Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
Catalog link: https://jainqq.org/explore/600313/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ DOG GOO jayatyanekAntavAdakaNThIravaH / syAdvAdasudhAmbhonidhirjayati niSThitArtho'n zrI ananta haMsa ziSya - zrI dAnazekharasUrikRta TIkayA samalaMkRtaM gaNabhRdbhagavatsudharmasvAmi sUtritaM zrIbhagavatI sUtram / mudraNakArikA - jaina zvetAmbara zrImAlavadezAntargatazrIratnapUrIya (ratalAma) zreSThi ruSabhadeva kezarImalanAmnI saMsthA / +++*+++0 idaM pustakaM 'zrI jaina vijayAnanda prInTIMga presa' iti mudraNAlaye phakIracanda maganalAla badAmI ityanena mudritaM / vIrasaMvata 2462 vikramasaMvata 1992 sana 1935 paNyam ru. 3-4-0 [Rs. 3-4-0 prati 300 ] bhuTana eka Page #2 -------------------------------------------------------------------------- ________________ | All Rights Reserted ] Printed by Fakirchand Maganlal Badami at the Jain Vijayanand" Printing Press, Kanpith Bazaar Surat and Published by Rishabhdev Keshrimal's Jain Swetambar Pedhi, Ratlam. Page #3 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram zrIbhagavatIjosUtrasya zrIdAnazekharasUrisaMkalitAvizeSaTattiH 1 zatake 1 uddezaH + allirihinARSURANImlaimmipimammummymarumanAmAn AIIAN zrIvIraM namasthitvA tatvAvagamAya sarvasatvAnAm / vyAkhyA durgapadAnAmuddhiyate bhagavatIvRtteH ||1||shriiptriNshtshsrprthmgnnikRtprshnyuktyuttrnggshctvaariNshcchtaantHsthitttvividhoddeshhNsaaptrnggH|dNddproiNddnaalaadbhutcritsrojnmlkssmiivivaahprjnyptishriitddaagH prathayatu sumanomAnasAnAM vinodam // 2 // atha zAstrasyAdAveva paJcaparameSThinamaskAraM kurvannAha namo arihaMtANamityAdi (sU01) sugama evaM tAvat parameSThino namaskRtya AdhunikajanAnAM zrutajJAnasyAtyupakAritvAt tasya ca dravyabhAvazrutarUpatvAd bhAvazrutasya ca dravyazruta| hetukatvAt saMjJAkSararUpaM dravyazrutaM namaskurvannAha-bhAsvacchrIbhagavatyaGgabRhadRttisamuddhRtau / zrIbrAhmIsaMsmRtiM kuryAmahAryAnandavAnaham // 3 // namo baMbhIe livIetti (mU0 2) lipiH-akSaravinyAsaH, sA cASTAdazavidhApi zrIAdijinena svasutAyA brAhmInAmnyA darzitA tato brAhmItyabhidhIyate, Aha ca| "lehaM livIvihANaM jiNeNa baMbhIeN dAhiNakareNe"tyato brAhmI vizeSaNaM liperiti, ziSyamatimaGgalArtha maGgalopAdAnamiti proktameva, tade Page #4 -------------------------------------------------------------------------- ________________ zrIbhaga 1 zatake uddeza: sUtram vamasa zAstrasyaikazrutaskaMdharUpasya sAtirekAdhyayanazatamitasya uddezakadazasahastrIbhUtasya patriMzatasahasrapraznapramitasya aSTAzItisahasrA|dhikalakSadvayapramANapadarAzermaGgalAdIni darzitAni, atha prathamazate granthAntaraparibhASayA adhyayane ca dazodezakAH syuH,tadgAthAmimAmAha rAyagiha calaNa1 dukkhera kaMkhapaose3 ya pagai4 puDhavIozajAvaMte neraie7 bAle8 gurue9 ya clnnaao10|1|| | 'rAyagihe ti luptasaptamyekavacanatvAd rAjagRhe nagare vakSyamANoddezakadazakasyArtho vIreNa darzita iti vyAkhyeyam , evamanya trApi jJeyam , 'calaNa'tti calanaviSayaH prathamoddezakaH, 'calamANe calie' ityAdyarthanirNayArthaH 1, 'dukkhe'tti duHkhaviSayo dvitIyaH | 'jIvA bhadaMta! svayaMkRtaM duHkhaM vedayanti ?' iti praznanirNayArthaH 2, 'kaMkhapaosetti kAMkSA-mithyAtvamohanIyodayasamuttho'nyA nyadarzanAbhilASarUpo jIvapariNAmaH sa eva prakRSTo doSo-jIvadUSaNaM kAMkSApradoSaH tadviSayastRtIyaH, 'jIvena bhadanta ! kAMkSAmoha|nIyaM karma kRta'mityAdinirNayArthaH 3, "pagai'tti prakRtayaH-karmabhedAH, 'kati bhadaMta ! karmaprakRtayaH ?" ityAdinirNayArthazcaturthaH 4, | 'puDhavIo'tti 'kati bhadaMta ! pRthivyaH ?' ityAdisUtravAcyaH paJcamaH 5, 'jAvaMtetti 'yAvato bhadaMta! AkAzAntarAt sUrya udeti' iti SaSThaH 6, 'neraie'tti 'nairayiko bhadaMta ! niraye utpadyamAna' iti saptamaH 7, 'bAletti 'ekAntabAlo bhadaMta manuSya' iti aSTamaH 8, 'gurue'tti 'kathaM bhadaMta ! jIvA gurukatvamAgacchanti' iti navamaH 9, ca samuccayArthaH 'calaNAo'tti bahuvacanani dezAccalanAdyA dazamoddezakasyAH , tatsUtraM caivaM-"anyayathikA bhadaMta ! evamAkhyAMti-'calat acalita'miti, sUtram / prathamazato| dezakasaMgrahaNIgAthArthaH // tadevaM kRtamaGgalAdikRtyo'pi prathamazatAdau vizeSAt maGgalamAha namo suyassatti (sU0 3) // 1 // Page #5 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram namosstu zrutAya - dvAdazAGgIrUpAyArhatpravacanAya / vaNNaotti (sU0 4 ) iha sthAnake nagaravarNako vAcyaH, granthagaurava bhayAdiha tasyAlikhitatvAt sa caivaM- riddhatthimiyasamiddhe, riddhaM - purabhavanAdibhirvRddha, | stimitaM - sthiraM, svacakrAdibhayavarjitatvAt, samRddhaM - dhanadhAnyAdivibhUtiyuktatvAt tataH padatrayasya karmadhArayaH, 'pamuiyajaNajANavae' pramuditA - hRSTA janA- nagaravAstavyAH jAnapadAzca - janapadabhavAstatrAyAtAH santo yatra tat pramuditajanajAnapadamityAdi| raupapAtikAt savyAkhyAno'tra dRzyaH, 'tassa NaM' ti SaSThyAH paJcamyarthatvAt tasmAdrAjagRhAnagarAt 'bahiya'tti bahistAt 'uttarapuracchime' tti uttarapaurastya digbhAga IzAnakuNividigbhAge guNazilakaM nAma caityaM - vyantarAyatanaM 'hottha' tti babhUva, iha ca yanna vyAkhyAsyate tatprAyaH sugamatvAdityavaseyamiti / / teNaM kAleNaM teNaM samaeNaM samaNetti (sU0 5 ) "zramu tapasi khede ce 'ti vacanAt zrAmyati - tapasyatIti zramaNaH, athavA saha zobhanena manasA vartata iti samanAH, zobhanatvaM ca manaso vyAkhyAtaM stavaprastAvAt, 'bhagavaM'ti bhagavAn - aizvaryAdiyuktaH, pUjya ityarthaH, 'mahAvIre' tti mahAMzrAsau durjayAntarariputiraskaraNAdvIraceti mahAvIraH ' Adikare' tti Adito dharmam - AcArAdizrutaM karotItyAdikaraH 'sahasaMbuddhe' tti saha - Atmanaiva saMbuddho, nAnyopadezata ityarthaH 'dhammavaracAuraMta' tti trayaH samudrAcaturthazca himavAn ete catvAro'ntAH - pRthivyantAH teSAM svAmI yathA cakravartI tathA bhagavAn caturdharmacakravartI iti, 'teNa 'mityAdi zakrastavavyAkhyAnaM sugamatvAnna vitriyate / zatake uddezaH Page #6 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram 'te' mityAdi ( sU0 7 ) tena kAlena tena samayena zramaNasya bhagavato mahAvIrasya 'jeTTe 'ti prathamaH 'aMtevAsI'ti ziSyaH 'iMdabhUha' tti indrabhUtiriti mAtApitRkRtanAmA 'nAma' ti vibhaktivipariNAmAt nAmnetyarthaH, 'sattussehe' tti saptahastocchrayaH 'vajjari sahanArAyasaMghayaNe' tti | saMhananaM - asthisaJcayavizeSaH, iha vajrAdInAM lakSaNamidam - 'risaho ya hoi paTTo vajraM puNa kIliyaM viyANAhi / ubhao makkaDabaMdho nArAyaM taM viyANAhi // 1 // tti vacanAt vajrarSabhanArAcasaMhananaH, 'kaNaga' tti kanakaM - suvarNa tasya yaH pulako - lavaH tasya yo nikaSa:kapapaTTake rekhAlakSaNaH 'pamhale' tti padmapakSmANi - kesarANi tadvagauro yaH sa tathA, 'uggatave' tti ugraM- apradhRSyaM tapaH - anaza nAdi yasya saH ugratapAH, 'dittatave 'ti dIptaM - jAjvalyamAnadahana iva karmavanagahana dahanasamarthatayA jvalitaM tapo - dharmadhyAnAdi yasya sa tathA, 'tattatave 'ti taptaM tapo yenAsau taptatapAH, 'orAle'tti udAraH pradhAnaH, 'ghore' tti ghoro-nirghRNaH, parIpahendri yAdiripugaNavinAzamAzritya nirdaya ityarthaH, 'ghoraguNe' tti ghorA-anyairduranucarA guNA-mUlaguNAdayo yasya sa tathA, 'ucchUDhasarIre' ti ucchUDhaM-ujjhitaM raja iva vapuryena tatsaMskAratyAgAt sa tathA, 'saMkhitta'tti saMkSiptA - zarIrAntalIMnatvena hrasvatAM gatA vipulA - anekayojanapramANakSetrAzritavastu dahanasamarthatvAdvipulA vistIrNA anekayojanamAnA tejolezyA - tIvratapolabdhiprabhavA tejojvAlA yasya sa tathA, 'savvakkhara' tti sarve akSarasaMnipAtA- varNoccArarUpAste yasya jJeyatayA santi, adUrasAmaMte viharatIti yogaH, tatra dUraM viprakRSTaM sAmaMtaM ca- saMnikRSTaM tanniSedhAdadUrasAmaMta, nAtidUre nAtinikaTa ityarthaH, sa kiMbhUta ityAha 'uDuMjANu' tti Urddha jAnunI yasya saH utkaTukAsana iti, 'jhANakoha'tti dhyAnaM dharmadhyAnAdikaM tadeva koSThaH - kuzUlastatra praviSTa iti, 'uTThAe'tti // 2 // Page #7 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram utthAnaM utthA - UrdhvavartanaM tayA uttiSThati 'AyAhiNa' ti AdakSiNAt - dakSiNahastAdArabhya pradakSiNaM parito bhramaNa AdakSiNapradakSiNaM karoti 'baMda' tti vandate vAcA stauti 'namaMsaha 'tti namaskaroti 'pajjuvAsa' tti paryupAsInaH sevamAnaH zrIgautama evaM vakSyamANaprakAraM vastu avAdIt, 'se' iti tat yaduktaM pUjyai: 'calacalita' mityAdi 'nUnaM'ti nizcitaM 'calamANe calie 'ti (sU09) calat -- sthitikSayAdudayamAgacchat vipAkAbhimukhIbhavadudayat karma taccalitaM proktam 1 'udIrija 'tti udIraNA nAma anudayaprAptaM cireNAgAminA kAlena yadvedayitavyaM karmadalikaM tadAkRSyodaye prakSepaNamudIraNA tayA udIryamANaM prathamasamayAdinA kAlenodIritamuktaM 2 'beijjamANe 'tti vedyamAnaM sthitikSayAdudayaM prAptaM udIraNAkaraNena vodayamupanItaM AdyasamayAdikAlena yat karma likaM tadveditaM syAt 3 'pahijja' tti prahANaM tu jIvapradezebhyaH, patanasamaye prahIyamANaM karma prahINaM syAt 4 'chijamANe'tti chedanaM dIrghakAlakarmasthitikAnAM havatApAdanaM apavartanAkaraNena kuryAt, tat samaye samaye chidyamAnaM chinnaM syAt 5 'bhijjamANe 'ti bhedastu zubhAzubhakarmaNastIvarasasyApavartanAkaraNena mandatAkaraNaM, samaye samaye rasato bhidyamAnaM karma bhinnam 6 'DajjhamANe 'ti dAhastu karma dalikadArUNAM dhyAnAgninA tadrUpApanayanaM karmAbhAvajananaM, tasyApyantarmuhUrtatvenAsaMkhyasamayasyAdisamaye dahyamAnaM dagdhaM 7 'mijamANe 'tti mriyamANaM AyuH karma mRtaM maraNaM hyAyuH pudgalAnAM kSayaH, taccAsaMkhyeyasamayavarti syAt, tasya ca janmAdyasamayAdArabhya AvIcikamaraNena kSaNe kSaNe maraNasadbhAvAt mriyamANaM mRtam 8 'nija rija' tti nitarAm - apunarbhAvena kSIyamANaM karma nirjIrNamiti, nirja| raNasyAsaMkhya samayabhAvitvena tatprathamasamaya eva nirjIryamANaM nijIrNam 9, tadevametAnnava praznAn gautamena vIraH pRSTaH sannuvAca - 'haMtA goyama' tti haMta iti evametaditi abhyupagamavacanaM, evametAni nava padAni karmAdhikRtya vartamAnAtItakAla sAmAnAdhikaraNya jijJA 1 zatake 1 uddezaH Page #8 -------------------------------------------------------------------------- ________________ zrIbhagavatI 1 zatake 1 uddezaH sUtram sayA pRSTAni nirNItAni, athaitAni calanAdIni mithaH kiM tulyArthAni bhinnAni vA iti pRcchAnirNaya darzayitumAha-'eeNaM bhaMtetti | iti vyaktam , 'egaha'tti ekaprayojanAni ca 'nANAghosa'tti iha ghoSA-udAttAdayaH 'nANAvaMjaNa'tti vyaMjanAni-akSarANi | 'udAhu'tti utAho nipAto vikalpArthaH 'nANadR'tti nAnArthAni, iha caturbhaGgI padeSu dRSTA, tatra kAnicidekArthAni ekavyaJjanAni, yathA kSIraM kSIraM 1 tathA anyAni ekArthAni nAnAvyaJjanAni yathA kSIraM paya iti 2 tathA anyAni anekArthAni ekavyaJjanAni | yathA arkagavyamAhiSANi kSIrANi 3 tathA anyAni nAnArthAni nAnAvyaJjanAni yathA ghaTapaTamukuTalakuTazakaTAdIni 4, evaM catu bhaGgIsaMbhave'pi dvitIyacaturthabhaGgako atra praznasUtre gRhItau, calanAdIni catvAri padAnyAzritya dvitIyaH, chidyamAnAdIni paJca | padAnyAzritya caturthaH, kathaM AdyAni catvAri padAnyekArthAnItyAzaMkyAha-'uppannapakkhassa'tti iha ca sssstthyaastRtiiyaarthtvaat| utpannapakSaNa, utpAdaparyAyo viziSTaH kevalotpAda eva, yataH karmakSaye phaladvayaM-kevalajJAnamokSaprAptI, tatraitAni padAni kevalotpAdapakSaviSayatvAdekArthAnyuktAni, tat kathaM ?-calitaM sat udIrayati, udIritaM sat vedyate, viditaM sat anubhUyate, (anubhUtaM sat) prahIyate, tasmAdekArthAnyetAni, kevalotpAdapakSasAdhakAnItyarthaH, atha zeSANi anekArthAni paJca padAni pratipAdayitumAha-'chijjamANe tti chidyamAnaM chinnamitipadaM sthitibandhAzrayaM, yataH sayogikevalI yoganirodhaM kartukAmo vedanIyanAmagotrAkhyAnAM tisRNAM prakRtInAM dIrghasthitikAnAM sarvApavartanayA antarmuhUrtakaM sthitibandhaM kuryAt , bhidyamAnaM bhinnamitipadamanubhAgavandhAzrayaM, tatra yasmin kAle sthitighAtaM karoti tasminneva kAle rasaghAtamapi karoti ato rasaghAtakaraNena pUrvamAdbhinnArthaM padametat , dahyamAnaM dagdhamiti | padaM pradezabandhAzrayaM, anantAnAM pradezAnAM karmadalikAnAM paJcahasvAkSaroccAraNakAlaparimANayA'saMkhyAtasamayayA guNazreNIracanayA pUrva // 3 // Page #9 -------------------------------------------------------------------------- ________________ IHIMIRRITOnt zrIbhaga 1 zatake vatI 1 uddeza: sUtram racitAnAM zailezIkaraNAvasthAbhAvisamucchinnakriyadhyAnAgninA prathamasamayAdArabhya yAvadantyasamayastAvat pratisamayamasaMkhyeyaguNavRddhAnAM karmapudgalAnAM dahanaM dAha iti dahanArthenedaM pUrvamAdbhinnArtha, tathA mriyamANaM mRtam etatpadaM AyuHkarmaviSayaM, yataH AyuHpudgalAnAM pratisamayaM kSayo maraNaM,anena ca maraNArthena pUrvasmAdbhinnapadaM, tathA nirjIyamANaM nirjIrNam etat padaM sarvakarmAbhAvaviSayaM nirjaraNArthena pUrvapadebhyo bhinnam ,athaitAni padAni nAnArthAni kasya pakSasyAbhidhAyakatayA pravRttAni ityAzaMkyAha-vigayapakkhassa'tti vigataM vigamovastuno'vasthAntarApekSayA vinAzaH sa eva pakSo-vastudharma: tasya vA pakSaH-parigraho vigatapakSaH tasya vigatapakSasya, vAcakAnIti zeSaH, | vigamatvaM vihAzeSakarmAbhAvo'bhimato, jIvena tasyAprAptapUrvatayA'tyantamupAdeyatvAt , tadarthatvAca puruSaprayAsasyeti, etAni tvevaM | vigamArthAni bhavanti-chidyamAnapade hi sthitikhaMDanaM vigama uktaH, bhidyamAnapade tvanubhAvabhedo vigama uktaH, dahyamAnapade tvakarma| tAbhavanaM vigama uktaH, mriyamANapade punarAyuHkarmAbhAvo vigama uktaH, nirjIryamANapade tvazeSakarmAbhAvo vigama uktaH, tadevametAni vigatapakSapratipAdakAni kevalotpattau sarvakarmavigamAbhidhAnarUpasUtrAbhiprAyavyAkhyAnena nirNItAni / | ihAdyapraznottarasUtradvaye mokSatattvaM cintitaM, mokSaH punarjIvasya, tena jIvAzca nArakAdayazcaturviMzatividhA uktAH, yadAha-"neraiyA 1 | asurAI 10 puDhavAI 53diyAdao 3 ceva / paMciMdiyatiriya 1 narA 1 vaMtara 1 joisiya 1 vemANI 1 // 1 // " tatra nArakAn sthityAdimizciMtayannAha-'neraiyANa'ti, nirgatamayam-iSTaphalaM yeSAM te nirayAH teSu bhavA nairayikAH teSAM nairayikANAM, 'dasa vAsasahassa'tti prathamapRthivIprathamaprastaTApekSayA, 'tettIsaM'ti saptamapRthivyapekSayA utkRSTA, zeSA sarvApi kAlasthitimadhyamA jJeyA ? / 'kevaikAla|ssa'tti prAkRtazailyA kiyatA kAlena AnamaMti'tti 'anazvasa prANane' itidhAtupAThAt makArasyAgamikatvAt , evaM prANamaMti, etadeva, aimum timum.PIAMITTIMILAIMINIMUM Mantennamommmmmmm.AIRATIOmeliminimu m rammar ATMEN Page #10 -------------------------------------------------------------------------- ________________ zrIbhaga sUtram | padadvayamarthataH spaSTayannAha-'UsasaMti nIsasaMti vatti, yadevoktamAnamaMti tadevoktamucchvasaMti yadevoktaM prANaMti tadeva niHzvasanti, 1 zatake 'jahAUsAsapae'tti etat praznottaraM prajJApanAsaptamapade yathA tathA vAcyaM, taccedaM goyamA ! sayayaM saMtayAmeva ANamaMti vA pANama01 uddezaH usa0 nIsa.' 'sayayaMti-satataM nirantarameva 'saMtayAmevatti naikasamaye'pi tadviraho'stItibhAvaH 2 / atha teSAmAhAraM praznayanAha-'AhArahitti AhAramarthayante-prArthayante ityevaMzIlAH AhArArthinaH 'jahA pannavaNAe'tti yathA prajJApanAyAH AhAra| padasyASTAviMzatitamasyodezakaH, padazabdalopAta , prathame AhAroddezaka tathA vAcyo, nairayikANAM sthityAdidvAragAthAmAha-'Thiti ussAsAhAra'tti sthityucchvAsAvuktAveva "AhAra'tti AhAravidhirvAcyaH, sa caivaM-neraiyANaM bhaMte ! kevaikAlassa AhArahe samuppajai ?, AhArArthaH-AhAraprayojanam , goyamA! neraiyANaM duvihe AhAre pannatte, taMjahA-AbhogaNivyattie aMNAbhoga|Nivvattie, AbhoganirvartitaH-AhArayAmItIcchApUrvakaniSpannaH, anAbhogastvevamAhArayAmItIcchAmantareNa, prAvRTkAle pracurataraprazravaNAdyabhivyaGgathazItapudgalAhAravat , tattha NaM je se aNAbhogaNivva0 se NaM aNusamayamavirahie AhArahe samuppajai, anusamayaMpratikSaNaM avirahitaM (prati) samaya kSudvedanIyakarmodayata ojAhArAdinA prakAreNa, tattha NaM je AbhogaNivvattie se NaM asaMkhejasamaie aMtomuhuttie AhAraThe samuppajjai, AhArayAmItyabhilASa eSAmasaMkhyasAmayikAntarmuhUrtAnnirvartitaH 4 / 'kiMvAhAreMtitti kiMkharUpaM | vA vastu nArakA AhArayanti, goyamA! davvao aNaMtapaesiyAI-anantapradezavanti pudgaladravyANi, tadanyeSAmayogyatvAt , khettao asaMkhejapaesAvagADhAI-asaMkhyAtapradezAvagADhAni, tannyunatarapradezAvagADhAni tu teSAM na grahaNaprAyogyAni, anantapradezAvagADhAni tu na bhavantyeva, sakalalokasyApyasaMkhyeyapradezaparimANatvAt , kAlao aNNatarahiiyAI-jaghanyamadhyamotkRSTasthitikAni, sthitizcA Mul // 4 // Page #11 -------------------------------------------------------------------------- ________________ zrIbhaga vatI sUtram | hArayogya skaMdha pariNAmenAvasthAnaM ityarthaH, bhAvao vaNNamaMtAI gaMdhamaMtAI rasamaMtAI phAsamaMtAI AhAreti, jAI bhAvao vaNNamaMtAI AhAreMti tAI kiM egavaNNAI AhAreti jAva kiM paMcavaSNAI AhAraiti ? goyamA ! ThANamaggaNaM paDucca egavaNNAIpi AhAraiti jAva paMcavaNNAIpi AhAraiti, vihANamaggaNaM paDucca kAlavaNNAIpi AhAraiti jAva sukillAiMpi AhAreMti, tatra 'ThANamaggaNaM paDucca' ti tiSTha ntyasminniti sthAnaM - sAmAnyaM yathaikavarNamityAdi, 'vihANamaggaNaM paDucca' tti vidhAnaM - vizeSaH kAlanIlAdiriti 6, jAI vaSNao kAlavaNNAI AhAraiti tAI kiM egaguNakAlAI AhAreMti jAva dasaguNakAlAI AhAraiti ? saMkhejaguNakAlAI0 asaMkhejaguNakAlAI 0 anaMtaguNakAlAI AhAraiti ?, goyamA ! egaguNakAlAIpi AhAraiti jAva anaMtaguNakAlAIpi AhAraiti 7, evaM nIlavaNNAI 8, pIyavaNNAI 9, rattavaNNAI 10, sukillAI 11, evaM gaMdhao'vi subhigaMdhAI 12 dubbhigaMdhAI 13, rasaovitti jAI bhAvao rasamaMtAI kiM titta 1 kaDuya 2 aMbila 3 mahura 4 kasAya 5 pariNayAI AhAreMti 18, evaM jAI bhAvao phAMsamaMtAI tAI ThANamaggaNaM paDucca No egaphAsAI AhAraiti No duphAsAI AhAreMti no tiphAsAI AhAraMti, ekasparzAnAmasaMbhavAt, anyeSAM cAlpaprAdezikatAsUkSmapariNAmAbhyAM grahaNAyogyatvAt, cauphAsAIpi AhAraiti jAva aThThaphAsAiMpi AhAraMti, bahupradezatAbAda rapariNAmAbhyAM grahaNayogyatvAditi, yathA ekasmin sahakAre gurutvaM 1 mRdutvaM 2 zItatvaM 3 snigdhatvaM 4 evaM catvAraH sparzAH, etadviparItAstvanye catvAraH sparzAH jJeyAH, vihANabhaggaNaM paDucca kakkhaDAIpi AhAraiti jAva lukkhAIpi AhAraiti 19, jAI phAsao kakkhaDAI AhAraiti tAI kiM egaguNakakkhaDAI AhAraiti jAva anaMtaguNakakkhaDAIpi AhAreMti ?, goyamA ! egaguNakakkhaDAIpi jAva anaMtaguNakakUkhaDAIpi AhAreMti 20-27, evaM avi phAsA bhANiyavvA jAva anaMtaguNalukkhAI AhAreMti, tAI kiM puhAI AhAreMti apuThThAI AhArainti ?, goyamA ! 1 zatake 1 uddezaH Page #12 -------------------------------------------------------------------------- ________________ zrIbhaga 1 zatake vatI 1 uddeza: sUtram / | puTThAI AhAreMti, no apuDhAI AhAreMti 28, puTThAiMti-Atmapradezasparzavanti, tat punarAtmapradezasparzanamavagAhakSetrA bahirapi bhavati ata | | ucyate-jAI bhaMte ! puTThAI AhAreti tAI kiM ogADhAI AhAreMti aNogADhAI AhAreMti ?, goyamA! oMgADhAI, no aNogADhAI ava| gADhAnIti-AtmapradezaiH saha ekakSetrAvagADhAnItyarthaH 29, jAI bhaMte ! ogADhAI AhAreMti tAI ki aNaMtarogADhAI AhAreMti paraMparo gADhAI AhAreMti ?, goyamA! aNaMtarogADhAI AhAreMti, no paraMparogADhAI AhAreMti, anantarAvagADhAnIti-yeSu pradezeSu AtmA avagA| DhasteSveva yAni avagADhAni tAni anantarAvagADhAni, antarAbhAvenAvagADhatvAt , yAni ca tadanantaravartIni tAni avagADhasaMbaMdhAt paraMparAvagADhAnIti 30, jAI bhaMte ! aNaMtarogADhAI tAI ki aNUiM AhAreMti ? bAyarAiM AhAreMti ?, goyamA ! aNUiMpi AhAreMti bAyarAiMpi AhAreMti, tatrANutvaM bAdaratvaM cApekSika teSAmeva AhArayogyAnAM skaMdhAnAM pradezavRddhyA vRddhAnAmavaseyam 31, jAI bhaMte ! | aNUiMpi AhAreti bAdarAiMpi AhAreMti tAI kiM uDaM AhAreMti ? evaM aho'vi tiriyapi ?, goyamA ! uDupi AhArati evaM aho|vi0 tiriyaMpi0 32, jAI bhaMte ! uDupi AhAreMti ahevi0 tiriyapi AhAreMti tAI kiM Adi AhAreMti majjhe AhAreMti paJjabasANe AhAreMti ?, goyamA ! tihAvi, ayamarthaH-AbhoganirvartitasyAhArasyAMtamauhartikasyAdimadhyAvasAneSu sarvatrAhArayantIti 33, | jAI bhaMte ! AI majjhe avasANevi AhAreMti tAI kiM savisae AhAreMti ? avisae AhAreMti ?, goyamA! savisae, no avisae AhAreMti, tatra vaH-khakIyo viSayaH spRSTAvagADhAnaMtarAvagADhAkhyaH svaviSayaH tasmin AhArayanti 34, jAiM bhaMte ! savisae AhAreti tAI kiM ANupubdhi AhAreMti ? aNANupubbi AhAreMti ?, goyamA ! ANupubbi AhAreMti, tatrAnupUrvyA yathA''sannaM, nAtikramya 35, jAI bhaMte ! ANupubdhi AhAreMti tAI ki tidisiM AhAreMti ? jAba chadisi AhAreMti ?, goyamA! niyamA Page #13 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram chaddisiM AhAreMti, iha nArakANAM lokamadhyavartitvena paNNAmapyUrdhvAdidizAmaloke nAnAvRtatvAt SaTsu dikSu AhAragrahaNamasti, tata uktaM-niyamAt Sadizi, diktrayAdivikalpAstu lokAntavartiSu pRthivIkAyikAdiSu dizAM trayasya dvayasya ekasyAzcAlokenAvaraNe bhavatIti, yadyapi varNataH paMcavarNAnItyAdyuktaM tathApi prAcuryeNa yadvarNagaMdhAdiyutAni dravyANyAhArayanti taddarzayati- 'ussaNNakAraNaM paDucca' tti bAhulyalakSaNaM kAraNamAzritya tatra ca prakRtyazubhAnubhAva eva kAraNamiti, vaNNao kAlanIlAI, gaMdhao dubbhigaMdhAI, rasao tittakaDuyarasAI, phAsao kakkhaDaguruyasIyalukkhAI, etAni ca prAyo mithyAdRSTaya evAhArayanti, na tu bhaviSyattIrthakarAdaya iti, atha tAni yathAsvarUpANyeva nArakA AhArayanti anyathA vetyasyAmAzaGkAyAmabhidhIyate - tesiM porANe vaNNaguNe gaMdhaguNe rasaguNe phAsaguNe vippariNamaittA paripIlaittA parisADaittA parividdhaMsattA, vipariNAmAdayo vinAzArthatvenaikArthA eva dhvanayaH, aNNe ya apuvve vaNNaguNe gaMdhaguNe rasaguNe phAsaguNe uppAettA AyasarIrogADhe poggale savvappaNayAe AhAraiti, savvappaNayAetti sarvAtmanA, sarvairAtmapradezairityarthaH 36, vyAkhyAtaM sUtrasaMgrahagAthAyAH kiMvA''hAreMtItipadam, atha 'savvao vAvI'ti vyAkhyAyate, tatra sarvataH pradezaH kiM vApizabdAt abhIkSNaM nArakA AhArayanti, taccaivaM-neraDyA NaM bhaMte ! kiM savvao AhAraiti savvao pariNArmeti savvao UsasaMti savvao nIsasaMti vA abhikkhaNamAhAreMti, evaM pUrvavat sarvatra yojyaM, Ahacca AhAreMti 41, haMtA goyamA ! neraiyA savvao AhAreMti, 'savvao'tti sarvAtmapradezaiH, 'abhikkhaNaM'ti anavarataM paryAptatve sati 'Ahacce 'ti kadAcit, na sarvadA, aparyAptakAvasthAyAmiti 37, 'kaibhAgaM'ti AhAratayopAttapudgalAnAM katibhAgaM AhArayanti 1, taccaivaM - neraiyA0 je poragale AhArattAe giNhaMti te NaM tesiM poggalANaM seyAlaMsi kati bhAgamAhAreMti ? kaibhAgamAsAeMti ?, goyamA ! asaMkhejar3abhA 9 zatake 1 uddezaH Page #14 -------------------------------------------------------------------------- ________________ zrIbhaga- 1 zatake vatI- diprathamavRhadgrAsanahAyanti, zepAstu kiTTIbhUya manuSyAmyavAdana rasanAdIndriyadvAreNopalabhante 20 jAti No savve / / sUtram sarvANyevAhAradravyANi ApalAnAmanantabhAgamAkhAdayanti, hatAhAravanmalIbhavanti, na zarIramA rAhuH asaMkhijaibhAgamA-IT uddezaH gamAhAreMti, aNaMtabhAgamAsAeMti, 'seyAlaMsiti eSyatkAle, grahaNakAlottarakAlamiti, 'asaMkheja'tti atra kecidAhuH-gavAdiprathamabRhadgrAsagrahaNamiva kazcid gRhItAsaMkhyeyabhAgamAtrAn pudgalAnAhArayati, tadanye tu patanti, anye punarAhuH asaMkhijjaibhAgamAhAreMtitti zarIratayA pariNamayanti, zepAstu kiTTIbhRya manuSyAbhyavahRtAhAravanmalIbhavanti, na zarIratvena pariNamantItyarthaH, 'aNaMtabhAgaMti AhAratayA''ttapudgalAnAmanantabhAgamAkhAdayanti, tadrasAdIn rasanAdIndriyadvAreNopalabhante 38, 'savvANi vatti sarvANyevAhAradravyANi AhArayanti, tacaivaM-neraiyA NaM bhaMte ! je poggalA AhArattAe pariNamaMti te kiM savve AhAreMti No savve AhAreti ?, goyamA savve aparisesie AhAreMti, iha viziSTamahaNagRhItA AhArapariNAmayogyA eva grAhyAH,ujjhitazeSA ityarthaH, | anyathA pUrvAparasatrayovirodhaH syAt , dRSTA caivaM vyAkhyA, yadAha-"jaMjaha sutte bhaNiyaM taheva jai taM viyAlaNA Natthi / kiM kAliyANuogo dicho dihippahANehiM ? // 1 // 39, kIsava'tipade padasamudAyopacArAt kIsattAetti dRzya, svabhAvatayA kIdRzatayAkena prakAreNa kiMrUpatayA 'bhujotti bhUyo bhUyaH pariNamanti AhAradravyANi, nera0 je poggale AhArattAe giNhaMti te NaM tesiM| poggalA kIsattAe bhuJjo 2 pariNamaMti ?, goyamA! soiMdiyattAe jAva phAsiMdiyattAe, aNikRttAe akaMtattAe appiyattAe amaNunnattAe amaNAmattAe aNicchiyattAe abhijjhiyattAe ahattAe no udRttAe dukkhattAe no suhattAe eesiM bhujo 2 pariNamaMti, tatrAniSTatayA sAmAnyenAvallabhatayA, akAMtatayA sadA sadbhAvenAkamanIyatayA, apriyatayA sarveSAmeva dveSyatayA, amanojJatayA kathayA'pyamanoramatayA, amanogamyatayA cintayApi amanogamyatayA, anIpsitatayA AptumaniSTatayA, ekArthAzcaite zabdAH, abhijjhiyattAe-abhidhyeyatayA, tRpteranutpAdakatvena punarapyabhilASanimittatayA, ahattAetti gurupariNAmatayA, no uDDattAe, no BA N NILOwimmmwinmunitainmritiummmmmmmISORRISHAIL Malaimmpaayaiyaiyai // 6 // Page #15 -------------------------------------------------------------------------- ________________ zrIbhaga vatI sUtram laghupariNAmatayeti saMgrahagAthArtha : 40|| atha nArakAhAraviSayaM praznacatuSTayamAha-'neraiyANa' mityAdi0 (sU. 12). 'puvvAhAriya'tti ye pUrvakAle AhRtAH saMgRhItA abhyavahRtA vA 'poggala'tti pudgalaskaMdhAH te 'pariNaya'tti pariNatA vapuSpari gatiM gatA iti prathamaH praznaH 1, 'AhAriya'tti AhRtAH pUrvavat 'AharijamANa'ti ye vartamAnakAle AhiyamANAH saMgRhyamANAH pudgalAH pariNatAH iti dvitIyaH praznaH 2, 'aNAhAriya'ti ye atItakAle anAhatAH, 'AharijissamANa'tti yeDanAgate kAle AhariSyamANAH pudgalAste pariNatAH iti tRtIyaH praznaH 3, tathA aNAhAriyA aNAharijissamANati atItAnAgatAharaNa kriyAniSedhAccaturthaH 4, iha ca yadyapi catvAra evaM praznA uktAH tathApyete triSaSTiH saMbhavanti, yataH pUrvAhRtAH AhiyamANA AhariSyamANAH 3 anAhRtA anAhiyamANA anAhariSyamANAH 3 itIha SadbhaGgAH sUcitAH, tadekaikapadAzrayaNena paT 6 dvikayoge 15 trikayoge 20 catuSkayoge 15 paMcakayoge 6 Sadyoge eka 1 iti, athaitadvyaktirvizeSato vikriyate, yathA AhRtAH 1 AhiyamANAH 1 AhariSyamANAH 1 anAhatAH 1 anAhiyamANAH 1 anAhariSyamANAH 1 atIta vartamAnAnAgatakAla bhedairekakayogA jAtAH pad, atha dvikayogAH paJcadaza, te caivaM yathA AhRtA AhiyamANAH 1 AhRtA AhariSyamANAH 2 AhRtA anAhatAH 3 AhRtA anAhiyamANAH 4 AhRtA anAhariSyamANAH 5 AhiyamANA AhariSyamANAH 6 AhiyamANA anAhRtAH 7 AhiyamANA anAdriyamANAH 8 AhiyamANA anAhariSyamANAH 9 AhariSyamANA anAhRtAH 10 AhariSyamANA anAhiyamANAH 11 AhariSyamANA anAhariSyamANAH 12 anAhatA anAhiyamANAH 13 anAhRtA anAhariSyamANAH 14 anAhiyamANA anAhariSya 9 zatake 1 uddezaH Page #16 -------------------------------------------------------------------------- ________________ zrIbhaga 1 zatake patI 1 uddezaH mANAH 15, atha trikayogAH, AhRtA AhiyamANA AhariSyamANAH 1 AhRtA AhiyamANA anAhatAH2 AhRtA AhiyamANA |anAhiyamANAH 3 AhriyamANA anAhariSyamANA anAhRtAH 4 AhRtA AhariSyamANA anAhRtAH 5 AhRtA AhariSyamANA anA. hiyamANAH 6 AhRtA AhariSyamANA anAhariSyamANAH 7 AhRtA anAhRtA anAhiyamANAH 8 AhRtA anAhatA anAhariSyamANAH 9 AhRtA anAhiyamANA anAhariSyamANAH 10 AhiyamANA AhariSyamANA anAhRtAH 11 AhriyamANA AhariSyamANA anA| hiyamANAH 12 AhriyamANA AhariSyamANA anAhariSyamANAH 13 AhriyamANA anAhRtA anAhiyamANAH 14 AhriyamANA | anAhatA anAhariSyamANAH 15 AhiyamANA anAhiyamANA anAhariSyamANAH 16 AhariSyamANA anAhRtA anAhiyamANAH 17 AhariSyamANA anAhRtA anAhariSyamANAH 18 AhariSyamANA anAhiyamANA anAhariSyamANAH19 anAhatA anAhiyamANA anAhariSyamANAH 20 evaM trikayoge jAtA viMzatiH, atha catuSkayogAH-AhRtA AhiyamANA AhariSyamANA anAhRtAH 1 AhRtA AhiyamANA AhariSyamANA anAhiyamANAH 2 AhRtA AhriyamANA AhariSyamANA anAhariSyamANAH 3 AhRtA Aha| riSyamANA anAhRtA anAhiyamANAH4 AhRtA AhariSyamANA anAhatA anAhariSyamANAH 5 AhRtA AhariSyamANA anAhiya| mANA anAhariSyamANAH.6 AhRtA AhriyamANA anAhRtA anAhiyamANAH 7 AhRtA AhiyamANA anAhatA anAhariSyamANAH 8 AhRtA AhriyamANA anAhiyamANA anAhariSyamANAH 9 AhiyamANA AhariSyamANA anAhatA anAhiyamANAH 10 AhiyamANA AhariSyamANA anAhRtA anAhariSyamANAH 11 AhriyamANA AhariSyamANA anAhiyamANA anAhariSyamANAH 12 AhariSyamANA anAhatA anAhiyamANA anAhariSyamANAH13 AhRtA anAhatA anAhiyamANA anAhariSyamANAH 14 AhiyamANA anAhatA anA ||7|| Page #17 -------------------------------------------------------------------------- ________________ sUtram 1 uddezaH zrIbhagA | hiyamANA anAhariSyamANAH 15, evaM catuSkayoge jAtAH pazcadaza, atha paJcakayogAH SaT-AhRtA AhiyamANA AhariSyamANA vatI- anAhRtA anAhiyamANAH 1 AhRtA AhriyamANA AhariSyamANA anAhatA anAhariSyamANAH 2 AhRtA AhiyamANA AhariSya-mAra zataka mANA anAhiyamANA anAhariSyamANAH 3 AhRtA AhariSyamANA anAhRtA anAhiyamANA anAhariSyamANAH 4 AhRtA AhiyamANA anAhRtA anAhiyamANA anAhariSyamANaH 5 AhriyamANA AhariSyamANA anAhutA anAhiyamANA anAhariSyamANAH 6, evaM paJcakayoge jAtAH pad , AhRtA AhriyamANA AhariSyamANA anAhRtA anAhiyamANA anAhariSyamANAH1 SaDyoge tu eka eva bhaGgaH, evamekakadvikatrikacatuSkapaJcakaSaDyogairjAtAH sarve'pi militAstriSaSTibhedAH, atrottaraM 'goyame'tyAdi vyaktam // atha |vapussaMparkalakSaNapariNAmAt pudgalAnAM pariNAmAdayo bhavanti taddarzanArtha praznayanAha neraiyANaMti (sU. 12) jahA pariNayA tahA ciyatti, tatra citAH-kAyena cayaM gatAH, upacitAH punarbahuzaH pradezasAmIpyena zarIre citA eva, udIritAH svabhAvato'nuditAn pudgalAn udayaprApte karmadalike karaNavizeSeNa prakSipya yAn vedayate, udIraNAlakSaNaM vidaM-'jaM karaNeNAkaDDiya udaye dijjai udIraNA esA' / tathA veditAH svarasavipAkena pratisamayamanubhUyamAnA aparisamAptAzeSAnubhAvAH,nirjIrNAH kAtsnyenAnusamayaM saMpUrNahAni gatAH, etatpadasaMgrahagAthA vyAkhyAtArthA / pudgalAnAzrityemAmaSTAdazasUtrImAha neraiyANaM0. (mU013) 'kaivihA poggalA miaMtitti, tIvramaMdamadhyarasabhedena bhedavantaH syuH udvartanApavartanAkaraNAbhyAM, 'kammadavya'tti samAnajAtI pooraatttt paamaa mamalitimateriuTHI Page #18 -------------------------------------------------------------------------- ________________ zrIbhaga batI 1 zatake 1 uddeza: sUtram | yakarmadravyarAzirvargaNA, tAmadhikRtya Azritya, karmadravyavargaNAsatkA ityarthaH, 'aNU ceva'tti sUkSmAzca bAdarAzceti, yata audArikAdidravyANAM madhye karmadravyANyeva sUkSmANi, evaM cayAdayaH zabdArthabhedena vAcyAH, kiMtu cayopacayasUtrayoH 'AhAradavya'tti AhAradravyavargaNAmadhikRtyoktaM tatrAyamabhiprAyaH-vapurAzritya cayApacayau prAguktau AhAradravyebhya eva syAtA, nAnyataH, ata AhAradravyavargaNAmAzrityoktamiti, udIraNAdayastu karmadravyANAmeva syuH ataH tatsUtreSUktam-karmadravyavargaNAmadhikRtyeti, 'uyahiMsutti 3 apavartitavantaH, ihApavartanaM karmasthityAderadhyavasAyavizeSeNa hInatA''pAdanam , etadupalakSaNatvAdudvartanamapi dRzya, tacca sthityAdevRddhikaraNaM, 'saMkAmiMsutti 3 saMkramitavantaH, tatra saMkramaNaM mUlaprakRtyabhinnAnAmuttaraprakRtInAmadhyavasAyavizeSeNa parasparaM saMcAraNaM, tathA cAha-"mUlaprakRtyabhinnAH saMkramayati guNata uttarAH prkRtiiH| nanvAtmA'mUrtatvAdadhyavasAyaprayogeNa // 1 // " anyastvevamAha"mottUNa AuyaM khalu desaNamohaM carittamohaM ca / sesANaM pagaINaM uttaravihisaMkamo bhaNio // 1 // etadeva nidarzyate-yathA kasyacit sadvedyamanubhavato'zubhakarmapariNatirevaMvidhA saMjAtA yena tadeva sadvedyamasadvedyatayA saMkrAmatIti, evaM vartamAnAnAgatayorapi vAcyaM, 'nihattiMsutti3 nighattAn kRtavantaH, iha vizliSTAnAM madhye mithaHpudgalAnAM nicayaM kRtvA dhAraNaM rUDhizabdena nidhattamucyate, udvartanApavartanavyatiriktakaraNAnAmaviSayeNa karmaNo'vasthAnamiti, 'nikAiMsutti 3 nikAcitavaMto-nitarAM baddhavantaH, nikAcanaM caiSAmeva pudgalAnAM mithovizliSTAnAmekIkaraNamanyo'nyAvagAhitAgniprataptapratihanyamAnasUcIkalApasyeva sakalakaraNAnAmaviSayatvena karmaNAM vyavasthApana, bheiyetipadasaMgrahagAthA gatArthA / atha pudgalAdhikArAdidaM sUtracatuSkamAhaneraiyANamiti vyaktaM (sU014) HAMARIANDEmentumentatuter Transferrelimiliano mm // 8 // Page #19 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram 'teyA mattAe 'ti tejaH zarIrakArmaNazarIratayA tadrUpatayA vA 'tItakAlasamae'tti kAlaH - samayaH atItakAlasyotsarpiNyAdeH | paramanikRSTo'zo'tItakAlasamaya: 'pappaNNa' tti pratyutpanno - vartamAnaH evaM trikAlasvarUpaM vAcyaM, uttaramadhyeyaM, atItAnAgatayo - rvinaSTAnutpannatvena asatvAt tadviSayagrahaNapratiSedhaH, pratyutpannatve'pyabhimukhAn gRhNAti, nAnyAn, 'gahaNasamayapurakkhaDe' tti grahaNa samayaH puraskRto - vartamAnasamayasya purovatrttI yeSAM te grahaNa samayapuraskRtAH grahISyamANA itiyAvat, UdIraNA ca pUrvagRhItAnAmevAto'tItakAlasamaya gRhItAnudIrayanti, vartamAnagRhyamANAnAM grahISyamANAnAM vA niSedhaH, tata uktaM- 'no paDuppaNNetyAdipadadvayaM vedanAnirjasasUtrayorapyeSaivopapattiriti / atha karmAdhikArAdeveyamaSTasUtrI ...neraiyANaM bhaMte ! jIvAo kiM caliyaMti (sU0 15) jIvapradezebhyazcalitaM - anavasthAnazIlaM taditaraccacalitaM tadeva banAti, evamudIraNAvedanApavartanAsaMkramanidhattanikAcanAni bhAvyAni, nirjarA ca pudgalAnAM niranubhAvIkRtAnAmAtmapradezebhyaH zAtanaM, sA niyamAccalitasya karmaNo, nAcalitaMsya, iha saGgrahaNIgAthA gatArthA, kevalamudayazabdenodIraNA gRhIteti / uktA nArakavaktavyatA, atha caturviMzatidaMDakakramAgatAma surakumAravaktavyatAmAha- asuraku mAravaktavyatA nArakavaktavyatAvanneyA, yataH 'ThiIUsAsAhAre' tyAdigAtheoktAni 40 sUtrANi 'pariNayacie' iti gAthoktAni 6 'bheiyacie' iti gAthoktAni 18 'baMdhodaye' iti gAthoktAni 8, tadevaM ca dvisaptatiH sUtrANi nArakaprakaraNoktAni trayoviMzatAvasurAdiprakaraNeSu samAni, navaraM - vizeSo'yaM ukkoseNaM sAiregaM sAgarovamaMti ityuktaM balIndramAzritya yataH - " camara bali sAramahiyaM" ti, 'sattaNhaM thovANaM' ti saptAnAM stokAnAmuparIti gamyate, stokalakSaNaM cedaM - "hassa aNavagallassa niruva kiDassa jaMtuNo / ege UsAsanI 1 zataMke 1 uddezaH Page #20 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram sAse esa pANuti bucca // 1 // satta pANUNi se thove, satta thovANi se lave / lavANaM satahattarie, esa muhutte viyAhie // 2 // " idaM jaghanyamucchvAsAdimAnaM jaghanyasthitikAnAM, utkRSTaM cotkRSTa sthitikAnAM, 'cautthabhattassa' tti caturthabhaktamitye kopavAsasya saMjJA, ekatra dine bhuktvA'horAtramatikramya tRtIye bhuGkte iti bhAvaH, nAgakumAravaktavyatAyAM 'ukoseNaM do debhrUNAI paliovamAI' ti yaduktaM tadutta razreNimAzritya yataH- " dAhiNa divaDa paliyaM do debhrUNuttarillANa" miti, muhutta puhuttassa' tti muhUrta:-uktalakSaNa eva, pRthaktvaM dviprabhRtirAnavabhyaH saMkhyAvizeSaH, evaM 'suvaNNakumArANavitti nAgakumArANAmiva suparNakumArANAmapi sthityAdi vAcyaM, jAva thaNiyakumArANaMti yAvat stanitakumArANAM / atha pRthivyAdisthityAdInyAha- 'puDhavI 'tyAdi vyaktamAvanaspati sUtrAt, navaraM 'aMtomuhucaM' ti muhUrtasyAntarantamuhUrta, bhinnamuhUrtamityarthaH 'ukoseNaM bAvIsaM vAsasahassAI' ti tat kharapRthivImAzrityoktaM, yadAha- " saNhA ya 1 suddha 2 vAlu0" "bemAyAe 'tti viSamA vividhA vA mAtrA - kAlavibhAgo vimAtrA tayA, idamuktaM syAt-viSamakAlA pRthivIkAyikAnAmucchrAsAdikriyA, iyatkAlAditi yA na nirUpayituM zakyA, 'jahA neraiyANa' mityatidezAt 'khettao asaMkhejjapaesogADhAI kAlao aNNayaraThijhyAI' ityAdi dRzyaM, 'nivvAghAe' tti vyAghAtaH AhArasya lokAntarniSkuTeSu koNeSu syAt, nAnyatra, paTsu dikSu, kathaM ?, catasRSu pUrvAdidikSu Urdhvamadhazca pudgalagrahaNaM karoti, tatsthApanA caivaM 'vAghAyaM' vyAghAtaM 'pahuca 'tti pratItya, vyAghAto lokAntakoNeSu syAt tatra ca 'siya tidisiM 'ti syAt - kadAcit tisRSu dikSu AhAragrahaNaM syAt, kathaM ?, yadA pRthvIkA - yiko'dhastane uparitane vA koNe sthitaH syAt tadA'dhastAdalokaH pUrvadakSiNayozcAlokaH, evaM tisRNA u. pU. urdhva adha pa. da. 1 zatake 1 uddezaH 11311 Page #21 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram malokAvRtatvAt tadanyAsu tisRSu dikSu pudgalagrahaNaM syAt, evamuparitanakoNe'pi pudgalagrahaNaM vAcyaM, yadA'dha upari vA'loko na syAttadA catasRSu yadA pUrvAdInAM SaNNAM dizAmanyatarasyAmalokaH syAt tadA paJcakhapi, 'sesaM'ti zeSaM bhaNitAvazeSaM tathaiva yathA nArakANAM tathA | pRthivIkAyikAdInAmapi taccedaM - 'jAI bhaMte! lukkhAI AhAreMti tAI kiM puThThAI apuTThAI ogADhAI aNogADhAI' ityAdi, 'nANattaM' ti nAnAtvaM-bhedaH pRthivyAdInAM nArakApekSayA''hAraM pratIdaM- katibhAgamAhAreMti iti, evaM phAsAiMti AhArapudgalAn sparzayanti, sparzanendriyeNa AhArapudgalAnAM katibhAgaM spRzantItyarthaH, 'sesaM jaha' tti, tacaivaM- 'puDhavikAiyANaM bhaMte! puvvAhAriyA poggalA pariNayA' ityAdi prAgvadvayAkhyeyaM, pRthvIvadaptejovAyUnAM svarUpaM jJeyaM, navaraM 'ThiI 'tti (16 sU.) 'jA jassa' ti jaghanyamantarmuhUrta sarveSAM utkRSTaM tu trayANAM apAM sapta varSa sahasrANi tejasAmahorAtratrayaM vAyUnAM trINi varSasahasrANi jAva vaNassaiti vanaspatInAM daza, ityuktA pRthivyAdipaJcakasthitiH 'beMdiyANaM' ti dvIndriyANAM dvAdaza varSANi, dvIndriyAhArasUtraM caivaM 'tattha gaM' ti tasyAyamarthaH asaMkhyAta sAmayika AhArakAlaH syAt sa cAvasarpiNyAdirUpo'pyasti ata ucyate - AntamauhUrtikaH, tatrApi vimAtrayA aMtarmuhUrtasamayAsaMkhyAtatvasyAsaMkhyeyabhedatvAditi 'veMdiyANaM duvihe' tti lomAhAra oghato varSAdiSu yaH pudgalapravezaH, prakSepAhArastu kAvalikaH, tatra prakSepAhAre bahavaH aspRSTA eva zarIrAdantarbahizca vidhvaMsante, sthaulyasaukSmAbhyAM, ata eva Aha-- je poraMgale pakkhevAhAratti, 'asaMkhijjabhAgaM 'ti, asaMkhyAtabhAgaM 'aNegAI' ti asaMkhyeyabhAgAH aNAsAiMti rasanendriyataH aphAsAiMti sparzanendriyataH savvatthovatti sarvastokAH, anAkhAdyamAnAnAM aspRzyamAnAnAM cAnaMtabhAgavartino rasanendriyaviSayA iti, ye tvaspRzyamAnAste'nantaguNAH rasanendriyaviSayebhyaH sakAzAt, 'teMdiya'tti tricaturindriyayoH sthitiH ekonapaJcAzad dinAMni SaNmAsAca, tathA''hAre'pi nAnAtvaM aNAghAIti anAghrAyamANAni atraitadatiriktaM CLOCOCOCCCCCCCCCC zatake uddezaH Page #22 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram ghrANendriyaM caturindriyANAM cakSuradhikaM etannAnAtvaM jJeyaM, paJcendriyatirazcAM sthitiM jaghanyato'rtarmuhUrtA utkRSTatastripalyopamAM ca bhaNitvA ucchAso vimAtrayA vAcyaH, 'chaDa bhattassa' tti tadeva kurUttarakurutiyakSu labhyate, manuSyasUtre 'ahamabhattassa' tti devakurvAdimithunaMkanarAnAzritya jJeyamiti, 'vANamaMtarANaM' ti vyantarANAM sthitau nAnAtvaM sthiteravazeSaM prAguktamAhArAdi vastu yathA nAgakumArANAM, vyanta| rANAM nAgakumArANAM ca prAyaH sAdharmyAt, tatra vyantarasthitirjaghanyena daza varSasahasrANi utkarSeNa tu palyopamamiti, 'joisiyANaM' ti tatra jyotiSka sthitirjaghanyena palyopamASTabhAgaH, utkarSeNa varSalakSAdhikaM palyopamaM, 'ussAso'tti ucchrAsazca teSAM 'jahaNaNeNaM' ti pRthaktvaM dviprabhRtirAnavabhyaH, tatra yat jaghanyaM muhUrta pRthaktvaM tadvitrA muhUrtAH, utkRSTaM tadaSTau nava ca, AhArastathaiva jJeyaH, 'vemANi' tti vaimA nikAnAM 'ohiya'tti audhikI sAmAnyA, sA ca palyopamAdikA trayastriMzatsAgaropamAntA, jaghanyamucchrAsapramANaM jaghanyasthitikadevAn itarattUtkRSTasthitikadevAMzcAzritya jJeyaM, atra gAthA 'jassa jaI sAgarAI tassa ThiI tattiehiM pakkhehiM / UsAso devANaM vAsasahasse hiM AhAro // 1 // granthenaivaM caturviMzatirdaMDA uktAH, evamuktA nArakAdikarmavaktavyatA, sA AraMbhapUrvikA ityAraMbhanirUpaNAyAhajIvANaM bhaMte kimAyAraMbhatti (17.) AraMbho-jIvopaghAtaH, tatra AtmAnaM AtmanA vA svayamArabhante ityAtmAraMbhAH paramArabhante pareNa vA''raM bhayantIti parAraMbhAH tadubhayaM - AtmapararUpaM tadubhayena vA''rabhante iti tadubhayAraMbhAH, AtmaparobhayAraMbhavarjitAstvanAraMbhAH iti praznAH 4, navaraM astizabdasyAvyayatvena bahutvArthatvAdasti - vidyante santItyarthaH, 'egaiya'tti ekakAH- eke kecana jIvAH kadAcidAtmAraMbhAH kadAcit parAraMbhAH kadAcidubhayAraMbhAH, ete eva noDanAraMbhAH, bhinnArthatvaM tvevam-eke jIvA asaMyatAH AtmAraMbhAH parAraMbhA vA iti, 'se keNaTTeNaM' ti atha kena kAraNena ?, 'duvihA paNNatta' tti mayA'nyaizca kevalibhiH, anena sarvasarvavidAM 1 zatake 1 uddezaH // 10 // Page #23 -------------------------------------------------------------------------- ________________ zrIbhaga vatIsUtram to mata(tA)medamAha, pramattasaMyatasya hi zubho'zubhazca yogaH syAt , saMyatatvAt pramAdaparatvAca, tata Aha-suhaMjogaM paDucca'tti zubhaMyogaM-upayuktatayA pratyupekSaNAdikriyAkaraNaM, azubhayogaM tu tadevAnupayuktatayA, Aha ca-"puDhavIAukkAe teUvAUvaNassaitasANaM / |paDilehaNApamatto chahaMpi virAhao hoi // 1 // " "savve pamattajogA samaNassa u hoi AraMbho " ataH zubhAzubhayogau AtmAraMbhAdikAraNaM, 'aviraI paDucca'tti, ihAyaM bhAvaH-yadyapyasaMyatAnAM sUkSmaikendriyAdInAmAtmAraMbhAditvaM sAkSAnnAsti tathA'pyaviratiM pratItya tadasti teSAM, na hi te tato nivRttAH, ato'saMyatAnAmaviratistatra kAraNaM, nivRttAnAM ca kathaMcidAtmAraMbhAdhAraMbhakatve[nA| pyanAraMbhakatvaM, yadAha-"jA jayamANassa bhave0"tti, 'se teNa?NaM' atha tena kAraNeneti / athAtmAraMbhakAditvaM nArakAdicatu| viMzatidaMDakeSu bhAvayannAha-'neraiyANa'ti vyaktaM, navaraM manuSyeSu saMyatAsaMyatapramattApramattabhedAH pUrvoktAH santi tataste yathA jI| vAstathA'dhyetavyAH, kintu saMsArasamApannA itare ca te na vAcyAH, bhavavartitvAtteSAmiti,vyantarAdayo yathA nArakAstathA'dhyetavyAH, | asaMyatatvasAdhAditi / atha salezyAMstAn tairAtmAraMbhAdidaMDakaireva nirUpayannAha, tatra 'salessa'tti lezyAvanto jIvAH 'jahA ohiya'tti yathA odhikA:-sAmAnyA jIvA nArakAdyabhidhAnavizeSarahitA (stathA) vAcyAH, taccedaM-salesANaM bhaMte ! jIvA kimAyA raMbhA0, iti eko daMDakaH sAmAnyaH prathamaH, kRSNAdilezyAbhedAdanye pad, evaM sarve sapta, navaraM kRSNAdilezyAtraye pramattApramattavi zeSaNe na vAcye, yataH kRSNAdilezyAsu aprazastabhAvarUpAsu saMyatatvaM nAsti, yaccocyate-'pubbapaDivannao puNa aNNayarIe ulesAe'tti | tad dravyalezyAmAzrityeti jJeyaM, tatastAsu pramattAdyabhAvaH, tatra sUtraM cedaM-'kaNhalesA NaM bhaMte ! jIvA kiM AyAraMbhA 4 ?, goyamA ! AyAraMbhA jAva no aNAraMbhA, se keNa0, goyamA ! aviraI paDucca'tti, evaM nIlakApotalezyAdaMDako vAcyau, tathA tejolezyAde3 Page #24 -------------------------------------------------------------------------- ________________ zrIbhaga 2 zatake vatI 1 uddeza: sUtram rjIvasthAnasya daMDakAH 3 vAcyAH, yathA audhikadaMDakastathaite'pi, navaraM teSu siddhA na vAcyAH, siddhAnAmalezyatvAt , taccaiteulessA NaM bhaMte ! jIvA kiM AyA014, goyamA! atthegaiyA AyAraMbhAvi jAva no aNAraMbhA 4, atthegaiyA no AyAraMbhA jAva aNAraMbhA 4, se keNaTheNaM0?, goyamA ! duvihA teulessA pannattA, taMjahA-saMjayA ya asaMjayA y'ityaadi|| atha bhavAbhAvahetukaM jJAnAdidharmakadambamAha ihabhavietti (mU018) iha bhave-vartamAnajanmani yadvartate tadehabhavikaM jJAnaM, evaM parabhave'naMtaramanugAmitayA yadvartate tatpArabhavikaM jJAnaM, 'tadubhaya'tti iha| paralakSaNayorbhavayoryadanugAmitayA syAttattadubhayabhavikaM jJAnamiti praznaH, 'ihabhavie'tti uttaraM tathaiva, 'daMsaNaMpi evameva'tti darzanaM-samyaktvamavaseyaM, mokSAdhikArAta , caritrasUtraM vyaktaM, tatra vizeSaH punarayaM-cAritramaihabhavikameva, nahi cAritravAniha bhUtvA | tenaiva cAritreNa punazcAritrI syAta, yAvajjIvAvadhikatvAttasya, anuSThAnarUpatvAcca cAritrasya zarIrAbhAve tadayogAt , ata evocyate'siddhe no carittI no acarittI' no acarittIti aviraterabhAvAditi, evaM tapassaMyamAvapi vAcyau, cAritrarUpatvAttayoriti / asaMvuDe NaM (sU0 19) asaMvRto'nagAraH-avidyamAnagRhaH, sAdhurityarthaH, sijjhaitti sidhyati siddhiyogyaH syAt 'bujjhai'tti utpanna kevalajJAnatayA | sarvajIvAdipadArthAn jAnAti, ta(ya)dArthAn jAnAti tadA budhyate ityucyate, muccai'tti sa eva kevalI karmabhiH pratisamayaM vimucyamAno mucyate iti bhaNyate, 'parinibvAi'tti sa eva yathA yathA samayaM samayaM karmakSayamAmuyAt tathA tathA zItIbhavan pari HICHIHINDDHAIHODAIHINODHIANDITATHIHDHINIHOWINSAHIDIHATIANIHANIMWHimali // 11 // Page #25 -------------------------------------------------------------------------- ________________ zrIbhaga zatake vatIsUtram 1 uddezaH | nirvAtIti procyate, sa eva Ayurantyasamaye sarvaduHkhAnAmantaM kuryAditi praznaH, uttaraM ca kaNThyaM, 'no iNaDhe samaDe'tti nAyamarthaH samartho-balavAn. 'AuyavajAo'tti yasmAdekatra bhavagrahaNe sakRdevAntarmuhUrtamAtrakAle evAyuSo bandhaH tata uktamAyurvarjA iti, |'siDhilabaMdhaNabaddhAo'tti zlathavandhanaM spRSTatA vA baddhatA vA nidhattatA vA tena baddhAH-AtmapradezeSu sambandhitAH pUrvAvasthAyAma(saMvRtatvAda)zubhatarapariNAmasya ca kathaMcidabhAvAditi zithilabaMdhanabaddhAH, etAca zubhA eva draSTavyAH, asaMvRtabhAvasya nindAprastAvAt , tAH kimityAha-'dhaNiyabaMdhaNabaddhAo'tti gADhatarabaMdhanA baddhAvasthA vA nidhattAvasthA vA nikAcitAvasthA vA prakarotikartumArabhate, asaMvRtatvasyAzubhayogarUpatvena gADhataraprakRtibaMdhahetutvAd , Aha ca-"jogA payaDipaesaM"ti, paunaHpunyabhAve tvasaMbU| tatvasya tAH karotyeveti, tathA 'hassakAla'tti hakhakAlasthitikA dIrghakAlasthitikAH prakaroti, tatra sthitiH-upAttasya karmaNo'vasthAnaM tAmalpakAlAM mahatIM karotItyarthaH, asaMvRtatvasya kaSAyarUpatvena sthitibaMdhahetutvAd , Aha ca-"ThiimaNubhAgaM kasAyao kuNai"tti, tathA 'maMdANubhAve tyAdi, ihAnubhAvo vipAko rasavizeSa ityarthaH, tatazca mandAnubhAvAH-paripelavarasAH satIrgADharasAH prakaroti, asaMvRtatvasya kaSAyarUpatvAdeva, anubhAgabaMdhasya ca kapAyapratyayatvAditi, 'appapaese'tyAdi, alpaM-stokaM pradezAgraMkarmadalikaparimANaM yAsAM tAH tathA tA bahupradezAgrAH prakaroti, pradezabaMdhasyApi yogapratyayatvAdasaMvRtasya ca yogarUpatvAditi, 'AuyaM ce'tyAdi, AyuH punaH karma syAt-kadAcid banAti syAt-kadAcit na badhnAti, yasmAt tribhAgAdyavazeSAyuSaH parabhavAyuH prakurvanti iti, tena yadA tribhAgAdiH tadA badhnAti anyadA na banAtIti, tathA 'asAyetyAdi, asAtavedanIyaM ca-duHkhavedanIyaM karma punarbhUyo bhUya upacinoti-upacitaM karoti, nanu karmasaptakAntarvartitvAdasAtavedanIyasya pUrvoktavizeSaNebhya eva tadupaca WHODAIADIATIDAINIONARIERImeanNSAHIKIMLamavimantum mere Page #26 -------------------------------------------------------------------------- ________________ zrIbhaga- 1 zatake 1 uddeza: vatI sUtram yapratipatteH kimetadgrahaNeneti, atrocyate, asaMvRto'tyantaduHkhito bhavitetipratipAdanena bhayajananAdasaMvRtvaparihArArthamidamityaduSTamiti, 'aNAiyaMti avidyamAnAdikaM, ajJAtikaM vA-avidyamAnasvajanaM, RNaM vA'tItaM, RNajanitaduHsthatA(tikrAntaduHsthatA)nimittatayeti RNAtItaM, 'aNavayaggaM'ti avayaggati dezIvacano'ntavAcakastanniSedhAt aNavayaggaM, anantamityarthaH, 'dIhamaddhati dIrghAddhaM-dIrghakAlaM dIrghAvaM vA-dIrghamArga 'cAuraMta ti caturaMtaM devAdigatibhedAt pUrvAdidigbhedAcca caturvibhAgaM, 'aNuparitti' punaH punardhAmyati, saMvuDe NaM'ti saMvRtaH-sAdhuH pramattApramattAdiH, sa caramazarIro'caramazarIrazca syAt, tatra yaH caramazarIrastamAzrityedaM | sUtraM-'saMvuDe gaM'ti, anagAraH saMvRtatvAt sidhyati ityuktaM, yastu tadanyaHsa viziSTaguNavikalaH san kiM devaH syAnnaveti praznayannAha jIve Na miti (sU020) __ vyaktaM, navaraM asaMyataH-asAdhuH saMyamarahito vA 'avirae'tti prANAtipAtAdiviratirahitaH, vizeSAttapasi yo'nAyuktaH syAt so'pyaviratazca, 'apaDihae'tti atItApekSayA apratihataM-na niSiddhaM anAgatApekSayA na pratyAkhyAtaM pApakarma-prANAtipAtAdi yena saH apratihatapratyAkhyAtapApakarmA, io'tti ito-manuSyabhavAcyutvA-mRtaH "pecca'tti pretya-janmAntare devaH syAt ?,'je imetti ye ime pratyakSAH pazcendriyatiryaJco manuSyA vA 'gAmAgara'tti tatra grAmo-janapadaprAyajanAzritaH, Akaro-lohAdyutpattisthAnaM, nakarakararahitaM, nigamo-vaNigjanapradhAnaM sthAnaM, rAjadhAnI-yatra rAjA svayaM vasati, kheTaM-dhUlIprAkAra, karbaTa-kunagaraM, maDaMbaM-sarvato dUravartisaMnivezAntaraM, droNamukhaM-jalasthalapathopetaM, pattanaM-vividhadezAgatavastusthAnaM, tacca dvidhA-jalapattanaM sthalapattanaM ca, AzramaH-tApasAdisthAnaM, sannivezo-ghoSAdiH, akAmataNhAe'tti akAmAnAM-nirjarAdhanabhilASiNAMsatAM tRSNA-tRT akAmatRSNA tayA, eva // 12 // Page #27 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram | IHARI-alimmunisiummi - HORI-IIINDAIRATIONAIIMImmunitahamli immamnnandan RHIHOTONAWADAate makAmakSudhA, 'akAmabaMbhaceravAseNa ti akAmo vA-nirabhiprAyo brahmacaryeNa khyAdibhogazUnyena vAso-rAtrau zayanamakAmabrahmacaryavAso'tastena, 'akAma'tti akAmA ye'snAnakAdayastebhyo yaH paridAhaH tena, tatra svedaH-prasvedaH yAti ca lagati cetira zatake jallo-rajo mala:-kaThinIbhUtaM rajaH paGko-mala eva svedenAIbhUtaH 'bhujataraM vA' bhUyastaraM vA-bahutaraM kAlaM yAvadAtmAnaM parikile- 1 uddezaH saMti' vibAdhayanti, 'kAlamAse'tti kAlo-maraNaM tasya mAsaH kAlamAsaH tasmin kAlaM kRtveti 'uvava'tti upapattAro bhavanti, 'kusumiya'tti saMjAtapuSpaM 'moyariyatti saMjAtakusumavizeSa 'lavaiya'tti lavakitaM-saMjAtapallavalavamaMkuravaditi 'thavaiya'tti stabakitaM jAtapuSpastabakaM 'gulaiya'tti jAtagulmakaM, gulmakaM-latAsamUhaH, 'gucchiya'tti saMjAtagucchaM, gucchazca patrasamUhaH, 'jamaliya'tti yamalatayA samazreNitayA tattarUNAM vyavasthitatvAt yamalitaM 'jugaliya'tti yugalatayA tattarUNAM yugalitaM 'viNamiti vinamitaM puSpaphalabhareNa, suvibhaktAH suniSpannatayA piNDyo lumbyo maJjayastA evAvataMsakAH-zekharakAstAn dhArayatIti yattatsuvi| bhaktapiNDIlumbImaJjaryavataMsakadharaM 'sirIe'tti zriyA vanalakSmyA 'AiNNe'tti AkIrNAH-svasva devadevIvRndaiAptAH, kvacittu |'viinna'ti vikIrNA-vizeSeNa pUrNAH, 'uvatthaDatti utpatadbhirnipatadbhiH krIDAsaktairupayuparicchAditAH upastRtAH 'saMthaDa'tti samaMtatazvaradbhirAcchAditAH saMstRtAH 'phuDa'tti spRSTA AsanazayanAdinA, sphuTA vA nirantara vyantarasuranikarakiraNodyotena 'avagADha'tti gADhaM-bADhamavagADhAH sakalakrIDAkAraNasthAnabhogAdinA'dho'pi vyAptAH, prAkRtatvAdavagADhA iti, iha ca devatvayogyajIvAbhidhAne tadayogyaH sAmarthyAdavasIyate, 'atthegaie no deve siyatti sevaM bhaMte'tti yat mayA pRSTaM tad bhagavadbhiH pratipA|ditaM tadevaM-itthameva bhadanta !, nAnyathA, anena bhagavadvacane bahumAnaM darzayati, evaM kRtvAzramaNaM0 gautamo baMdate namasyati ceti // Page #28 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram iti prathamazate prathamodezakadurgapadavivaraNaM samAptam || atha dvitIya Arabhyate-- 'jIve NaM bhaMte! sayaMkaDaM dukkhaM ti ( sU0 21 ) svayaMkRtaM duHkhaM, na parakRtaM, vedayatIti praznaH, uttaraM tu yadudIrNaM tadvedayati, anudIrNasya karmaNo vedanameva nAsti, tata udIrNa vedayati, nAnudIrNaM ca, 'evaM jAva vemANie' ityanena caturviMzatidaMDakaH sUcitaH, 'neraiyA NaM bhaMte! sayaMkaDaM dukkha mityAdi / athAyuH pradhAnatvAnnArakAdivyapadezasyAyurAzritya daMDakadvayaM, tatra 'egattapohattiya'tti kvacidvastuni ekatvabahutvArthayorvizeSo dRSTo, yathA samyaktvAderekaM jIvamAzritya SaTSaSTiH sAgarANi sAdhikAni sthitikAlaH proktaH, nAnAjIvAnAzritya punaH sarvAdvA, 'neraie0' iti vyaktaM, 'mahAsarIrA ya appasarIra'tti tatra jaghanyamalpatvamaMgulAsaMkhyeyabhAgamAtratvaM, utkRSTaM tu mahattvaM paJcadhanuH zatamAnatvaM etacca bhavadhAraNIyavapurapekSayA, uttaravaikriyApekSayA vA jaghanyamaMgulasaMkhyAtabhAgamAtratvaM itarattu dhanuH sahasramAnatvaM, vapurvaiSamyAbhidhAne sati AhArocchvAsayorvaiSamyaM sukhapratipAdyaM syAt tena AhArocchvAsapraznayoruttaramAha - ' tattha Na' miti, tatra ye mahAzarIrAste bahutarAn pudgalAnAhArayanti, dRzyate hi loke bRhaccharIro bahUvAzI laghuzarIrazcAlpabhojI hastizazakavan, idaM vyavahArata uktaM, ko'pi sthUlavapuralpamaznAti ko'pi laghuvapurbhUri bhuGkte ( tathAvidha) manuSyavat, ussasaMti ucchvAsatayA gRhNanti nissasaMti niHzvAsatayA muJcanti, 'abhikkha'ti abhIkSNaM - paunaHpunyeneti, 'Ahaca' tti kadAcidAhArayanti kadAcinna, 'neraiyA NaM bhaMte ! savve samakamma'tti samakarmasUtre 'pucvovavaNNagA ya pacchovavaNNaga' tti tatra pUrvotpannAnAmAyuSastadanyakarmaNAM ca bahutaravedanAdalpakarmatvaM, pazcAdutpannAnAM ca nArakANAmAyuSkAdInAmalpatarANAM veditatvAt mahAkarmatvaM etacca JUGJJOLJOLOCAJCDCJFJOLDOLJQCDW 9 zatake 2 uddezaH . // 13 // Page #29 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram sUtraM samAna sthitinArakAnAzrityoktaM, evaM varNasUtre pUrvotpannasyAlpakarmatayA vizuddho varNaH, paJcAdutpannasya ca bahukarmatvAdavizuddhata ro varNa iti, evaM lezyAsUtre'pi, iha ca lezyAzabdena bhAvalezyA grAhyA, bAhyadravyalezyA varNadvAreNaivokteti, 'samaveyaNa'tti sama| vedanAH, 'saNNibhUya'tti saMjJA - samyagdarzanaM tadvantaH saMjJinaH saMjJino bhUtAH saMjJibhUtAH tadviparItA asaMjJibhUtA- midhyAdRSTayaH, 'tattha NaM'ti tatra mithyAdarzanamapahAya samyagdarzanajanmanA samutpannA iti aho mahadduHkhasaMkaTamidamakasmAdasmAkamApatitaM na kRto jainadharmaH sarvakarmakSayakRt ato mahAvedanAste, anye tvasaMjJibhUtA-mithyAdRSTayaH te kRtakarmaphalamidamityevamavijAnanto'nupataptacittA alpavedanAH syuriti, 'samakiriya'tti samAH - tulyAH kriyAH - karmabandhanibandhanabhUtA AraMbhabhikyAdikA yeSAM te samakriyAH, 'AraMbhiya'tti AraMbha :- pRthivyAdyupamardaH sa kAraNaM yasyAH sA AraMbhikI 'pAriggahiya'tti parigraho - dharmopakaraNavarjavastukhIkAro dharmopakaraNamUrcchA vA sa heturyasyAH sA pArigrahikI, 'mAyAvattiya'tti mAyA-anArjavaM krodhAdirapi ca sa pratyayo - nimattaM yasyAH sA mAyApratyayA, 'appaca' ti apratyAkhyAnena - nivRtyabhAvena kriyA-karmabaMdhAdikaraNamapratyAkhyAnakriyA, 'micchAdaMsaNa 'tti mithyAdarzanaM pratyayo - heturyasyAH sA mithyAdarzanapratyayA, nanu mithyAtvA viratikaSAyayogAH karmabaMdha hetava iti prasiddhiH, iha tu AraMbhAdayaste'bhihitA iti kathaM na virodhaH ?, ucyate, AraMbhaparigrahazabdAbhyAM yogaparigraho, yogAnAM tadrUpatvAt zeSapadaistu zeSabaMdha hetuparigrahaH pratIyate eveti tatra samyagdRSTInAM catasra eva, mithyAtvAbhAvAt zeSANAM tu paJcApi samyagUmidhyAtvasya midhyAtvenaiveha vivakSitatvAditi / 'savve samAuya'tti praznottaraM caturbhaGgayA syAt, nibaddhadazavarSasahasrapramANAyuSo yugapaccotpannAH 1 bhaGgaH teSveva dazavarSasahasrasthitiSu narakeSu prathamamutpannAH apare tu pazcAditi 2 bhaGgaH, anyairnibaddhaM kaizcidazavarSasa 1 zatake 2 uddezaH Page #30 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram hasrasthitikeSu kaizcit paJcadazavarSasahasrasthitiSu ca utpattiH punaryugapaditi 3 bhaGgaH kecit sAgaropamasthitayaH kecidazavarSasahasrasthitayaH evaM viSamAyuSo viSamameva cotpannA iti 4 bhaGgaH, iha saMgrahagAthA - AhArAIsu samA kamme banne taheva lesAe / viyaNAe kiriyA AuuvavatticabhaMgI // 1 // 'asurakumArANaM' ti asurakumAraprakaraNamidamAhArAdipadanavakopetaM sUcitaM 'jahA neraiya'ti, tatrAhArasUtre nArakasamAne'pi vizeSa ucyate, asurANAmalpazarIratvaM bhavadhAraNIyApekSayA jaghanyato'gulAsaMkhyeyabhAgamAnatvaM mahAzarIratvamutkarSataH saptahastamAnatvaM, uttaravaikriyApekSayA'lpazarIratvaM jaghanyamaGgulasaMkhyeyabhAgaM, mahAzarIratvaM utkarSato yojanalakSamAnaM, tatraite mahAzarIrA bahutarapudgalAn AhArayanti, manobhakSaNalakSaNAhArApekSayA, devAnAM hyasau syAt, evaM saudharmadevAnAM saptahastamAnatayA mahAzarIrANAmanuttarasurANAM ca hastamAnatayA'lpazarIrANAM krameNa varSasahasradvayenAhAraH pakSadvayenocchrAsaH trayastriMzadvarSasahasrANyAhAraH trayastriMzatpakSairucchvAsaH 'kammavaNNalesAo pari(vaNNe) (chille) yavvAo' tti paryastayitavyAH, karmAdIni nArakApekSayA vi paryayeNa vAcyAni ityarthaH, tatra ye nArakAH pUrvotpannAste'lpakarmakazuddhataravarNazuddhataralezyA uktAH, asurAstu ye pUrvotpannAste mahAkarmANo'zuddhavarNalezyAzceti, katham ?, ye hi pUrvotpannA asurAste kaMdarpAdhmAtacittatvAt prabhUtamazubhaM karma saMcinvanti ato'bhidhIyante te mahAkarmANaH, athavA baddhAyuSo ye te tiryagAdiprAyogyakarmabandhanAt mahAkarmANaH, tathA azuddhavarNalezyAste, teSAM pUrvotpanAnAM hi kSINatvAcchubhakarmaNaH, paJcAdutpannAstvabaddhAyuSo'lpakarmANo bahutarakarmaNAmabandhanAt zubhakarmaNAmakSINatvAcca zubhavarNAdayaH syuriti, vedanAvizeSazcAyam - ye saMjJibhUtAste mahAvedanAH itare tvalpavedanAH, evaM nAgakumArAdayo'pi vAcyAH, 'puDhavikAiyANa'miti' AhArakammavaNNalessA jahA NeraiyANaM 'ti catuHsUtrANi nArakasUtrANIva pRthvIkAyikAbhilApenAdhIyante, AhAra 1 zatake 2 uddezaH // 14 // Page #31 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram bhAvanA caivaM pRthvIkAyikAnAmaMgulAsaMkhyeyabhAgamAtrazarIratve'pyalpava pustvamitaraccetaH prajJApanAdavaseyaM yataH 'puDhavikAie puDhavikAiyassa ogAhaNaTTayAe cauTThANavaDie 'tti, te ca mahAzarIrA lomAhArato bahutarAn pudgalAnAhArayanti, ucchrasanti abhIkSNaM mahAzarIratvAdeva, alpazarIrANAmalpAhArocchvAsatvamalpazarIratvAdeva, kAdAcitkaM tayoH paryApta ketarAvasthApekSamavaseyaM, tathA karmAdisUtreSu pUrvapazcAdutpannAnAM pRthvIkAyikAnAM karmavarNalezyAvibhAgo nArakavadvAcyaH, vedanAkriyayostu nAnAtvamityAha - puDha vikAiyANaM savve samaveyaNatti, 'asaNi'tti asaMjJino - midhyAdRSTayo'manaskA vA 'asaNNibhUyaM 'ti asaMjJibhUtAM, asaMjJinAM yA jAyate tAmityarthaH, etadeva vyanakti- 'aNidAe' tti anirddhAraNayA vedanAM vedayanti, vedanAmanubhavanto'pi na pUrvopAttAzubhakarmapariNatiriyamiti midhyAdRSTitvAdavagacchanti, amanaskatvAdvA mattamUrcchitAdivaditi bhAvanA, 'mAImicchatti mAyAvanto hi teSu prAyeNotpadyante yadAha - "ummaggadesao maggaNAsao gUDhahiyaya mAillo / saDhasIlo ya sasallo tiriyAuM baMdhae jIvo || 1 ||" tataste mAyina ucyante, athavA iha mAyA anantAnubandhikapAyopalakSaNamato'nantAnubandhikaSAyodayavanto'ta eva mithyAdRSTayo - mithyAtvodayavatina iti, 'tANaM NiyaiyAo' tti teSAM pRthvIkAyikAnAM niyatAH paJcaiva natu triprabhRtayaH iti nigamanaM, 'jAva cauriMdiya'tti iha mahAzarIratvamitaracca svasvAvagAhanAnusAreNAvaseyaM, AhArazca dvIndriyAdInAM prakSepalakSaNo'pIti / 'paMciMdiyatirikkhajoNiyA jahA Neraha' tti pratItaM, navaramiha mahAzarIrA abhIkSNamAhArayantyucchvasanti ceti yaducyate tat saMkhyAtavarSAyuSo'pekSya, nAsaMkhyAtavarSAyuSaH, teSAM prakSepAhArasya SaSThasyopari pratipAditatvAt, alpavapuSAM yat kAdAcitkaM tadaparyAptakatve lomAhArocchvAsayorabhavanena paryAptakatve ca tadbhAvena jJeyamiti, tathA karmasUtre yat pUrvotpannAnAmalpakarmatvamitareSAM mahAkarmatvaM ca (tat) tadbhavavedyAyuSkAdikarmApekSayA, MEROUS CONFERENCE, 2017 5200 2001 2000 zatake 2 uddezaH Page #32 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram 2 uddezaH tathA varNalezyAsUtrayoryat pUrvotpannAnAM zubhavarNAdyuktaM tattAruNyAt , pazcAdutpannAnAM cAzubhavarNalezyAdi bAlyAdavaseyaM, loke tathaiva darzanAditi / tathA 'saMjayAsaMjaya'tti saMyatAsaMyatA-dezaviratAH, 'maNussA NaM bhaMte ! te savve samAhAragati ?,'no iNaDe' ityuttaraM, nAnAtvaM, te 'Ahacca AhAreMti', Ahatya, kAdAcitkatvaM mahAzarIradevakurvAdimithunakanarAnAzritya, alpazarIrA abhIkSNam alpaM | ca, bAlAnAM tathaiva darzanAt , saMmArchamamanuSyANAmalpavapuSAM nityamAhArasaMbhavAt , yacceha pUrvotpannAnAM zuddhavarNAdi tattAruNyAt saMmUchimApekSayA veti, 'sarAgasaMjaya'tti akSINAnupazAntakaSAyAH, 'vIyarAgasaMjaya'tti upazAntakaSAyAH kSINakaSAyAzca, 'akiriya'tti vItarAgatvenAraMbhAdInAmabhAvAdakriyAH, 'egA mAyAvatti apramattasaMyatAnAmekaiva mAyApratyayA, kajaItti kri| yate bhavati, kadAciduDDAharakSaNapravRttAnAmakSINakaSAyatvAditi, 'AraMbhiya'tti pramattasaMyatAnAM sarvaH pramattayoga AraMbha itikRtvA | AraMbhikI syAd akSINakaSAyatvAcca mAyApratyayeti, 'vANamaMtara'tti vyantarA alpavedanAH syurasaMjJitvAt teSAmasurakumAravat , itare saMjJino vyantarA mahAvedanAH saMjJitvAdeva, yato'surAdiSu vyantarAnteSvasaMjJinaH saMjJinazca utpadyante tenaivamuktaM-'vANamantarA saNNibhUyA asaNNibhUyA yeti, navaraM jyotiSkavaimAnikeSu tvasaMjJino notpadyante ato vedanApade teSAM jyotisskvaimaanikaanaamevmdhiiyte,| navaraM veyaNAe duvihA joIsiyA mAImiccha0 amAIsammaddichiuva0, tatra mAyimithyAdRSTayo'lpavedanAH itare mahAvedanAzca zubha| vedanAmAzrityeti / atha(sa)lezyalezyAbhedavizeSaNamAhArAdipadainirUpayan daMDasaptakamAha-'salessA NaM bhaMte ! neraiyA savve samAhAra gatti anena padenAhAra 1 zarIro 2 cvAsa 3 karma 4 varNa 5 lezyA 6 vedanA 7kriyo 8 papAtA 9 vyapUrvoktanavapadopetanA| rakAdicaturviMzatidaMDako lezyApadavizeSitaH sUcitaH, tadanye ca kRSNalezyAdivizeSitAH pUrvoktanavapadopetA eva yathAsaMbhavaM nAra // 15 // Page #33 -------------------------------------------------------------------------- ________________ zrIbhagavatI 1 zatake 2 uddezaH sUtram kAdipadAtmakAH SaT daMDakAH sUcitAH, tadevaM ca eteSAM 7 daMDakAnAM yo yathA'dhyetavyastaM taM tathA darzayannAha-'ohiyANaM'ti tatraudhikAnAM-pUrvoktAnAM sAmAnyAnAM nArakAdInAM tathA salezyAnAmadhikRtAnAM 2 zuklalezyAnAM tu 3 saptamadaMDakavAcyAnAmeSAM trayANAmeko gamaH-sadRzaH pAThaH, salezyaH zuklalezyazcetyevaMvidhavizeSaNakRta eva tatra bhedaH, audhikadaMDakavadanayoH sUtramitihRdayaM tattha jassatthi' iti vakSyamANapadasyeha saMbaMdhAdyasya zuklalezyA'sti sa eva tadaMDako'dhyetavyaH, teneha pazcendriyatiyaJco manuSyA vaimAnikAca vAcyAH, nArakAdInAM zuklalezyAyA abhAvAt , 'kiNhalesanIlalesANapi eko gamo' audhika evetyarthaH, vizeSamAha-'navaraM veyaNAe mAyimiccha0 amAyisamma0' kRSNalezyanIlalezyadaMDake vedanAsUtre ca 'duvihA NeraiyA paNNattA-saNNibhUyA asapNibhUyA yatti audhikadaMDakAdhItaM nAdhyetavyam , asaMjJinAM prathamapRthivyAmevotpAdAt 'assaNNI khalu paDhama' itivacanAt , prathamAyAM tu kRSNanIlalezyayorabhAvAt , tarhi kimadhyetavyaM ?,'mAyitti amAyitti' ete mAyino mithyAdRSTayazca mahAvedanAH syuH, yataste'zubhAmutkRSTasthitiM kuryuH, prakRSTAyAM tasyAM mahatI vedanA syAt , itareSAM tu viparItA / 'maNussA kiriyAsu'tti manuSyapade kriyAsUtre sarAgavItarAgatve paThite, te tu kRSNanIlalezyadaMDakayo dhyetavye, kRSNanIlodaye saMyamasya niSiddhatvAt , tathA | manuSyANAM 'kAulessAe'tti kApotalezyAyA daMDako nIlAdilezyAdaMDakavadadhyetavyaH, NavaraM Neraietti navaraM nArakA vedanAsUtre audhikadaMDakavadvAcyAH , te caivaM-neraiyA duvihA paM0, taM0-saMnibhU0 asaNNibhUyA yatti, asaMjJinAM prathamapRthivyutpAdena kApotalezyAsaMbhavAt iti, 'teulessApamhalessa'tti teja padmalezye yasya syAtAM tamAzritya yathaudhikadaMDakaH tathaitau daMDakau bhaNitavyau, nArakavikalendriyANAM tejovAyUnAM cAdyAstisra eva, bhavanapati(pRthvyambu)vanaspativyantarANAmAdyAzcatasraH, pazcendriyatiryaGmanuSyANAM maaypaappaaml pttiyaayaayaayaam pyaapu pyaamaayaavaattiyaakum pppaatti paarppaamaariyaarmaaymrpiyaayyaatiyaak Page #34 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram SaT jyotiSAM tejolezyA vaimAnikAnAM tisraH prazastAH, Aha ca - " kiNhA nIlA kAU teUlesA ya bhavaNavaMtariyA / joisasohammIsANa teulesA muNeyaccA || 1 // kappe saNakumAre mAhiMde ceva baMbhaloge ya / eesu pamhalesA teNa paraM sukalessA u || 2 || puDhavI Au vaNassai bAyara patteya lesa cattAri - tejolezyAntAH / gavbhayatiriyana resuM challessA tinni sesANaM ||3||" 'sarAgavIyarAgA naM bhANiyavva'tti kriyAsUtre manuSyAH sarAgavItarAgAH adhItAH iha tu tathA na vAcyAH, tejaH padmalezyayorvItarAgatvAsaMbhavena, zuklalezyAyAmeva vItarAgatvasaMbhavAt 'sarAgA vItarAgA ya' iti na vAcyaM, pramattApramattAstUcyante, 'gAha'tti uddezakAditaH sUtradvAragAthA gatArthA jJeyA // 'lessANaM bIo uddeso tti (sU0 23 ) prajJApanAyAzcaturuddezakAllezyApadAd dvitIyodezakaH sukhAvabodhAya bhaNitavyaH, 'jAva iDDi' tti RddhivaktavyatAM yAvat, tacaivaM'kai NaM bhaMte ! lessA paNNattA ?, goyamA ! chalessA' evaM sarvatra praznottaraM vAcyaM, yathA neraiyANaM tiSNi lessA 3 tericchiANaM 6 egiMdiyANaM 4 puDhaviAuvaNassaINaM 4 teuvAu biticauriMdiyANaM 3 paMciMdiyatiriyamaNuyANaM 6 ityAdi bahu vaktavyaM yAvat 'eesiM NaM bhaMte ! jIvANaM kaNhalessANaM jAva sukkalessANaM kayare2hiMto appaDDiyA vA mahaDDiyA vA 1, goyamA ! kaNhalessehiMto nIla| lesA mahaDDiyA, nIlalesehiMto kAulesA mahi0 2' ityAdi // atha pazavaH pazutvamanuvate iti yo manyate anAdAvapi bhave ekadhaiva jIvAvasthAnaM (ca) iti tadbodhanArthaM praznayannAha-- jIvassa NaM bhaMte ! tItadvApatti (sU0 24 ) VELOCICJOGJC, 11 zatake 2 uddezaH // 16 // Page #35 -------------------------------------------------------------------------- ________________ zrIbhagavatI Storial amohim 1 zatake 2 uddezaH sUtram anAdAvatItakAle 'Adissa'tti AdiSTasya-amuSya nArakAderityevaM vizeSitasya katividhaH saMsAratti-saMsArasaMsthAnakAla:, amuSya jIvasya atItakAle kasyAM gatAvavasthAnamAsIditi praznaH, gautama ! caturvidhI, nArakAdigatibhedAt , nArakAnugatasaMsArAva- sthAnakAlasvidhA-zUnyakAlaH 1 azUnyakAlaH 2 mizrakAlazca 3, tirazcAM zUnyakAlo nAsti, teSAM dvau bhedaustaH, manuSyadevAnAM tu| | trividho'pyasti, Aha ca-"sunno'suno mIso tiviho saMsAraciTThaNAkAlo / tiriyANa sunnavajjo sesANaM hoi tiviho'vi // 1 // " tatrAzUnyakAlastAvaducyate, azUnyakAlasvarUpaparijJAne satItarau sujJAnau syAtAM, tatra vartamAnakAle saptapRthivISu ye nArakA vartante teSAM madhyAdyAvanna kazcidudvartate na vA'nya utpadyate tAvanmAtrA eva te Asate sa kAlastAnnArakAnaGgIkRtyAzUnya iti paThyate, Aha | |ca-"AiTThasamaiyANaM neraiyANaM na jAva eko'vi / uvvaTTai anno vA uvavajjai so asunno u // 2 // " mizrakAlastu teSAmeva nAra kANAM madhyAdekAdaya udvattAH yAvadeko'pi zeSastAvanmizrakAlaH, zUnyakAlastu yadA ta evAdiSTasamayikA nArakAH sAmastyeno| ittAH nako'pi teSAM zeSo'sti sa zUnyakAla iti, Aha ca "uvvaTTe ekamivi tA mIso dharai jAva eko'vi| nilleviehiM savvehiM | vaTTamANehiM sunno u // 3 // " idaM mizranArakasaMsArAvasthAnakAlasUtraM na tameva nArakabhavamaGgIkRtya pravRttaM, api tu vArttamAnikanArakajIvAnAM gatyantaragamanena tatraivotpattimAzrityoktaM, yadi punastameva nArakabhavamaGgIkRtyedaM sUtraM syAt tadA'zUnyakAlApekSayA | mizrakAlAnantaguNatA sUtroktA na syAt , Aha ca-"evaM te puNa jIve paDucca suttaM na tabbhavaM ceva / jai hoja tabbhavaM to aNaMtakAlo na saMbhavai // 4 // " kasmAditi cet , ucyate, ye vArttamAnikA nArakAH te svAyuSkakAlasyAnte udvarttante, asaGkhyAtameva ca tadAyuH, ata utkarSato dvAdaza mauhUrtikAzUnyakAlApekSayA mizrakAlasyAnantaguNatvAbhAvaprasaGgAditi,Aha ca-"kiM kAraNamAdiTThA neraiyA ? je Page #36 -------------------------------------------------------------------------- ________________ shriibhg-| 1 zatake patI sUtrama imaMmi samayaMmi / te ThitikAlassaMto jamhA savve khavijaMti // 5 // " 'savvatthove asuSNa'tti, nArakANAmutpAdodvartanAvirahakAlasyotkarSato'pi 12 muhUrttapramANatvAt , 'missakAle aNaMtaguNa'tti mizrAkhyo vivakSitanArakajIvanirlepanAkAlo'zUnyakAlApekSayA 2 uddezaH anantaguNaH syAt, yato'sau nAraketarabhaveSvAgamanagamanakAlaH, sa ca trasavanaspatyAdisthitikAlamizritaH sannanantaguNaH syAt , vanaspatyAdigamanAgamanAnAmanantatvAt , sa ca nArakanirlepakAlo vanaspatisthiteranantabhAge vartate, uktaM ca-'thovo asunna-1 kAlo so ukoseNa vaarsmuhutto| tatto ya aNaMtaguNo mIso nillevaNAkAlo // 6 // AgamaNagamaNakAlo tasAitarumIsio annNtgunno| aha nillevaNakAlo aNaMtabhAge vaNaddhAe // 7 // " 'suNNakAle aNaMtaguNe'tti sarveSAM vivakSitanArakajIvAnAM prAyo | vanaspatiSvanantAnantakAlAvasthAnAta , etadeva vanaspatiSvanantakAlAvasthAnaM nArakabhavAntarakAla utkRSTo dezitaH samaye, uktaM ca"suNNo ya aNaMtaguNo so puNa pAyaM vaNassaigayANaM / eyaM ceva ya nArayabhavaMtaraM desiyaM jehU~ ||8||"ti, "tirikkhajoNiyANaM savvatthove'tti, sa cAntarmuharttaH, ayaM yadyapi sAmAnyena tirazcAmuktastathApi vikalendriyasammUrchimAnAmavaseyaH, teSAmevAntarmuharttavirahakAlasyoktatvAt , yadAha-'bhinnamuhutto vigaliMdiemu samucchimesuvi sa eva" ekendriyANAM udvartanopapAtavirahAbhAvena zUnyakAlAbhAva eva, Aha-"ego asaMkhabhAgo vadRi uvvadRNovavAyammi | eganigoe nicaM evaM sesesuvi sa eva // 9 // " pRthivyAdiSu punaH-"aNusamayamasaMkhijjA egidiya iMti ya cayaMti'ttivacanAdvirahAbhAvaH, missakAlo'NaMtaguNo nArakavat , zUnyakAlastu tirazcAM nAstyeva, yato vArttamAnikasAdhAraNavanaspatInAM tata uddhRttAnAM sthAnamanyannAsti, 'maNussadevA jahA NeraiyA' teSAmazUnyakAlasya dvaad-10||17|| zamuhUrttapramANatvAt , Aha ca-"evaM narAmarANavi tiriyANaM Navari Natthi sunnnnddhaa| jaM niggAyANa tesiM bhAyaNamaNNaM tao natthi Page #37 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram S " | // 10 // " kiM saMsAra eva jIvasthAnaM uta mokSe'pi ityAzaGkAyAM pRcchAmAha-'aMtakiriyaMti (sU025) karmaNAmanto-vinAzastasya | kriyA antakriyA tAM, mokSaprAptilakSaNAmiti, 'aMta kiriyApayaM ti, tacca prajJApanAviMzatitamaM padaM netavyaM, taccedam-'jIve NaM | bhaMte ! aMtakiriyaM karejA ?, go! atthegaie karijA, atthegaie no, evaM Neraie jAva vemANie' bhavyaH kuryAta, netara iti, 'neraie NaM bhaMte ! Neraiesu vadRmANe aMtaM karejA ?, go0 ! no iNamaDhe samaDe' ityAdi, navaraM 'maNussesu aMtaM karejA,' manuSyeSu vartamAno, nArako manuSyIbhRta ityarthaH / karmavazAdantakriyAyA abhAve kecijIvA deveSUtpadyante atastadvizeSamAha-'aha bhaMte! ityAdi (sU026) vyaktaM, navaramatheti paripraznArthaH, asaMjayabhaviyadavvadevANaM'ti, iha prajJApanATIkA likhyate-asaMyatA:cAritrazUnyAH bhavyA-devatvayogyAH ata eva dravyadevAH, te mithyAdRSTayaH abhavyA bhavyA vA asaMyatabhavyadravyadevAH zramaNaguNasAmAcAryanuSThAnayuktA dravyaliGgadhAriNo gRhyante, te hyakhilakriyAprabhAvAdevoparimoveyakeSu utpadyante iti, asaMyatAzca te satyapyanuSThAne cAritrapariNAmazUnyatvAt , nanu te kathamabhavyA bhavyA vA zramaNaguNadhAriNaH syuH, atrocyate, teSAM mahAmithyA| darzanamohaprAdurbhAve satyapi cakravartiprabhRtipUjAsatkArasanmAnadAnAn sAdhUnavalokya tadartha pravajyAkriyAkalApAnuSThAnaM prati zraddhA syAt , tatazca te yathoktakriyAkAriNa iti, tathA 'avirAhiyasaMjamANa'ti, abhagnacAritrANAM, sajvalanakaSAyacatuSkasAmarthyAt pramattaguNasthAnakAdvA svalpamAyAdidoSasambhave'pyanAcaritacAritraghAtAnAmityarthaH, tathA 'virAhiyasaMjamANaM'ti, tadviparItAnAM, 'avirAhiyasaMjamAsaMjamANaM'ti, abhagnadezaviratizrAddhAnAM, 'virAhiyasaMjamAsaMjama'tti tadviparItAnAM, 'asaNNINaM' | asaMjJinAM darduramatsyoragAdInAM sammachimAnAM-manolabdhirahitAnAmakAmanirjarAvatA, 'tAvasANaM ti tApasAnAM patitapatrAdyupabho Page #38 -------------------------------------------------------------------------- ________________ vatI zrIbhagagavatAM bAlatapasvinA, kaMdappiya'tti, kandarpa:-parihAsaHsa yeSAmasti te kAndarpikAH teSAM kAndarpikANAM, vyavahAratazcaraNavatAM kanda- 1 zatake IMR uddezaH paMkotkucyAdikArakANAmityarthaH, Aha ca-"bhumanayaNavayaNadasaNacchadehiM karapAyakaNNamAIhiM / taM taM karei jaha jaha hasai paro appasUtram |NNA ahasaM ||1||'crg'tti carakaparivrAjakA dhATyAdibhaikSyopajIvinastridaNDina ityarthaH, athavA carakAH-kacchoTAdayaH parivA / jakA:-kapilamunisUnavo'tasteSAM, 'kibbisayANaM'ti kilbiSaM-pApaM tadasti yeSAM te kilbiSikAH teSAM, vyavahAratazcaraNavatAM / jJAnAdyavarNavAdinAM cetyarthaH, 'tericchiyANaM'ti tathA tirazcAM-gavAzcAdInAM dezaviratibhAjAM, 'ajIva 'tti AjIvikAnAMpAkhaNDinAM,nAgnyadhAriNAM gozAlakaziSyANAmityanye,AjIvanti vA avivekilokato labdhipUjAravyAtyAdibhiste (ye te) AjIvikAsteSAM, Abhiogi'tti abhiyogaH-pareSAM vazIkaraNAdi rUpavidyAmantrAdimiH, sa ca dvidhA, yadAha-"duviho khalu abhiogo, |davve bhAve ya hoi nAyavyo / davvammi hoi jogo, vijA maMtA ya bhaavmmi||1||" te vyavahAratazcaraNavanta eva mantrAdiprayoktAraH, | yadAha-"koUya bhUikamme pasiNApasiNe nimittamAjIvI / iDirasasAyaguruoamiogaM bhAvaNaM kuNai // 1 // " kautukaM saubhAgyAdyartha snapanakaM, bhUtikarma jvaritAdibhUtidAnaM, praznApraznaM svamavidyAdi, 'saliMgANaM ti rajoharaNAdisAdhuliGgavatAM, kiMvidhAnAmityAha'daMsaNavAvaNNANaM'ti darzanaM samyaktvaM vyApannaM-prabhraSTaM yeSAM te darzanavyApannAsteSAM, nivAnAmityarthaH, devaloesu uvavajamANANaM'ti, anena devatvAdanyatrApi kecidutpadyante iti pratipAditaM, virAhiyasaMjamANaM jahanneNaM bhavaNavAsIsu, ukkoseNaM sohammakappetti iha kazcidAha-virAdhitasaMyamAnAmutkarSeNa saudharme kalpe iti yaduktaM tatkathaM ghaTate ?, draupadyAHsukumArikA // 18 // | bhave virAdhitasaMyamAyA IzAnotpAdazravaNAta iti, atrocyate, tasyAH saMyamavirAdhanA uttaraguNaviSayA bakuzatvamAtrakAriNI, na sthUla paayum paam ptippaatippaal paatippaayaa maayORE) paaaapaaloo Page #39 -------------------------------------------------------------------------- ________________ owne zrIbhaga guNavirAdhaneti, saudharmotpAdazcamUlaguNavirAdhanAyAM syAt , yadi punarvirAdhanAmAtramapi saudharmotpattikAraNaM syAt tadA bakuzAdInAvatI-IMmapi uttaraguNAdipratisevAvatAM kathamacyutAdiSUtpattiH syAt ?, kathaJcidvirAdhakatvAt teSAM, tenottaraguNavirAdhanAyA IzAnotpAdo yukta || 1 zatake sUtram eva, asannINaM jahanneNaM bhavaNavAsisu, ukkoseNaM vANamaMtaresu'tti, iha yadyapi 'camarabali sAramahiya'mityAdivacanAda- 2 uddezaH surAdayo maharddhikAH, paliovamamukkosaM vaMtariyANa'ti vacanAca vyantarA alpArddhakAH, tathA'pyata eva vacanAdavasIyate-santi vyantarebhyaH sakAzAdalparddhayo bhavanapatidevAH / asaMjJI deveSUtpadyata ityuktaM, sa cAyuSA iti tadAyunirUpayannAha-'kaivihe gaM'ti, asapiNa'tti (sU027) asaMjJI san yat parabhavaprAyogya karma badhnAti tadasaMghyAyuH, neraiyaasaNiyAue'tti nairayikaprAyogyamasaMsyAyu rayikAsaMghyAyuH, evamanyAnyapi / etaccAsaMghyAyuH sambandhamAtreNApi syAta, yathA bhikSoH pAtramiti, 'dasavAsa'tti 10 | varSasahasrANi, ratnaprabhAprathamaprataramAzritya, 'ukoseNaM pAliovamassa asaMkhijaibhAgaM'ti, ratnaprabhA 4 prastaTe madhyasthitikaM nArakamAzritya, kathaM ?, yataH-prathamaprastaTe 10 varSasahasrA jaghanyA, utkRSTA tu navatisahasrANi, 2 pra010 lakSANi jaghanyA | u0 90 lakSANi sthitiH, eSaiva 3 pra. jaghanyA u0 pUrvakoTI, eSaiva 4 pra0 jagha. itarA tu sAgaropamasya 10 bhAgaH, evaM palyopamAsaGkhyeyabhAgo madhyamA sthitiratra syAt, 'tirikkhajoNi tti tiryasUtre yaduktaM 'paliovamassa'tti tanmithuna katirazco'dhikRtyeti, 'maNussAue'tti jaghanyA antarmuhUrta, utkarSataH palyopamAsaGkhyeyabhAgo mithunakanarAnAzritya, devA jahA Nera yathA asaMjJiviSayaM nArakAyuH tacca pratItamevaM deva viSayaM, tadapi bhavanapativyantarAnAzrityAvaseyaM, 'eyassa NaM bhNte| | ityAdinA yadasaMghyAyuSo'lpabahutvamuktaM tadasya asaGkhyAtAyuSaH asaGkhyAtabhedatvAt isvadIrghatvamAzritya jJeyamiti // paatiy paatupp pymaaymaiyaal maaNDE: NIDDy kaal vr Page #40 -------------------------------------------------------------------------- ________________ / 1 zatake zrIbhagabatIsUtram 3 uddezaH ||prthmshte dvitIyoddezakavivaraNam // .1-2 / / | yaduktaM 'kaMkhapaosetti etaddarzayannAha-kaMkhAmohaNi.' (mU028) kAGkSAmohanIyaM-mithyAtvamohanIyaM kRtaM-kriyAniSpAdya| miti praznaH, iha caturbhaGgI dRSTA, se bhaMte'tti tasya karmaNo he bhadanta ! kimiti prazne, deseNaM ti dezena jIvasyAMzena dezaH-kADkSAmohanIyakarmaNo'zaH kRtaH 1 bhaGgaH, dezena-jIvAMzena sarva kAGkSAmohanIyaM kRtaM 2 bhaGgaH, sarveNa-sarvAtmanA dezaH kAGkSAmohanIyasya kRtaH 3 bhaGgaH, sarveNa sarva karma kRtaM 4 bhaGgaH, atrottaram-"sabveNaM savve kaDetti, yatkiJcitkAGkSAmohanIyaM tat sarvAtmanA sarvajIvapradezAMzaiH kRtaM, nadezeneti / takriyA ca trikAlaviSayA, tAM darzayannAha-"karisu' (sU029) atItakAle kRta| vantaH?, haMtA ! akArSaH, 'kAti' samprati kurvanti, karissaMti' kariSyanti c|| kRtasya karmaNazcayAdayaH syustAn darzayannAha'kaDaciya'tti gAThA, 'Aditie'tti Aditrike kRtacitopacitalakSaNe ca, 'ubhaya'tti sAmAnyakriyayA kAlatrikakriyAbhedAcca caturbhedAH, tibheyA pacchima'tti pazcimA udIritaveditanirjIrNA moha pudgalAstribhedAH, sAmAnyakriyAvirahAta , tinnitti trayastrividhA iti, nanvAdye sUtratraye kRtacitopacitAnyuktAni uttare tu kasmAnnodIritaveditanirjIrNAnIti, ucyate, kRtaM citamupacitaM ca karma ciramapyavatiSThate iti karaNAdInAM trikAlakriyAmAtrAtiriktaM cirAvasthAnalakSaNaM kRtatvAdyAzritya kRtAdInyuktAni, udIraNAdInAM tu na cirAvasthAnamastIti trikAlavarttinA kriyAmAtreNaiva tAnyabhihitAniiti udIritAdInAM tAtkAlatvAtatrikAlaviSayataivAsti, 'tehiMti (sU030) taistaiH zaGkAdihetumiH, kimityAha-zaGkitA jinoktapadArthAn prati sarvato dezatovA saJjAtasaMzayAH, kAcintAHsaJjAtAnyAnyadarzanagrahAH, vicikitsitAH-saJjAtaphalazaGkAH, bhedasamApannAH zaivaM jainaM vA zAsana prazastaM iti ca matedvaidhIbhAvaM myaak paavmaamaayooyaayaayaaryaar paappraayppraapry paappaa // 19 // Page #41 -------------------------------------------------------------------------- ________________ 1 zatake sUtram 3ja zrIbhaga | gatAH, kalusie-naitadevamiti mativiparyAsaM gatAH, jIvAnAM kAGkSAmohanIyavedanamidamavaseyaM, se nUNaM'ti, (sU031) tadevaM nUnaM vatI- | satya niHzaGka yajjinaH praveditaM iti mano dhArayan sthirIkurvan prakurvan 'ciTThatti ceSTamAno vidheyatapodhyAnAdiSu 'saMvare'tti | saMvRNvan anyamatebhyo nivartayan , sarvatra mano yojyaM / 'asthittaMti (sU032) astitvamaGgulyAderaGgulyAdibhAvena satvaM, uktaMcaHI"sarvamasti svarUpeNa, pararUpeNa nAsti ca / anyathA sarvabhAvAnAmekatvaM saMprasajyate // 1 // " yathA mRdravyasya piNDaprakAreNa sattA ghaTa rUpatayA sattAyAM 'natthitaM natthitte'tti nAstitvamaGgulyAderaGguSThAdibhAvenAsattvaM, yathA mRdo nAstitvaM tantvAdirUpaM mRnnAsti tvarUpe paTe iti pariNamati tathA syAt , 'paogasa'tti sakArasyAgamikatvAt prayogeNa-jIvavyApAreNa 'vIsasa'tti vizraMsAzabdo''tra svabhAvArtho dRzyaH, paogasAvitti prayogeNApi tadastitvAdi, yathA kulAlavyApArAt mRtpiNDo ghaTatayA pariNa mati, aGguliRjutA vA vakratayeti, vIsasAvitti yathA zubhrAbhramazubhrAbhratayA iti nAstitvasya nAstitvapariNAme prayogavizrasayorevAmUnyudAharaNAni, vastvantarApekSayA mRtpiNDAderastitvasya nAstitvAt , 'jahA te te iti tava matena astitvaM, zeSaM tathaiva, asthittaM atthittegamaNijja miti astitvamastitvenaiva gamanIyaM,sadvastu sattvenaiva prajJApanIyamiti dvAvAlApako, 'jahAte (sU034)te-tava | bhadanta ! 'etthaMti etasmin mayi sannihitaskhaziSya gamanIyaM, 'tahA te ihaM gamaNijati tathA tenaiva samatAlakSaNaprakAre NopakAradhiyA vA 'ihaMti iha asmin gRhipAkhaNDikAdau jane gamanIyaM, vastu prakAzanIyamiti praznaH, uttaraM vyaktaM 'pamA jayapaccayaM joganimattayati (sU035) pamAyo ya muNiMdehi, bhaNio aTThabheyao / annANaM saMsao ceva, micchAnANaM taheva ya // 1 // rAgo doso mainbhaMso, dhammami ya aNAyaro / jogANaM duppaNIhANaM, aTTahA vajjiyavvao // 2 // " evaMvidhapramAdapratyayaM, yogo Page #42 -------------------------------------------------------------------------- ________________ sUtram zrIbhagamana prabhRtivyApAraste nimittaM heturyatra tattathA badhnAti, 'pamAe'tti pramAdaH kasmAt pravahati-pravartate iti kiMpravahaH, pAThAntareNa | 12 zatake vatI kiMprabhavaH, yogaprabhavaH manovacaHkAyayogaprabhavaH, sa kiMprabhavo ?, vIryaprabhavaH, vIrya dvidhA-sakaraNamakaraNaM vA, tatra alezyakeva- ils uddezaH lino yatkevalajJAnaM tadakaraNaM, tadiha nAdhikriyate, yastu manaHprabhRtisAdhyaH salezyo jIvapradezaparispaMdAtmako vyApAraH sa sakaraNaM vIrya, kiMprabhavaM ?, zarIraprabhavaM, zarIraM kiMgrabhavaM ? 'evaM satitti evaM jIvasya kAGkSAmohanIyakarmavandhatve sati, 'asthiti | asti-vidyate, na tu nAsti, yathA gozAlakamate nAsti jIvAnAM utthAnAdi, puruSArthAsAdhakatvAt , niyatita eva puruSArthasiddhaH, yadAha-"prAptavyo niyatibalAzrayeNa yo'rthaH, so'vazyaM bhavati nRNAMzubho'zubho vA / bhUtAnAM mahati kRte'pi hi prayatne, nAbhAvyaM | bhavati no bhAvino'sti naashH||1||" evamaprAmANikAyA niyaterabhyupagamaH kRtaH syAt , tena 'uhANe'tti utthAnaM-UrvIbhavanaM 'kamme tti karma-utkSepaNAvakSepaNAdi, 'bale'tti balaM-zArIraH prANaH 'vIrie'tti vIrya utsAhaH 'purisa'tti puruSakAraparAkramaH | pauruSAbhimAnaH ||'appnnaa ceva'tti (sU0 36) Atmanaiva-svayameva jIvaH, udIrayati, karaNavizeSeNAkRSya bhaviSyatkAle vedyaM kSapaNAyodayAvalikAyAM pravezayati, tathaiva garhate atItakarma, saMvRNoti vArttamAnikaM karma, 'taM taM bhaMte!" atra praznAH 4, tatro. ttaram-nodIrNa, tadudIraNA'bhavanAt, nAnudIrNaM, kathaM ?, cireNa bhaviSyadudIraNa abhaviSyadudIraNaM ca karma nodIrayati, udIraNAbhavikaM udIraNAyogyatA prAptatvAt anudIrNa zIghrabhaviSyadudIraNaM karmodIrayati, udayenAnantarasamaye pazcAtkRtaM-atItatA nItaM ytt| dapi nodIrayati / itthaM kAGkSAmohanIyasyodIraNoktA, tasyaivopazamanamAha-'appaNA ceva uvasAmei'tti, upazamanaM mohanIyasyaiva, yadAha-"mohassevovasamo khAovasamo cauNha ghAINaM / udayakkhayapariNAmA, aTThaNhavi hoMti kammANaM // 1 // " upazamaH Page #43 -------------------------------------------------------------------------- ________________ zrIbhaga vatI zatake 3 uddezaH satrama ko nAma ?, udIrNasya kSayo'nudIrNasya ca vipAkataH pradezatazcAnanubhavanaM, sarvathaiva viSkambhitodayatvamityarthaH, ayaM cAnAdimi-| thyAdRSTeraupazamikasamyaktvalAbhe upazamazreNigatasya vA, 'aNudigNa'ti, udIrNasya svavazyaMvedanAdupazamanAmAvaH, udIrNa sadvedyata iti vedanAsUtra 'udiSaNaM veeI' anudIrNasya vedanAbhAvAt , veditaM sannirjIyate iti nirjarAsUtraM, tatra 'udayANaMtara'tti udayenAnaMtarasamaye yatpazcAtkRtaM-atItatAGgamitaM tannirjarayati-pradezataH zAtayati, atra saGgrahagAthA-"taieNa udIreMti, uvasAmiti ya puNovi vIeNaM / vedeti nijareMti ya paDhamacautthehiM savvehi // 1 // " atha kAsAmohanIyavedanAdinirjarAMtasUtraM24 daNDakeSu yojyaM, taccaivam-'kahaNaM bhaMte ! NeraDyA NaM kaMkhAmohaNijaM kammaM vedeti ?, go ! tehiM tehiM kAraNehiM0 haMtA! veeMti', yAvatstanitakumArAH, teSu ca yatra 2 jIvapadaM AgataM tatra 2 nArakAdipadamadhyeyamiti, paJcendriyANAmeva zaGkitatvAdayaH naikendriyAdInAmatasteSAM tadvizepamAha-'No tatkAiva'tti, tarko-vimarzaH, strItvaM prAkRtatvAt , sannAi'tti saMjJA arthAvagraharUpaM jJAnaM, pannA itti prajJA-azepaviSayaM jJAnaM, 'maNe'tti manaH smRtyAdi vizeSamatibhedarUpaM, 'vAyAItti vAk-vacanaM, pRthvIkAyavadapkAyAdicaturindriyAntasUtrANyadhyeyAni, tiryapazcendriyAdIni vaimAnikAntasUtrANi odhikajIvAmilApenevAdhyeyAni / atha zramaNAnAzritya kAGkSAmoha| nIyavedanaM praznayannAha-'atthi NaM bhaMtetti(sU038)nigranthAH-sAdhavaH, nANaMtarehinti ekasmAt jJAnAdanyAni jJAnAntarANi taistai nAntaraiH zaGkitAH, kathaM jJAnaviSayAzaGkA syAt ?, manaHparyAyajJAnaviSayabhUtAnAM manodravyANAmavadhinaiva dRSTatvAt manaHpa-11 / yajJAnaM pRthag kimuktaM ? iti jJAnataH zaGkA, atrottaram-manaHparyAyajJAnaM manomAtragrAhakamadarzanapUrvakaJca, avadhijJAnaM tu kiJcid manovyatiriktadravyagrAhaka kiciccobhayagrAhaka darzanapUrvakaM ca / 'dasaNaM ti sAmAnyArthAvabodho darzanaM, tatra yadi nAmendriyAni Page #44 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram ndriyanimittasAmAnyArthAvabodho darzanaM, tadA kimekazcakSurdarzanaM, anyastvacakSurdarzanam, athendriyAnindriyabhedAdbhedaH tadA cakSuSa iva zrotrAdInAmapi darzanabhAvAt SaDindriyanoindriyajAni darzanAni syuH, na dve eveti, atra samAdhiH- sAmAnya vizeSAtmakatvAt vastunaH kvacidvizeSataH kvacicca sAmAnyataH, tatra cakSurdarzanamiti vizeSataH, acakSudarzanamiti sAmAnyataH yacca prakArAntarato'pi nirdezasya sambhave cakSurdarzanamacakSurdarzanaM cetyuktaM tadindriyANAmaprAptakAritvaprAptakAritvavibhAgAt, manasastvaprAptakAritve'pi prAptakArIndriyavargasya tadanusaraNIyasya bahutvAt taddarzanasyAcakSurdarzanasyAcakSurdarzanazabdena grahaNaM, athavA darzanaM samyaktvaM tatra zaGkA- 'micchattaM jamudiNNaM taM khINaM aNudiyaM ca uvasaMta' miti kSAyopazamikalakSaNaM, aupazamikalakSaNamapyevaM, yadAha - "khINaMmi uhaNaMmI aNudiaMte ya sesamicchatte / aMtomuhuttamittaM uvasamasammaM lahai jIvo || 1 ||" tato'nayoH ko vizeSa uktaH ?, atra samAdhizva kSayopazame hi udIrNasya kSayaH anudIrNasya ca vipAkAnubhavApekSayA upazamaH, pradezAnubhavatastUdayo'styeva, upazame tu pradezAnubhavo'pi nAstIti, uktaM ca- "veei saMtakammaM khaovasamiesa nANubhAvaM se / uvasaMtakasAo uNa vedei na saMtakammati // 1 // " 'caritaM 'ti tatra cAritraM dvidhA - sAmAyikaM chedopasthApanIyaM ca tatra prathamaM sarvasAvadyaviratirUpaM tatUdayos ( 0 patratAdirUpama) nyadapi tallakSaNameva, tatko'nayobhedaH iti zaGkA, atra samAdhiH - RjuvakrajaDAnAM prathamacaramajinasAdhUnAmAzvAsanAya chedopasthApanIyamuktaM, vratAropaNe hi manAk sAmAyikAzuddhAvapi vratAkhaNDanAccAritriNo vayaM, cAritrasya vratarUpatvAditi buddhiH syAt, sAmAyikamAtre tu tadazuddhau bhagnaM nazcAritraM, cAritrasya sAmAyikamAtratvAdityanAzvAsasteSAM syAditi, Aha- "riuvaMkajaDA purimeyarANa sAmAie vayAruhaNaM / maNayamasudve'vi jao sAmaie huMti hu vayAI // 1 // " liGgaM sAdhuveSaH, tatra madhyamajinairyathAlabdhavastrarUpaM liGgaM sAdhUnAmuktaM, tadA kimiti prathama 1 zatake 3 uddezaH // 21 // Page #45 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram caramajinairacelatvaM zubhravastratvaM coktamiti zaGkA, atra samAdhiH - RjujaDavakrajaDaRjuprAjJaziSyAnAzritya bhagavadupadezaH, pravacanaM-Agamastatra zaGkA-madhyamajinaizcaturyAmo dharmaH prathamAntimajinaizca paMcayAmaH prokta iti, atra samAdhiH sugamaH, 'pAvayaNaM' ti prava canamadhIte vetti veti prAvacanikaH, tatraika evaM kuryAdanyastvevamiti kimatra tatvamiti zaGkA, samAdhizcAtra - mohanI yakSayopazamavizeSeNotsargApavAda vyavahAranizcayAdivividhatvena prAvacanikAnAM vicitrA pravRttiriti, 'kappaM'ti, kalpo dvidhA - jinakalpaH sthavirakalpazca tatra prathamo nAgyAdimahAkaSTarUpaH, itaro vastrapAtrAdiparibhogarUpaH, tato dvAvetau kathaM karmmakSayAya 1, atrottaram - avasthAbhedena jinoktatvAt dvAvapi karmakSayakarau, 'magga'ti mArga:- pUrva puruSasAmAcArIrUpaH, sa ca keSAMcidanekavidhakAyotsargakaraNAdyAvazyaka sAmAcArIrUpaH, tadanyeSAM tu na tatheti zaGkA, atrottaram - gItArthAzaThagrarUpitA'sau sarvA'pi na viruddhA, AcaritalakSaNopetatvAt, uktaM ca-- "asaDhAiNNattaNavaJja, gIyatthaavAriyaMti majjhatthA | AyaraNA'vi hu ANatti vayaNao subahu mannaMti // | 1 ||" iti, 'mata' ti AcAryANAmAgame'samAno'bhiprAyaH, kathaM ?, siddhasenaH kevalino yugapajjJAnaM darzanaM ca, jinabhadragaNistu bhinnasamaye tau dvAvapi kevalino manyate, jIvasvarUpatvAt, yathA tadAvaraNakSayopazame samAne'pi krameNaiva matizrutopayogau na ca ekataropayoga itarakSayopazamAbhAva iti vAcyaM, tatkSayopazama utkRSTataH SaTSaSTisAgarANi, kathaM ?, "dovAre vijayAisu gayassa" tti vacanAt iti zaGkA, ihaivaM samAdhi :- "jugavaM do natthi uvaogA' tattvaM jinapraNItameva, Aha ca- 'aNuvaka yaparANuggaha0'tti, 'bhaMgaM'ti bhaGgAdhyAdisaMyogabhaGgakAH, tatra dravyato nAmaikA hiMsA na bhAvata ityAdi caturbhaGgI uktA, tatra prathamo'tra bhaGgo na yujyate, yataH kila | dravyato hiMsA IryAsamatyA gacchataH sAdhoH pipIlikAdivyApAdanaM, neyaM hiMsA, talakSaNAyogAt, tathoktaM ca- "jo u pamatto puriso 1 zatake 3 uddezaH Page #46 -------------------------------------------------------------------------- ________________ zrIbhaga vatI 4 uddeza: sUtram periy [TRAININSTAI IS HThi tassa u jogaM par3acca je sttaa| vAvajaMtI niyamA tesiM so hiMsao hoi // 1 // " uktai hiMsA iti zaGkA, anottara-etadgAthoktahiMsAlakSaNasya dravyabhAvahiMsAzrayatvAt , dravya hiMsAyAstu maraNamAtratayA rUDhatvAta iti, tathA 'nayetti nayA:-dravyAstikA- dayaH, yadeva dravyato nityaM vastu tadeva paryAyato'nityaM kathaM iti zaGkA, atrottaram-dravyApekSayA nityaM, paryAyApekSayA anityaM, janakApekSayA ya eva putraH sa eva pautrApekSayA piteti, 'niyama'tti, niyamaH-abhigrahaH, sa cAnekadhA, kathaM ?, yadi nAma sarvaviratisAmAyikaM tadA kimanyena pauruSyAdinA ?, sAmAyikenaiva sarvaguNAvApteriti zaGkA, atrottaram-yataH satyapi sAmAyike yuktaH pauruSyAdiniyamaH apramAdahetutvAt 'pamANaM ti pramANa-pratyakSAdi, tatrAgamapramANaM-Adityo bhUmerupariyojanazatairaSTAbhiH saJcarati, cakSuHpratyakSaM ca tasya bhuvo nirgacchato grAhakamiti kiM tattvaM ?, atrottaram-na hi samyak pratyakSamidaM, dUrataradezato vibhramAditi // ||1shte 3 tRtIyoddezakavivaraNam // anantaroddezake karmodIraNavedanAyuktaM, tasyaiva bhedAdIn darzayituM dvAragAthoktamabhidhAtumAha-'kammapayaDIe'tti (sU039) prajJApanA 23 karmaprakRtipade prathama uddezako jJeyaH, tadvAcyAnAmatra saGgrahagAthA'sti, sA ceyaM-'kai pagaDI'ti dvAram , tacaivam-'kai NaM bhaMte ! kammapagaDIo paM01, go0! aTTha, "kiha baMdhaitti, 'kahaNaM bhaMte ! jIve aTTa kammapagaDIo caidhai ?, go0! nANAvaraNijassa udaeNaM daMsaNAvaraNijaM kammaM niyacchai viziSTodayAvasthaM jIvastadAsAdayatItyarthaH, darisaNAvaraNi jassa udaeNaM daMsaNa-] mohaNijaM kammaM niggacchai, vipAkAvasthaM karoti, darisaNamohaNijassa kammassa udaeNaM micchattaM niyacchai, micchateNa udineNaM evaM khalu jIve aTTha kammapagaDIo baMdhai', na caivamihetaretarAzrayadoSaH, karmabandhapravAhasyAnAditvAditi, 'kaihiM ThANehi'ti, r uri mr Page #47 -------------------------------------------------------------------------- ________________ zrIbhaga 1zatake sUtram 'jIve NaM bhaMte ! NANA0 kammaM kaihiM ThANehiM baMdhai ?, go0! dohiM, taM0--rAgeNa ya doseNa ya / kai veei vatti, 'jIve NaM bhaMte ! kai ka0 veei ?, go0! atthegaie veei, atthegaie no veei, jo veei se aTTha, jIve NaM bhaMte ! nANAvaraNijaM kammaM veei ?, go0! |atthegaie veei, atthegaie no veei, kevalino'vedanAt , 'Neraie NaM bhaMte ! NANAvaraNijaM veei ?, go! NiyamA veei', 'aNu-INR uddezaH bhAgo kaiviho'tti, kasya karmaNaH katividho rasa iti, taccaivam-'NANAvaraNijassa kammassa kaivihe aNubhAge paNNatte?, go0! dasavihe paNNatte, taM0-soyAvaraNe soyavinANAvaraNe' ityAdi, dravyendriyAvaraNo bhAvendriyAvaraNazceti / atha karmacintAdhikArAta mohanIyamAzrityAha-"jIveNaM'ti (sU040) mohaNijeNaM ti mithyAtvamohanIyena 'uieNaM'ti uditena 'uvaTThAejA' upatiSTheta , upasthAna paralokakriyAM kuryAta, mriyata ityarthaH, 'vIriyattAeM'tti vIryANAM bhAvo vIryatA tayA, 'avIriya'tti vIryAbhAvena avidyamAnavIyatayA, iti praznaH, 'no avIri'tti, vIryahetukatvAdupasthAnasyeti, 'bAlavIriya'tti bAla:-samyagarthAnavabodhAdviratyabhAvAca mithyAdRSTiH tasya yA vIryatA-pariNativizeSastayA, 'paMDiyavIritti paNDitaH-sarvavirataH, 'bAlapaMDiyavIriyatti vAlapaNDito-dezavirato viratyaviratisadbhAvAt , atra mithyAtve vedite mithyAdRSTitvAjIvasya bAlavIryeNaivopasthAnaM syAt , | netarAbhyAM, upasthAnavipakSo'pakramaNamatastadAha-'avakkameja' apakramed-avasat , uttamaguNasthAnakAt hInataraM gacchet , 'bAla vIriya'tti mithyAtvamohodaye samyaktvAt saMyamAt dezasaMyamAdvA apakrAmet , mithyAdRg syAditi, 'nopaMDiya'ttina paNDi-U | tabIyatayA, yataH-paNDitavIyaNa pradhAnataraM guNasthAnakaM vrajeta , nApakAmeta , 'siya bAlavIriyatti syAt-kadAciccAritramohanIyodayena saMyamAdapagatya bAlapaNDitavIryeNa dezavirataH syAta., vAcanAntaraM tvevam-'bAlavIriyattAe, no paMDiyavIriyattAe no Page #48 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram bAlapaMDiyavIrittAeM' tatra ca mithyAtvamohodaye bAlavIryasyaiva bhAvAdanyavIryaniSedha iti / udIrNavipakSatvAdupazAntasyetyupazamasUtradvayam, 'uvaDAeja paMDiya'tti, udIrNAlApakApekSayopazAntAlApakayorayaM vizeSaH - prathamAlApake sarvathA mohanIyenopazAntena satA upatiSTheta kriyAsu paNDitavIryeNa, upazAntamohAvasthAyAM paNDitavIryasyaiva bhAvAt, itarayorabhAvAt, vRdvaistu kAzcidvAcanAmAzrityedaM vyAkhyAtaM - mohanIyenopazAntena ( na mithyAdRk ) sAdhuH zrAddho vA [ mithyAdRk ] syAt iti dvitIyAlApaka: 'avakka| meja bAlapaMDiyavIriya'tti, upazAntamohanIyena saMyatatvAt bAlapaNDitavIryeNApakrAman dezavirataH syAt, dezatastasya mohopazamasadbhAvAt natu mithyAdRg, mohodaya eva tasya sadbhAvAt, mohopazamasya cehAdhikRtatvAt iti / 'se NaM bhaMte 'tti, saH asau jIvaH 'AyAe 'ti AtmanA, 'aNAyAe 'tti anAtmanA parataH apakrAmati-apasarpati ?, pUrvaM paNDitarucirbhUtvA pacAnmizrarucirmithyArucirvA syAt, 'veemANe 'tti mohanIyaM mithyAtvamohanIyaM cAritramohanIyaM vA vedayan saH, udIrNamoha ityarthaH, 'se kahameyaM'ti, atha kathaM ? - kena prakAreNa etad aprakramaNaM, evaMti mohanIyaM vedadyamAnasyeti, ihottaram - 'gautama' tyAdi, 'puvi se eyaMti pUrva apakramaNakAlAt prAg asau apakramaNakArI jIvaH, etajIvAdi ahiMsAdi vA vastu, 'evaM' yathA jinairuktaM rocate zraddhatte kuryAdvA, idAnIM - mohanIyodayakAle sa jIvaH, etat - jIvAdi ahiMsAdi vA evaM yathA jinairuktaM na rocate na zraddhatte na kuryAdvA, 'evaM khalu'tti evaM uktaprakAreNa etad-apakramaNaM evaM - mohanIyavedane iti / mohanIyAdhikArAt sAmAnyakarmma cintayannAha - ' se nRNaM 'ti 'paesakara me' tti pradezAH - karmmapudgalA jIvapradezeSvantarbhUtAstadrUpaM karma pradezakarma, 'aNubhAgakamme tti anubhAgaH - teSAmeva karmmapradezAnAM saMvedyamAnatAviSayo rasastadrUpaM karmma anubhAgakarmma, 'tattha NaM'ti tatra yat pradezakarmma tanniya 1 zatake uddezaH // 23 // Page #49 -------------------------------------------------------------------------- ________________ sUtram zrIbhaga mAdvedayati, vipAkasyAnanubhavane'pi karmma pradezAnAmavazyaMkSapaNAt pradezebhyaH pradezAnniyamAcchAtayatItyarthaH, anubhAgakarma ca tathA vatI- saMvedayati vA na vA, yathA midhyAtvaM tatkSayopazamakAle'nubhAgakarmatayA na vedayati, pradezakarmatayA tu vedayatyeva, iha ca pradezAnubhAgarUpe dvividhe karmmaNi vedayitavye prakAradvayamasti / / karmmasvarUpamarhataiva jJAyate iti darzayannAha - 'NAyameyaM' ti jJAtaM - sAmAnye nAvagataM etad-vakSyamANaM vedanAprakAradvayaM arhatA jinena 1, 'surya'ti smRtaM pratipAditamanucintitaM vA 'vinnAyaM'ti vividhaiH dezakAlAdivibhAgarUpairjJAtaM vijJAtaM, 'imaM kammaM'ti 'ayaM jIve' tti, anena dvayorapi pratyakSatAmAha, kevalitvAdarhataH, 'ajjhovagamiyAe 'tti prAkRtatvAt abhyupagamaH pravrajyApratipattito bhUmizayanabrahmacarya kezaluJcanAdInAmaGgIkAraH tena nirvRttA AbhyupagamikI tayA vedanayA vedayiSyati, bhaviSyatkAlanirdezaH bhaviSyadvastuviziSTajJAnatAmeva dyotayati, atIto varttamAnazca punaranubhavadvAreNAnyasyApi jJeyaH sambhavati, 'uvakkamitti upakramyate'nenetyupakramaH - karmavedanopAyastatra bhavA aupakramikI - svayamudIrNasyodIraNAkaraNenodayaM nItasya vA karmaNo'nubhavastayA aupakramikyA vedanayA vedayiSyati, 'ahAkammaM 'ti yathAkarmma- baddhakarmAnatikrameNa 'ahAnikaraNa 'ti nikaraNAnAM - niyatAnAM dezakAlAdInAM karaNAnAM vipariNAmahetUnAM (anati) krameNa yathA 2 tat karmma bhagavatA dRSTaM tathA 2 vipariNasyati ityuktaM / anantaraM karmma cintitaM tacca pudgalAtmakaM iti paramANvAdipudgalAMzcintayannAha - 'esa NaM bhaMte! poggale' tti (sU042) eSaH - paramANuH, uttaratra skandhagrahaNAt, 'atItaM ti atItaM anantaM zAzvataM samayaM kAlaM 'bhuvI 'ti abhUt ityetad vaktavyaM syAt ?, sadbhUtArthatvAt, 'paDuppa' tti pratyutpannaM - varttamAnaM varttamAnasyApi zAzvatatvasadbhAvAd, evamanAgatasyApIti, khaMdheNeti iti vacanAt skandhagrahaNaM, tena skandhe traya AlApakA vAcyAH, evaM jIvapadenApi || jIvAdhikArAt 9 zatake 3 uddezaH Page #50 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram chadmasthavaktavyatAmuddezakAntaM yAvadAha - 'saMjameNaM' ti (sU043) saMyamena - pRthivyAdirakSaNarUpeNa saMvareNa-indriyakapAyanirodhena, etacca gautamenAnenAbhiprAyeNa pRSTaM, yaduta upazAntamohAvasthAyAM sarvavizuddhAH saMyamAdayaH syuH, vizruddhasaMyamasAdhyA ca siddhiriti, sA na chadmasthasya syAditi, aMtaM kareM 'ti bhavAntakAriNaH, 'aMtimasarIri' tti antimavapuSaH caramadehAH, 'Ahohiya'tti 'Ahohie NaM bhaMte! maNUse tItamaNaMtaM sAsaya' miti daNDakatrayaM tatra adhaH- paramAvadheradhastAdyo'vadhiH saH adho'vadhistena yo vyavaharatyasAvadho'vadhikaH, parimitakSetrAdhika iti, 'paramohiya'tti paramAdho'vadhikaH, sa dravyataH sarvarUpidravyANi kSetrato'loke'saGkhyAtalokamAtrAlokakhaNDAni kAlato'saGkhyAtAvasappiNIH pazyed, asau paramAvadhika jJAnaviSayaH, tasyAntarmuhUrttAtparataH kevalotpattiH 'alamatyu' tti alamastu - paryAptaM bhavatu / / iti prathamazate caturthoddezaka vivaraNam anantaroddezakAnte arhadAdaya uktAH, te pRthivyAM syuH athavA pRthivIta udttA manujatvamavAptAH santaste syuriti pRthivI svarUpamAha-'chaNhaMpi juyalANaM' (110 gAthA), tatra dakSiNottaradigbhedato'surAdinikAye paTsu yugaleSu SaTsaptatirbhavanalakSamiti, SaDyugalAnAmayaM vibhAgaH - 'cautIsA caucattA aTThattIsaM ca sayasahassAo / paNNA cattAlIsA dAhiNao huMti bhavaNAI // 1 // caucaulakkhavihUNA tAvaiyA ceva uttaradisAe / ' 'puDhavi' tti 'jIvAvAsasayasahassa' tti pRthivyAdiSu jIvAvAsAnAM jIvAvasthAnasthAnAnAM zatasahasrAH - asaGkhyAtAH syuH, 'puDhaviTiI ogAhaNa' tti, gAhA (15) 'puDhavi' tti pRthivyAdiSu jIvAvAseSu iti draSTavyaM, 'Thii' tti 'sUcanAt sUtra' miti nyAyAt sthitisthAnAni vAcyAni, 'ogAhaNa'tti avagAhanAsthAnAni zarIrAdipadAni vyaktA 12 zatake 4 uddezaH // 24 // Page #51 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram nyeva, evaM sthitisthAnAdIni daza dvArANi ihoddezake vAcyAni iti gAthAsamAsArthaH, vistarArthastvevam- 'ega megaMsi NirayAvAsaMsi ' ekaikasminnarakAvAse 'ThiiThANa'tti AyuSo vibhAgAH, 'asaMkheja' tti saGkhyAtItAni, kathaM ?, prathamapRthivyapekSayA jaghanyA sthitirdazavarSasahasrANi utkRSTA tu sAgaropamaM etasyAM caikaikasamayavRdhdhyA asaGkhyAtAni sthitisthAnAni syuH, asajhakhyeyatvAt sAgaropamasamayAnAmiti, narakAvAsApekSayA'pyasaGkhyeyAnyeva tAni teSu ca jaghanyotkRSTavibhAgazcaivam prathamaprastaTe jaghanyA 10 varSasahasrANi utkarSato navatiriti pratinarakaM bhinnarUpaM saMvaikasamayAdhikA dvitrisamayA0 evaM yAvadasaGkhyAtasamayAdhikA jaghanyA sthitiH, 'tappA uggukko siya'tti tasya-vivakSitanarakAvAsasya prAyogyA - ucitA utkarSikA tatprAyogyotkapiMkA, idamapi sthitisthAnaM vicitraM, vicitratvAdutkarSasthiteH evaM sthitisthAnAni nirUpya krodhAdyupayuktatvaM nArakANAM vibhAgena darzayannAha - 'kiM ko hovauttA 4' iti prazne sarve'pi tatra pratinarakaM jaghanyasthitikAnAM sadaiva bhAvAt teSu ca krodhopayuktAnAM bahutvAt saptaviMzatirbhaGgAH syuH, 'samayAhiyAe'tti ekA disaGkhyAtasamayAdhikajaghanyasthitikAnAM tu kAdAcitkatvAt teSu krodhAdyupayuktAnAM ekatvAnekatvasambhavAdazItirbhaGgakAH, ekendriyeSu tu sarvakapAyopayuktAnAM bahUnAM bhAvAdabhaGgakamAheti "sambhavati jahiM viraho asItI bhaMgA tahiM karejAhi / jahiyaM na hoi viraho, abhaMgayaM sattavIsA vA // | 1 ||" ayaM ca tatsaccApekSo viraho draSTavyaH, na tUtpAdApekSayA, yato ratnaprabhAyAM 24 muhUrttA utpAda virahakAlaH, tatazca yatra saptaviMzatirbhaGgAH tatrApi virahabhAvAdazItiM prAmoti, saptaviMzatezvAbhAva eva, 'samve'vi tAva hujja' tti pratinarakaM jaghanyasthitikAnAM nArakANAM sadaiva bahUnAM sadbhAvAt nArakabhavasya bahu krodhavattvAt sarva eva krodhayuktAH syurityeko bhaGgaH, 'ahave' tyAdi, atra dvitricatusaMyogabhaGgA darzitAH, tatra JOCJUSAGHAJOLFOLOG_06) 1 zatake 4 uddezaH Page #52 -------------------------------------------------------------------------- ________________ Meet zrIbhaga 1 zatake batI 8 uddezaH sUtram L MISSINGININPINIAN DINA dvikasaMyoge bahuvacanaM amuMcatA SaD bhaGgAH, trikasaMyoge 12 bhaGgAH, krodhe nityaM bahuvacanaM, mAnamAyayorekava vanamiti prathamaH, mAnakatve mAyAvahutve dvitIyaH, mAne bahutve mAyaikatve 3 mAnamAyayobahutve 4, krodhamAnalomairitthameva catvAraH, krodhamAyAlobhairitthameva catvAraH, evaM jAtAH 12, catuSkasaMyoge tvaSTau, kathaM ?, krodhe bahutvena mAnamAyAlobhaikatvenaikaH, evaM lobhe bahutvena 2 evametAvekavacanAntamAyayA jAto, evaM bahuvacanAntamAyayA dvau, evaM jAtAzcatvAraH ekavacanAntamAnena, evaM bahuvacanAntamAnena, | jAtA evamaSTau, jaghanyasthitinArakeSveva saptaviMzatibhaGgA uktAH, jaghanyasthitinArakA bahavaH myustena krodhe bahuvacanameva, athAzIti| bhaGgA ucyante-krodhAdyekatvena 4 bahutvenApi 4, dvikasaMyoge 24, tathAhi-krodhamAnayorekatvabahutvAbhyAM catvAraH, krodhamAyayoH 4 krodhalobhayoH 4 mAnamAyayoH 4 mAnalobhayoH 4 mAyAlobhayoH 4 iti dvikayoge 24, trikasaMyoge 32, tathAhi-krodhamAnamAyAkhekatvena 1 eSveva mAyAvahutvena dvitIyaH, evametau mAnekatvena dvAveva, anyau tadvahutvena 4, krodhekatvena 4 krodhabahutvena 4, evamaSTau krodhamAnamAyAtrike jAtAH, tathaivASTau krodhamAyAlobheSu, tathaivASTau mAyAmAnalobheSu, evaM jAtAH 32, catuSkasaMyoge | 16, krodhAdiSvekatvenaikaH, lobhasya bahutvena dvitIyaH, evametau mAyaikatvena, tathA'nyau mAyAbahutvena, evamete catvAro mAnaikatvena, catvAro mAnabahutvena ca, evamaSTau krodhekatvena, anye aSTau krodhabahutvena ceti jAtAH SoDaza, sarve militA evamazItibhaGgAH, ete ca jaghanyasthitAvekAdisaGkhyAtAntasamayAdhikAyAM bhavanti, atra saptaviMzatyazItibhaGgakavyaktiz2aiyA, yathA-imIse NaM bhaMte ! rayaNappabhAe puDhavIe tIsAe NeraiyAvAsasayahassesu egamegaMsi NirayAvAsaMsi jahanniyAe Thiie vaTTamANA NeraiyA ki kohovauttA mANovauttA mAyovautcA lobhovauttA?, goyabhA ! sabvevi tAva hoja kohova uttA, ahavA kohovauttA ya mANovautte ya, M ANIDAM maattiyaa" // 25 // Page #53 -------------------------------------------------------------------------- ________________ zrIbhagavatI. sUtram ke 4 uddezaH 1 ahavA kohAvauttA ya mANovauttA ya 2 ahavA kohobautte ya mAyovauttA ya 3 ahavA kohovauttA ya mAyovauttA ya, evaM sattAvIsaM bhaMgA NeyavvA, bhAvanA caivaM, yathA-sarva pi krodhopayuktAH ityekaH prathamo bhaGga 1, atha dvikayogA:-krodhopayuktAH mAnopayuktaH1 krodhopayuktA mAnopayuktAH 2 krodhopayuktA mAyopayuktaH3 krodhopayuktA mAyopayuktAH4 krodhopayuktA lobhopayuktaH5 krodhopayuktA lobhopayuktAH 6 dvikayoge jAtAH SaT, atha trikayogA:-krodhopayuktaH mAnopayukto mAyopayuktaH 1 krodhopayuktA mAnopayukto mAyopayuktAH 2, krodhopayuktA mAnopayuktA mAyopayuktaH 3 krodhopayuktA mAnopayuktA mAyopayuktAH 4 krodhopayuktA mAnopayukto lobhopayuktaH 5 krodhopayuktA mAnopayukto lobhopayuktAH 6 krodhopayuktA mAnopayuktA lobhopayuktaH 7 krodhopayuktA mAnopayuktA lobhopayuktAH 8, krodhopayuktA mAyopayukto lobhopayuktaH 9 krodhopayuktA mAyopayukto lobhopayuktAH 10,krodhopayuktA mAyopayuktA lobhopayuktaH 11 krodhopayuktAH mAyopayuktA lobhopayuktAH 12, evaM trikayoge jAtA dvAdaza, atha catuSkayogAHkrodhopayuktA mAnopayukto mAyopayutto lobhopayuktaH 1, krodhopayuktAH mAnopayukto mAyopayukto lobhopayuktAH 2, krodhopayuktA mAnopayukto mAyopayuktA lobhopayuktaH 3 krodhopayuktA mAnopayukto mAyopayuktA lobhopayuktAH 4 krodhopayuktA mAnopayuktA mAyopayukto lobhopayuktaH5krodhopayuktA mAnopayuktA mAyopayukto lobhopayuktAH 6, krodhopayuktA mAnopayuktA mAyopayuktA lobhIpayuktaH 7 krodhopayuktA mAnopayuktA mAyopayuktAlobhopayuktAH 8, evaM catuSkayogA jAtA aSTau ityekaSaDvAdazaaSTayogamIlane sarve jAtAssaptaviMzatimitAH / 'imIse' NaM bhaMte ! iyaNappabhAe puDhavIe tIsAe NirayAvAsasayasahassesu egamegaMsi NirayAvAsaMsi samayAhiyAe jahaNNadvitIe vaTTamANA NeraDyA kiM kohovauttA mANovauttA mAyovauttA lobhovauttA ?, go0! kohovautte ya1mANo Page #54 -------------------------------------------------------------------------- ________________ H zrIbhaga IRO 1 zatake vatI 4 uddezaH satram inshyindianmerimittain mumtama I vautte ya 2 mAyovautte ya 3 lobhovautte ya 4 kohovauttA ya 5 mANovauttA ya 6mAyovauttA ya 7 lobhovauttA ya 8, ahavA kohAvauttA ya mANovautte ya, evaM asIti bhaMgA bhaNiyavvA, athAzItirbhaGgA ucyante-yathA krodhopayukto mAnopayuktomAyopayukto lobhopayuktaH, ekatvena catvAro jAtAH, krodhopayuktA mAnopayuktA mAyopayuktA lobhopayuktAH, bahutvenApi catvAraH, sarve ekaka| yogA aSTau, atha dvikayoge caturviMzatibhaGgA yathA-krodhopayukto mAnopayuktaH 1 krodhopayuktA mAnopayuktaH2 krodhopayukto mAnopayuktAH 3 krodhopayuktA mAnopayuktAH4 evaM krodhopayukto mAyoyuktaH5 krodhopayuktA mAyopayuktaH,6 krodhopayukto mAyopayuktAH 7 krodhopayuktA mAyopayuktAH 8 krodhopayukto lobhopayuktaH9 krodhopayuktAlobhopayuktaH10 krodhopayuktolobhopayuktAH11 krodhopayuktAH lobhopayuktAH 12 evaM mAnopayukto mAyopayuktaH13 mAnopayuktA mAyopayuktaH14 mAnopayukto mAyopayuktAH15 mAnopayuktA mAyopayuktAH 16 evaM mAnopayukto lobhopayuktaH17 mAnopayukto lobhopayuktAH18 mAnopayuktA lobhopayuktaH19 mAnopayuktA lobhopayuktAH 20,evaM mAyopayukto lobhopayuktaH21 mAyopayuktA lobhopayuktaH22 mAyopayukto lobhopayuktAH 23 mAyopayuktA lobhopayuktAH24, evaM krodhamAnAbhyAM 4 krodhamAyAbhyAM 4 krodhalobhAbhyAM 4 mAnamAyAbhyAM 4 mAnalobhAbhyAM 4 mAyAlobhAbhyAM 4 dvikasaMyogA ekatvabahutvAbhyAM 4 catvAro bhavanti, sarve mIlitA jAtAzcaturviMzatimitAH, trikasaMyoge dvAtriMzad bhavanti, yathA krodhopayukto mAnopayukto mAyopayuktaH1, krodhopayukto mAnopayuktomAyopayuktAH2 krodhopayukto mAnopayuktA mAyopayuktAH3 krodhopayukto mAnopayuktA mAyopayuktaH4, krodhopayuktA mAnopayukto mAyopayuktaH5,krodhopayuktA mAnopayukto mAyopayuktAH6 krodhopayuktA mAnopayuktA mAyopayuktaH krodhopayuktA mAnopayuktA mAyopayuktAH8 krodhopayukto mAnopayukto lobhopayuktaH9 krodhopayukto malamannamalin CCHILOANTITORINDAINIKITCHAINISTRATIMATAmAhmulinary ADIHATIDIARINDAIMITONE // 26 // Page #55 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram JO mAnopayukto lobhopayuktAH 10 krodhopayukto mAnopayuktAH lobhopayuktaH 11. krodhopayukto mAnopayuktA lobhopayuktAH 12 krodhopayuktA mAnopayukto lobhopayuktaH 13 krodhopayuktA mAnopayukto lobhopayuktAH 14 krodhopayuktAH mAnoSayuktA lobhopayuktaH 15 krodhopayuktA mAnopayuktA lobhopayuktAH 16 krodhopayukto mAyopayukto lobhopayuktaH 17 krodhopayukto mAyopayukto lobhopayuktAH | 18 krodhopayukto mAyopayuktA lobhopayuktaH 19 krodhopayukto mAyopayuktA lobhoSayuktAH 20 krodhopayuktA mAyopayukto lobhopayuktaH 21 krodhopayuktA mAyopayukto lobhopayuktAH 22 krodhopayuktA mAyopayuktA lobhopayuktaH 23 krodhopayuktA mAyopayuktA lobhopayuktAH 24 mAnopayukto mAyopayukto lobhopayuktaH 25 mAnopayukto mAyopayukto lobhopayuktAH 26 mAnopayukto mAyopayuktA lobhopayuktaH 27 mAnopayukto mAyopayuktA lobhopayuktAH 28 mAnopayuktA mAyopayukto lobhopayuktaH 29, mAnopayuktA mAyopayukto lobhopayuktAH 30, mAnopayuktA mAyopayuktA lobhopayuktaH 31, mAnopayuktAH mAyopayuktA lobhopayuktAH 32, krodhamAnamAyAtrike'STau krodhamAnalobheSvaSTau krodhamAyAlo bheSvaSTau mAnamAyAlo bheSvaSTau, evaM trikasaMyogairjAtA 32 bhedAH, catuSkasaMyoge SoDaza bhavanti, yathA krodhopayukto mAnopayukto mAyopayukto lobhopayuktaH 1, krodhopayukto mAnopayukto mAyopayukto lobhopayuktAH 2 krodhopayukto mAnopayukto mAyopayuktA lobhopayuktaH 3, krodhopayukto mAnopayukto mAyopayuktAH lobhopayuktAH 4, krodhopayukto mAnopayuktA mAyopayuktaH lobhopayuktaH 5 krodhopayukto mAnopayuktAH mAyopayukto lobhopayuktAH 6, krodhopayukto mAnopayuktA mAyopayuktAH lobhopayuktaH 7, krodhopayukto mAnopayuktA mAyopayuktA -lobhopayuktAH 8, krodhopayuktA mAnopayuktoM mAyopayukto lobhopayuktaH 9, krodhopayuktA mAnopayukto mAyopayukto lobhopayuktAH 10 krodhopayuktA mAnopayukto - mAyopayuktA lobhopayuktaH 11 PCCDCGCCCTOLOLOL zatake uddezaH Page #56 -------------------------------------------------------------------------- ________________ 0 A zatake 5 uddezaH zrIbhagabatI krodhopayuktA mAnopayukto mAyopayuktA lobhopayuktAH 12, krodhopayuktA mAnopayuktA mAyopayukto lobhopayuktaH 13 krodhopasUtram yuktA mAnopayuktA mAyopayukto lobhopayuktAH14 krodhopayuktA mAnopayuktA mAyopayuktAlobhopayuktaH15krodhopayuktA mAnopayuktA 4mAyopayuktA lobhopayuktAH16, evaM sarve jAtAH azItirbhaGgAH, bhagavatIprathamazate paJcamoddezake bhaGgakasaGkhyA // ||ath avagAhanAdvAram ||ttr 'ogAhaNaThiti'tti avagAhante-Asate yasyAM sA avagAhanA-tanuH,tadAdhArabhRtaM ca kSetraM, tasyAH | sthAnAni-pradezavRddhA vibhAgA avagAhanAsthAnAni,tatra 'jahaNNi'tti jaghanyA aGgulAsaGkhyeyabhAgamAtrA sarvanarakeSu 'tappAuggutti | tatprAyogyotkarSikA, yathA trayodazaprastaTe dhanussaptakaM hastatrayamaGgulaSaSTuM ca, jahaNiyAe'tti ekAdisaGkhyAtAntapradezAdhikajadhanyAvagAhanAyAM vartamAnAnAM nArakANAM stokatvAt krodhAdhupayukta eko'pi labhyate ato'zItirbhaGgAH, 'asaMkhejapaesa'tti asaGkhyAtapradezAdhikAyAM tatprAyogyotkRSTAyAM ca nArakANAM bahutvAt krodhe bahutvasadbhAvAnmAnAdiSvekatvabahutvasambhavAt 27 | bhaGgAH, zarIradvAre sattAvIsaM bhaGgAH, vaikriyataijasakArmaNavapuHSu saptaviMzatirvAcyeti, nanu vigrahagatau kevale taijasakArmaNazarIre syAtAm , tayoralpatvenAzItirbhaGgAnAM sambhavati, kathamucyate tayoH saptaviMzatireveti, atrocyate, satyametat , kevalaM vaikriyavapuranugatayosta| yorihAzrayaNaM, kevalayostayozvAnAzrayaNamiti saptaviMzatireva, 'chaNhaM saMghayaNANaM asaMghayaNI ti SaNNAM saMhananAnAM madhyAde| katareNApi saMhanenAsaMhananI, kasmAdityAha-'nevaTThI ti, naivAsthyAdIni teSAM santi, asthisaJcayarUpaMca saMhananamucyate ato'saMha nanI, aNi'tti iSyante smetISTAH taniSedhAdaniSTAH akAntAH 'amaNuNNa'tti na mAnasikasaMvedanena zubhatayA jJAyante itya|manojJAH,'amaNAma'tti na manasA amyante-gamyante punaH 2 smaraNato ye te amano'mAH 'saMghAyattAe'tti saGghAtatayA zarIra // 27 // Page #57 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram / zatake 5 uddezaH MORE rUpasacayatayetyarthaH, saMsthAnadvAre 'kiMsaMThiya'tti kiM saMsthitaM-saMsthAnaM yeSAM tAni kiMsaMsthitAni, 'bhavadhAraNitti bhavadhA- raNaM-nijajanmAtivAhanaM prayojanaM yeSAM tAni bhavadhAraNIyAnIti, uttaraveuvva'tti pUrvavaikriyApekSayA uttarakAlabhAvIni vaikriyANi, 'huMDasaMThiya'tti sarvatrAsaMsthitAni, dRSTidvAre 'sammAmicchAdasaNe asIItti(sU047)mizradRSTInAmalpatvAt,tadbhAvasthApi ca kAlato'lpatvAdeko'pi labhyate ityshiitibhnggaaH| jJAnadvAre 'tinni nANAI niyama'tti ye sasamyaktvA naraka utpadyante teSAM prathamasamayAdArabhya bhavapratyayasyAvadhijJAnasya bhAvAt trijJAnina eva te, ye tu mithyAdRSTayaste saMjJibhyo'saMjJibhyazcotpadyante, tatra ye| | saMjJibhyaste bhavapratyayAdeva vibhaGgasya bhAvAcyajJAnino, ye tvasaMjJibhyasteSAmAdyAdantarmuhUtAt parato vibhaGgotpattiriti teSAM pUrvamajJA nadvayaM, pazcAd vibhaGgotpattAvajJAnatrikamityucyate-'tiNNi aNNANAI bhayaNAe'tti, bhajanayA-vikalpanayA, kadAcit dve | kadAcitrINi ityarthaH, atrArtha gAthe syAtAm-"assannI naraesuM paJjatto jeNa lahai vibhaMgaM / nANA tinneva tao annANA doNNi | | tiNNeva // 1 // sannI neraiemuM uralaparicAyaNaMtare samae / vibhaMgaM ohiM vA aviggahe viggahe lahai // 2 // " AbhinibodhikajJAnavat saptaviMzatibhaGgopetAni AdyAni trINi jJAnAni ajJAnAni vA, iha ca trINi jJAnAni iti yaduktaM tadAbhinibodhikasya punargaNanena, anyathA dve eva te vAcye syAtA, 'tiNi aNNANAI' ityatra yadi matizrutAjJAne vibhaGgAt pUrvakAlabhAvinI vivakSyete | tadA'zItibhaGgA labhyante, alpatvAtteSAM, kintu jayanyAvagAhanAste, tato jaghanyAvagAhanAzrayeNevAzItirbhaGgAsteSAM jJeyAH, yogadvAre |'evaM kAyajoetti iha yadyapi kevalakArmaNakAyayoge'zItibhaGgAH sambhavanti tathApi tasyAvivakSaNAt sAmAnyakAyayogAzrayaNAca sptviNshtiruutaaH| upayogadvAre 'sAgarovautta'tti AkAro-vizeSAMzagrahaNazaktistena saheti sAkAraH, tadvipakSI nirAkAraH, Page #58 -------------------------------------------------------------------------- ________________ 1 zatake uddezaH sUtram | zrIbhaga-: sAmAnyagrAhItyarthaH, 'NANattaM lesAsu'tti ratnaprabhAvaccheSapRthivIprakaraNAnyadhyeyAni, kevalaM lezyAsu vizeSaH, tAsAM bhinnatvAt , vatI- tadarzanAyAha-'taiyAe mIsiyatti vAlukaprabhAyAM uparitananarakeSu kApotA, adhastaneSu nIlalezyA syAditi yathAsambhavaM praznasUtre | uttarasUtre cAdhyetavye, gAthAnusArataH sUtrAbhilApa evaM kAryaH 'sakkarappabhAe NaM bhaMte! paNavIsAe narayAvAsasayasahassesu ekamekasi NirayAvAsaMsi kai lesAo paM0?, go0!, egA kAulessA paNNattA, sakkarappabhAe NaM bhaMte ! jAva kAulesAe vaTTamANA NeraiyA kiM kohovauttA ityAdi jAva sattAvIsaM bhaGgAH, asurakumAraprakaraNe 'paDilomA bhaMga'tti(sU048)nArakaprakaraNe hi krodhamAnAdinA krameNa bhaGgakanirdezaH kRtaH, asurakumAraprakaraNeSu tu lobhamAyAmAnakrodhAdayaH pratilomato vAcyAH, ata evAha-"savve'vi tAva hojA lobhovauttA, devA hi prAyo lobhavantaH syuH tenAsurakumArAH sarve'pi lobhopayuktAH 1, dvikasaMyoge tu lobhopayuktatve bahutvaM mAyopayuktatve ekatvabahutvAbhyAM dvau bhaGgo, evaM saptaviMzatirbhaGgAH 'NANattaM jANiyavvaM'ti, nArakANAmasurAdInAM saMhanana| saMsthAnalezyAsu nAnAtvaM jJAtavyamiti, 'causaTThIeNaM bhaMte ! asurakumArAvAsasayasahassesu egamegaMsi asurakumArAvAsaMsi asurakumA| rANaM sarIrA kiMsaMdhayaNI ?, go0! asaMghayaNI, je poggalA iTTA kaMtA 6 te tesiM saMghIyattAe pariNamaMti, evaM saMThANevi, navaraM | bhavadhAraNijjA samacauraMsasaMThiyA, uttarave ubbiyA annayarasaMThANasaMThiyA, evaM lesAsuvi, kati lessAo paM01, go0! cattAri taM0 | kiNhA nIlA kAu teulesA, causaTThIe NaM jAva kiNhalessAe vaTTamANA kiM kohAvauttA 41, go0 savvevi tAva hojA lohovauttA, evaM nIlA kAu teuevi, nAgakumArAdiSu culasIe nAgakumArAvAsasayasahassesu ityevaM praznamUtreSu nAnAtvamavagamya sUtrAmilApaH kArya iti / evaM puDha vikAiyANaM sambesuvi ThANesu abhaMgaya(49)ekaikasmin pRthivIkAyike kaSAyopayuktA bahavo labhyante // 28 // Page #59 -------------------------------------------------------------------------- ________________ zrIbhaga vatI 1 zatake 5 uddezaH sUtram tenAbhaGgaka dazasvapi sthAneSu yojyaM, navaraM 'teulesAe'tti pRthvIkAyikalezyAdvAre tejolezyA vAcyA, sA ca yadA devalokacyuto deva eko'nekA vA pRthvIpUtpadyate tadA sA syAt , tatra tadekAdibhavanAdazItirbhaGgAH syuH, zeSANi tu nArakavadvAcyAni. 'NANattaM jANiyavvaM ti nAnAtvaM yat pUrvoktaM, taccedaM zarIrAdiSu saptasu jJeyam-'asaMkhijesu NaM puDhavikAiyAvAsasayasahassesa puDhavIkAiyANaM kai sarIragA paM0?, go0! tiNNi, taM0-orAlie teyae kammae, eteSu ca 'kohovauttA' ityAdi vAcyaM, tathA | 'asaMkhejA NaM puDhavIkAiyA NaM kiMsaMghayaNI ?, tathaiva navaraM poggalA amaNunnA maNunA sarIrasaMghAyattAe pariNamaMti' evaM saMsthAnadvAre|'pi, 'kiMsaMThiyA paNNattA ?, go! huMDasaMThiyAvi' iti vAcyaM, na tu 'duvihA sarIragA paNNattA, taM0-bhavadhAraNijjA uttaraveubbiyA |yeti, yataH pRthvIkAyikAnAM tadabhAvAt , atha lezyAdvAre-'puDhavIkAiyA NaM bhaMte ! kailesA paM0?, go0! cattAri, taM0-kiNhA nIlA kAu teu' AdyAsu tisRSvabhaGgakameva, tejolezyAvidhiH pUrvokta eva, dRSTidvAre idaM vAcyaM-'asaMkhejapuDhavikAiyANaM kiM sammaTTiI| miccha0 sammAmiccha0?, go0! micchaddiTThI', zeSaM tathaiva, jJAnadvAre 'puDhavikAiyA NaM bhaMte ! ANI annANI ?, go! annANI' yoga dvAre 'puDhavikAiyA ki maNajogI vaya0 kAyajogI ?, go0! no maNa0 no vaya0 kaayjogii'| 'evaM AukAiyAvitti, pRthvI| vadapkAyikA vAcyAH,dazasvapi sthAneSu abhaGgA vAcyAH,tejolezyAyAmapi tathaivAzItirbhaGgAH,yato devadhyuto'tra utpadyata iti / 'teu|kAe' ityAdi, 'savvesuvi ThANesu'tti sthitisthAnAdidazaskhapi abhaGgaka, krodhAdyupayuktAnAmekadaiva bahUnAM teSu bhAvAta, iha devo notpadyata iti tejolezyA teSu nAsti, tatastadasambhavAnnAzItirapItyabhaGgakaM, eteSu sUtrANi pRthvIkAyasamAni, kevalaM vAyukAyasUtreSu zarIradvAre evamadhyeyaM-'asaMkhijesuNaM bhaMte !0vAukAiyANaM kai sarIragApaM0?, go0! cattAri taM0-orAlie veubvie teyae kammae Page #60 -------------------------------------------------------------------------- ________________ zrIbhaga 1 zatake 5 uddezaH vatI sUtram 'vaNapphaie'tti vanaspatayaH pRthvIvadvAcyAH, dazakhayi sthAnakeSu bhaGgakAbhAvAt tejolezyAyAM ca tathaivAzItibhAsadbhAvAditi / / nanu pRthivyabvanaspatInAM dRSTidvAre sAsvAdanabhAvena samyaktvaM karmagrantheSvabhyupagamyate, tata eva ca jJAnadvAre matijJAnaM zrutajJAnaM ca, alpAzcaita eva tato'zItirbhaGgAH samyagdarzanAbhinibodhikazrutajJAneSu bhavantu, naivaM, pRthivyAdiSu sAsvAdanabhAvasyAtyantaviralatvena | avirvAkSitatvAt , tata evocyate-'ubhayAbhAvo puDhavAiesu vigalesu hoi uvavanno'tti, ubhayaM-pratipadyamAnapUrvapratipannarUpaM iti / 'bediyatti(sU050)jehiM ThANehiM NeraiyANaM asIti bhaMgA tehiM ThANehiM diyateMdiyacauriMdiyANaM asIiMceva, tatra ekAdisaGkhyAtAntasamayAdhikAyAM jaghanyasthitau 1 jaghanyAvagAhanAyAM ca 2, tatraiva ca saGkhyeyAntapradezavRddhAyAM3 mizradRSTau 4 ca, nArakANAmazItirbhaGgAH uktAH, vikalendriyANAmapyeteSu sthAneSu mizradRSTivarjeSvazItireva, alpatvAt teSAM krodhAdhupayuktasyaikaikaya sambhavAt , mizradRSTistu vikalendriyeSu na syAt iti na vikalendriyANAM tatrAzItibhaGgasambhava iti, ihaiva vizeSAbhidhAnAyAha-'Navara miti, dRSTidvAre jJAnadvAre ca nArakANAM saptaviMzatiruktA vikalendriyANAM tu abbhahiyaMti, abhyadhikAni azItirbhaGgakAnAM ca bhavati, kvetyAha-samyaktve, alpIyasAM hi vikalendriyANAM sAsvAdanabhAvena samyaktvaM, alpatvAca teSAmekatvasyApi sambhavAdazItirbhaGgAH, evaM matijJAne zrutajJAne ca, tathA 'jehI tyAdi, yeSu sthAneSu nArakANAM saptaviMzatirbhaGgAH teSu sthAneSu dvitricaturindriyANAM bhaGgakAbhAvaH, tAni ca prAguktAzItibhaGgakasthAnAvazeSANi mantavyAni, bhaGgakAbhAvazca krodhAdhupayuktAnAmekadaiva bahUnAM bhAvAditi, vikalendriyasUtrANi pRthvIkAyasUtrANIvAdhyeyAni, navaramiha lezyAdvAre tejolezyA nAdhyetavyA, dRSTidvAre 'beiMdiyA NaM bhaMte ! kiM sammaddivI miccha sammAmiccha01, go0 sammadiTThI miccha0(No)sammAmicchaddiTThI 'sammaIsaNe vadyamANA beiMdiyA ki kohovauttA' iti prazne Page #61 -------------------------------------------------------------------------- ________________ zrIbhaga vatI 1zata 5 uddezaH sUtram Jalalbum vinomiasme mithanamitinrani Jindagimailtony MAMMOHAMPinterliamIITMritumellamal infeilaylitil MAD IN uttaramazItibhaGgAH, jJAnadvAre ca beiMdiyA NaM bhaMte! kiM nANI annANI, go0! NANIvi annANIvi, jai nANI dunANI-mainANI | suyanANI' zeSaM tthaivaashiitirbhnggaaH| yogadvAre-'beiMdiyA NaM bhaMte ! kiMmaNa vaya kAyajogI?, goNomaNa, vaya kAyajogIvi, evaM triindriycturindriysuutraannypi| 'paciMdie' ityAdi, 'jahiM sattAbIsaM bhaMga'tti yatra nArakANAM saptaviMzatirbhaGgAstatra paJcendriyatirazcAM abhaGgaka, tacca jaghanyasthityAdikaM pUrvadarzitameva, bhaGgakAbhAvazca krodhAdhupayuktAnAM bahUnAM bhAvAd, ekadaiva teSu bhAvAditi sUtrANIha nArakasUtravadadhyeyAni, navaraM zarIradvAre ayaM vizeSaH, 'asaMkhijesu NaM bhaMte ! paMciMdiyatirikkhajoNiyAvAsesu paMciMdiyatirikkhajoNiyA NaM kevaiyA sarIrA paM0?, go0! cattAri, taM0-orAlie veubbie teyae kammae' sarvatra cAbhaGgakaM teSAM / |saMhananadvAre, 'paMciMdiyatirikkhajoNiyANa kiM saMghayaNA paM01, go0 cha saM0' evaM saMsthAne cha saMThANA / lezyAdvAre 'challesA' maNussAvitti yathA nArakA dazasu dvAreSu abhihitAH tathA manuSyAH syuH, 'jehitti tatra nArakANAM jaghanyasthitau ekAdisaGkhyAtAntasamayAdhikAyAM 1 jaghanyAvagAhanAyAM 2 tasyAmeva saGkhyAtAntapradezAdhikAyAm 3 mizre ca 4 azItibhaGgA uktAH, manuSyA|NAmapyeteSvazItibhaGgAH, tatkAraNaM ca tadalpatva meva, nArakANAM manuSyANAM ca sarvathA sAmyaparihArAyAha-'jesu sattAvIsanti | nArakANAM yeSu saptaviMzatiruktA manuSyANAM teSvabhaGgaka, yato nArakANAMbAhulyena krodhodaya eva syAt tena teSAM saptaviMzatirbhaGgA ukta| sthAneSu yujyante, manuSyANAM tu pratyekaM krodhAyupayogavatAM bahUnAM bhAvAnna kaSAyodaye vizeSo'sti, tena teSAM teSu sthAneSu bhaGgakAbhAvaH, ihaiva vizeSamAha-'navaraMti yeSu sthAnakeSu nArakANAmazItiH teSu manuSyANAmapyazItiH, tathA 'jesu sattAvIsA tesu abhaMgaya navaraM manuSyANAmidamabhyAdhikaM, yaduta-jaghanyasthitau teSAmazItiH, natu nArakANAM tatra saptaviMzatirukteti abhaGgakaM, tathA AhArakazarIra Page #62 -------------------------------------------------------------------------- ________________ zatake zrIbhagavatI- sUtram 6 uddezaH vatAM azItiH, AhArakavatAM manuSyANAmalpatvAt , nArakANAM tu tannAstyeva, ityetadabhyadhikaM manuSyANAmiti, iha ca nArakasUtrANAM manuSyasUtrANAM ca zarIrAdiSu caturSa jJAnadvAre vizeSamAha-'asaMkhijjesu NaM bhaMte ! maNussAvAsesu kaisarIrA pannAttA ?, go0 ! paMca, |taM0-urA0 u0 AhArae teyae kammae, asaMkhijesuNaM jAva orAliyasarIre vahamANA bhaMte ! maNUsA ki kohovauttA? 4, go0! kohAvauttA 4' evaM sarvazarIreSu, navaramAhArakeSvazItibhaGgAnAM vAcyA, evaM saMhananadvAre'pi 'maNussA NaM bhaMte ! kiMsaMghayaNA paM0 1, go! cha,' saMsthAnadvAre 'chasaMThANA' lezyAdvAre 'challesA' jJAnadvAre 'nANANi paMca jAva kevalanANaM' eSu ca kevalavarjeSu abhaGgaka. kevale tu kaSAyodaya eva nAsti iti / 'vANamaMtare' tyAdi vyantarAdayo dazasvapi sthAneSu bhavanapativadvAcyAH, yatra asurAdInAmazItibhaGgA yatra ca saptaviMzatistatra vyantarAdInAmapi te tathaiva vAcyAH, bhaGgakAstu lobhamAdau kRtvA 'lohovauttA' ityadhyeyAH, bhavanapativyantarajyotiSkAdInAM vizeSamAha-'NavaraM NANattaM jANiyavvaM jaM jassa'tti, yat lezyAdigataM yasya jyotiSkAdestat nAnAtvaM jJAtavyaM tasyeti, tatra lezyAyAM jyotiSkANAmekA tejolezyA, jJAne ca trINi jJAnAni ajJAnAni ca trINi, asaMjJinAM tatropapAtAbhAvena, asaMjyutpAdena cAparyAptAvasthAyAmapi vibhaGgasya sadbhAvAt trINyajJAnAni, tathA vaimAnikAnAM lezyAdvAre tejolezyAdayastisro lezyA vAcyAH, jJAnadvAre jJAnAni ajJAnAni ca trINi, 'saMkhejesu NaM bhaMte ! vemANiyAvAsasayasahassesu egamegaMsi vemANiyAvAsaMsi kevaiyA ThiiThANA paNNattA ?' ityAdi // iti prathamazate paJcamoddezakavivaraNam // atha SaSTho vyAkhyAyate, 'jAvaMte' ityAdidarzanAyAha-'jAvaiyAo'tti (51 sU0) yatparimANAt 'uvAsaMtarAo'tti avakAzAntarAt AkAzavizeSAt avakAzarUpAntarAlAdvA, yAvatyAkAze sthita iti, 'udayaMtetti udayan-udgacchan 'cakkhu HAGRA anumanianRMIRMIT AHIRegimaintenamilymmendmmalliamonumanmonam RAI ANIRAM ANHARI Page #63 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram pharisaM'ti cakSuSo dRSTeH sparza iva sparzo, na tu sparza eva, cakSuSo'prAptakAritvAt, 'havvaM'ti zIghraM sa sUryaH sarvAbhyantaramaNDale saptacatvAriMzati yojanAnAM sahasreSu dvayoH zatayoH tripaSTau ca sAdhikAyAM varttamAna udaye dRzyate, tadastamaye'pyevaM iti, maNDala - vicAraH sthAnAntarAdavaseyaH / 'savvao samaMta'tti sarvato dikSu samantAt vidikSu ca 'obhAsai'tti avabhAsayati ISat sthUlameva prakAzayati, 'ujove' bhRzaM udyotayati, 'tavei'tti tapati - zItanAzaM kuryAt iti, (prabhAsayati) yathA sUkSmaM vastu dRzyate tathA kuryAt iti, atha kSetramAzrityAha- 'taM bhaMte 'tti yat kSetramavabhAsayati udyotayati tapati prabhAsayati tat kSetraM kiM bhadanta ! spRSTaM aspRSTaM vAvabhAsayati ?, iha yAvatkaraNAdidaM dRzyaM, go0 ! puTThe, no apuDhaM obhAsei, tao ogADhaM aNogADhaM 1, go0 ! ogADhaM, no aNogADhaM, evaM aNaMtarogADhaM, no paraMparogADhaM, taM bhaMte ! kiM aNuyaM bAyaramobhAsaha 1, go0 ! api abhAsei bAyaraMpi obhAsei, taM kiM uDUM tiriyaM ahe obhA0 ?, go0 ! uDUMSi 3, taM bhaMte! kiM AI majjhe aMte obhAsei ?, go0 ! AIpi 3, taM bhaMte ! savisae avisae ?, go0 ! savi0 no avisae, taM bhaMte ! ANuputri aNANuputri obhA0 1, go0 ! ANupu0 no aNANupu0, taM bhaMte! kaidisi obhAsaha 1, go! 0NiyamA chaddisiMti, eteSAM padAnAM 'ujoei0' iti padatrayeNa yojanA vAcyA, 'puDaM' ti spRSTaM kSetraM prabhAsayati, atha sparzanAmAha-'se nUNaM'ti, 'savvaMti 'tti prAkRtatvAt sarvataH sarvAsu dikSu 'savvAvaMti 'tti sarveNa vA Atapena AptiH - prAptiryasya kSetrasya tatsarvApti, sarveNa vA Atapena Apo-vyAptiryasya tatsarvApaM, saha vyApena AtapavyAyA yat tatsavyApaM, itizabdaH sAmAnyArthaH, 'phusamANakAlasamayaMmi'tti spRzyamAnakSaNe, athavA spRzataH sUryasya sparzanAyAH kAlasamayaH spRzatkAlasamayaH, Atapeneti gamyate, yAvat kSetraM spRzati sUryaH, 'tAvaiyaM' ti tAvat kSetraM spRzyamAnaM spRSTamiti, 'hante' tyuttaraM 9 zatake 6 uddezaH Page #64 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram spRzyamAnaspRSTayozcaikatvaM mantavyamiti prathamasUtrAt, sparzanAmevAdhikRtyAha - "loyaMte bhaMte! aloyataM ti (52 sU0 ) lokAntaH sarvato'lokAntaM alokAnto lokAntaM, ihApi 'puGkaM phusai' iti, yojyaM, yAvanniyamAt SadizaH, etadbhAvanA caivaM - spRSTama lokAntaM lokAntaM spRzati, spRSTatvaM ca vyavahArato dUrasthasyApi dRSTaM yathA cakSuH sparzaH, avagADhaM- Asannamiti, tadapi anantarAvagADham - avyavadhAnena sambaddhaM, na tu paramparAvagADhaM zRGkhalAkaTikAvat paramparAsambaddhaM taM cANuM spRzati, alokAnta pradezamAtraM, sUkSmatvAt, bAdaramapi ca bahudezatvAt, tamUrdhvamadhastiryag ca spRzet, UrdhvAdidikSu lokAnta vyAlokAntasya ca bhAvAt, tamAdau madhye'nte ca spRzati, katham ?, AdimadhyAntakalpanAt tiryagUrdhvAdholokaprAntAnAM taM ca svaviSaye spRzati spRSTAvagADhAdau, nAviSaye'spRSTAdAviti, taM cAnupUrvyA, AnupUrvI ceha prathamasthAne lokAntaH tato dvitIyasthAne alokAnta ityavasthAnatayA spRzet, anyathA tu sparzanaiva na syAt taM ca SaTsu dikSu spRzet, lokAntasya pArzvatassarvato'lokAntasadbhAvAt vidikSu ca sparzanA nAsti, dizAM loka viSkambhapramANatvAt, vidizAM ca tatparihAreNa bhAvAt evaM dvIpasAgarAntamutreSu spRSTAdipadabhAvanA kAryA, dvIpAntasAgarAnte 'chaddisaM' ti asyaivaM bhAvanA - yojanasahasrAvagADhA dvIpAzca samudrAH syuH, tatazcoparitanAnadhastanAMzca dvIpasamudra pradezAnAzrityordhvAdhodigdvayasparzanA vAcyA, pUrvAdidizAM tu pratItaiva samantatasteSAmavasthAnAt, 'udayaMte potaMtaM'ti' nadyAdyudakAntaM potAntaM-nauparyavasAnaM, ihApyu cchrayApekSayA UrdhvadikasparzanA vAcyA, jalanimaJjane veti, 'chiddate dUsaMtaM'ti, chidrAnto 'dUsaMtaM' ti chidrAnto dRSyAntaM-vastrAntaM spRzati, ihApi padikasparzabhAvanA vastrocchrayApekSayA, athavA kambalarUpavastrapoTTalikAyAM tanmadhyotpannajIvabhakSaNena tanmadhyarandhrApekSayA lokAntasUtravat SadiksparzanA bhAvayitavyA, 'chAyaMte' tti, iha chAyAbhedena SadigbhAvanaivam Atape vyomavarttipa PHONE WHOSENEONE HONE MONEY PHONE WHO Oully in Old #0001 zatake 6 uddezaH // 31 // Page #65 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram kSiprabhRtidravyasya yA chAyA tadanta AtapAntaM caturdikSu spRzati saH, tathA tasyA eva chAyAyA bhUmeH sakAzAt tat dravyaM yAvaducchrayo'sti tatazca chAyAnta AtapAntaM Urdhvamadhazva spRzati, athavA prAsAdavaraNDikAderyA chAyA tasyA mitteravatarantyA ArohantyA vA anta AtapAntamUrdhvamadhazva spRzatIti, athavA chAyAtapayoreva pudgalAnAM asaGkhye yapradezAvagAhitvAducchraya sadbhAvastatsadbhAvAccordhvAdhovibhAgaH, tataH chAyAnta AtapAntamUrdhvamadhatha spRzet iti bhAvanIyaM / sparzanAdhikArAt prANAtipAtAdipApasthAnakasparzanAmAha - 'asthi'tti, (53 sU0 ) asti ayaM pakSaH, 'kiriyA kajar3a' iti kriyata iti, kriyA-karma sA kriyate bhavati, 'puDhe' tyAdi, vyAkhyA pUrvavat, 'kaDA kajjai'ti kRtA bhavati, akRtasya karmaNo'bhAvAt, AtmakRtameva karma syAt, nAnyathA, 'aNANupuvi'tti, pUrvapacAdvibhAgo yatra nAsti sA anAnupUrvI ucyate, 'jahA neraiyA tahA egiMdiyavajjA bhANiyavvA' nArakavadasurAdayo vAcyAH ekendriyavarjAH teSAM hi dikUpade 'nivvAghAeNaM chaddisaM, vAghAyaM pahuMca siya tidisaMti' ityAdi vizeSAbhilApasya jIvapadoktasya bhAvAd, ata evAha - 'egiMdiyA jahA jIvA tahA bhANiyavvA, 'peja' tti, anabhivyaktamAyAlobhakhabhAvamabhiSvaGgamAtraM prema, 'dose' tti anabhivyaktakrodhamAnakharUpamaprItimAtraM dveSaH, 'anbhakkhANe 'tti asaddoSAviSkaraNam, pesunna'tti pracchannamasaddoSAviSkaraNaM, 'paraparivAra'tti prakIrNa pareSAM guNadoSavacanaM, 'arairai' tti arati : - mohanIyodayAccittodvegaH ratiH - viSayeSu mohanIyodayAccittAbhiratiH, aratiratiriti, 'mAyAmose' tRtIyakapAyadvitIyAzravayoH saMyogAH, anena ca sarvasaMyogA upalakSitAH, athavA vepAntarakaraNena yatparavaJcanaM tanmAyAmRSA, 'micchAdaMsaNa salle' tti, mithyAdarzanaM zalyamiva vividhavyathAnibandhanatvAt, mithyAdarzanazalyamiti // evaM gautamadvAreNa karma prajJaptam, tacca zAzvataM ataH zAzvatAneva CLOSEDEGGELOLOLOLOGIC 9 zatake 16 uddezaH Page #66 -------------------------------------------------------------------------- ________________ zrIbhagavatI 6 uddezaH sUtram / lokAdibhAvAn rohakAkhyamunidvAreNa darzayitumAha-'AlINe'tti (sU. 54) gurusamAzritaH saMlIno vA 'bhadae'tti anupatA 1 zatake pako guruzikSAguNAt 'sattame uvAsantare'tti saptamapRthivyA adhovAkAzamiti, atra saGgahagAthA vAcyA, tatra 'uvAsaMti, sapta avakAzAntarANi 'vAya'tti tanuvAtA 7 dhanavAtAH 7 ghaNaudahitti ghanodadhayaH sapta, 'puDhavitti sapta pRthvyaH, 'dvIva'tti jambUdvIyAdayo'saGkhyAtAHsAgarA-lavaNAdayo'pi asaGkhyAtAH, 'vAsa'tti varSANi bharatAdIni 7,'neraiyAIti 24 daNDakAH, H'asthitti astikAyAH paJca, 'samaya'tti kAlavibhAgAH, karmANyaSTau lezyAH 6, dRSTayo mithyAdRSTyAdayaH 3, darzanAni 4 jJAnAni 5 saMjJAH 4 zarIrANi pazca yogAH 3 upayogau dvau dravyANi 6 pradezA anantAH paryavA apyanantAH 'addha'tti atItAddhA anAgatAddhA sarvAddhA vA, atraivaM sUtrAmilApaH 'pubbiM bhaMte ! loe pacchA savvaddhA' iti, etAni sUtrANi zUnyajJAnAdivAda nirAsena vicitrabAhyAdhyAtmikavastusattAbhidhAnArthAni, zambhukRtatvanirAsena vA'nAditvAbhidhAnArthAni / atha gautamamukhenAha-'kaivihA NaM'ti (sU. 55) AkAzapratiSThito vAtaH-tanuvAtaghanavAtarUpaH, tasya cAkAzAntaroparisthitatvAt , AkAzaM tu svapratiSThitameva, na tatpratiSThAciMtA kAryA, tathA vAtapratiSThita udadhiH, ghanodadhestanudhanavAtoparisthitatvAt 2, udadhipratiSThitA pRthivI, ghanodadhInAmuparisthitatvAt ratnaprabhAdInAM, bAhulyApekSayA cedaM uktaM, anyathA ISatprAgbhArA pRthvI AkAzapratiSThitaiva 3 sugama, pRthvIpratiSThitAstrasasthAvarAH prANAH, idamapi prAyikameva, yataH AzAzavimAnagiristhitA api te santi iti 4, ajIvAH-zarIrAdipudgalAH, te jIvapratiSThitAH, jIveSu teSAM sthitatvAt 5, jIvAH karmapratiSThitAH, karmasu anudayAvasthakarmapudgalasamudayarUpeSu sNsaarijiivaanaamaashri-ID3|| tatvAt , athavA jIvAH karmabhiH pratiSThitAH-nArakAdibhAvenAvasthitAH 6, tathA ajIvA jIvAsagRhItA ?, manobhAvAdeH pudgalAnAM Page #67 -------------------------------------------------------------------------- ________________ zrIbhaga 1 zatake uddezaH vatI sUtram jIvaiH saGgrahItatvAta , atha jIvapratiSThitAstathA ajIvA jIvasaGgrahItA ityetayoH ko bhedaH?, ucyate, pUrvasmin vAkye AdhArAdheya| bhAva uktaH, uttare tu saGgrAhyasaGgrAhakabhAva iti bhedaH, yacca yasya saGgrAhyaM tattasyAdheyamiti arthApattitaH syAt , yathA apUpasya tailamityAdhArAdheyabhAvo'pyuttaravAkye dRzya iti 7, 'jIvA kamma'tti jIvAH karmasaGgrahItAH, saMsArijIvAnAmudayaprAptakarmavazavartitvAt , ye ca yadvazAste tatra pratiSThitAH, yathA ghaTe rUpAdaya ityevamatrApyAdhArAdheyatA dRzyA 'se jahAnAmae'tti, (sU0 56) sa yathAnAmakaH kazcitpuruSo basti-dRti, 'ADovetti ATopayet vAyunA pUrayet , 'uppiM siyaM ti uparisitaM 'piGa bandhane' iti dhAtoH kte pratyaye cArSatvAt , sitaM-bandhaM granthiM badhnAti-karotIti 'se AuyAe'tti saH apakAyaH, tassa vAukAyassa'tti tasya vAyukAyasya ca'uppiMti uparitale sarvopari tiSThati, 'hante'tyuttaraM, yathA vAyurAdhAro jalasya evamAdhArAdhe| yabhAva AkAzaghanavAtAdInAmiti bhAvaH, 'athAha'ti astAcaM-agAdhamiti, astAyo vA nirastAdhastalamiveti, 'ata"ti tarItu| mazakyaM 'aporisaMti na vidyate puruSaH pramANamasyeti apauruSeyaM 'poggale'tti karmazarIrAdipudgalAH 'aNNamaNNabaddhatti anyo'nyaM jIvAH pudgalAnAM pudgalA jIvAnAM ca sambaddhA iti, 'aNNamaNNapuDha'tti pUrva sparzanAmAtreNa anyo'nyaM spRSTA|stato'nyo'nyaM gADhatarasambaddhA iti 'aNNamaNNamogADha'tti paraspareNa lolIbhAvaM gatAH, snehapratibaddhA iti, atra rAgAdirUpaH | snehaH, aNNamaNNaghaDa'tti anyo'nyaM ghaTA-samudAyo yeSAM te anyo'nyaghaTAH tadbhAvastattA tayA anyo'nyaghaTatayA 'harae'tti | hado-nadaH syAd-bhavet , 'puNNe'tti pUrNo-bhRtaH, 'puNNappamANe tti pUrNapramANaH, tathA(yadvA)pUrNa jalenAtmano mAnaM yasyeti pUrNAtmamAnaH 'volahamANe tti vyapaloThyan atijalabharaNAt chadyamAnajala iti, vosahatti jalaprAcuryAdeva kasan-sphArIbhavana Page #68 -------------------------------------------------------------------------- ________________ zrIbhaga vatI 6 uddezaH sUtram | varddhamAna iti,'samabharaghaDatti samabharazcAsau ghaTazceti samAsaH, samabharaghaTaH tadbhAvastattA tayA samabharaghaTatayA samarabharaghaTa iva sarvathA 1 zatake bhRtaghaTAkAratayeti, aheNaM'ti athArthaH, mahaMtI 'sayAsavaM' sadA Azravati ISat kSarati jalaM yaiste AzravAH-sUkSmarandhrANi, santo| vidyamAnAH sadA vA zatasaGkhyA vA AzrayA yasyAM sA sadAzravA vA zatAzravA vA, evaM zatacchidrAM, chidraM-mahattaraM randhra, ogA hi'tti avagAhayet , 'Asava'tti AzravadvAraiH chidreriti, 'ApUra'tti ApUryamANA jaleneti zeSaH, 'vosahamANA' bhRtA | satI nimajati, 'samabharaghaDa'tti hudakSiptasamabharaghaTavata , hRdasyAdhastyodakena saha tiSThati, yathA nauzca hudodakaM anyo'nyamavagAhate, evaM jIvapudgalayorbhAvanA / 'sayA samiya'ti (sU. 57) sadA-sarvadA 'samiyaM ti saparimANaM, athavA sadA-sarva tuSu samitamiti-rAtrau divasasya ca pUrvAparayoH praharayoH, tatrApi kAlasya snigdhetarabhAvamapekSya bahutvamalpatvaM vA'vaseyamiti, yadAha-'paDhamacarimAu sisire0'ityAdi, lepitapAtraM bahirna sthApayet , sneharakSaNArthAyeti, sUkSmaH snehakAyaH prapatati, UcaM adhazca tiryak ca, vaitADhyAdAvadholokagrAmeSu tiryagloke, 'dIhakAlaM ciTThaitti taDAgAdipUraNAt , vidhvaMsamAgacchati alpatvAt tasyeti, // prathamazate SaSThoddezakavivaraNam 1-6 // | atha saptama Arabhyate-'uvavajamANe'tti (sU. 58) nanu utpadyamAna eva utpannaH kathaM nAraka ucyate ?, anutpannatvAt tiryagAdivaditi, atrocyate, utpadyamAna utpanna eva, tadAyuSkodayAd ,anyathA tiryagAdyAyuSkAbhAvAnnArakAyuSkodaye'pi yadi nArako nAsau | tadanyaH ko'sAviti ?, kiM deseNa ti dezena dezena ca yadutpadanaM pravRttaM tad dezena dezaM, tatra jIvaH kiM dezena-khakIyAvayavena deshen-10||3|| nArakAvayavino'zatayotpadyate, athavA dezena dezamAzrityotpAdayan ve(yitve)ti, evamanyatrApi, 'deseNaM savvaM ti tatra dezena Muslimuslmamalintreplitimurumilitill illummarwadlamstinianter Page #69 -------------------------------------------------------------------------- ________________ zrIbhaga- 1zatake vatIsUtram paapu mttippu potti 73 khAvayavena sarvataH-sarvAtmanA nArakAvayaktiyotpadyata iti, 'sabveNaM desaMti sarveNa-sarvAtmanA sarvato dezato-nArakAMzatayA vA, 'savveNaM savvaM ti sarveNa sarvAtmanA sarvato nArakatayeti praznaH,atrottaraM-na dezatayotpadyate,yato na pariNAmikAraNAvayavena kAryAva| yavo nirvaya'te, tantunA paTApratibaddhapaTapradezavat , yathA hi paTadezabhUtena tantunA paTApratibaddhaH paTadezona kriyate tathA pUrvAvayavipra| tibaddhena taddezena uttarAvayavidezo na nivartyata iti 1, tathA na dezena sarvatayA, aparipUrNakAraNatvAt tantunA paTa iveti 2, na sarveNa dezatayA, sampUrNapariNAmikAraNatvAt samagraghaTakAraNaipaTaikadezavat 3, sarveNa sarvatayotpadyate, pUrNakAraNasamavAyAt ghaTavaditi 4, AhArasUtre'pyevaM caturbhaGgI, 'savveNaM desaMti 3, utpatyanantarasamayeSu sarvAtmapradezairAhArapudgalAn kAMzcidAdatte kAMzcidvimuJcati, | taptatApikAghRtatailagrAhakavimocakApUpavaditi dezamAhArayati, sarveNa sarvamiti 4, sarvAtmapradezairutpattisamaye AhArapudgalAnAdatta eva, prathamatastailabhRtataptatApikAprathamasamayapatitApUpavaditi, sarvamAhArayati, yathA utpAdastadAhAreNa saha prAgdaNDakAbhyAM uktaH, a(ta)thotpAdapratipakSatvAdudvartanAdaNDakastadAhAradaNDakena saha vAcyaH, nodvarttanA anutpannasya syAdityutpannatadAhAradaNDako cata(tata u)dvarttanA''hAradaNDako vAcyAviti,evaM tAkdaSTAbhirdaNDakairdezasarvAbhyAM utpAdAdi cintitam ,athASTAbhirevAr3asarvAbhyAmutpAdAdi cintyate, |'nnerietti jahA paDhamilleNaM ti, yathA dezena tathA'rddhanApi, nanu dezasyArddhasya ca ko vizeSaH ?, ucyate, dezastribhAgAdiranekadhA arddha tvekadhA eveti|| utpattirudvarttanA ca prAyo gatipUrvikA syAt iti gatisUtrANi 'viggahagaItti(sU0 60) vigraho! kakaM tatpradhAnA gativigrahagatiH tadvipakSa RjugatikaH, tatra jIvAnAM AnantyAt pratisamayaM vigrahagatimatAM tadvipakSaNANAM ca bahUnAM bhAvAd dvayorapi bahutvaM, nArakANAmalpatvena vigrahagatimatAM kadAcidasambhavAt sambhave'pi ca ekAdInAmapi teSAM bhAvAt tadvipa. ATMAmthimmalAMHITAmalththanimun RTICHRISTIPRITRImanantaligmunitutesunatelliduitml M IIRA T ARATom II- I Page #70 -------------------------------------------------------------------------- ________________ 1 zatake 7 uddezaH EMAIDARIMIREMIRMIRE zrIbhagakSANAM ca bahUnAM bhAvAdAha-savve'vitAva hoja aviggahe'tyAdi vikalpatrayam , 'jAvegiMdiyabajetti jIvAnAM nirvizeSANAM vatI- | ekendriyANAM coktayuktyA vigrahagatitve tatpratiSedhe ca bahutvameveti na jhaGgatrayaM, tadanyeSu tu trayameva, 'tiyabhaMgotti trikarUpo sUtram II bhaGgastrikabhaGgo, bhnggtrymityrthH|| gatyadhikArAcyavanasUtram 'mahaDi'tti (sU. 61) maharddhiko vimAnaparivArAdyapekSayA 'maha juItti mahAdyutikaH zarIrAbharaNAdyapekSayA 'mahANubhAvetti mahAnubhAvo viziSTavaikriyAdikaraNAcintyasAmarthyaH, 'aviukaMti vyutkrAntiH-utpattistaniSedhAdavyutkrAntikaM, athavA vyavakrAntiH-maraNaM tanniSedhAdavyavakrAntikam , tad yathA syAdevaM ca cyavamAno jIvanneva mRtikAle iti, cayaM-vapuH 'cayamANetti tyajan kiJcitkAlaM 'hiri'tti hIpratyayaM-lajjAnimittaM, sa hi cyavanasamayena prakrAnta eva naraparibhujyamAnastrIgarbhAzayarUpaM utpattisthAnaM dRSTvA jiheti, hiyA ca nAhArayati, 'duguMchAvattiyaMti jugupsApratyayaM-kutsAnimittaM zukrAderutpattikAraNasya kutsAhetutvAt , 'parIsaha'tti parISahazabdena aratiparISaho grAhyaH, tanimittaM, dRzyate'ratipratyayAlloke'pyAhAre vaimukhyaM syAditi, 'aheNaM'tti atha lajjAdikSaNAnantaraM AhArayati, bubhukSAvedanIyasya ciraM soDhumazakyatvAt , 'AhArija'tti kriyAkAlaniSThAkAlayorabhedAbhidhAnena tadIyAhArasyAlpatoktA, 'pahINe'tti prakSINamAyuH sAt , 'jattha'tti yatra manujatvAdau 'tamAuti tanmanujatvAdyAyuHpratisaMvedayati-anubhavatIti, devanArakAyuniSedhAttiryagmanujAyuyugmaM gRhyate 'gabhaM vakimitti(sU. 62 )garbha vyutkrAman-garbhe utpadyamAnaH 'dabiMdiya'tti nivRtyupakaraNalakSaNAni, tAni hi indriyaparyAptau syurityanindriya ucyate, 'bhAviMdiya'tti labdhyupayogalakSaNAni, tAni saMsAriNAM sarvAvasthAbhAvInIti, 'tappaDhamatti tasya-garbhavyutkramaNasya prathamatA tatprathamatA tayA, mAturojo-jananyA ArttavaM zoNitamiti, pituH zukraM,tadubhayaM saMzliSTaM // 34 // Page #71 -------------------------------------------------------------------------- ________________ zrIbhaga vatI sUtram 'jaM se 'tti, yA tasya garbhasya mAtA 'rasavigaIu' tti rasarUpA vikRtIrdugdhAdyA rasavikArAn 'tadegadeseNaM' ti tAsAM - rasavi - kRtInAmekadezastadekadezastena saha oja AhAyati, uccAro - viSThA, prazravaNaM-mUtraM, khelo - niSThIvanaM, 'siMghANagaM' ti nAsikA zleSma 'ke samaMsu 'tti kezAH - kUrcarUpAH romANi - kakSAdikezAH, jIveNaM' ti garbhagato jIvaH, prabhuH - samartho mukhena kAvalikamAhAramAhArayituM ?, atrottaram -'no tiNamaTThe' nAyamarthaH samarthaH, 'savvao' tti sarvAtmanA, 'abhikkhaNaM 'ti punaH 2 'Ahaca 'tti kadAcidAhArayati kadAcinnAhArayati tathAsvabhAvatvAt, tato mukhena na prabhuH samarthaH kAvalikamAhAramAhartumiti bhAvaH, atha kathaM sarvata AhArayati ityAha - raso hiyate - AdIyate yayA sA rasaharaNI, nAbhirnAlamityarthaH, mAtRjIvarasaharaNI putrajIvarasaharaNI, putrasya rasopAdAne kAraNatvAt kathamityAha- mAtRjIvapratibaddhA satI sA yataH putrajIvaM spRSTavatI, iha ca pratibaddhatA gADhasambandhaH, tadaMzatvAt spRSTatA ca sambandhamAtraM atadaMzatvAt, mAtRjIvarasaha 0 putrajIvarasa0 dve nADyau staH, tatastayozcAdyA mAtRjIvapratibaddhA putrajIvaspRSTA, tasmAnmAtRjIvarasaharaNyA pratibaddhayA putrajIvasparzanAt AhArayati, 'avarAviti putrajIvarasaharaNyapi ca putrajIvapratibaddhA satI mAtRjIvaM spRSTavatIti, tasmAccinoti zarIraM, uktaM ca taMtrAntare - " putrasya nAbhau mAtuzca, hRdi nADI nibadhyate / yayA'sau puSTimApnoti, kedAra iva kulyayA // 1 // " iti, 'matthuluMge 'ti mastaka bhejakaM, anye'pyAhuH - medaH, phipphasAdi mastuluGgamiti bhAva:, 'aTThimiMja' tti asthimadhyAvayavaH, 'ammA pikaNaM' ti ambApaitRkaM, zarIrAvayaveSu zarIropacArAt, 'kevaiyaM'ti kiyatkAlaM garbhe tiSThati, 'jAvaiyaM'ti yAvatkAlaM 'se'ti tasya jIvasya bhavadhAraNIyaM- bhavadhAraNaprayojanaM, manuSyAdibhavopagrAhakamiti, 'avvAvaNNe'tti avyApannaM - avinaSTaM, 'ahe NaM'ti upacayAntimasamayAdanantarametat, ambApaitRkaM zarIraM POOCHI BHADOHINI CHODAN 000 00 00 00 001, INNOCENCHANTOS 9 zatake 7 uddezaH Page #72 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram 'voyasijja' tti vyavakRSyamANaM hIyamAnaM / 'ganbhagae samANe 'tti, (sU. 63 ): garbhagataH san mRtveti zeSaH, 'egaie' tti sa garbhaH rAjAdigarbharUpaH saMjJitvAdivizeSaNAni ca garbhasthasyApi narakaprAyogyakarmabandhasambhavAbhidhAyitayoktAni vIryalabdhyA vaikriya| labdhyA saGgrAmayatIti yogaH, athavA vIryalabdhiko vaikriyalabdhikazca sannityarthaH, parAnIkaM - zatrusainyaM zrutvA zrutibhyAM nizamyamanasA'vadhArya 'paese nicchu bhai' garbhadezAdbahiH kSipati, 'samohaNai' tti samavahanti, samavahataH syAt, tathAvidhapudgalagrahaNArtha, saGgrAmaM saGgrAmayati-yuddhaM kuryAt, 'kAmakAme 'ti kAmau zabdarUpe ' atthakAmae'tti artha- dravye kAmo - vAMchA yasyAsau arthakAmakaH, evaM rAjyakAmakaH, 'bhogakAmae' tti bhogA - gandharasasparzAsteSAM kAmaH bhogakAmakaH, 'atthakaMkhie 'tti arthe kAGkSA - gRddhirAsaktiryasyeti so'rthakAGkSitaH, arthapipAsitaH, pipAsA prApte'pyarthe'tRptiH, 'taccitte 'ti cittaM - sAmAnyopayogarUpaM 'tammaNe' nti mano- viziSTopayogarUpaM 'talle se tti lezyA - AtmapariNAmavizeSaH 'tadajjhava' tti adhyavasitaM - paribhogakriyAsampAdana viSayamasyeti tadadhyavasitaH, 'tattitrvajjhavasANe'tti ArambhakAlAdArabhya prakarSayAyi adhyavasAnaM - prayatnavizeSo yasya saH 'tadaTThova'tti upayukto'vahitaH, 'tadappiyakaraNa' tti tasminneva arthAdau arpitAni - AhitAni karaNAni - indriyANi kRtakAritAnumatirUpANi yena saH 'tabhAvaNa' tti tadbhAvanA - arthasaMskArastena bhAvito yaH saH 'eyaMmi' tti etasminnantare - saGgrAmakaraNAvasare, zramaNasya - sAdhoH 'mAhaNassa' tti mA hanetyevamAdizati svayaM sthUlaprANAtipAtAdinivRttatvAd yaH sa mAhanaH, athavA brahmacaryasya dezataH sadbhAvAt brAhmaNo dezaviratastasya vA, 'AriyaM'ti ArAdyAtaM pApakarmabhya ityArya, 'dhamma' tti dharmaH zrutacAri lakSaNaH puNyaM tatphalabhUtaM zubhakarma 'aMbakhujae' tti Amraphalavatkunja : 'accheja' AsIta sAmAnyataH 'cija' UrdhvasthAnena 'nisI 11 zatake 7 uddezaH ||35|| Page #73 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram ejjA' niSadanasthAnena 'tuyadveja' zayIta 'samamAgacchai' samam - aviSamaM, 'samma' ti pAThe samyak anupaghAtahetutvAt, Agacchati, mAturudarAdyonyA niSkrAmati, 'tiriyamAgaccha 'tti tiracIno bhUtvA jaTharAnnirgantuM pravarttate, vinighAtaM - maraNamApadyate, nirgamAbhAvAditi, garbhanirgatasya yat syAttadAha-'vaNNavajjhANi yatti varNaH zlAghA vadhyo- hantavyo yeSAM tAni, athavA varNAd bAhyAni, azubhAni, 'se' tasya garbhanirgatasya baddhAni sAmAnyataH puSTAni - poSitAni, gADhatarabandhato, 'nihattA' iti nidhattAni, udvarttanApavarttanAkaraNavarjazeSakaraNayogyatvena sthApitAnItyarthaH, athavA baddhAni, yataH kathaM 1, pUrva spRSTAni, 'kaDAI 'ti kRtAni - nikAcitAni 'paDaviyAI 'ti prasthApitAni manuSyagatipaJcendriyajAtitra sAdinAmakarmasahodayatvena 'abhiniviTThAI'ti abhiniviSTAni tIvrAnubhAvatayA, 'abhisamaNNAgayA' ti abhisamanvAgatAni udayAbhimukhIbhUtAni 'udiNNAI'ti tatazcodIrNAni, svata udIraNAkaraNenodIritAni, 'no uvasaMtAI' ti nopazAntAni, ato 'durUvetti dUrUpAdi tatphalabhUtAni jJeyAni padAni, 'aNAdeya'tti ihaivamakSaraghaTanA - pratyAjAto samutpanno vA syAdanAdeyavacana iti // prathamazate saptamoddezaka vivaraNam // 'egaMtavAle' tti (sU. 64 ) ekAntabAlo mithyAdRg avirato vA, ekAntagrahaNena mizratAM vyavacchinatti, yacaikAntabAlatve samAne'pi nAnAvidhAyurvandhanaM tat mahArambhAdyunmArgadezanAdita nukaSAyatvAdyakAmanirjarAditattaddhetuvazAditi, ata eva bAlatve samA| nespi aviratisamyagdRSTirmanuSyo devAyureva prakaroti-banAti, na zeSANi, 'NeraiyAuyaM kica tti nairayikAyurvaddhvA nairayike utpadyate, evaM devAyurapi, 'egaMta paMDie 'tti (sU. 65 ) ekAnta paNDitaH - sAdhuH 'AuyaM siya'tti samyaktvasaptake kSapite na badhnAti AyussAdhuH, arvAk- punarvabhAti, ata ityucyate - syAt prakaroti-badhnAti, na vA, 'kevalameva 'tti kevala:- sAmastyena 'do gai CJOLLOLJOCOLLEJOJOCOL SOL DOCD 9 zatake 7-8 uddezaH Page #74 -------------------------------------------------------------------------- ________________ zrIbhagavatI 1 zatake 8 uddezaH sUtram mp MINDIA HIONINDMINIDHI | utti dve gatI prajJAyate-avabudhyete kevalinA, tayoreva sattvAditi, aMtakiriya'tti nirvANaM 'kappova'ti kalpeSu-anuttaravi mAnAMtadevalokeSu utpattiH saiva kalpopapattikA, 'bAlapaMDieNaM ti zrAvakaH 'desaM uvaramai'tti dezataH sthUlaprANAtipAtAdinA | uparamate-virataH syAt / 'kacchaMsi vatti (sU. 66) kacche-nadIjalapariveSTite vallayAdimati pradeze 'daviyaMsitti draviketRNAdidravyasamudAye 'valayaMsi vatti valaye vRttAkAranadyAdhudakakuTilagatiyuktapradeze nUme-avatamase,gahane vRkSAdisamudAye, 'gaha NaviduggaM'ti gahanavidurge parvataikadezasthitavRkSavallIrUpe parvatavidurge-girivRnde vane-ekajAtIyavRkSarUpe vanavidurge-nAnAjAtIya| tarurUpe, 'miyavittie'tti mRgairvRttiH-jIvikA yasya sa mRgabRttikaH, 'saMkappetti mRgasaGkalpo vadhAdhyavasAyo yasya sa mRga| saGkalpaH, 'paNihANe'tti mRgapraNidhAno-mRgavadhaikAgracittaH, 'miyavahAe' mRgavadhAya 'gaMta'tti gatvA, kacchAdAviti yogaH, | 'ee miya'tti ete mRgA iti kRtvA, kUTaM ca-mRgagrahaNaheturga dipAzastadvandhamiti-kUTapAzaM 'uddAi'tti uddadAti-racayati, | 'tao NaM'ti tataH-kUTapAzakaraNAt , 'kaikirie'tti katikriyaH,'je bhavie'yo bhavyo-yogyo mRgavadhakartA 'jAvaM ca NaM'ti yAvantaM kAlamityarthaH, tasyAH karttatyAha, uddavaNayAe-kUTapAzadhAraNayA,'tAvaMcaNaM' tAvantaM kAlaM 'kAiyAe' gamanAdikAyaceSTArUpayA 'ahigaraNa'tti adhikaraNena-kUTapAzakaraNarUpeNa pAusitti pradveSo-mRgeSu duSTabhAvaH tena nirvRttA prAdveSikI tayA,'tIhiM kiriyAhiM'ti tAmistisRbhiH kriyAbhiH spRSTaH, 'pAritAvitti mRge baddhe sati paritApanahetuH pAritApanikI tayA, prANAtipAtakriyayA ca mRgaghAtina iti, Usavitta'ti utsal 'osakkiUNa' UvIkRtya 'nisaraitta'tti nisRjati, nikSipati, usuti vANaM,'AyayakapaNaM'ti AyatakarNa-kaNaM yAvadAyataH-AkRSTaH karNAyataH, taM iSu 'AyAmettA' Ayamya-AkRSya cidveja'tti NDHIOINIONAMICHHATION Page #75 -------------------------------------------------------------------------- ________________ zrIbhaga HINumme 1 zatake vatI sUtram tiSTheta , mRgavadhecchuH, anyazca kopi puruSastasya mRgapAtecchoH, 'maggau'tti pRSThataH Agamya 'sayapANiNa'tti svakapANinA tasya zIrSa chindyAt , 'se yatti sa ca usUtti iSuH, 'puvAyAmeNa'tti pUrvAkarSaNena taM 'miyaMti mRgaM 'vadhijjA' hanyAt , | 'se NaM bhaMte ! purise'tti sa mRgavadhecchuzirazchettA puruSaH kiM mRgavaireNa spRSTa iti, atha zirazcheta narahetukatvAdiSunipAtasya kathaM dhanurddharapuruSo mRgavadhena spRSTa ityAkUtavato gautamasya tadabhyupagatamevArthamuttaratayA prAha vIraH-gautama! kriyamANaM dhanuHkANDAdi kRtaM iti vyapadizyate, 'saMdhijamANe'tti sandhIyamAnaM-pratyaJcAyAmAropyamANaM kANDe dhanurvA''roSyamANapratyaJcaM sandhitaM-kRtasandhAnaM syAt , 'nivittijjamANe'tti nirvaya'mAnaM-nitarAM vartulIkriyamANaM pratyaJcAkarSaNena nirvartitaM-vRttIkRtaM syAt 'NisarijamANo tti nisRjyamANaM-kSipyamANaM kANDaM nisRSTaM, yadA ca nisRjyamAnaM syAt tadA nisRjyamAnatAyA dhanurddhareNa kRtatvAt tena kANDaM nisRSTaM syAt , kANDa nisargAcca mRgastenaiva mAritaH he gautama ! 'je miyaMti yo mRgaM mArayati sa mRgavaireNa spRSTaH, 'je purisaMti yaH puruSaM mArayati sa puruSavaireNa spRSTaH ityuttaraM, 'aMto chaNhaMti SaNmAsamadhye yadi mRgo mriyate tadA sa mRgavadhecchu: kAyikAdipazcakriyAbhiH spRSTaH(ghAtakotvAt , 'bAhiM chahaMti SaNmAsAt bahiH-parato yadi mRgamRtiH syAt tadA kAyikAdicatasRbhiH spRSTaH, SaNmAsAdUrdhva tasya prANAtipAtakriyA pazcamI na lagati ityuktaM vyavahAranayApekSayA, anyathA yadA kadA'pyadhikRtaprahArahetukaM maraNaM syAt mRgAdeH tadaiva tasya prANAtipAtakriyA lagati, 'sattIe'tti zaktyA-praharaNavizeSeNa 'samabhidhaMseja'tti hanyAt , 'kAiyAe'tti kAyikyA-vapuHspandarUpayA adhikaraNikyA-zaktikhaDgavyApArarUpayA prAdveSikyA-manoduSpraNidhAnena paritApanikyA-paritApanarUpayA prANAtipAtakriyayA mAraNarUpayA zaktyA'bhidhvaMsakaH asinA vA zirazchettA pazcakriyA n tiafterinamDITIMMImhintamman imuntain m ent Page #76 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram spRSTaH puruSavaireNa vA - mArita puruSavairabhAvena, kiMbhUtena ! 'Asanna'tti Asanno vadho yasmAd vairAttenAsannavadhakena, punaH kimbhUtena 'aNava'tti anavakAGkSaNA - paraprANanirapekSA vRttiH - varttanaM yatra vaire tenAnavakAGkSaNavRttikeneti / kriyAdhikAra evedamAha - dvau puruSau 'sarisaya'tti (sU0 71) sadRzakau kauzalyAdinA 'sarittaya'tti sahastvacau 'sarivvaya'tti sahagvayasau 'sarisabhaMDa 'tti sahazAni bhANDAni - kAMsyapAtrAdIni mAtrA - gaNimAdidravyaparicchedaH upakaraNAni - anekadhA''varaNapraharaNAdIni yayostau, 'bIriya vajjhAI' ti vIryaM vadhyaM yeSAM tAni, 'siddhA NaM avIriya'tti sakaraNavIryAbhAvAdavIryAH siddhAH, 'selesiyapaDivaNNaya'tti zailezo- merustasya ca yAvasthA sthiratAsAdharmyAt sA zailezI sA ca yoganirodhena paJcahasvAkSaroccArakAlamAnA tAM pratipannakA ye te zailezIpratipannakAH, 'ladvivIrieNaM' ti vIryAntarAyakSayakSayopazamato yA vIryalabdhiH saiva taddhetutvAdvIryalabdhiH vIryaM tena savIryAH, eSAM zailezyavasthAnAM ca kSAyikameva labdhivIrya, 'karaNavIrieNaM' ti labdhivIryakAryabhUtA kriyA karaNaM tadrUpaM vIryaM kara NavIryaM, 'karaNavIrieNaM savIriyAvi avIriyA' vi, tatra savIryA utthAnAdikriyAvantaH, avIryAstadvipakSAH, te ca aparyA takAle avagantavyAH // iti prathamazate aSTamoddezaka vivaraNam 1-8 // atha navamoddeze gurukAdipadasUtram, 'AulI kareM' ti ( sU0 73) pracurIkurvanti karmabhiH 'paritIkariM 'ti stokaM kuryuH karmmabhiH 'dIhI karaMti' dIrghaM pracurakAlamiti, hrasvIkareMti - alpakAlamiti 'aNupariyahaMti' paunaHpunyena bhramanti, 'bIIvayaMti' vyatitrajanti, pasatthA cattAri, laghutvaparItatvahasvatvavyavitrajanadaNDakAH prazastAH, mokSAGgatvAt, apasasthA cattAri, gurutvAkulatvadIdhanuparivartanadaNDakAH aprazastAH, saMsArahetutvAt, 'sattame NaM' ti (sU. 74 ) iha ceyaM gurulaghutvavyavasthA, "nicchayao savvaguruM HOME DOHO 1 zatake 8 uddezaH // 37 // Page #77 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram HARIDD 1jAto 9 uddezaH | savvalahuM vA na vijae davvaM / vavahArao ya juJjai bAyarakhaMdhesu nn'nnnnesu||1|| agurulahU cauphAsA arUvidavyA yahoti naayvvaa| | sesA u aTThaphAsA gurulahuyA NicchayaNayassa // 2 // " 'cauphAsa'tti sUkSmapariNAmAni, aTThaphAsa'tti bAdarANi,gurulaghu dravyaM rUpi, agurulaghudravyamarUpi rUpi veti, vyavahAratastu gurvAdIni catvAryapi santi, tatra nidarzanAni-gururloSTaH adhogamanAt , laghudhUmaH UrdhvagamanAt , gurulaghu AkAzaM tatsvabhAvatvAt , avakAzAntarAdisUtrAgyetAni etadgAthAnusAreNAvagantavyAni,tadyathA-'ovAsa vAya ghaNaudahi'tti(sUtre 54 gA.17-18)gAthAdvayaM sugamaM pUrvoktavyAkhyAnAt , 'veubviyateyAI paDucca'tti vaikriyataijasazarIre pratItya gurukalaghukA eva, yato vaikriyataijasavargaNAtmake te, yadAha-"orAliya veubviya AhAraga teya gurulaghU daba"tti / jIvaM kArmaNa| zarIraM pratItya nArakA agurulaghukA eva, jIvasyArUpitvenAgurulaghutvAt kArmaNazarIrasya kArmaNavargaNAtmakatvAt agurulaghutvaM, Aha ca-'kammagamaNabhAsAI eyAI agurulahuyAI ti, 'nANattaMti yasya yAni zarIrANi tasya tAni jJAtvA asurAdisUtrANi vAcyAni, asurAdidevA nArakavadvAcyAH, pRthivyAdayastu audArikataijase pratItya gurulaghavaH, jIvaM kArmaNaM ca pratItyAgurulaghavaH, vAyavastu audArikavaikriyataijasAni pratItya gurulaghavaH, evaM paJcendriyatiyaJco'pi, manuSyAzcaudArikavaikriyAhArakataijasAni pratItyeti, 'dhammasthikAe' iha yAvatkaraNAd ahammatthikAe AgAsatthikAe padaM yAvat cautthapaeNaM agurulaghavaH, zeSANAM niSedhaH kAryaH, dharmAstikAyAdInAmarUpitayA agurulaghutvAditi, samayA amUrtAH, karmANi ca kArmaNavargaNAtmakAni agurulaghUni, 'dabbalesaMti dravyataH kRSNalezyA audArikAdizavarNA odArIkAdikaM ca gurulaghu itikRtvA eSApi guruladhvI, bhAvalezyA tu jIvapariNatistasyA amRtatvAdaguruladhvIti / 'diTThI dasaNaNANa'tti 'dRSTayAdI ti dRSTayAdIni jIvaparyAyatvenAgurulaghutvAt caturthapadena ImamalthmIRIMIRRoshanam Page #78 -------------------------------------------------------------------------- ________________ zrIbhaga 1 zatake 9 uddeza: vatI sUtram vAcyAni, ajJAnapadaM viha jJAnavipakSatvAdadhItaM, anyathA prathamazatarohAkRtANDakakurkuTIpraznaSaSThoddezake 'diTThIdaMsaNanANeti dvitI- yagAthAyAM jJAnapadameva dRzyate, 'heDille ti audArikAdIni gurulaghupadena, gurulaghuvargaNAtmakatvAt , 'kammayaMti kArmaNaM caturtha| padena, agurulaghudravyAtmakatvAt , manovAgyogau caturthapadena vAcyau, kAyayogaH kArmaNavarjastRtIyena, gurula ghudravyAtmakatvAt , |'sabve davya'tti sarvadravyANi dharmAstikAyAdIni, sarvapradezAsteSAmeva nirvibhAgA aMzAH, sarvaparyavA varNopayogAdayo dravyadharmAH, ul ete pudgalAstikAyavadvAcyAH, gurulaghutvenAgurulaghutvena cetyarthaH, yataH sUkSmANyamUrtIni ca dravyANi agurulaghUni, itarANi tu | gurulaghUni, pradezaparyavAstu tattadravyasambandhitvena tattatsvabhAvA iti, guruladhutvAdhikArAdidamAha-'lAghavi'(mU075) alpopadhitvaM 'appiccha'tti AhArAdiSu alpAbhidhyaH 'amuccha'tti upadhAvasaMrakSaNAnubandhaH 'agehitti bhojanakaraNAdiSu nAsaktiH apratibaddhatA | svajanAdiSu iti padapaJcakaM, 'pasatyati prazastaM sAdhUnAM jJeyaM, 'kaMkhApaosetti kAGkSA-darzanAntaragrahaH saiva prakRSTo doSaH kAMkSApradoSaH kAGkSApradveSau vA rAgadveSAvityarthaH, 'aNNautthiyANaM'ti (sU0 76) anyathaM-vivakSitasaGghAdaparaH saGghaH, tadasti yeSAM te anyayuthikAH-tIrthAntarIyAH evamAravyAnti sAmAnyataH, bhASante vizeSataH, pannaviMti-upapattibhiH 'parUviM'tti bhedakathanataH, dvayorjIvayorekasya vA samayabhedena AyurdvayakaraNe nAsti virodha ityuktam-'ege jIve ityAdi, 'AhaMsutti uktavantaH, mithyAtvaM cAsyaivaM-ekenAdhyavasAyena viruddhayorAyuSorSandhAyogAt , yato jAtamAtrI jIva ihabhavAyurvedayate, tadaiva tena yadi parabhavAyurvaddhaM tadA dAnAdhyayanAdInAM vaiyayaM syAditi, teNaM ti(mU0 77)pAsAvacijjA' pApityAnA-pArthaziSyANAM ayaM pArthApatyIyaH 'there'tti | zrImahAvIraziSyAH, 'sAmAiyaMti samabhAvarUpaM na jAnanti, sUkSmatvAt , 'ke bheti kiM bhavatAmiti, 'AyANe'tti AtmA naH // 38 // Page #79 -------------------------------------------------------------------------- ________________ zrIbhagavatI sUtram DOCTO asmAkaM mate sAmAyikaM, yadAha - 'jIvo guNapaDivaNNo nayassa davvaTThiyassa sAmaiyaM 'ti, sAmAyikArtho'pi jIva eva, kamrmAnupAdAnAdInAM jIvaguNatvAt, jIvAvyatiriktatvAt tadguNAnAM, evaM pratyAkhyAnAdyavagantavyaM / 'jai bhe' tti yadi bhavatAM he AryAH sAmAyikamAtmA tadA 'avahaTTa' tti apahRtya - tyaktvA krodhAdIn kimarthaM garhadhvaM 'niMdAmi garihAmI 'ti vacanAt, atrottaraM --saMyamArthaM 'garahA saMjame' tti avadye garhite saMyamaH syAt, avadyAnumativyavacchedanAt, 'garahAviya'tti gava, 'savvaM dosaM 'ti rAgAdikaM doSaM pUrvakRtaM pApaM dveSaM vA pravinayati-kSapayati, 'savvavAliyaM ti bAlyaM bAlatAM mithyAtvaM vA aviratiM ca 'pariNNAyatti parijJAya jJaparijJayA jJAtvA pratyAkhyAnaparijJayA ca pratyAkhyAyeti, 'evaM khu'tti evameva 'Ne' nyasmAkaM 'AyA saMjame' tti AtmA saMyame 'uvahie' tti upahito- nyastaH syAt, 'uvacie' tti upacitaH puSTaH, 'uvaDie' tti upasthito bhavati, atyantAvasthAyI syAt, 'pucvi' ti pUrva 'adiTThANaM'ti kathaM adRSTAnAmityAdinA sarvatra sambandhaH, 'aNabhigameNaM' vistaravodhAbhAvena 'asuyANaM 'ti azrutAnAM anyataH, 'amuyANaM' ti asmRtAnAM darzanAkarNanAbhAvena, 'avvokaDANaM 'ti avyAkRtAnAM, gurubhiranAkhyAtAnAM, 'acvocchinnANaM' ti vipakSAdavyavaccheditAnAM, 'aNijjUDhANaM' ti mahAgranthAt saGkSepanimittaM gurubhiranuddhatAnAM 'aNuvadhAriyANaM' ti anupadhAritAnAM anavadhAritAnAM vA 'no saddahie'tti na zraddhitaH 'no pattie'tti na prItaHprItivipayIkRtaH, na rocitaH, apratyayato vA na cikIrSitaH, 'laddhAvaladdhi'tti labdhaM - lAbho alabdhaM - alAbho labdhAvalabdhiH 'gAmakaMdaya'tti grAmo - indriyasamUhastasya kaNTakA iva kaNTakA - bAdhakAH zatravo vA grAmakaNTakAH / / kAlAsyavaizikaputraH pratyAkhyAnakriyayA siddha iti 'sessi tti (sU. 78) zrIdevatAzritasauvarNapadRvibhUSitaziroveSTanayuktapauralokanAyakasya, tanukasya - TO DO CHI CHODANE 1 zatake 9 uddezaH Page #80 -------------------------------------------------------------------------- ________________ zrIbhagabatI sUtram daridrasya 'kiviNa'tti raGkasya kRpaNasya vA, 'apaJcakkhANa' tti apratyAkhyAnakriyA kriyate, aviratiM pratItya sarveSAM samaivasadRzItyuttaraM / 'AhAkamme tyAdi ( mU. 79 ) AdhayA - sAdhuvikalpena yat sacetanamacetanaM kriyate cIyate gRhAdikaM vyUyate vastrAdikaM / 'athire palohaiti (sU. 80) asthiraM dravyaM loSThAdi praloTati - parAvarttate, adhyAtmacintAyAM tu jIvapradezebhyo'sthiraM karma, tasya pratisamayaM calanenAsthiratvAt, praloTati-bandhodayanirjaraNAdipariNAmaiH parivarttate, 'thire Na paloi' sthiraM zilAdi na maloTati, avasthitatvAt, tathA asthiraM bhaGgurasvabhAvaM tRNAdi bhajyate, evaM karmakSaye'pi asthiraM karma tadbhajyate - vyapaiti, tathA sthiram - abhaGguraM ayaH zalAkAdi na bhajyate, evamadhyAtmacintAyAM sthiro - jIvaH sa ca na bhajyate, zAzvatatvAditi, jIvaprastAvAdidamAha - 'sAsae bAlae'ti bAlako vyavahArataH zizuH, nizrayato'saMyato jIvaH, sa ca zAzvato dravyatvAt, 'bAliyattaM' ti iha ikapratyayasya svArthikatvAt bAlatvaM vyavahArataH zizutvaM nizvayato'saMyatatvaM tadazAzvataM paryAyatvAditi, evaM paNDitasUtramapi, navaraM paNDito vyavahAreNa zAstrajJo jIvaH, nizcayatastu saMyata iti // prathamazate navamoddezakavivaraNam 1-9 // 'anna utthiyA 'ti (sU. 81) 'calamANe acalie 'tti calatkarma acalitaM, tena calitakAryAkaraNAt, varttamAnasyAtItatayA vyapadeSTumazakyatvAt evamagre'pi vAcyaM, 'egayao na sAhaNNaMti'tti ekata: - ekatvena ekaskandhatayA vA na saMhanyaMti-na saMhatau syAtAm, 'natthi siNehakAe' tti nAsti snehaparyavarAziH, sUkSmatvAt tryAdiyoge tu sthUlatvAt so'sti, 'dukkhattAe kati tti paJca pudgalAH saMhatya duHkhatayA - karmatayA kriyante, bhavanti ityarthaH, 'dukkhe'vi ya NaM' ti kamrmmApi ca 'se' tti tat zAzvatamanAditvAt, 'saya'tti sadA 'samiyaM' ti samyak samitaM vA cIyate cayaM yAti, apacIyate - apacayaM yAti 'pubi " CHOOSE ONE CHUDDH MHA1010 COMMEN MOOCHEME. 9 zatake 9 uddezaH // 39 // Page #81 -------------------------------------------------------------------------- ________________ zrIbhagavatI zatake sUtram |bhAsa'tti bhASaNAtprAk 'bhAsa'tti vAgadravyasaMhatiH 'bhAsa'tti satyAdibhASA syAt , kAraNatvAt , vibhaGgajJAnitvena teSAM mata- mAtrametannirupapattikamunmattavacanavata , ato nehopapattirgaveSaNIyA, sarvatrApi "bhAsejamANI bhAsA abhAsa'tti nisRjyamAnavAgadvyANyabhASA, vartamAnasamayasyAtisUkSmatvena vyavahArAnaGgatvAditi, "bhAsAsamayaM viya'tti iha ktapratyayasya bhAvArthatvAt vibhaktipariNAmAcca bhASAsamayavyatikrame ca 'bhAsiya'tti nisRSTA satI bhASA syAt , pratipAdyasyAbhidheye pratyayotpAdakatvAt , 'abhAMsao NaM'ti abhASamANasya, bhASAbhASaNAt pUrva pazcAcca tadabhyupagamAt ,'no khalu bhAsao'tti bhASyamANA,tasyA anubhyupagamAt iti, tathA 'pubbi kiriyA dukkha'tti kriyA kAyikyAdikA sA yAvanna kriyate 'tAvat dukkha'tti duHkhahetuH, 'kanjamANi'tti kriyamANA kriyA na duHkhahetuH, kriyAsamayavyatikrAntaM ca-kriyAyAH kriyamANatA vyatikramaNatA vyatikrame ca kRtA satI kriyA duHkheti, idamapi tanmatamAtramevAyuktam , athavA pUrva kriyA duHkhA'nabhyAsAt , kriyamANA kriyA na | duHkhA, abhyAsAt , kRtA kriyA duHkhA, anutApazramAdeH, 'karaNao dukkha'tti karaNamAzritya karaNakAle kurvataH, 'akaraNa o'tti akaraNamAzrityAkurvata iti 'tA khalu sA karaNao dukkhatti, akriyamANatve duHkhatayA tasyA abhyupagamAt , 'sevaMvattavya'ti atha evaM pUrvoktaM vastu vaktavyaM syAt 1, upapannatvAdaspeti, athAnyayuthikAntaramatamAha-akicaMti akRtyaM-anAgatakAlApekSayA anivarttanIyaM, jIvairiti gamyam , duHkhamasAtaM tatkAraNaM vA karma, tathA akRtatvAdevAspRzyaM-abandhanIyaM, tathA kriyamANe vartamAnakAle, kRtaM atItakAle, taniSedhAdakriyamANe kRtaM, kAlatraye'pi karmaNo bandhaniSedhAt , akRtvA 2 AbhIkSNye | dvirvacanaM, duHkhamiti prakRtameva, ke ityAha-prANabhUtajIvasattvAH, tallakSaNamidam-"prANA dvitricatuH proktA, bhUtAstu trvHsmRtaaH| Page #82 -------------------------------------------------------------------------- ________________ zrIbhagavatIsUtram jIvAH paJcendriyA jJeyAH, zeSAH saccA itIritAH // 1 // " 'veyaNaM' ti zubhAzubhakarmavedanAM pIDAM vA vedayanti - anubhavanti ityetad vaktavyaM syAt, etasyaivopapadyamAnatvAt, yAdRcchikaM loke sarvaM sukhaduHkhamiti, yataH - " atarkitopasthitameva sarvaM, citraM janAnAM sukhaduHkhajAtam / kAkasya tAlena yathA'bhighAto, na buddhipUrvo'tra vRthA'bhibhAnaH // 1 // " ' se kahameyaM' ti atha kathametat ? bhadanta !, | evamanyayUthikanyAyeneti praznaH, 'jaNNaM te aNNautthie' ityAdyuktaM, mithyA caitadevaM yadi caladeva prathamasamaye calitaM na syAt tadA dvitIyAdiSvapi tadacalitameveti na kadApi caled, ata eva varttamAnasyApi vivakSayA atItatvaM na viruddhaM, yaccocyate- 'calitakAryAkaraNAdacalitameve 'ti tadayuktaM yataH pratikSaNamutpadyamAnasthAsakozAdivastuSvaMtyakSaNabhAvi vastu AdyakSaNe svakAryaM na kuryAt, asattvAt, ato yadantyasamaye calitaM kAryaM vivakSitaM pareNa tadAdyasamaye calitaM yadi na kuryAt tadA ka iva doSo'tra ?, kAraNAnAM svasvakAryakaraNasvabhAvatvAditi, yaccoktam 'dvau paramANU na saMhanyete, sUkSmatayA, snehAbhAvAt', tadayuktaM, ekasyApi paramANoH snehasambhavAt sArddhapudgalasya saMhatatvena tairevAbhyupagamAt, yata uktam- "tiSNi paramANupoggalA egayao sAhaNNaMti, te bhijamANA duhAvi tihAvi kajaMti, duho kajamANA egayao divaDe'tti anena hi sArddhapudgalasya saMhatatvAbhyupagamena tasya sneho'bhyupagata eva, ataH kathaM paramANvoH snehAbhAvena saGghAtIbhAvaH, yaccoktam- 'ekataH sArddha' etadapyacAru, paramANorardhIkaraNe paramANutvAbhAvaprasaGgAt, tathA yaduktaM 'pazca pudgalAH saMhatAH karmatayA syuH, tadapyasaGgataM, karmaNo'nantaparamANumayAnantaskandharUpatvAt, tathA karma jIvAvaraNasvabhAvamiSyate, tacca kathaM paJcaparamANuskandhamAtrarUpaM sadasaGkhyAtapradezAtmakaM jIvamAvRNuyAditi, tathA yaduktaM karma zAzvataM ' tadapyasaGgataM, karmaNaH zAzvatatve tatkSayopazamAdyabhAvena jJAnAdInAM hAnerutkarSasya cAbhAvaprasaGgAt, dRzyete jJAnAdihAnivRddhI, tathA 11 zatake 10 udde. 118011 Page #83 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttI HamaHOnlil vip hindimammichindimami Diminidis Dominion, | yaduktaM 'karma sadA cIyate, apacIyate ceti tadapyekAntazAzvatatve nopapadyata iti, yaccoktaM 'bhASaNAtpUrva bhASA, tItutvAt tada saGgatameva, aupacArikatvAt , upacArasya tatvato'vastutvAt , upacArastAcike vastuni sati bhavatIti tAcikI bhASA'stIti siddhaM, | yaccoktaM 'bhASyamANA abhASA, vartamAnasamayasyAvyAvahArikatvAt tadapyasamyak, vartamAnasamayasyaivAstitvena vyavahArAGgatvAt , | atItAnAgatayozca vinaSTAnutpannatayA'sattvena vyavahArAnaGgatvAt , yaccoktaM-'bhASAsamayetyAdi' tadapyasAdhu, bhASyamANAyA bhASAyA | abhAve bhASAsamaya ityabhilApasyAbhAvaprasaGgAt , yazca pratipAdyasyAbhidheyapratyayotpAdakatvAditi hetuH so'nekAntikaH, karAdiceSTAnAmabhidheyapratipAdakatve satyapi bhASAtvAsiddheH, tathA yaduktam-'abhASakasya bhASe'ti, tadasaGgataM, evaM hi siddhasyAcetanasya ca bhASAprAptiprasaGga iti, evaM kriyA'pi vartamAnakAla eva yuktA, tasyaiva saccAditi, yaccAnabhyAsAdikaM kAraNamuktaM taccAnekAntikaM, anabhyAsAdAvapi yataH kAcit sukhAdirUpaiva, tathA yaduktaM 'akaraNataH kriyA duHkhe ti, tadasamyak, yataH karaNakAla evaM kriyA duHkhA vA sukhA vA dRzyate, na pUrva pazcAdvA, tadasatcAt , tathA yaduktaM 'akiJcamiti, yadRcchAvAdimatAzrayaNAt' tadapyasAdhIyaH, yato yadyakaraNAdeva karma duHkhaM sukhaM vA syAt tadA vividhaihalaukikapAralaukikAnuSThAnAbhAvaprasaGgaH syAt , abhyupagataM ca kiMcit | pAralaukikAnuSThAnaM tairapi cetyetatsarva ajJAnavijRmbhitam , uktaM ca vRddhaiH-"paratitthiyavattabbaya paDhamasae dasamayami uddese / vibhaMgI'NAdesA maibheyA yAvi sA savvA // 1 // sabbhyamasambhRyaM bhaMgA cattAri huMti vibhaMge / ummattavAyasarisaM to annANaMti niddiSTuM // 2 // " sadbhUte paramANau asadbhUtama di 1 asadbhUte sarvagAtmani sadbhUtaM caitanya 2 sadbhUte paramANau sadbhUtaM niSpradezatvaM 3 asate sarvagAtmani asadbhUtamakartRtvamiti 4 'ahaM puNagoyama'tti pratItArthameva, navaraM doNhaM paramANupoggalANaM atthi siNe Page #84 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau | hakAetti ekasyApi paramANoH zItoSNastrigdharUkSasya sparzAnAmanyataradaviruddhaM sparzadvaya mekadaivAsti tatazca dvayorapi tayoH snigdhatvabhAvAt snehakAyo'styeva, tatastau viSamasnehAt saMhanyete, idaM ca paramatAnuvRtyoktaM, anyathA rUkSAvapi rUkSatvavaipamye saMhanyete eva, yadAha - "samaniddhayAi bandho, na hoi samalukkhayAivi na hoi / vemAyaniddhalukkhattaNeNa baMdho u khaMdhANaM // 1 // | "ti, 'khaMdhe'vi yaNaM se asAsae'tti upacayApacayikatvAd, ata evAha - 'sayA samiya' miti, 'puvviM bhAsA abhAsa 'tti bhASyata iti bhASA, bhASaNAcca pUrva na bhASyata iti na bhASA, 'bhAsijja mANI'ti zabdArthopapatteH, 'bhAsiyA abhAsa' tti zabdArthaviyogAt, 'puvviM kiriya'tti karaNAtpUrvaM kriyaiva nAstIti, asaccAdeva na duHkhA, sukhApi nAsAvasaccAdeva, kevalaM paramatAnuvRttyA aduHkheti uktaM, 'jahA bhAsa'tti vacanAt, 'kajja mANI kiriyA duHkhA saccAt ihApi yat kriyA duHkhetyuktaM tatparamatAnuvRtyaiva, anyathA sukhApi kriyamANaiva kriyA, tathA 'kiriyA samayavitaM ca Na'miti dRzyaM ca / 'kicaM dukkha' mityanena karmasattAssveditA, pramANasiddhatvAdasya, tathAhi - yad dvayoriSTazabdAdiviSayasukhasAdhanasametayorekasya duHkhalakSaNaM phalamanyasyetarat tat na viziSTahetumantareNa sambhAvyate, kAryatvAt, ghaTavad, yazcAsau viziSTo hetuH sa karmeti, Aha ca - " jo tulasAhaNANaM phale viseso Na so viNA heuM / kaattaNao goyama ! ghaDuvva heU ya se kammaM // 1 // "ti, punarapyanyayUthikamatAntaramupadizannAha - 'iri yAvahi tti (sU. 82 ) IrSyA gamanaM tadviSayaH panthA IryApathaH tatra bhavA airyApathikI- kevala yogapratyayaH karmabandha iti, 'saMparAiya'tti saMparaiti - paribhramati prANI bhave ebhiriti samparAyaH (yA) - kapAyAH tatpratyayA yA sA sAmparAyikI - kaSAyahetuH karmmabandha iti, 'parautthiyavattavyaM NeyacvaM'ti iha sUtre anyatIrthika vaktavyaM svayaM vAcyaM tacedam - " jaisamayaM saMparAiyaM pakarei taMsa - 2 zatake 1 uddezaH // 41 // Page #85 -------------------------------------------------------------------------- ________________ ATImmign 2 zatake zrIbhagalaghuttau 1 uddezaH I mayaM iriyAvahiyaM pakarei, iriyAvahiyAe pakaraNayAe saMparAiyaM paka0, saMparAiyapakaraNayAe iriyA0pa0, evaM khalu egeNaM samaeNaM do kiriyAo pakarei, taMjahA-iriyAvahiyaM saMparAiyaM ceti, 'sasamayavattavvayAe NeyavvaM sUtramiti gamyam , sA caivam'se kahameyaM bhaMte! evaM ?, gautamA! jaNaM te aNNautthiyA evamAikkhaMti 4 jAva saMparAiyaM ceti, je te evamAhaMsu micchaM ta e0, ahaM puNa goyamA ! evamAikkhAmi 4-evaM khalu ege jIve egeNaM samaeNaM ega kiriya pakarei' ityAdi, pUrvoktAnusAreNAdhyeyamiti, mithyAtvaM cAsyaivaM airyApathikI kriyA akaSAyodayaprabhavA itarA tu kaSAyaprabhavA iti kathamekasyaikadA tayoH sambhavo, virodhA| diti, atha kriyAvatAM jIvAnAmutpAda virahanarUpaNAyAha-'nirayagaI (sU. 83) ityAdi 'vakatIpayanti vyutkrAnti:-jIvA nAmutpAdastadarthaM padaM vyutkrAntipadaM, tacca prajJApanAyAM SaSTham , taccArthalezata evaM draSTavyam , paJcendriyatiryaGmanuSyadevagatau utkarSato | 12 muhUrtAH, jaghanyata ekasamaya utpAdavirahakAlaH, 'cauvIsai muhuttA 1 satta ahoratta 2 taha ya pannarasa 3 mAso ya 4 do ya 5 cauro 6 chammAsA virahakAlo yA 1||ukkoso rayaNAisu savvAsu jahannao bhave smo| emeva ya ovaraNa saMkha puNa suravaruttullA (0rehiM samA) // 2 // " sA ceyam-ego ya do ya tiNNi ya saMkha asaMkhA va egasamaeNaM / uvavajaMtevaiyA uvvadaMtAvi emeva // 3 // tiryaggatau na virahakAlo, yadvA bhinnamuhutto vigaliMdiyANa saMmucchimANa ya taheva / bArasa muhutta gambhe ukkosa jahannao samao // 4 // " ekendriyANAM tu viraha eva nAsti, manuSyeSu-'bArasa muhutta gambhe muhutta saMmucchime cauvvIsaM / ukkosa virahakAlo dosu|vi ya jahannao samao // 5 // deveSu-"bhavaNavaNajoisohammIsANe cauvIsai muhuttA / ukkosa virahakAlo paMcasuvi jahaNNao |smo||6|| nava diNa vIsamuhuttA 3 bArasa dasa ceva diNa muhuttAo 4 / bAbIsA advaMciya 5 paNayAla 6 asIi 7 divasasayaM IDANANDHAMARHIOSCHIMICHARIOMIDDH minto Faridao Page #86 -------------------------------------------------------------------------- ________________ zrIbhaga- laghuvRttI 7 // saMkheja mAsa ANaya 9 pANaesu 10 taha AraNa 11 Jcue 12 vAsA / saMkhijA viNNeyA, gevijesuMao vucche / / 8 // heDime 12 zatake vAsasayAI majjhe sahassAiM uvarime lakkhA / saMkhijjA viNNeyA jayA jahA(te jaha)saMkheNa tIsupi // 9 / / paliyA asaMkhabhAgo, ukko- 1 uddezaH so hoi virahakAlo ya / vijayAisu niddiTTho sambesu jahannaosamao // 10 // upavAyavirahakAlo iya eso vaNNio ya devANaM / uvvadRNAvi evaM savvesuvi hoi viSNeyA // 11 // jahaNNeNegasamao, ukkoseNaM tu hoi chammAsA / viraho siddhigaIe ubddnnvjiyaa| niyama ||12||"tti / / iti prathamazate dazamoddezakavivaraNam / / ||vivaahprjnyptynggttttau prathamazatavivaraNaM sampUrNam // vyAkhyAtaM prathamazatam , atha dvitIyaM vyAkhyAyate-'je ime' (mU. 84) ityAdi, yadyapyekendriyANAM AgamAdipramANAjIvatvaM pratIyate, tathApi taducchvAsAdInAM sAkSAdanupalambhAt jIva(ccha)zarIrasya ca nirucchAsAderapi kadAciddarzanAt pRthivyAdiSUcchAsAdi| zaGkA syAditi tannirAsAya sUtramidaM jJAtavyaM, ucchvAsAdidravyANAM svarUpanirNayAya praznayannAha-'kiNNaM bhaMte'tti (sU. 85)kimiti | sAmAnyanirdezAt kAni-kiMvidhAni dravyANi iti 'AhAragamo neyavyo', prajJApanASTAviMzatitamAhArapAdokto jJeyaH, 'jIvegidiya'tti jIvA ekendriyAH, 'vAghAyanivAghAya'tti vyAghAtanirvyAghAtavanto bhaNitavyAH, tadyathA-puDhavikAiyANaM bhaMte ! kaidisaM ANamaMti pANamaMti 41, go0 nivvAghAeNaM chaddisiM, vAghAyaM paDucca siya tidisiMti, ityAdi, evamapkAyAdiSvapi, tatra | nirvyAghAtena SaDdizi-paD dizo yatrAnamanAdau tattathA, vyAghAtaM pratItya syAtridizaM caturdizaM paJcadizaM vA AnamaMti, yatasteSAM lokAntavRttAvalokena vyAdidikSucchAsAdipudgalAnAM vyAghAtaH saMmbhavati, 'sesA NiyamA chadisaMti' zeSAH-nArakAdivasAH Page #87 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttI 2 zatake 1 uddezaH padizamAnamanti, teSAM hi sanADyanta tatvAt , athaikendriyANAmucchAsAdibhAvAducchrAsAdezca vAyurUpatvAt kiM vAyukAyAnAmapi ucchvAsAdinA vAyunA bhavitavyaM utAnyena kenApi pRthivyAdInAmiva tadvilakSaNenetyAzaGkAyAM praznayannAha-'vAuyAe NaM'ti(sU.86) athocchvAsasyApi vAyutvAdanyenocchAsavAyunA bhAvyaM, tasyApyanyena, evamanavasthA, naivaM, acetanatvAttasya, kiJca-yo'yamucchAsavAyuH sa vAyutve'pi na vAyusambhavyaudArikavaikriyazarIrarUpaH, tadIyapudgalAnAmAnaprANasaMjJitAnAmaudArikavaikriyazarIrapudgalebhyo'nantaguNapradezatvena sUkSmatayA etaccharIrAvyapadezyatvAt , tathA ca satyucchAsAdInAmabhAva iti nAnavasthA, 'vAukAe NaM bhaMte'tti ayaM ca prazno vAyukAyaprastAvAdvihitaH, anyathA pRthivIkAyikAdInAmapi mRtvA svakAye utpAdo'styeva, sarveSAmeSAM kAyasthiterasaGkhyAtatayA'nantatayA coktatvAt , yadAha-"assaMkhosappiNisappiNIu egiMdiyANa ya cauNhaM / tA ceva U aNaMtA |vaNNassaIe u boddhavvA // 1 // " tatra vAyukAyo vAyukAye eva anekazatasahasrakRtvaH 'uddAitta'ti apahRtya-mRtvA tattheva'tti tatraiva vAyau 'pacAyAi' pratyAjAyate utpadyate, 'puDhe uddAI' spRSTaH svakAyaparakAyazastreNa apadravati-mriyate, 'no apuDhe'tti, sopakramApekSamidaM, 'nikkhamai'tti niSkAmati svakalevarAt , 'siya sasarIri'tti syAt-kathaJciccharIrI, orAliya'tti audArikavaikriyApekSayA'zarIrI taijasakArmaNApekSayA tu sazarIrI niSkAmati // yathA vAyostathA kasyApi munerapi tatraivotpattiH syAditi darzayannAha-'maDAI gaM'ti (sU. 87) mRtAdiH-prAsukabhojI nirgranthaH-sAdhuH 'no niruddha 'tti aniruddhAgretanajanmA, caramabhavAprApta iti, ayaM ca bhavadvayaprAptavyamokSo'pi syAdityAha-'no niruddhabhavapavaMcetti prAptavyabhavavistAra iti, ayaM ca devamanuSyabhavaprapaJcApekSayA'pi syAdata Aha- 'no pahINa'tti agrahINacaturgatigamanaH, yata evamato 'no pahINasaMsAra'tti aprakSINasaMsArave Page #88 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttI 1 uddeza: Applemon mom momhindHUIMAudiolindeanoramadomained cakarmA, ayaM ca sakRccaturgatigamanato'pi syAdato 'no vocchinnasaMsAre'tti avyucchinnasaMsRtigamanaH, ato 'avucchinnati avyucchinnasaMsAravedyakarmA ato 'no nidviyadve' na niSThitaprayojanaH, ato 'no niTThiyahakaraNije tti no-naiva niSThitArthAnA| miva karaNIyAni-kRtyAni yasya sa tathA, 'puNaravitti punarapi sa sAdhuH-'iccatyati etamartha caturgatigamanalakSaNaM, tathA'nusvAralopazca prAkRtatvAt , anena prakAreNa itthattaM iti, pAThAntare itthaM tadbhAva itthatvaM-manuSyAditvaM 'havaM' zIghraM 'Agacchaitti Amoti, abhidhIyate ca kaSAyodayAt prapatitacaraNamunInAM bhavabhramaNaM, yataH-"jai uvasaMtakasAo, vahai aNaMtaM puNo'vi | paDivAyaM"ti, sa ca saMsRtisaMzrito munijIvaH prANAdinA nAmaSaTrena kAlabhedena yugapacca vAcyaH syAditi vibhaNiSuH praznayannAha|'se NaM'ti (sU0 88) saH-sAdhujIvaH kiMzabdaH prazne, vaktavyaH syAt , prAkRtatvAt kimasau vaktavyaH syAt ?, atrottaraM 'pANetti | |vattavati tatra prANa ityetata taM prati vaktavyaM syAta , yadocchAsAdimattvamAtramAzritya tasya nirdezaH kriyate, evaM bhavanAdidharma| vivakSayA bhUtAdizabdapaJcakavAcyatA tasya sAdhoH kAlabhedena vyAravyeyA, yadA tUcchAsAdidhamaiyugapadasau vivakSyate tadA prANo bhUto. jIvaH satvo vijJo vedayitA ityevaM taM prati vAcyaM syAt , 'jamhA jIvetti yasmAjIvaH-AtmA'sau jIvati-prANAn dhArayati, tathA jIvatvamupayogalakSaNaM AyuSkaM ca karma upajIvati-anubhavati tasmAjIvaH, 'satteti saktaH-AsaktaH, zakto vA samarthaH || sundarAsundarAsu ceSTAsu, tathA saktaH-sambaddhaH zubhAzubhakarmabhiH // pUrvoktArthaviparyayamAha-'maDAItyAdi (mU089) 'pAragae' | pAraM gataH saMsArAbdheH, paraMparagae' mithyAtvAdiguNasthAnakAnAM manuSyAdisugatInAM vA paramparayA-krameNa siddhiNgtH| saMyatAdhikAre skandakacaritaM vivakSuridamAha-'uppaNNanANadaMsaNadhare' (sU0 90) iha yAvatkaraNAt 'arahA jiNe kevalI sabvaNNU savvadarisI ppppttippaangk 10HIROMOngsimpuppeDHISeprone m paarkilirilin mtiptiyaar // 43 // km Page #89 -------------------------------------------------------------------------- ________________ zrIbhaga | AgAsagaeNaM chatteNaM' samavasaraNAntaM vAcyaM,'gaddabhAlassa'tti gaddabhAlAkhyaparivrAjakasya, itihAsaH purANaM tat paJcamaM yeSAM teSAM) 2 zatake laghuvRttau / | caturvedAnAM, nirghaNduH nAmakozaH, 'saMgovaMgANaM' aGgAni-zikSAdIni SaT, upAGgAni taduktaprapaJcanaparAH prabandhAH, 'sArae' 1 uddezaH | sArakaH-adhyApanena pravartakaH, sArako vA'nyeSAM vismRtasUtrAdissAraNAt , vArako'zuddhapAThaniSedhAt , dhArako'dhItasUtradharaNAt , pAra| gAmI, 'saDaMgavI' paDaMgavita , 'sadvitaMtavisArae' kApilIyazAstrapaNDitaH,'saMkhANe' saGkhyAzAstre 'sikhAkappe'tti zikSA| akSarasvarUpanirUpakaM zAstraM, kalpazca-tathAvidhasamAcAranirdezaka zAstrameva, chande-padye zAstre nirukte-zabdavyutpattizAstre 'joisAmayaNe' jyotiHzAstre, baMbhannae'tti brAhmaNasambandhiSu 'parivvAyaesu' parivrAjakasatkeSu nayepu-nIti', darzaneSvityarthaH, 'vesAliyasAvae'tti vizAlA-mahAvIramAtA tadapatyaM vaizAliko bhagavAn , tasya vacaH zRNoti tadrasikatvAt vaizAlikazrAvakaH 'iNamakkhevaM' etamAkSepaM-praznaM pRSTavAn 'mAgaha'tti magadhajanapadajAtatvAt mAgadhastasyAmantraNaM he mAgadha ! 'vaDDe' sNsaarvrddhnaat| 'hAyaI saMsArahAnyeti, etAvat praznajAtaM tAvadAkhyAhi, ucyamAnaH-pRcchayamAnaH evam-anena prakAreNa zaGkitaH kimidamihottaraM / idaM veti jAtazaGkaH, ida mihottaraM na sAdhu idaM ca sAdhu iti kAjitaH, asminnuttare datte kimasya pratItirutpatsyate naveti vicikitsitaH, bhedaM-materbhaGga kiMkartavyatAvyAkulatvalakSaNamApanno nAhamiha kizciAnAmIti svaviSayaM kAluSyaM samApannaH, 'no saMcAetti na zaknoti, 'pamokkhamakkhAiuMti pramucyate paryanuyogabandhanAt aneneti pramokSaH, uttaramAkhyAtu-vaktuM, vandAmaHstumaH namasyAmaH-praNamAmaH satkArayAmaH-AdaraM kurmaH sanmAnayAmaH-ucitapratipattimiH, kiMbhUtaM ? 'kalyANaM' kalyANahetuM 'maMgalaM' | duritopazamahetuM 'daivataM devaM iSTadevatApratimA caityamiva caityaM paryupAsayAmaH sevAmahe, 'anbhatthie' AdhyAtmikaH-AtmaviSayaH DDHANDHANIDANANDHIDHANIONainaram InDHION WILLIONISH mamim mp Page #90 -------------------------------------------------------------------------- ________________ 1 uddazaH ARRAMAIRANCame mArA zrIbhaga cintitaH-smaraNarUpaH prArthitaH-amilapitaH saGkalpo-vikalpaH samutpannavAn , arthAn bhAvAn , bhAvAn lokasAntatvAdIn , 'heja- 2 zatake laghuvRttau / Iti anvayavyatirekalakSaNahetugamyatvAddhetUna , tAneva 'pasiNAI' praznAn , upapattimAtrANi kAraNAni, vyAkriyamANatvAd vyA karaNAni, praSTuM itikRtvA 'sampehei'tti saMprekSate paryAlocayati, parivAyAvasahe'tti maThaH kuNDikA-kamaNDalu kaanycnikaa-ru-hai| drAkSakRtA karoTikA mRdbhAjanavizeSaH, bhRsikA-AsanavizeSaH, kesarikA-pramAjanAthaM cIvarakhaNDa, padanAlakaM-trikASThikA aGkuzakaM tarupallavagrahaNArthaM pavitrakaM-aGgulIyakaM, gaNetrikA kalAcikAbharaNavizeSaH, 'pahAretta'tti pradhAritavAn saMkalpitavAn gamanAya-gantuM, 'goyamAI'ti gautama iti Amantryeti zeSaH, 'kAhe vatti kadA kasyAM velAyAM 'kiha vatti kena vA prakAreNa ? sAkSAd darzanataH zravaNato vA, 'kevaJcireNa vatti kiyato vA kAlAt 'adarAgae'tti adUre AgataH, sa cAvadhisthAnApekSayApi syAd athavA dUrataramArgApekSayA krozAdikamapyadUra syAdata ucyate-'bahusaMpatte'tti ISadUnaH samprApto bahusamprAptaH, 'addhANapavannetti mArgapratipannaH, kimuktaM syAt ?, 'antarApahe vaTTaitti vivakSitasthAnayorantarAlamArge varttata iti, 'padyaittae'tti pravajituM, 'abbhuTei'tti AsanaM tyajati, yacca gautamAbhyutthAnamasaMyataM prati tadbhAvisaMyatatvena, 'he khaMdaya'tti sambodhanamAtraM khAgataM-zobhanamAgamanaM tava skandaka! su-atizayena svAgataM 'aNurAgayaMti rephasyAgamikatvAn anurUpaM AgamanaM 'jeNeva ihaM ti yasyAM dizi idaM-bhagavatsamavasaraNaM 'teNeva' tasyAM dizi 'atthe samatthe'tti ayamarthaH samarthaH-saGgataH ?, kiMti prazne, uttaraM tu 'hantA atthi' sadbhUto'yamarthaH, 'se keNaM ti goyamA! tahArUveti sa kaH, NaMti vAkyAlaGkAre, tathArUpo jJAnI tapasvI 44 // vA 'jeNaM'ti yena jJAninA taba eSaH artha AkhyAtaH, 'rahassakaDe 'tti rahAkRtaH-pracchannakRtaH, hRdaya eva avadhAritatvAt mulimatlin inamust inthusi Munmullim malupium muhun aniloinitine Indianmyaligyan mainguri sinila RainAbAli kevaJciraNa yAdata ucyatakSitasthAnayA gAnailm online a Page #91 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 1 uddezaH 2 'viyahabhoItti vyAvRtte sUrye bhuGkte ityevaMzIlo vyAvRttabhojI, pratidinabhojIti bhAvaH, siMgAraM'ti zRGgAramiva zRGgAraM-atizayazobhAvat , 'ANadie'tti ISatsaumyatAdibhAvaiH, nanditaH saumyatAdibhAvaiH, 'paramANaM'ti samRddhitaratAM prAptaH, 'pIyamaNe'tti prItiH prINanaM-ApyAyanaM manasi yasya sa prItamanAH, paramasomaNa'tti paramaM saumanasyaM sumanaskatA saJjAtaM yasya sa paramasaumanasyaH, "visappatti harSeNa vistAraM bajat hRdayaM yasya sa tathA, 'davvao NaM ege loe saaMte'tti paJcAstikAyamayaikadravyatvAllokasya sAnto'sau, AyAmo-dairghya viSkambho-vistAraH, 'parikkheveNaM ti paridhinA 'bhuviMsutti abhavan , dhruvo'calatvAt , niyataH ekasvarUpatvAt , niyatarUpaH kAdAcitko'pi sa syAdata Aha-'sAsae'tti zAzvataH, pratikSaNaM sadbhAvAt , akSayo'vinAzAt , avyayaH tatpradezAnAmavyayatvAt , avasthitaH paryAyANAmanantatayA avasthitatvAnnityaH,'vaNNapajava'tti varNavi. zeSA ekaguNakAlatvAdayaH, evamanye'pi gurulaghuparyavAstadvizeSAH bAdaraskandhAnAM, agurulaghuparyavAH aNUnAM sUkSmaskandhAnAmamUrtAnAM ca, 'nANapajjavetti jJAnavizeSAH, buddhikRtA vA avibhAgapalicchedAH aNaMtA, gurulaghuparyavA audArikAdizarIrANyAzritya itare tu kArmaNAdidravyANi jIvasvarUpaM vA''zritya, 'dabvaoNaM egA siddhi'tti iha siddhiH siddhAdhArarUpA ISatprAgbhArA siddhizilA 'khettao'tti pazcacatvAriMzadyojanalakSANi AyAmaviSkambhAbhyAM, 'egA joyaNakoDi 42 lakSAH30 sahasrAH kizcinyUnagavyUtadvayAdhike dve yojanazate etatparidhiH / 'bAlamaraNe duvAlasavihe'tti 'valae'tti balato-bubhukSA parigatatvena valava lAyamAnasya saMyamAdvA bhrazyato maraNaM valanmaraNaM 'vasahatti vazena indriyavazena Rtasya-pIDitasya mRtiH dIparUpAkSiptacakSuSaH zalabhasyeva yattadazA-maraNaM, 'aMtosalla'tti antaHzalyasya dravyato'nuddhatatomarAdeHbhAvataH sAticArasya yat tadantaHzalyamaraNaM, Page #92 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau tasma bhavAya manuSyAdessato manuSyAdAveva baddhAyuSo yattattadbhavamaraNaM, 'satthovADaNaM' ti zastrAdinA - kSurikAdinA avapATanaM zastrAvapATanaM, 'behANase' tti vihAyasi - AkAze bhavaM vRkSazAkhAdyuddhaddhatvena vaihAnasaM maraNaM 'giddha piDa' tti gRdhaiH - pakSimiH gRddhaiH - mAMsalubdhairvA bhRgAlAdibhiH spRSTasya - vidAritasya karikarabharAsabhAdizarIrAntargatatvena yattad gRdhraspRSTaM gRddhaspRSTaM vA, 'vaDUi' tti varddhate, saMsArabarddhanena, pAdapavadupagamanam - aspandatayA'vasthAnaM pAdapopagamanaM idaM caturvidhAhAravarjitameva syAt, 'nIhArime 'tti nihareNa nirvRttaM tanniharimaM, upAzraye yo mriyate tatkalevara nirdhAraNAt anirdhArimaM yo'TavyAM mriyate iti, yadvA'nyatreha sthAne iGgitamaraNamucyate, tadbhakta pratyAkhyAnasyaiva vizeSa iti neha bhedena darzitamiti / 'saddahAmi' tti (sU091) nirgranthaM pravacanamahaM pratipadye 'pattiyAmi ti ( pratyemi ) prItipratyayaM vA satyamidaM evaM tatra karomi, roe mi- cikIrSAmi abhuTThemi etadaGgIkaromi, 'tahameyaM'ti tathaitat 'avitaha' tti satyametat 'asaMdiddha' ti asandigdhaM 'icchiya' nti iSTametat 'paDicchiya'nti pratIpsitaM prAptumiSTaM, 'Alitte'tti A-ISat jvalita: 'palitte' tti prakarSeNa jvalitaH, 'Alittapalitte' tti AdIptapradIpta iti, 'jhiyAyamANaM' ti dhmAyamAne - dahyamAne apyasAraM alpaM ca tatsAraM ceti alpasAraM - maNimuktAsvarNaTaGkakAdi, 'AyAe' AtmanA, 'egaMtaM' ti ekAntaM - vijanaM antaM - bhUbhAgaM apakrAmati, eSa maNimuktAdikaraNDako mama nistAritaH - agniniSkAsitaH 'khamAe 'tti kSamAyai dhRtaye'nugAmitayA bhaviSyati, sthairyadharmayogAt sthairyaH vaizvAsiko vizvAsaprayojanatvAt sammataH tatkRtakAryANAM sammata - tvAt, bahuzo mato bahumataH, anu - vipriyakaraNasya pazcAdapi mato'numataH, 'bhaNDakaraDaga' tti bhANDakaraNDakam - AbharaNabhAjanaM tatsamAnaH, AdeyatvAt, 'mA NaM vAla'tti mA-niSedhe, vyAlAH- zvApadabhujagAH, 'phusaMtu'ti spRzantu itikRtvA 'sehAvi SOCJOGOJOLDOCJOCCDCSOLUCJOLO 2 zatake 1 uddezaH // 45 // Page #93 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 2 zatake 1 uddezaH MANORamaADurammmmmmmanmailtiantarulhanythin mumall want ya'ti sedhituM pratyupekSaNAdikriyAkalApagrAhaNataH zikSituM sUtrArthagrAhaNataH, 'sayameva'tti svayameva bhagavataiva, pravAjituM rajoharaNAdi| veSadAnena, AtmAnamiti gamyate, AcAraH-zrutAnuSThAnaM kAlAdhyayanAdi gocaraM-bhikSATanaM vinayaH-pratItaH vainayikaM tatphalaM karma| kSayAdi caraNaM-cAritraM karaNaM-piNDa vizudhdhyAdi yAtrA-saMyamayAtrA tadarthameva mAtrA-AhAragrahaNaM vRttiH-vartanaM yatra taM dharmamAkhyAtuM, icchAmIti yogaH, 'tuyahiyavya'ti zayitavyaM, sAmAyikoccAraNAdipUrva, utthAyotthAya-vibudhya 2 'pANehiM'ti prANAdiSu caturpu yaH saMyamo-rakSA tena saMyaMtavyam-yatitavyaM, 'tamANAe'tti tadanantaramAjJayA-Adezena khela:-kaNThamukhazleSmA siMghAnako-nAzAmalaH, samitaH saGgatamanaHpravRttikaH 'gutte'tti manoguptatvAdInAM nigamanaM; guptaM-brahmaguptiyuktaM brahma carati yaH 'cAi'tti saGgatyAgavAn "lajjU' saMyamavAn rajjuriva vA rajjuH avakravyavahAra iti 'khaMtisvame tti kSAntyA kSamate na tvasamarthatayA yaH sa zAntikSamaH, 'sohiya'tti zodhito vA niraticAracAritratvAt , sauhRdaM-maitrI sarvaprANiSu tadyogAta sauhRdo vA 'appussutti alpautsukyaH tvarArahita iti, 'abahillesetti avidyamAnA behiH-saMyamAdahistAt lezyA-manovRttiryasya sH| abahirlezyaH, 'daMte'tti dAntaH krodhAdidamanAt , panto vA rAgadveSayorantArthapravRttatvAt , 'puraotti mArgAnabhijJo mArgajJanaramiva / / puraskRtya, ekAdazAGgImadhIte, iha kazcidAha-nanu anena skandakacaritAtprAgevaikAdazAGgIniSpattiravasIyate, paJcamAnAntarbhUtaM cedaM caritaM iti kathaM na virodhaH?, ucyate, zrIvIratIrthe kila nava vAcanAH, tatra sarvavAcanAsu skandakacaritAt pUrvakAle ye skandakacaritAbhidheyA arthAste caritAntaradvAreNa prajJApyante, skandakacaritotpattau ca sudharmaNA jambumadhikRtyAsyAM vAcanAyAM skandaka-1 caritamevAzritya tadarthaprarUpaNA kRteti na virodhaH, athavA sAtizayatvAd gaNadharANAM anAgatakAlabhAvicaritabandhanamaduSTamiti, HODHAMRO NADANIMOHINDrampurnimammipi mapimpaignmenuging Page #94 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau bhAviziSyApekSayA'tItanidezo'pi na duSTa iti, 'bhikkhupaDimaM'ti bhikSUcitamabhigrahavizeSaM, etatsvarUpaM cedaM - 'gacchA viNikkhamittA paDivajar3a mAsiyaM mahApaDimaM / dattega bhoyaNassA pANassavi ega jA mAMsaM // 1 // " nanvayamekAdazAGgadhArI paThitaH, pratimAzca viziSTazrutavAneva kuryAt, yadAha "gacchecciya nimmAo, jA pubvA dasa bhave asaMsunnA / Navamassa taiyavatthU hoi jahaSNo suyAhigamo // 2 // " iti kathaM na virodhaH ?, ucyate, puruSAntaraviSayo'yaM zrutaniyamaH, tasya tu sarvavidupadezena pravRttatvAnna doSaH, 'ahAkappaM 'ti pratimAkalpAnatikrameNa 'ahAtacaM 'ti yathAtattvaM tavAnatikrameNa 'ahAsammaM 'ti yathAsAmyaM, samabhAvAnatikrameNa 'sohei' zobhayati pAraNakadine gurvAdattazeSabhojanagrahaNAt 'tIraha' pUrNe'pyavadhau stokakAlAvasthAnAta 'pUrei' tatkRtyapUraNAt, kIrttayati pAraNa kadine idaM ca idaM ca tasyAH kRtyaM tacca mayA kRtamiti kIrttanAt, 'aNupA lei' tadanumodanAta, evametatkrameNa sapta saptamAsAntAH, tato'STamI prathamasaptarAtraMdivA saptAhorAtra mAnA, evaM navamI dazamI ca, etAstisro'pi caturthabhaktenApAnakena, 'rAIdiya'tti rAtriMdivA ekAdazI ahorAtrapramANA, iyaM ca SaSThabhaktena, 'egarAi' tti ekarAtrikI ceyamaSTamena syAt, 'guNarayaNasaMvaccharaMti guNA eva ratnAni yatra sa guNaratnaH 2 saMvatsaro yatra tad guNaratnasaMvatsaraM tapaH, iha ca trayodaza mAsAH saptadazadinAdhikAH tapaHkAla iti, trisaptatirdinAni pAraNakAlaH, sa ca evaM " papNarasa vIsa cauvIsa ceva cauvIsa paSNavIsA ya / cauvIsa ekavIsA cavIsA sattavIsA ya // 1 // tIsA tittIsAviya cauvIsa chavIsa aTThavIsA y| tIsA battIsAviya solasamAsesu tavadivasA || 2 || pannarasa dasaTTa chavyaMca caura paMcasu ya tini tinniti / paMcasu do do ya tahA, solasamAsesu pAraNagA || 3 ||" iha ca yatra mAse aSTamAditapaso yAvanti dinAni na pUryante tAvantyagretanamAsAdAkRSya pUraNIyAni adhikAni vA agreta [ 2 zatake 11 uddezaH // 46 // Page #95 -------------------------------------------------------------------------- ________________ zrIbhaga RImmire 2 zatake laghuvRttI 1 uddezaH |namAse kSeptavyAni, 'cautthaM cauttheNeti caturtha bhaktaM yAvadbhaktaM tyajyate yatra taccaturthabhaktaM, iyaM copavAsasya saMjJA, evaM SaSThA| dikamapavAsadvayAderiti, 'aNikvitteNaM' avizrAntena 'diya'tti divase 'ThANukkaDu'tti sthAna-AsanamutkaTukaM AdhAre putAla| ganarUpaM yasyAsau sthAnotkaTukaH, 'vIrAsaNeNaM' vIrAsanena rAtrau, niSIdanAsanAkarSaNAt tathaiva sthityetyarthaH, avAuDeNa' prAva raNarahitena 'urAleNa' pradhAnena vipulena bahudinatvAt 'payatteNa' pradattena gurubhiranujJAtena 'pajahieNa' prakarSAdaGgIkRtena | 'udaggeNa' uttarottaraM vRddhimatA 'udAttena' unnatabhAvavatA 'uttamena' uttamapuruSasevitatvena 'udAreNaM' audAryavatA niHspRha|tvAt 'mahAnubhAgeNa' mahAnubhAvena 'zuSko nIrasavapuSTvAt , 'lukkhe'tti bubhukSAvazena rUkSIbhUtatvAt , asthicarmAvanaddhaH kiTikiTikA-nirmAsAsthisambandhI upavezanAdikriyAsamutthaH zabdastAMbhUtaH-prApto yaHsa kiTikiTikAbhUtaH dhamanIsaMtato-nADIvyApto mAMsakSayeNAdRzyamANanADIkatvAt 'jIvaMjIveNaM'ti anusvArasyAgamikatvAt jIvajIvena, jIvabalenetyarthaH, na vapurbaleneti, 'bhAsaM bhAsi tyAdi, kAlatrayanirdezaH glAyati glAnaH syAt , 'se jahAnAmae'tti se iti athArthaH, 'yatheti dRSTAntArthaH, nAmeti sambhAvanAyAM, e iti vAkyAlaGkAre, 'kaTThasagaDiya'tti kASThabhRtA zakaTikA kASThazakaTikA 'pattasagaDiya'tti palAzAdipatrabhRtA gatrI 'pattatila'tti patrayuktatilAnAM bhANDakAnAM ca mRnmayabhAjanAnAMbhRtA gatrI, aGgArabhRtagatrItyarthaH,'uNhe dittA' uSNastApastatra dattA, zuSkA satIti vizeSaNadvayamAkASThAdInAmeva sambhavati,hutAzana iva bhasmarAzipraticchannaH, 'taveNaM teeNaM'ti tapastejasA eva,bahinistejAH,ataHzubhadhyAnAgninA jvalati, 'puzvarattAvara'tti pUrvarAtrazca-rAtreH pUrvabhAgaH aparAtrazca-rAtre pazcimo bhAgastalakSaNo yaH kAlasamayaH-kAlAtmakaH samayaH sa tathA tatra dharmajAgarikAM jAgrataH,kurvata ityarthaH,'taM asthi tAmeti tadevamapyasti tAvat Page #96 -------------------------------------------------------------------------- ________________ laghuvRttI C andidehatimes metti mama utthAnAdi, na sarvathA kSINamiti bhAvaH,'taMjAva tAmetti tat-tasmAt yAvat tA iti bhASAmAtre me-mamAstIti 'jAva M2 zatake yatti yAvacca 'suhatthI'ti zubhArthI bhavyAn prati, suhastI vA-puruSavaragandhahastI vA, 'kallaM'ti zvaH 'pAu'tti prAduH-prakaTapra uddezaH | bhAtAyAM rAtrau 'phulla'tti utphullaM yadutpalaM-pacaM kamalazca-hariNavizeSastayoH komalamunmIlitaM-unmIlanaM yatra tattathA, 'kddaaiihiN'| iha padaikadezAtpadasamudAyo dRzyaH, tataH kRtayogyAdibhiH, tatra kRtA yogAH-pratyupekSaNAdivyAyArA yaiste kRtayoginaH, Adi| zabdAt priyadharmANo dRDhadharmANa iti, viulaM'ti vipulagirimehaghaNa'tti ghanameghasannikAzaH-sAndrajaladasadRzaM, devAnAM sannipAtaH-samAgamo ramaNIyatvAdyatra taM 'saMlehaNa'tti saMlikhyate-kRzIkriyate anayA iti saMlekhanA, tasyA jhosaNA-sevA, tayA 'jhusie'tti juSTaH-sevitaH 'bhattapANa'tti pratyAkhyAtabhaktapAnasya kAlaM-maraNaM 'itikaTTa' itikRtvA 'saMpehei'tti samprekSateparyAlocayati, 'uccAra'tti pAdapopagamanAdArAduccArAdibhUmIH pratilekhayati, uccArAdestasya karttavyatvAt tadbhUmipratilekhanaM na nirarthakaM, 'sahi bhattAI'ti pratidinaM bhojanadvayatyAgAtriMzatA dinaH SaSTibhaktAni vyaktAni syuH, 'aNasaNAra' prAkRtatvAdanazanena 'cheittA' chinvA parityajya 'parinivvANavattiyaMti parinirvANaM-maraNaM tadeva pratyayo-heturyasya taM parinirvANapratyayaM / / dvitIyazate prathamoddezakavivaraNam // atha dvitIya Arabhyate-'samugghAya'tti (sU0 96) sam-ekIbhAve ut-prAbalye, tatazca ekIbhAvena prAbalyena ca ghAtAH samudyAtAH, atha prAbalyena ghAtAH katham ?, ucyante, yasmAdvedanAdisamudghAtapariNato bahUn vedanIyAdikarmapradezAn kAlAntarAnu // 47 // | bhavayogyAn udIraNAkaraNenAkRSya udaye prakSipyAnubhRya nirjarayati, Atmapradezaissaha zliSTAn zAtayatItyarthaH, 'satta'tti vedanA Page #97 -------------------------------------------------------------------------- ________________ zrIbhaga0 | laghuvRttau samudghAtAdayastapta samuddhAtAH, ata evAha- 'chAumatthiyasamugdhAyavajaM ti chadmasthasAdhoH kevalajJAnAbhAvena kevalisamudghAtAbhAva:, tatredaM sUtraM - 'kai NaM bhaMte ! chAumatthiyasamugdhAyA pannattA ? goyamA ' ityAdisUtravarjitaM 'samugdhAyaparyaM' ti prajJApanAyAM SaTtriMzattamapadaM samudghAtArthaM netavyaM, taccedam- 'kaha NaM bhaMte ! samugdhAyA paM0 1, go0 ! satta, taMjahA - veyaNasamugdhAe kasAyasamugyAe' ityAdi, iha saGgrahagAthA - " veyaNa 1 kasAya 2 maraNe 3 veubviya 4 teyae ya 5 AhAre 6 / kevalie ceva bhave jIvamaNussANa satteva || 1 ||" jIvapade manuSyapade sapta vAcyAH, narakAdiSu tu yathAyogaM, tatra vedanAsamudghAtena samuddhata AtmA veda| nIyakarmapudgalAnAM zAtaM kuryAt, kaSAyasamudghAtena kaSAyapudgalAnAM, mAraNAntikasamudghAtena AyuH karmapudgalAnAM, vaikurvi - kasamuddhato jIvapradezAn zarIrAdvahirniSkAsya zarIraviSkambhabAhalya mAtramAyAmatazca saGkhyeyayojanAni daNDaM nisRjati, nisRjya ca yathAsthUlAn vaikriyazarIranAmakarmapudgalAn zAtayati, yathAsUkSmAMzcAda te, yathoktam- "veucciyasamugdhAeNaM samohaNNai 2 saMkheAI joyaNAI daMDa nisarai 2 ahA0 puggale parisADei 2 ahA muhume poggale pariAyaI' tti, evaM taijasAhAraka samudghAtAvapi vyAkhyeyau, kevalisamudghAtena samuddhataH kevalI vedanIyAdikarmapudgalAn zAtayati, eteSu sarveSu samudaghAteSu zarIrAJjIvapradezanirgamo'sti, sarve ete'ntarmuhUrttamAnAH, navaraM kevaliko'STasAmayikaH, ete caikendriya vikalendriyANAmAditastrayo vAyunArakANAM catvAraH devAnAM pazcendriyatirazcAM ca paJca, manuSyANAM tu sapteti / dvitIyazate dvitIya uddezakaH // atha tRtIya Arabhyate yathA 'kai NaM bhaMte! puDhavIo tti (sU0 97 ) iha jIvAbhigamadvitIyodezako nArakavaktavyatArUpo jJAtavyaH, ana saGgrahagAthA - "puDhavI ogAhitA, nirayA saMThANaseya pAhalaM / vikkhaMbhaparikkhevo, vaNNo gaMdho ya phAso ya // 1 // " 2 zatake 3 uddezaH Page #98 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau OCCOLIC DEDIC sUtre pUrvArddhameva likhitaM, zeSANAM vivakSitArthAnAM yAvacchabdena sUcitatvAt 'puDhavi 'tti pRthivyo vAcyAH - tAzcaivam- 'kai NaM bhaMte ! puDhavIo paM0 go! satta, taM- rayaNappabhe'tyAdi, 'ogAhittA niraya'tti pRthvImavagAhya kiyaddUre narakA iti vAcyaM tatrAsyAM ratnaprabhAyAM azItisahasrottarayojanalakSabAhalyAyAM uparyekaM yojanasahasramavagAhyAdho'pyekaM varjayitvA triMzannarakalakSANi syuH, evaM zarkaraprabhAdiSu yathAyogaM vAcyaM, 'saMThANameva'tti saMsthAnaM narakeSu vAcyaM tatra ye AvalikApraviSTAH te vRttAkhyazrAtha, itare tu nAnAsaMsthAnAH, 'bAhalaM 'ti narakabAhalyaM vAcyaM tacca trINi yojanasahasrANi, kathaM ?, adha ekaM madhye zuSiramekamupari caikaM saGkoca iti, 'vikkhaMbhaparikkhevo'tti etau vAcyau, tatra saGkhyAtavistRtAnAM saGkhyAtayojana AyAmo viSkrambhaH parikSepazca, itareSAM tvanyatheti, tathA varNAdayo vAcyAH, te cAtyantamaniSTA ityAdi bahu vaktavyaM, yAvadayamuddezakAnto yaduta kiM 'savvapANa'tti asyAM ratnaprabhAyAM 30 narakalakSeSu kiM sarve prANAdaya utpanna pUrvAH 1, atrottaraM - 'asaI 'ti asakRd - anekazaH, 'aduva'tti athavA 'anaMtakhutto' anantakRtvaH anantavArAniti / dvitIyazate tRtIya uddezakaH // atha caturtha Arabhyate, yathA 'paDhamillo iMdiyauddesautti (sU. 98 ) prajJApanAyAmindriyapadAkhyapazJcadazapadasya prathama uddezako'tra netavyaH, tatra ca dvAragAthA - " saMThANaM bAllaM pohattaM kaipaesa ogADhe / appA bahu puTTapavivavisaye aNagAra AhAre // 1 // iha sUtre'yamevaH likhitaH zeSAstu tadarthA yAvacchabdena sUcitAH, tatra saMsthAnaM zrotrAdIndriyANAM vAcyaM, zrotrendriyaM kadambapuSpasaMsthitaM cakSuH masUrakacandrAkAraM, masUrakamAsanavizeSaH, athavA candraH - zazI, athavA masUrakacandro - dhAnyavizeSadalaM, ghrANaM atimuktaka candra puSpavizeSAkAraM, rasanendriyaM kSuraprasaMsthitaM, sparzanendriyaM nAnAkAraM, bAhalyataH sarvANyaGgulA saGkhyeya bhAgabAhalyAni, + CDCCDOL JOC 2 zatake 4 uddezaH 118411 Page #99 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 'pohataM ti pRthutvaM zrotracakSurghANAnAmaGgulAsaGkhyeyabhAgaH, jihvendriyasyAGgulapRthaktvaM, sparzanendriyaM zarIramAnaM, 'kaipaesa'tti zatake anantapradezaniSpannAni pazcApi, 'ogAha'tti asaGkhyAtapradezAvagADhAni, 'appabahu'tti sarvastokaM cakSuravagAhataH, tataHICNA zrotraghANarasanendriyANi krameNa saGkhyAtaguNAni, sparzanaM tvasaGkhyeyaguNaM, 'puTTapaviTTha'tti zrotrAdIni cakSUrahitAni spRSTamartha praviSTaM ca gRhaNanti, 'visaya'tti sarveSAM jaghanyato'GgulAsaGkhyeyabhAgo viSayaH,zrotrasya utkarSato 12 yojanAni, cakSuSaH sAtireka lakSaM, zeSANAM nava yojanAni, aNagAre'tti anagArasya samudghAtagatasya ye nirjarApudgalAste'(tAna)tra chadmastho manujaH na pazyet , 'AhAra'tti nirjarApudgalAna nArakAdayo jAnanti na pazyanti ca AhArayanti caivamAdi bahu vAcyaM, atha kimanto'yamudde| zaka ityAha-yAvadalokaH-alokasUtrAntaH, taccedam-aloge NaM bhaMte ! kiSNA phuDe ?, dhamma chahiMvA kAehiM addhA0 phuDe ?,go! no dhammatthikAeNaM phuDe jAva no AgAsatthikAeNaM phuDe, AgAsatthikAyassa deseNaM phuDe, AgAsatthikAyassa padesehiM phuDe, no puDhavikAeNaM phuDe, jAva no addhAsamaeNa phuDe, ege ajIvadavvadese, agurulahue, agurulahuyaguNehiM aNaMtehiM saMpunne, savvAgAse aNaMtabhAgaNetti, nAloko dharmAstikAyAdinA pRthivyAdikAyaiH samayena ca spRSTo-vyAptaH, teSAM tatrAsavAt , AkAzAstikAyadezAdibhiH spRSTaH, teSAM tatra sasvAt , ekazvAsAvajIvadravyadezaH, AkAzadravyadezatvAt tasyeti // dvitIyazate cturthH|| . atha pazcama Arabhyate-yathA devabbhUeNaM'ti (sU099) devabhUtenAtmanA no paricArayati 'seNaM ti sa nirgranthadevaH tatradevaloke 'no' naiva 'aNNe'tti anyAn AtmavyatiriktAn devAn , tathA no'nyeSAM devAnAM sambandhinI devIM abhijuMjiyaabhiyujya-vazIkRtya AzliSya yA paricArayati-parimar3e noappaNicci'tina AtmIyA devI 'appaNAmeva appANaM viubdhiya' MANOHANDHI NH COMMANOHNilimmit ominoiNSOMInHolmmHOIMIMICOIMINAIKHEL Page #100 -------------------------------------------------------------------------- ________________ zatake: zrIbhagalaghuvRttI AA 5 uddeza: AAAA AtmAnaM strIpuruSarUpatayA vikRtya, 'parautthiyavattavvaya'tti paratIrthikavaktavyatA evaM netavyA, 'jaMsamayamitthiveyaM veei, samayaM purisa. jaMsamayaM purisa0 taM samayamitthiveyaM veei, itthiveyassa veyaNAe purisaveyaM veei, purisaveyassa veyaNAe itthiveyaM veei, evaM khalu ege'vi ya NaM'ti, mithyAtvameSAmevaM jJeyaM-strIrUpakaraNe'pi tasya devasya puruSatvAt puruSavedasyaivaikasamaye udayo, na strIvedasya, vedaparivRttyA vA strIvedasyaiva, na puruSavedasya, parasparaviruddhatvAditi, 'uvavattAro'tti prAkRtazailyA upapattA bhavati iti dRzya, 'ujjovemANe'tti udyotayan prakAzakaraNena 'pabhAsemANe tti prabhAsayan zobhayan 'paDirUvetti draSTAraM 2 prati rUpaM yasya sa pratirUpaH / / 'udagagabbhe 'ti (sU0100) 'eka samayaMti samayAnantarameva pravarSaNAta, utkRSTatastu SaNmAsAn , paNmAsAnAmupari varSaNAta , ayaM ca mArgazIrSapauSAdiSu vaizAkhAnteSu sandhyArAgameghotpAdAdiliGgaH syAt ,yadAha-"pauSe ca mArgazIrSe sandhyArAgAmbudAH sapariveSAH / nAtyarthaM mArgazire zItaM pausse'tihimpaatH||1|| 'kAyabhavattheNaM'ti (sU0101) kAye jananyudarasthitanijadeha eva yo bhavo-janma sa kAyabhavaH, tatra tiSThatIti sa kAyabhavasthaH, cauvIsaMti strIkAye dvAdaza varSANi sthitvA punarmRtvA tasminneva vazarIre utpadyate dvAdazavarSasthititayA ityevaM caturvizativarSANi syuH, kecidAhuH-dvAdaza varSANi sthitvA punastatraivAnyabIjena taccharIre utpadyate dvAdazavarSasthitiriti, 'egajIveNaM'ti (mU0 103 ) manuSyANAM tirazcAM ca bIjaM dvAdaza | muhurtAn yAvad yonibhUtaM syAt , gavAdInAM zatapRthaktvasyApi vIjaM gavAdiyonipraviSTaM bIjameva, tatra ca vIjasamudAye eko jIva utpadyate, sa ca teSAM bIjasvAminAM sarveSAM putraH syAt , ata uktam-'ukoseNaM sayapuhutte'tti, sayasahassapuhuttaM ti(sU.105) matsyAdInAmekasaMyoge'pi zatasahasrapRthaktvaM garbhe utpadyate niSpadyate cetyekasyaikabhavagrahaNe lakSapRthaktvaM putrANAM syAt , manuSya H ALIBRIDHAROHITStivittal P O ISONININDIA // 49 // - Page #101 -------------------------------------------------------------------------- ________________ 5 uddezaH zrIbhaga- yonau punarutpannA api bahavo na niSpadyante, kasyAmasAvutpadyate ?, 'kammakaDAe'tti nAmakarmanivarttitAyAM yonau, athavA karmalaghuvRttau / | madanoddIpakavyApArastat kRtaM yasyAM sA karmakRtA tasyAM, maithunasya vRttiH-pravRttiryasminnasau maithunaM vA-pratyayo-heturyasmin sa maithu napratyayikaH, 'te duhao'tti te iti strIpuruSau ubhayataH sneha-retaHzoNitalakSaNaM sacinutaH-sambandhayataH // atha maithunasyaivAsaMyamahetutAmAha-'rUyanAliyaM vatti (sU0 105) rutaM-karyAsavikAraH, tadbhatA nAlikA tAM, bUranAlikAmapi, navaraM baraM-vanaspativizeSAvayavavizeSaH, 'samabhidhaMseja'tti samabhidhvaMsayet // teNa'mityAdi(sU0106) addha'tti ADhyA dhanAdibhiH 'ditta'tti dIptAH, 'vitthiNNa'tti vistIrNAni-vipulAni pracurANi bhavanAni-gRhANi zayanAsanavAhanairAkIrNAni-vyAptAni yeSAM te tathA, tatra yAnaM-gantryAdi vAhanaM tvazvAdi, bahudhaNa'tti bahudhanaM-gaNimAdi,tathA baDheva jAtarUpaM-suvarNa rajataM rUpyaM yeSAM te tathA, 'Aoga'tti Ayogo-dviguNAdivRddhyA'rthapradAnaM prayogaH-kalAntaraM tau samprayuktau-vyApAritau yaste, vicchaDDiya'tti viccharditaM-vividhamujjhitaM bahulokabhojanataH ucchiSTAvazeSasambhavAt , vipulaM bhaktaM pAnakaM yeSAM te, bahavo dAsIdAsA yeSAM te, gomahiSagavelakAzca prabhUtA yeSAM, gavelakA-urabhrAH, 'Asave'tyAdI kriyA-kAyikyAdayaH, adhikaraNaM-gatrImuzalodapalAH 'asaheja'tti na vidyte| sAhAyyaM-parasAhAyikamatyantasamarthatvAdyeSAM te asahAyyAH te ca te devAdayazca, athavA asAhAyyA iti vyastameva, asurA nAgA | bhavanapatayaH, 'suvaNNa'tti sadvaNoM-jyotiSkAH, yakSAdayaH sarve vyantaravizeSAH, labdhArthA arthazravaNAt , gRhItArthA arthAvadhAra|NAta , pRcchitArthAH praznakaraNAta , adhigatArthAH praznArthAbhigamAt , 'advimiMja'tti asthIni ca-kIkasAni miJjA ca tanmadhya. vartI dhAtuH, asthimiJjAH, premAnurAgeNa-sarvajJapravacanaprItirUpakusumbhAdirAgeNa raktA iva raktA yeSAM te, athavA'sthimiJjAsu jina RMILARIORAILalyan TammmmmmmmitTARIUTAImmanianimumtamnnuRRISTIAHINITARIDHI m mun Ganes Page #102 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau gatapremAnurAgeNa raktA ye te, ucchrito- gRhadvArAdapagataH parighaH - argalA yeSAM te ucchritaparidhAH, audAryAtizayAdbhikSuka pravezArthamanargalitagRhadvArA ityarthaH, aprAvRtadvArAH kapATAdibhiH, 'ciyattaM 'ti prItikaro'ntaHpure gRheSu ca praveza :- ziSTajanapravezanaM yeSAM te, athavA vyakto'ntaHpure pareSAM gRhe vA pravezo yaiste, 'bahUhiM' ti zIlaM - brahmacaryaM vratAni - aNuvratAni guNA - guNavatAni viramaNAni - rAgAdiviratayaH pratyAkhyAnAni - namaskArasahitAdIni pauSadhaH - parvadinaM tatraivopavAsaH pauSadhopavAsa ityeSAM dvandvaH, 'cAuddasitti uddiSTA - amAvAsyA 'pIDha'tti pIThaM- AsanaM phalakaM- upaSTambhanaphalakaM zayyA - vasatibRhatsaMstArako vA, 'ahApari'tti yathAparigRhItaiH / 'thera'tti (sU0 107) sthavirA:- zrutavRddhAH, 'oyaMsI' ti ojasvino - manobalayuktAH 'vayaMsI 'ti varcakhinaH saprabhAvA vacakhino vA- paTuvaktAraH, 'jAva'ti yAvatkaraNAdidaM dRzyaM tavappahANA guNappahANA karaNaSpahANA caraNappahANA' karaNaM-piNDazuddhyAdi, caraNaM- 'vayasamaNadhamme' tyAdi, 'niggaha pahANa' tti nigrahaH - indriyanigrahaH, 'nicchayappa 0 ' nizcayaH - avazyaMkaraNAbhyupagamaH, 'mahavappahANA ajavappahANA lAghavappahANA' lAghavaM kriyAsu dakSatvaM, 'khaMtiSpahANa' tti, evaM vijamaMtA veyabaMbhanayaniyamasacca soyaSpahANA cAruNanA-satprajJAH, sohI aNiyANA appussuyA ahilesA susAmaNarayA acchidapasiNavAgaraNA acchidrANi - aviralAni nidUSaNAni praznavyAkaraNAni yeSAM te, 'kuttiyAvaNa'tti kutrikaM svarbhUrbhuvolakSaNaM bhUmitrayaM tatsa|mbhavaM vastvapi kutrikaM tatsampAdaka ApaNo-haTTaH kutrikApaNastadbhUtAH samIhitArthasampAdakatvena sakalaguNopetatvena vA tadupamAH / 'siMghADaga' tti (sU. 108) zRGgATakaphalAkRtisthAnaM, trikaM rathyAtrayamIlanasthAnaM catuSkaM - rathyAcatuSkamIlanasthAnaM catvaraM - bahurathyAmIlanasthAnaM mahApatho - rAjamArgaH, panthA - rathyAmAtraM yAvatkaraNAt 'bahujaNasader3a vA' ityAdi dRzyaM, 'kayabali'tti kRtaM 2 zatake 5 uddezaH // 50 // Page #103 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau balikarma snAnAnantaraM yaiste svagRhadevatAnAM duHsvapnAdivighAtArthaM kRtAni kautukamaGgalaprAyazcittAni yaH, avazyaM karaNIyatvAt, kautu kAni-mapItilakAdIni maGgalAni - siddhArthadadhyakSatadUrvAcandanAdIni 'suddhappA' zuddhAtmAno veSyANi - veSocitAni, 'viusaraNAyAeM' vyutsarjanayA-tyAgena, trividhayA manovAkkAyabhedAt paryupAsanayA 'mahaimahAliyAi 'ti (sU. 109) Alapratyayasya svArthikatvAt mahAtimahatyAH parSadaH, 'aNaNyaphale' anAzravaphalaH, anAzravo - navakarmAnupAdAnaM phalamasyeti anAzravaphalaH, 'bodANaphale' tti vyavadAnaM - pUrvakRtakarmavanagahanalavanaM prAkRtakarmazodhanaM vA phalaM yasya tad vyavadAnaphalaM, 'tave' iti 'kiMpatti - yatti kaH pratyayaH kAraNaM yatra tatkiM pratyayaM niSkAraNameva, tapassaMyamayoH uktanItyA tadakaraNatvAdityabhiprAyaH, 'puvvatave'ti pUrvatapaH- sarAgAvasthAbhAvitapasyA, vItarAgAvasthApekSayA sarAgAvasthAyAH pUrvakAlabhAvitvAt evaM saMyamo'pi, ayathAkhyAtacaritramiti, sarAgakRtena saMyamena tapasA ca devatvAvAptiH, rAgAMzasya karmabandhahetutvAt, 'kammiyAe' ti karma vidyate yasyAsau karmI tadbhAvastattA tayA karmitayA, 'saMgiyAe 'tti saGgo'syAstIti saGgI tadbhAvastattA tayA saGgitayA, satsaGgo hi dravyAdiSu saMyamAdiyukto'pi karma banAti, tataH saGgitayA devatvAptiriti, Aha ca - "puvvatavasaMjamI hoMti rAgiNo pacchimA aMrAgassa / rAgo saMgo vRtto saMgA kammaM bhavo teNaM // 1 // " 'no ceva NaM AyabhAvavattavvayA' naivAtmabhAvavaktavyatayA, ayamarthaH - AtmanA ca khAbhi| prAya eva na vastutattvaM vaktavyo vAcyo yeSAM te teSAM bhAva AtmabhAvavaktavyatA- ahaMmAnitA tayA, evamahaMmAnitayA na brUmo vayaM, api tu paramArtha evAyamiti bhAvanA, 'aturiyaM' ti (sU. 110) kAyikatvarArahitaM, 'acavalaM'ti mAnasacApalyarahitaM asambhrAntajJAna: 'gharasamudANassa' gRheSu samudAnaM bhaikSyaM gRhasamudAnaM tasmai gRhasamudAnAya, caturthyarthaM SaSThI, 'bhikkhAyariyAe ' 2 zatake 5 uddezaH Page #104 -------------------------------------------------------------------------- ________________ zrIbhagae laghuvRttI g bhikSAsamAcAreNa, 'se kahameyaM maNNe evaM ti atha kathatetat sthaviravacanaM manye iti vitarkArtho nipAtaH, evaM-amunA prakAreNa zatake bahujanavacanaM 'pabhU NaM bhaMte ! te' prabhavaH-samarthAste 'samiyANa ti samyak te vyAkartuM vartante, aviparyAsAste ityarthaH, samitA | vA-samyakpravRttayaH, zramitA vA-abhyAsavantaH, AyogikA upayogavanto jJAninazca, 'paliujjiya'tti pari-samantAt yogikAH parijJAnina iti, parijAnantIti bhAvaH, zramaNaM-tapoyuktaM 'mAhaNaM ti (sU. 111) mAhanaM vA-svayaM hanananivRttatvAt paraM prati |mA hanetivAdinaM upalakSaNatvAnmUlaguNayuktaM, athavA zramaNaH-sAdhuH mAhanaH-zrAvako vA 'viNNANaphale 'tti viziSTajJAnaphalaM vivekAvivekajJAnarUpaM 'aghetti aghAkhyaH (ApyaH) apAM prabhavaH 'urAli'tti vistIrNA balAhakA-meghAH 'saMseyaMti'saMsviyaMti utpAdAbhimukhIbhavanti 'saMmucchaMti' sammUrcchanti-utpadyante, vAsaMti varSanti, 'tavvairitte ya'tti idapUraNAdatiriktazca utkalitaH 'AuyAe'tti aekAyaH, ahinissavaI'tti abhiniHzravati-kSarati adUrasAmante-nAtidUre nAtisamIpe 'mahAtavotti AtapaH-uSNatA mahAzcAtArAtapazceti mahAtapaH, mahAtapasya upatIraM-tIrasamIpe prabhavaH-utpAdo yasya sa mahAtapopatIraprabhavaH 'pAsavaNe'tti prazravati-kSaratIti prazravaNaH, prassandan 'vakkamaMti' utpadyante viukamaMti' vinazyanti, etadvyatyayenAha-cyavante utpadyante 'esa jAti eSaH anyapRthikakRtAghasaMjJo mahAtapopatIraprabhavaprazravaNa iti // dvitIyazate paJcama uddeshkH|| | atha SaSThe bhASAsvarUpamucyate-'se nUNa ti (sU0 113) 'se'tti atha nUnaM nizcitaM, bhadanta ! gurvAmantraNaM ahaM manye-avabuddhye 'ohAraNiyA' avadhAryate-avagamyate anayetyavadhAriNI, avabodhavIjabhUtetyarthaH, atha bhadanta ! evamahaM manye avshymvdhaa-10||51|| raNI bhASA iti, bhASApadaM prajJApanAyAmekAdazaM bhaNitavyaM, iha bhASA dravyakSetrakAlabhAvaiH satyAdibhedairanyaizca bahubhiH paryAyairvicA magranate Page #105 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau ryata iti, dvitIyezate SaSTha uddezakaH 2 6 / 'jahA ThANapae' (sU0 114) yathA prajJApanAyAM dvitIye sthAnAkhyapade ca vaktavyatA seti tathA bhaNitavyA, sA caivam- 'imIse rayaNappabhAe asIuttarajoya Nasaya saha ssabAhallAe uvarimegaM joyaNasahassamogAhettA heDA cegaM joyaNasahassaM vajjettA majjhe attarajoyaNasayasahasse ettha NaM bhavaNavAsINaM devANaM satta bhavaNako DIo bAvantariM ca bhavaNAvAsasaya sahassA bhavatItimakkhAya' mityAdi, 'ubavAeNaM' ti upapAto - bhavanapatisvasthAnaprAtyAbhimukhyaM tena, upapAtamAzrityetyarthaH, lokasyAsaGkhyeyatame bhAge varttante bhavanavAsina iti, evamanyadapi bhaNitavyaM taccedaM 'samugdhAeNaM logassa asaMkhijjabhAge' mAraNAntikAdisamuddhA - tavarttibhavanapatayo lokAsakhyeyabhAge varttante, 'sahANeNaM logassa asaMkhijjabhAge' svasthAnasyokta bhavanAvAsasAtirekakoTIsaptalakSaNasya lokasaGkhyeya bhAgavarttitvAditi, evaM dAkSiNAtyAnAM cAsurAdInAmaudIcyAnAM nAgAdInAmapi tathaucityena vyantarajyotiSka vaimAnikasthAnAni vAcyAni yAvatsiddhigaNDikA, 'kappANanti kalpAnAM pratiSThAnaM AdhAro vAcya iti, sa caivam'sohammIsANesu NaM bhaMte! kappesu vimANapuDhavI kiMpaiDiyA paM0 1, go0 ! ghaNoda hipaiDiyA pannattA, Aha ca " ghaNaudahipaDDANA, surabhavaNA hoMti dosu kappesu / tisu vA upaiDDANA, tadubhayasupaTTiyA tisuvi // 1 // teNa paraM ubarimagA AgAsaMtarapaiDiyA sabve / " | 'bAhale 'ti vimAnapRthivIpiNDo vAcyaH, sa caivaM- 'sohammIsANesuNaM bhaMte! kappesu vimANapuDhavI kiMvA halleNaM paM0 1, go0 ! sattAvIsaM joyaNasayAI' ityAdi, Aha ca - "sattAvIsa sayAI Aimakappesu puDhavivAhalaM / ekkekahANi sese du duge ya duge cauke ya ||2||" graiveyakeSu dvAviMzatiyojanazatAni, anuttareSvekaviMzatiriti, 'uccattaM'ti vimAnoccatvaM vAcyaM taccaivaM- 'sohammI0 vimANA keva 2 zatake |7 uddezaH Page #106 -------------------------------------------------------------------------- ________________ / winmilsinangH iyaM uccatteNaM paM01, go! paMcajoyaNasayAI," Aha ca-"paMcasayuJcatteNaM Aimakappesu hoti ya vimaannaa| ekekabuddhisese du duge ya 2 zatake lghuvRttau| | duge cauke ya // 1 // aveyakeSu 10 yojanazatAni, anuttareSu 11 zatayojanazatAti / 'saMThANa'ti vimAnasaMsthAnaM vAcyaM, sohammIda uddeza: vimANA kiMsaMThiyA paM01, go0! je AvaliyApaviTThA te baTTA taMsA cauraMsA,je AvaliyAvAhirA te nANAsaMThiyA ityAdi vaktavyatA zrIjIvAbhigamavaimAnikoddezake netavyeti // dvitIye saptama uddezakaH 2-7 // _ 'uppAyapabbapatti (sU0 115) tiryaglokagamanAya yatrAgatyotpatati sa utpAtaparvataH go0! 'thUbhassatti gotmstubho| lavaNAbdhimadhye pUrvadizi nAgarAjAvAsagiriH, tasyAdimadhyAnteSu viSkambhapramANamidaM-'kamaso vikrakhambho se dasabAvIsAiM joyaMNasayAI 1 / sattasae tevIse 2 cattAri sayA cauvvIse 3||1||'nvrN ti male dasa bAbIse joyaNasae vivakhaMbheNaM,majjhe cattAri caunbIse, uvari satta tevIse, mUle tini joyaNasahassAI, donni ya battIsuttare joyaNasae kiMcivile sUNe parikkheveNaM majjhe, egaM joyaNasahassaM tinni iguyAle joyaNasae kiMci0 parikkheveNaM uvariM, doni joyaNasahassAI donni battIsAe joyaNasae kiMcivisesAhie parikkheveNaM, pustakAntare tvetatsakalamastyeveti, 'varavaira'tti varavajrasyeva vigrahaH-AkRtiryasya sa varavajravigrahiko, madhyakSAma iti 'mauMde'tti mukundo vAdyavizeSaH, AkAzasphaTikavat 'saNhe' zlakSNaH 'laNhe' masRNaH, 'ulloyabhUmivaNNautti ullokaH-prAsAdasyoparibhAgaH tasya varNakaH, sa caivam-'tassa pAsAyavaDiMsagassa erise ulloe papNatte, paumalayabhatticitte, ityAdi, bhUmivarNakastvevam-'tassa pAsAyavaDiMsayassa bahusamaramaNije bhUmibhAge papNatte' ityAdi 'saparivAraM'ti camarasambandhiparivArasiM // 52 // | hAsanopetaM 'uvAriyalleNaM ti gRhasya pIThavandhakalpaM 'savappamANe ti ayamoM yattasyAM rAjadhAnyAM prAkAraprAsAdasabhAdi vastu | Prigin pHmmandori songs video tinnamangeliminosanusDIPAWANICHATNIDHI ON mA IROHINIATOHAMATIOHINDuranteen listural Page #107 -------------------------------------------------------------------------- ________________ zrIbhaga 2 zatake 8 uddezaH laghuvRttI | tasya sarvasyocchyAdipramANaM saudharmavaimAnika vimAnaprAkAraprAsAdasabhAdivastugatasya pramANasthAddhaM netavyaM, tathAhi-saudharmadevavi-1 mAnaprAkArastrINi yojanazatAnyuccatvena etasyAH sArddhazataM, sodharmavimAnamUlaprAsAdaH paJca yojanazatAni, tadanye catvArastatparivA rabhUtAH sADhe dve zate pratyekaM ca teSAM caturNAmanye parikarabhRtAzcatvAraH sapAdaM zataM tadanye tatparikarabhUtAH 4 sArddhA dviSaSTiH, evaMmanye sapAdamekatriMzat , iha tu malaprAsAdaHsAr3he dve yojanazate evamarjharddhahInAstadapare yAvadantimAH 15 yojanAni pazca yoja nasyASTAMzAH, etadeva vAcanAntare uktaM-'cattAri parivADio pAsAyavaDiMsagANaM addhaddhahINAo'tti, eteSAM prAsAdAnAM catasRSvapi paripATiSu trINi yojanazatAni ekacatvAriMzadadhikAni syuH, etebhyaH prAsAdebhya uttarapUrvasyAM-IzAnadigbhAge sabhA sudharmA siddhAyatanamupapAtasabhA hrado'bhiSekasabhA vyavasAyasabhA vA, etAni sudharmasabhAdIni saudharmavaimAnikasabhAdibhyaH pramANato'rddhapramANAni, eSAmucchyaH 36 yojanAni, paJcAzadAyAmo viSkambhazca paJcaviMzatiriti, sarva ca jIvAbhigamoktaM vijayadevasambandhi camarasya vAcyaM, yAvadupapAtasabhAyAM saGkalpazcAbhinavotpannasya-kiM mama pUrva pazcAdvA kattuM zreya ityAdirUpaH, abhiSekasabhAyAmabhiSeko mahA sAmAnikAdidevakRtaH, alaGkAraparSadi vastrAlaGkArAdi, vyavasAyasabhAyAM pustakavAcanaM, 'acaNiya'tti arcanikA siddhAyatanasiddhapratimAdInAM 'sahagamotti sudharmasabhAgamanaMca,camarasya parivArazca sAmAnikAdiH,'iddhittaM' RddhimattvaM vAcyamiti // dvitIye'STama uddeshkH|| ML 'samayakhettatti' (sU0 116) samayaH-kAlastena yuktaM kSetraM samayakSetraM, kAlo hi dinamAsAdirUpaH sUryagatisamabhivyaGgayo manu pyakSetre eva, na parataH,parato hi na sUryAssaMcariSNava iti jIvAbhigamavaktavyatA netavyA,eSA caivam-'egaMjoyaNasayasahassaM AyAmavikkhaMbheNa'mityAdi, 'joisavihaNaM'ti jIvAbhigamoktajambUdvIpAdimanuSyakSetravaktavyatAyAM jyotiSkavaktavyatA uktA'sti Page #108 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau tata etadvihInaM yathA syAttathA jIvAbhigamavaktavyoddezasUtramatra jJeyaM, 'jAva imA gAha'tti 'arahaMta samaya bAyara vijjU thaNiyA balAhagA agaNI / Agara Nihi naha uvarAga niggame buDivayaNaM ca // 1 // jambUdvIpAdInAM mAnuSottarAntAnAmarthAnAM varNanAnte idamuktam- 'jAvaM ca NaM mANusuttare pavvae tAvaM ca NaM assi loetti pabuccara' manuSyaloka ucyate 'arahaMta' tti 'jAvaM ca NaM arahaMtA cakkavaTTI jAva sAviyAo maNuyA pagaibhaddayA pagaiviNIyA tAvaM ca NaM assiloeti pavuccai' 'samaya'tti 'jAvaM ca NaM samayAi vA AvaliyAi vA jAva assiloe0 evaM jAva bAyare bijjU bAyare thaNiyasadde jAvaM ca NaM urAlA balAhayA saMseyaMti' 'agaNi'tti 'jAvaM ca NaM bAyare teuyAe jAvaM ca NaM AgarAi vA nihIi vA naI vA uvarAgatti caMdovarAgAi vA sUrovarAgAi vA tAvaM caNaM assiloe' uparAgo - grahaNaM 'niragame vuDivayaNaM'ti yAvannirgamAdInAM vAdanaM - prajJApanaM tAvanmanuSyaloka iti, tatra 'jAvaM caNaM cAMdemasUriyA jAva tArArUvANaM aigamaNaM niggamaNaM bur3I nivvur3I Aghavijai, tAvaM ca NaM assi 0 ' atigamanamihottarAyaNaM, nirgamanaM - dakSiNAyanaM, vRddhirdinasya varddhanaM, nivRddhistasyaiva hAniriti / dvitIye navama uddezakaH // 'asthikAyA' (sU. 117) astizabdena pradezA ucyante teSAM kAyA-rAzayo astikAyAH, athavA astItyayaM nipAtaH kAlatrayavAcI, tato'stIti santi Asan bhaviSyati ca ye kAyA iti dharmAstikAyAdayaH, tatra maGgalatvAdAdau dharmAstikAya uktaH, tadvipakSo'dharmAstikAyaH, tadA''dhAratvAdAkAzAstikAyaH, tato'ntaraM tvamUrttatvasAdharmyAJjIvAstikAyaH, tadupaSTambhakatvAt pudgalAstikAyaH, 'avaTThie' avasthita pradezAH, 'logadavve 'tti lokasya - paJcAstikAyAtmakasyAMzabhUtaM dravyaM lokadravyaM, 'bhAvao'tti paryAyataH, 'guNao'tti kAryataH, 'gamaNaguNe'tti jIvapudgalAnAM gatipariNatAnAM gatyupaSTambhahetumanAnAM jalamiveti 'ThANa 2 zatake 9 uddezaH // 53 // Page #109 -------------------------------------------------------------------------- ________________ zrIbhaga- laghuvRttI zatake . 10 udde. paamRAILERS HTOARINDORRIDORATOPATIHDaman ROLL INSTATill tutoil mms TRI MISC mint guNe'tti sthitipariNatajIvapudgalAnAM sthityupaSTambhaheturmAnAnAM sthalamiva, avagAhaNAguNe'tti jIvAdInAmavakAzahetuHbadarANAM kuNDamiva, 'uvaogaguNe'tti upayogaH-caitanyaM sAkAramanAkArabhedaM, 'gahaNaguNe'tti grahaNaM-mithaHsambandhanaM jIvena audArikAdiprakAraiH / / 'khaNDe cake'tti (sU0 118) khaNDaM ca-UnaM na syAt , kintu sakalameva cakraM syAt , evaM dharmAstikAyaH pradezena nyUno na dharmAstikAya iti vaktavyaH syAt iti nizcayanayamataM, vyavahAranayamataM tu ekadezena nyUnamapi vastu vastveva, yathA khaNDo'pi ghaTo ghaTa eva, chinnakarNo'pi zvA zvaiva,bhaNitaM ca 'ekadezavikRtamananyavaditi, evaM 'moyae'tti modako'pi, 'se kiM khAI ti atha kiMpunarityarthaH, sarve-samastAH te ca dezApekSayApi syurataH 'kasiNe'tti kRtsnAH, 'paDipuNNa'tti pratipUrNAH-AtmasvarUpeNAvikalAH 'niravasesa'tti pradezAntarato'pi svasvabhAvenAnyUnAH, 'ekaggahaNagahiya'tti ekazabdagrahaNena dharmAstikAya ityevaMlakSaNena gRhItA ye te, ekazabdAbhidheyA ityarthaH, navaraM 'tiNhaMpi paesA aNaMtA bhANiyavya'tti, dharmAdharmayorasaGkhyeyAH | pradezA uktAH, AkAzAdInAmanantAH pradezA vAcyAH, anantapradezikatvAtrayANAmapi, 'sauhANe'tti (sU0 119) ityAdi vishess||nnaani siddhajIvavyudAsArthAni, 'AyabhAveNaM'ti utthAnazayanagamanabhojanAdirUpeNAtmapariNAma vizeSeNa, 'jIvabhAvati jIvatvaM caitanyamupadarzayati-prakAzayati iti, 'vattavvaM ti vaktavyaM syAd , viziSTasyotthAnAdeviziSTacetanApUrvakatvAditi, 'aNaMtANamAbhiniyohiyanANapajjaba'tti paryavAH-prajJAkRtA avibhAgapalicchedAH, te cAnantA AbhiniyodhikajJAnasya, ato'nantAnAmAminibodhikajJAnaparyavANAM sambandhinAmanantAbhiniyodhikajJAnaparyavAtmakaM upayoga-cetanAvizeSa gacchati iti hRdayasthaM, utthAnAdAvAtmabhAve vartamAna iti yogaH, ata'uvaogalakkhaNeNaM ti upayogalakSaNo jIvastenArthena-tasmAt kAraNAdupayogalakSaNaM jIva Maintain Amit NaOHAHANI HINDI MOHIDHMATIOIN HIOOL HINDI Page #110 -------------------------------------------------------------------------- ________________ Emaan wasi 2 zatake zrIbhaga laghuvRttau 10 udde. ranigimammympingMORNINANINDIAN DRAMOH bhAvamutthAnAdhAtmabhAvenopadarzayatIti vaktavyaM syAdeva / 'logAgAse alogAgAse'tti (sU0 120) tatra lokAlokAkAzayolakSaNamidaM-dharmAdInAM vRttiryatra dravyANAM syAt tatkSetraM tairdravyaiH saha lokaH, tadviparIto'lokaH, 'logAgAse Na'mityAdau paT praznAH, lokAkAze adhikaraNe 'jIva'tti saMpUrNAni jIvadravyANi, 'jIvadesa'tti jIvasyaiva buddhiparikalpitA dvayAdayo vibhAgAH, 'jIvapaesa'tti jIvasyaiva buddhikRtAH pradezAH, pradezA nirvibhAgA vibhAgAH, evaM ajIvaSaTpraznayAmapi je ajIvA te rUvI yattimUrtAH pudgalAH 'arUvI yatti amRta dharmAstikAyAdayaH, 'khaMdha'tti paramANusamUhAtmakaH taddezA yAdayo vibhAgAH, pradezAH tasmaiva niraMzAH, 'paramANu'tti skandhabhAvamanApannAH paramANava iti, 'je arUvI te paMcaviha'tti, kathamityAha-'dhammatthikAe'tti iha jIvAnAM pudgalAnAM ca bahutvAd ekasyApi jIvasya pudgalasya vA sthAne saMkocAditathAvidhapariNAmavazAda bahavo jIvAH pudgalAzceti, tathA taddezAstatpradezAzca sambhavanti, itikRtvA jIvAzca jIvapradezAca, tathA rUpidravyApekSayA ajIvA ajIva| dezA ajIvapradezAzceti saGgataM, ekatrApyAzraye bhedavato vastutrayasya sadbhAvAt , dharmAstikAyAdau tu dvitayameva yuktaM, yato yadA sampUrNa vastu vivakSyate tadA dharmAstikAyAdi ucyate, tadaMzavivakSAyAM tu tatpradezA iti, teSAmavasthitarUpatvAt , taddezakalpanA | tvayuktA, teSAmanavasthitarUpatvAditi, ata Aha-'no dhammasthikAyassa desetti, no adhammatthikAyassa dese tti, cUrNikAro'pyAha-"arUviNo davA samudayasaddeNa bhaNaMti nIsesA, 'paesehiM vA nIsesA bhaNijA, no deseNa, tassa aNavaTThiyapamANataNao, teNa na deseNa nideso, jo puNa desasaddo eesu kao so savisayavavahAratthaM paradavvaphusaNAdigayavavahAratthaM ve"ti, tatra | svaviSaye dharmAstikAyAdirUpe yo dezavyavahAro yathA dharmAstikAyaH svadezenolalokAkAzaM vyAmoti tadartha, tathA paradravyeNa Urdhva vaayaattiyptti pttiyaa prraa paal paakmaak maarrum potti // 54 // Page #111 -------------------------------------------------------------------------- ________________ negimmal zrIbhaga lokAkAzAdinA yastasya sparzanAdigato vyavahAro yatholokAkAzena dharmAstikAyasya dezaH spRzyate ityAdistadarthamiti, 'addhA- 2 zatake laghuvRttau / | samae'tti addhA-kAlastallakSaNaH samaya:-kSaNaH addhAsamayaH, sa caika eva, vartamAnalakSaNaH, atItAnAgatayorasavAt / athAlokA- 10 uhe. kAzaM prati praznayannAha-'pucchA taha ceva (sU. 121)yathA lokapraznaH tathaiva, nirvacanaM teSAM SaNNAmapi niSedhaH, ege ajIvadavvadesa'tti alokAkAzasya dezatvaM lokAlokAkAzadravyasya bhAgarUpatvAt ,'agurulahue'tti gurulaghutvAvyapadezyatvAt , 'aNaMtehiM anantaiH svaparyAyaparaparyAyarUpaiguNaiH, agurulaghusvabhAvarityarthaH, 'savvAgAse'tti alokAkAzasya lokAkAzasambaddhatvena alokAkAzaM sarvAkAzamityucyate,'aNaMtabhAgUNe tti lokAkAzasyAlokAkAzApekSayA anantabhAgarUpatvAta tenaalokaakaashmnntbhaagonmityrthH|| atha dharmAstikAyAdipramANamAha-'kemahAlae'tti (sU, 122) luptabhAvapratyayatvAt nirdezasya kiM mahattvaM yasyAsau kiMmahattvaH, IN 'loetti loko lokapramitatvAta , lokamAtro lokapramANaH, 'loyaphuDe'tti lokena-lokAkAzena sakalasvapradezaH spRSTo lokaspRSTaH,'loyaM ceva'tti lokameva ca spRSTA svapradezastiSThatIti / 'aholoeNaM'ti (ma. 123 ) 'sAtiregamaddhaM ti lokavyApakatvAddharmAstikAyasya sAtirekasaptarajjupramANatvAcAdholokasya 'asaMkhenjaibhArga'ti asaGkhyAtayojanapramANasya dharmAstikAyasya | UrdhvAdho merurucakAdi aSTAdazayojanazatapramANastiryaglokaH, yataH-'sagarajjU tiriyA'TThArasajoyaNasaya'tti lokanAlivacanAt | iti, asaGkhyAtabhAgavartIti tasyAsAvasaGkhyeyabhAgaM spRzati, 'desUNamaddhaM ti dezonasaptarajjupramANatvAva'lokasyeti, imANaM / bhaMtetti iha ratnaprabhAyAM prathamaM ratnaprabhAsUtraM ghanodadhisUtraM dhanavAtasUtraM tanuvAtasUtraM 4 avakAzAntarasUtraM paJcama, evaM prati pRthivIM paJcasUtrANi syuH, tataH saptAnAM paJcabhirguNane jAtAni paJcatriMzatpUtrANi, dvAdazadevalokasUtrANi dvAdaza, aveyakasUtrANi trINi, Page #112 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau anuttareSatprAgbhArAsUtre 2, evaM dvApaMcAzat, 35 / 12 / 3 / 2 sarvamIlane dvipaJcAzatsUtrANi dharmAstikAyasya kiM sakhyeyabhAgaM spRzantItyAdyabhilApenAvaseyAni, tatrAvakAzAntarANi saGkhyeyabhAgaM spRzaMti, zeSAstvasaGkhyeyabhAgamiti nirvacanaM, etAnyeva sUtrANi adharmAstikAyalokAkAzayoriti / ihoktArthasaGgahagAthA bhAvitArthaiveti // dvitIyazatavivaraNa sampUrNam // ++++++ atha tRtIyaM zatakaM atha tRtIyazate dazoddezakasaGgrahagAthAmAha - 'kerisa 'tti ( 123 ) kIdRzI camarasya vikurvaNA zaktiriti prathamaH, 'camara'tti camarotpAtAbhidheyo dvitIyaH, 'kiriya'tti kAyikyAdikriyAvAcyastRtIyaH, 'jANa'tti yAnaM, devena vaikriyakRtaM jAnAti sAdhuriti caturthaH, 'isthi'tti sAdhurbAhyAn pudgalAn paryAdAya prabhuH khyAdirUpANi vaikriyANi kartumiti paJcamaH, 'naga rati vANArasyAM nagaryAM kRtasamudghAtassAdhuH rAjagRhe rUpANi jAnIyAditi SaSThaH, 'pAlaya'tti somAdilokapAla 4 svarUpaH saptamaH, 'ahivaI 'tti asurAdInAmadhipatayaH kati ityaSTamaH, indriyaviSayavAcyo navamaH, 'parisa'tti camaraparSadrUpo dazamaH, 'kemahiDietti (sU0 125) kena kiMrUpA vA maharddhirasyeti kiMmaharddhikaH, indratulyaH, RddhyA samAnAH sAmAnikAH, trayastriMzatAM matrikalpAnAM 'Ahevacca' AdhipatyaM 'porevacca' purovarttitvaM- agragatvaM bhahi0 bhartRtvaM poSakatvaM, 'ANAIsara' tti AjJezvarasya- AjJApradhAnasya sato yat senApatyaM tattathA kArayannanyaiH, 'evaM 'ti itimaharddhikaH, 'juvai' tti yathA yuvatiM yuvA hastena haste gRhNAti kAmavazagADhagrahaNataH anyadRSTAntamAha- 'cakkassa' tti cakrasya nAbhiH, kiMrUpA ? ' aragAutte' ti arakairAyuktA arakAyuktA 'siyA' 3 zatake 1 uddezaH 114411 Page #113 -------------------------------------------------------------------------- ________________ Khelal 3 zatake laghuvRttI 1 uddezaH l antirame zrIbhaga- syAd bhavet 'evAmeva'tti, nirantaratayetyarthaH, vRddhastvevaM mAkhyAtaM-yathA yAtrAdiSu yuvatirthano haste lagnA pratibaddhA gaccheta bahu lokapracitadeze, evaM yAni rUpANi vikurvitAni tAnyekasmin karttari pratibaddhAni,yathA cakranAbhirekA bahArakapratibaddhA ghanA nizchidrA syAt evaM jambUdvIpaM svazarIrapratibaddhAsuradevadevIbhiH pUrayediti yogaH, 've uvvisamutti vaikriyakaraNAya prayatnavizeSeNa 'samo. haNNaI' samupahataH syAt , samupahanti vA svapradezAn vikSipatIti 'saMkhejAI' iti, daMDa iva daNDaH Urdhvamadha AyataH zarIravAhalyo jIvapradezakarmapudgalasamUhaH, 'rayaNANaM ti ratnAnAM karketanAdInAM, iha ca yadyapi ratnAdipudgalA audArikA vaikriyasa-1 mudghAte ca vaikriyA eva grAhyAH, tathApi teSAM ratnAdipudgalAnAmiva sAratApratipAdanAya ratnAnAmityAyuktam , tacca ratnAnAmiti | vyAkhyeyam , anye tyAhuH-audArikA api te gRhItAH santo vaikriyatayA pariNamanti, 'ahAbAyare'tti yathAvAdarAn-asArAn pudgalAn parizAtayati daNDanisargagRhItAn 'ahAsuhume'tti yathAsUkSmAn sArAn paryAdatte daNDanisargagRhotAn sAmastyenAdatte, tatazca prabhuH-samarthaH, 'kevalakappaM ti sampUrNa jambUdvIpaM 'AiNNaM ti vyAptaM, AinnamityAdayaH zabdAH ekArthA atyaM ntavyAptipradarzanAyoktAH, 'aduttaraMca 'ti athAparaM cedaM sAmarthyAtizayavarNanaM, 'visae'tti gocaro vaikriyakaraNazakteH, viSanayamAnaM kriyAzUnyaM 'buie'ti uktametaditi, 'saMpattIe'tti yathoktArthasampAdanena 'vikubisu vatti vikurvitavAn vikurvati vA vikurviSyati vA, vikurva ityayaM dhAtuH sAmayiko'sti, vikurvaNetyAdiprayogadarzanAt , 'saMkheje dIvasamudde'tti (sU0 126) | lokapAlAnAM sAmAnikebhyo'lpatararddhikatvenAlpataratvAdvaikriyakaraNalabdheH, 'apuTThavAgaraNaM'ti (sU0 127) apRSTe sati pratipAdanaM | 'vairoyaNiMde'tti dAkSiNAtyAsurakumArebhyo viziSTaM rocanaM-dIpanaM yeSAmasti vairocanA-audIcyAsurAsteSAmindro vairocanendraH, wintameli antiSandiynthewafaltanhaitanium Page #114 -------------------------------------------------------------------------- ________________ 3 zatake zrIbhaga laghuvRttau 1 uddeza: 'sAiregaM kebalakappaMti udIcyendratvena baleviziSTataralabdhikatvAditi, 'tIsae'tti(mU0 129) tiSyakAkhya iti 'sayaMsi svake vimAne 'paMcavihAe'tti paryAptirAhArazarIrAdInAmaminivRttiH, sA'nyatra poDhA uktA, iha tu paJcadhA,bhASAmanaHparyApyorbahuzrutA. ho bhimatena kenApi kAraNenaikatvavivakSaNAt, laddhe'tti janmAntaretadupArjanena patte'ti prAptA devabhavApekSayA 'abhisamaNNAgae'tti maatbhogaapekssyaa| 'uddhaM bAhAo'tti (sU0131) UvaM bAhU pragRhya-vidhAyeti, kUDAgArasAladiDato'tti(sU. 133)kUTAkAreNazikharAkRtyA upalakSitA yA zAlA tayA dRSTAnto yassa tathA, kUTAkArazAlA syAt tadAsanno mahAjanavRndastiSThet , sa mahAmeghapaTalamu-|| nataM dRSTvA kUTAkArazAlAMpravizati, evamIzAnendradevasya sA divyA devAddhiH zarIrakamanupraviSTA, kiNA'tti kena hetunA, kiMvA dccaa| | datcA-bhaktAdi bhuktvA-antaprAntAdi kRtvA-tapaHsAmAcAryAdi, jaNNaMti-yasmAt puNyAt Namiti vAkyAlaGkAre 'purA porANA 'ti purA-pUrva kRtAnAM paurANAnAM ata eva purANAnAM 'suciNNANaM'ti sucIrNAnAM-dAnAdisucaritarUpANAM suSTu parAkrAntAnAM, parAkramaH-tapaHprabhRtikaM yeSu teSAM, zubhAnAmAvahatvena kalyANAnAmanarthopazamena 'rayaNa'tti ratnAni karketanAdIni, maNayaHcandrakAntAdyAH zilA-rAjapaTTAdirUpA pravAlaM-vidrumA raktaratnAni-padmarAgAdIni etadrUpaM yat 'saMtasArasAya'tti sad-vidyamAna sAraM-pradhAnaM svApateyaM tena, 'egaMtasokkhayaMti ekAntazaH-ekAntena kSayaM navAnAmazubhAnAM karmaNAmanupArjanena 'ADhAi' Adriyate 'pariyANAI' parijAnAti svAmitayA, 'pANAmAe' praNAmo'sti vidheyatayA yasyAM sAprANAmI tayA, 'suddhoyaNaM ti | sUpazAkAdivarjitaM kUraM 'tisatta'tti trisaptakRtvaH ekaviMzativArAniti, 'AsAe'tti A-ISat svAdayan 'vIsAe'tti vizepeNa svAdayan 'paribhAe'tti dadat 'paribhuje'tti bhojyaM paribhuJjAnaH, "jimiya'tti prathamaikavacanalopAt jemito-bhuktavAna , // 56 // Page #115 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau HOSTINFO bhuktottaraM - bhojanottarakAlaM 'Agae 'tti Agata upavezanasthAne bhuktottarAgataH 'AyaMte'tti AcAntaH zuddhodakayogena 'cokkhe' ti cokSo-lepasikthAdyapanayanena, ata eva paramazucirUpa iti, 'khaMdaM vA' skandaM kArttikeyaM zivaM'ti vyantaraviSaM 'vesamaNaM' ti uttaradikapAlaM 'ajaM' ti prazAntarUpAM caMDikAM 'koDa kiri'tti caNDikAmeva raudrarUpAM mahipakuTTanakriyAvatI 'pANaM va'tti zvapAkaM 'aNiccajAgari'tti (sU. 130 ) anityacintAM 'diTThA bhaTThe ya'tti dRSTAbhASitAn 'puvvasaMga' tti pUrvasaGgatikAn gRhasthatve paricitAn 'niyattaNiya maMDala' ti nivarttanaM - kSetramAnavizeSastatparimANaM nivarttanikaM, nijatanupramANamityanye, 'apurohi'ti | zAntikarmmakA ripurohitarahitA indrAbhAvAt, 'nivaNNe' niSaNNaH, supta ityarthaH, 'ThitipakappaM' ti sthitau sthAne balicaJcAvipaye prakalpaH - saGkalpazcintanaM sthitiprakalpastaM, tvaritayA-AkulayA, na svabhAvajayeti, capalayA vapuzcApalyayuktayA, caNDayA raudrayA, jayinyA gatyantarajetRtvAt, chekayA- nipuNayA, siMhayA siMhagatisamAnayA zramAbhAvena, zIghrayA vegavatyA, divyayA pradhAnayA, uddhatayA vastrAdInAmuddhatatvena sadarpayA vA, 'sapakkhiM 'ti sarve pakSAH pArzvAzcaturdigvibhAgA yatra tat sapakSaM, ikAraH prAkRtatvAt, 'sapaDidisaM' ti sarvAH pratidizo - vidigbhAgA yatra tat sapratidik, 'ahaM baMdhaha' prayojananizcayaM kuruta, 'aNADhAijjamANa'tti anAdriyamANAH 'apariyAijamANa' tti aparyAdIyamAnAH - anaGgIkriyamANAH / 'AsuruttA' (sU0 135) AzuruttA:zIghraM kopavimUDhabuddhayaH kupitA jAtakopodayAH, 'caMDakiya'tti prakaTitaraudrarUpAH 'misimisemANa'tti dedIpyamAnAH krodhajvalanena 'ucchuhaMti' mukhe niSThIvanaM kuryuH, 'AkaDA' tti AkarSa vikarSikAM kurvanti, 'hIlaMti'tti jAtyAdyudghATanataH kutsaMti, nindanti cetasA, khisaMti khasamakSaM vacanaiH, tajaMti aMgulI ziravAlanena, tADayanti hastaca peDhayA, 'parivahati' tti parivyathante sarvato DEBOLSOLD 3 zatake 1 uddezaH Page #116 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau| 3 zatake 2 uddeza: vyathante 'panvatheMti' pravyarthate-prakarSeNa kadarthayanti / 'tattha'tti (sU. 136) jAtabhayAH 'tivalinti trivalikA-bhrUkuTiM dRSTivikArarUpAM 'bhIya'tti trastA bhayAjAtotkampAdibhayabhAvAH, tRSitAH zupitAnandarasAH, udvignAH tyAgamAnasAH, 'samaturaMge'tti samAzliSyantaH, anyo'nyamanupravizanta iti vRddhAH, 'nAibhujjo naiva bhUyaH 'evaM karaNayAe' evaMkaraNAya sampatsyAmahe, 'ANAuvavAya'tti AjJA idaM karttavyameveti, upapAtaH-sevAvacanaM, bhRtyayogya AdezaH, nirdezaH praznite kArye niyatArthamuttaram , tata eSAM dvandvastatra, 'uccatarAe'tti (sU. 137) uccatvaM pramANataH unnatatvaM gunntH|| 'se kahamiyANi'ti (sU. 138) atha katha| midAnIM-asmin kAle kAryAvasaralakSaNe prakurutaH, kAryANi iti gamyaM, 'iti bho'tti parasparAlApAnukaraNam / 'ANukaMpie' (sU. 140) kRpAvAn 'nisseyasie' niHzreyaso-mokSaH tatra niyukta iva naiHshreysikH| 'tIsagakurudattANaM'ti (*24-25) | tiSyakakurudattasAdhvoH krameNa SaSThamaSTamaMca tapaH, mAso'rddhamAsazcAnazanaM, tathaikasyASTa varSANi anyasya ca SaNmAsA iti, dvayorapi bhaktaparijJA anazanaM dIkSAparyAyazca / tRtIyazate prathamoddezakavivaraNam 3-1 // 'viubvemANa'tti (sU0 141) saMrambheNa mahadvaikriyazarIraM kurvantaH, 'pariyAre'tti paricArayantaH-parakIyadevIparibhogaM kartukAmAH 'ahAlahussagAI yathocitAni laghukhakAni-amahAsvarUpANi divyastrIratnAni 'AyAe'tti AtmanA svayaM 'egaMta'vijanaM 'aMtaM ti dezaM, 'se kahamiyANi ti atha kimidAnI ratnagrahaNAnantaramekAntApakramaNakAle prakurvanti vaimAnikA ratnAdAtRNAM iti, 'tao se tti tato ratnAdAnAt 'pacchatti anantaraM 'setti teSAM ratnAdAtRNAM asurANAM kAyaM pravyathante-prahArairmananti vaimAnikA devAH, teSAM pravyathitAnAM vedanA jaghanyenAntarmuhUrttamutkRSTaH SaNmAsAna yAvat , 'se'tti atha dRSTAntopanyAse, 'jahA nAma // 57|| Page #117 -------------------------------------------------------------------------- ________________ 3 zatake 2 uddezaH zrIbhaga etti yathA nAmakaH,'ihati atra kSetre 'sagA iva'tti zabarAdayo'nAryavizeSA dezAdhipAH yathA 'gaDuMva'tti gattA 'visamati gartAlaghuvRttImA tarvAdhAkulabhUmirUpaM 'nIsAe'tti nizrAya-Azritya 'AsavalaM'ti azvasainyaM, evaM hastisainyaM yodhasainyaM 'dhaNubalaM' dhanurddharabalaM, 'AgaleMti-Akalayanti-jayanti, kalayanti-parAjayantIti], etatsainyaM vayaM jeSyAma iti cintayaMtItyarthaH, 'naNNatthati nanu| nizcitamatra-iha loke, athavA arihaMtAdinizrAyA anyatra, naiva tAM vinetyarthaH / 'dANAmAe'tti (sU.143) dAnamayyA 'chaumatthakAliyAe'tti chyasthakAla eva chadmasthakAlikA tasyAM 'sAhaTTa'tti saMhRtya-saMhatau kRtvA, jinamudrayeti, vagghAriya'tti pralambitabhujaH 'IsiMpanbhAragaeNaM'ti ISatprAgbhAraH-agrato mukhAvanatatvaM, 'ahApaNihiehiMti yathApraNihitaiH-yathAsthitaiH 'vIsa-U sAe'tti svabhAvataH ''pAsaI'tti pazyati tatra saudharme 'apatthiya'tti aprArthitaM prArthayate yaH saH 'duraMta'tti durantAni-duSTAvasAnAni, ata eva prAntAni-amanoharANi lakSaNAni yasya saH 'hINapuNNacAuddasitti hInAyAM puNyacaturdazyAM jAto hInapuNyacAturdazaH, kila puNyA caturdazI tithiratyantabhAgyavata eva janmani syAt , ata idaM Akrozavaca iti, 'japaNaM mama'ti yasmAt kAraNAt mama etadrUpAyAM divyAyAM devaddhauM satyAM pradhAnAyAM vA 'appussuetti(alpautsukyaH) acAsAittaetti atyaashaatyituN,| chAyAyA bhraMzayitumiti,uSNaH kopAt uSNabhUto'svAbhAvikamuSNatvaM prApta iti, ghorAM hiMsAM ghorAkAraM ti ghorAkRti, bhImAM vikarAlatvena, bhImAkArAM bhayajanakAkArAM 'bhayANIyaMti bhayamAnItaM yayA sA bhayAnItAtAM'uttAsaNiya'ti utrAsanikAM 'trasI udvege| / iti vacanAt , 'apphoDei' karAsphoTaM kuryAt 'vaggai'tti valgati garjati 'hayahesiyaM' hayahepAravaM 'hatthigulagulAiyaM' hastisArasI 'rayaNaghaNAiyaMti sthavad ghaNaghaNAdikaM, 'pAyavadarayaM' pAdena bhUmyAsphoTanaM 'bhUmicaveDayaM kareNa bhUmezcapeTAM PHOTOHINICHOREOn in IDRIPTIOpan guilsHIBIHRSmitan ranAnamnathanampMRI d Page #118 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau 'uccholei' agratomukhAM capeTAM 'paccholei' pRSThatomukhAM capeTAM apahastarUpAM 'tivaI chiMda' malla iva raMgabhUmau tripadIcchedaM kuryAt, 'usAvai' utsRtaM pralambaM kuryAt, 'viDaMbei' vivRtaM kuryAt, 'Akati vi0 'tti AkarSayanniva 'viujjhamANe'tti vyudrAjamAnaH - zobhamAnaH, vijRmbhamANo vA, 'indakIlaM' gopurakapATayugasannivezasthAnaM 'nAhi te'tti naiva te - tava sukhamasti, 'phuliMgamAlAjAla'tti sphuliGgAnAM jvAlAnAM ca yA mAlAstAsAM yAni sahasrANi taicakSurvikSepaH- cakSurbhramo dRSTipratighAtathadarzanAbhAva:, 'jaINa vegaM' zeSavegavadvegajayI vego yasya 'mahambhayaM 'ti mahatAM bhayamasmAditi mahadbhayaM 'jhiyAi'tti dhyAyati, kiyetaditi cintayati, 'pihAi'tti spRhayati, yadyevaMvidhaM praharaNaM mama syAt evamabhilaSati, tathA 'pihei' akSiNI pidhatte - nimIlayati, 'mAlambaNahatthA bharaNe'tti saha Alambanena varttante sAlambAni 2 hastAbharaNAni yasya adhomukhagamanavazAdasau sAlambahastAbharaNaH 'kakkhAgaya seyaM pivatti bhayAtirekAt kakSAgatasvedamiva vinirmuJcan, devAnAM kila svedo na syAt iti saMdarzanArthaH pizabdaH, jhaTiti 'samovaie 'tti sama eva patitaH, 'pabhu'tti zaktaH 'samatthe'tti saGgataprayojanaH, 'aviyAI' ti api ceti AIti vAkyAlaGkAre, 'muTThivAeNaM' ti vajragrahaNAya yo muSTerbandhane vAta utpannaH sa muSTivAtaH tena muSTivAtena 'vIitthA' kezAgrANi vIjitavAn 'ajjaM 'ti adyAsminnahani tathA AryaM upasampadyatu upasampanno bhUtvA vartte, 'nAibhujjo' tti naiva bhUya evaMkaraNatAyAM varttiSye, 'sIhe' tti zIghro vegavAn 'sIhagai'tti zIghragatireva tvaritaH kAyataH, tvaritagatiH mArge sautsukyapravarttita vegagatiH, 'uddhaloyakaMDae' tti Urdhvalokagamane kaNDakaM - kAlakhaNDaM UrdhvalokakaNDakaM, UrdhvalokakaNDakApekSayA adholokakaNDakaM sakhyAtaguNaM - dviguNamiti, atha zakrAdInAM pratyekaM gatikSetrasyAlpabahutvopadarzakaM sUtratrayamAha - 'sakassa NaM bhaMte'tti 'savvatthova' ti 00 3 zatake 2 uddezaH // 58 // Page #119 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 3 zatake 2 uddezaH sarvastokamadhaHkSetraM samayenAvapatati, adhomandagatitvAcchakrasa, 'tiriyaM saMbajetti kalpanayA kilaikena samayena yojanamadho gacchati zakraH, tatra ca yojane dvidhAkRte dvau bhAgau bhavataH, tayozcaikasmin dvibhAge mIlite trayaH saGkhyeyabhAgAH syuH, atastAn tiryaggacchati, sArddha yojanamiti bhAvaH, tiryaggatau tasya zIghragatitvAt , 'unheM saMkhaja'tti yAn kalpanayAtrI dvibhAgAn tiryaggacchet teSu caturthe'nyasmin dvibhAge mIlite catvAro dvibhAgarUpAssaGkhyAtabhAgAssambhavanti, atastAnU gacchati, atha kathaM sUtre saGkhyAtabhAgamAtragrahaNe sati idaM niyatabhAgavyAkhyAnaM kriyate?, ucyate-"jAvaiyaM khittaM camare ahe ovayai ekeNaM samaeNaM taM sakke dohiM," tathA "sakkassa ya uppayaNakAle camarassa ya ovayaNakAle eeNaM doNNivi tullA" iti vacanAnnizcIyate-zako yAvadadho dvAbhyAM samayAbhyAM vrajet tAvadRrSa ekeneti dviguNamadhaHkSetrAdula kSetraM, etayozcApAntarAlavarti tiryakSetraM sArddha yojanaM syAditi vyAkhyAtaM, Aha. cUrNikAraH-"egeNaM samaeNaM ovayai ahe joyaNaM, egeNeva samaeNaM tiriyaM divaddhaM gacchai, uddhaM do joyaNAI sako"tti 'camarassaNa' miti 'savvatthocaMti Urdhvagatau mandagatitvAt tasya, taca kalpanayA kila tribhAganyUnaM gavyUtatrayaM, | 'tiriyaM ti tasminneva pUrvokte tribhAganyUne gavyUtatraye dviguNite ye yojanasaGkhyeyabhAgAH syuH tAn vrajet , tiryaggatau zIghrataragatitvAt tasya, ahe saMkhejjetti pUrvokte tribhAgadvayanyUne gavyUtaSaTke tribhAganyUnagavyutatraye mIlite ye saGkhyeyabhAgAstAn vrajet , yojanadvayamiti bhAvaH, atha kathaM saGkhyeyabhAgamAtropAdAne niyatasaGkhyeyabhAgatvaM vyAkhyAyate ?, ucyate, zakrasyordhvagatezcamarasyAdhogateH samatvamuktaM, zakrasya samayenakena yojanadvayamUrdhvagamanaM camarasyAdhastathaiva, 'jAvaiyaM sakke 3 urdU uppayai egeNaM samaeNaM taM baje dohiM, jaM vaje dohiM taM camare tIhiMti vacanAt pratIyate-zakrasya yadUrdhvagamanakSetraM tasya tribhAgamAtrarUpaM camarasyo - Page #120 -------------------------------------------------------------------------- ________________ zrIbhaga 3 zatake 2 udezaH laghuvRttI adhaH gatikSetraM, ato vyAkhyAtaM-tribhAganyUnatrigavyUtamAnaM taditi, UrdhAdhogatikSetrayorapAntarAlavarti tiryakSetramitikRtvA tribhAgadayanyUnaSaDgavyUtamAnaM tacca vyAkhyAtamiti, yac cUrNikAreNoktam-'camaro uDUM joyaNa miti tanAvagataM, 'vajaM jahA sakassa' vajrasya gatyalpabahutvaM yathA zakrasya, 'visesAhiyanti 'savvatthove'tti sarvastokaM kSetraM zakraH adho brajet ekena samayena, tasyAdho mandagatitvAt , taca kila kalpanayA tribhAganyUnaM yojanaM, tiryak vizeSAdhiko bhAgau yAti, zIghrataragatitvAt , tau ca yojanasya dvau tribhAgau vizeSAdhikau, satribhAgaM gavyatatrayamiti bhAvaH, tathordhva vizeSAdhiko bhAgau gacchati, yau kila tiryag vizeSAdhiko bhAgau tAvevordhvagatau kizcidvizeSAdhikau, zIghratamagatitvAt , paripUrNa yojanamiti bhAvaH, atha kathaM sAmAnyato vizeSAdhi|katve'bhihite niyatabhAgatvaM vyAkhyAyate ?,ucyate, 'jAva. | UcaM| 24 | 12 | 8 Urdhva | tiryag | | iyaM camare ahe ovayai jAva taM vaje tihiMti vacanasA yo.1 | mAd adhogatyapekSayA vajrasya tribhAganyUnA adhoga- tiryag | 18 | 10 | 16 | indra | yA. | tirlabdheti tribhAganyUnaM yojanamiti sA vyAkhyAtA,tathA 'sakassa ovayaNakAle bajassa uppayaNakAle esa NaM | adhaH| 128 24 vajra yojanA duNNivi tulle' iti vacasA avasIyate yAvadekena samayena ga.3 yo.11 yojana | indra | vajra | camara camara | zakro'dho brajet tAvadvajramUrdhva,zakrazcaikenAdhaH kila yojanaM, 22 ga.12 evaM kRtvA vanasyodhaM yojanamuktaM, UrdhvAdhogatyozcApAntarAlavartitiryaggateH satribhAgagavyatatrayalakSaNaM tiryaggatipramANamuktamiti, Page #121 -------------------------------------------------------------------------- ________________ ke zrIbhagalaghuvRttI 4. eSaiva vyAkhyA sukhAvabodhArtha vistarato viviyate, tatrAdau gAthAdvayamAha-"cauvIsa bArasa'? ya duvAlasaMsA u joyaNassuhUM / sakko vajaM camaro tiNNivi gacchaMti samakAlaM // 1 // tiriya'dvArasa dasa solaseva aha bArasa'Dha cauvIsA / jahasaMkhaM teNa harI bajaM pAvisu no camaraM // 2 // " devendrasUribhirime mAthe kRte, etatsthApanA ceyam / evaM gativiSayaM kSetramAnamanekavidhaM, tassa madhye kataro gativiSayaH katarasmAd gativiSayAdalpAdiriti praznaH, uttaraM tu sarvastokamadhaHkSetraM samayena zakro'vapatati, yataH-tribhirbhAgairgavyUtaM / cintitamatrAsti, tena caturbhistrikaidazeti vacasA tribhAgarUpagavyatacatuSkeNa yojanaM syAt , tato'dhaH zakro mandagatitvAt yojana | yAtItyarthaH, ityadho dvAdazabhAgairyojana, tatazca yojane dvidhA kRte dvau bhAgau syAtAmiti, kathaM, dvAdazabhAgarUpaM yojanamadhIkriyate, | atastribhAgadvayarUpAH SaD bhAgAH syurityevaM dvau SaDpau bhAgau jAto, tayozcakasmin dvibhAge mIlite trayassaGkhyeyA bhAgAH syuriti, kathaM ?, tayoH SaDpayorbhAgayorekasmin dvibhAgatribhAgarUpagavyUtadvayarUpe tRtIyaSaDbhAge mIlite sati jAtAsvayaH SaDbhAgA iti prAguktadvAdazabhAgarUpayojanoparitribhAgarUpaM gavyUtadvayaM yadi cintyate tadA tiryaggatau tasya zIghragatitvAt jAtaM pabhAgAdhika yojanaM, bhAgAzcaivaM jAtA aSTAdaza, tairjAtaM gavyUtadvayAdhikaM yojanaM, sArddha yojanamityarthaH, teSu caturthe'nyasmin dvibhAge mIlite te |catvAro dvibhAgarUpAH saGkhyAtabhAgAH sambhavaMtIti, kathaM ?, teSu prAguktASTAdazabhAgeSu caturthe'nyasin dvibhAge tribhAgarUpagavyUtadvayarUpe caturthaSaDbhAge ca mIlite sati jAte dve yojane, bhAgAzcaivaM caturvizatayaH, atastAnUvaM zIghragatitvAcchako vrajet , jAte Urca dve yojane ityarthaH, evaM zakrasyAdhastiryagUrdhvagatitrayamAnaM proktaM / 'camarassa gati UvaM camarastribhAganyUnaM gavyUtatrayamiti, | ko'rthaH ?, prAguktatribhAgarUpagavyUtadvayaM tRtIyagavyUtasya dvau bhAgau ca, evaM jAte dve gavyUte tribhAgarUpagavyUtadvayadvibhAgAdhike ga. 21 DINDIHI HOLDHOHINO CID MisOmelion sDHWADIHappinior SIMITERATION Page #122 -------------------------------------------------------------------------- ________________ zrIbhaga evaM jAtAssarve'pyaSTaubhAgAH,UvaM tasya mandagatitvAt , tiriya'ti tasminneva prAguktabhAgASTarUpe tRtIyabhAganyUnagavyUtatraye dviguNite / 3 zatake sati jAtAH SoDaza bhAgAH saGkhyeyA yojanasyeti yo. 1 ga. 1 tAn brajet , tiryaggatau tasya zIghragatitvAt , 'ahe saMkheje 2 uddezaH bhAge gacchatti prAgukte dviguNite'Gke bhAgadvAreNa SoDazabhAgarUpe baddhAGkatayA jAtAni paJca gavyUtAni tribhAgarUpaSaSThagavyUtasmaiko bhAgazca, evaM jAtaM tribhAgadvayanyUnagavyUtaSaTkamAnaM, tanmadhye camarordhvagatisatkaprAguktatRtIyabhAganyUnagavya'tatrayamIlane ga. 21 gavyUtadvayatRtIyagavyUtabhAgadvayAdhikaitAvatpramANAGkakSepe jAtaM yojanadvayamityarthaH, adhastasya zIghragatitvAt / atha vajrasya gatitrayamAnamucyate, tatra yaccamarasyordhvagatimAnaM tadvajasyAdhogatimAnaM, tribhAganyunaM yojanamiti, ko'rthaH?-atra bhAgacatuSkarUpA yojanasya trayo bhAgAzcintyante, tatra caturbhAgarUpau yojanasya dvau bhAgau, tata evaM tRtIyacaturbhAgarUpatribhAgena nyUnaM yojanaM, gavyUtApe|kSayA tu dve gavyute dvau tribhAgahRtau bhAgau bhavataH ga. 23 aMzAzcASTau jAtAH, adho mandagatitvAt tasyeti, atha tiryak ucyateyojanasya dvau tribhAgau iti, ko'rthaH.1, prAguktau caturbhAgarUpau yojanasya dvau bhAgau vizeSAdhikAviti, kiM ?, prAguktayostayorava| ziSTo yastRtIyazcaturbhAgaH sa tribhAga ityucyate, tatastau yojanasya dvau bhAgau tRtIyacaturthabhAgasatkadvibhAgAdhiko kriyete, evaM | jAtA yojanadazabhAgAH, gavyatApekSayA tu gavyatatrayaM tribhAgahutekabhAgazca ga. 3. satribhAgagavyatatrayamityarthaH, tiryag zIghraga: titvAttasya / athordhvagatirucyate-prAgukto'GkaH sa eva dazabhAgarUpaH sthApyate, tatrApi vizeSAdhikAviti, ko'rthaH ?, pUrvAGkamadhye yojanApekSayA tRtIyacaturbhAgAvaziSTadvibhAgakSepe jAtaM yojanamekamityarthaH, Urdhva zIghratamagatitvAttasya, gavyUtApekSayA tu pUrvoktA-Flist kamadhye tribhAgasatkoddharitadvibhAgakSepe jAtA dvAdaza bhAgAH, tairapyevameva jAtaM yojanaba tasya, gavyUtApekSayA gavyUtatrikaizcaturbhiH paattiyaalllvaapaa ppaa paattiy paatti prmm paay maarrupaattu paaraatttti '. Page #123 -------------------------------------------------------------------------- ________________ WHECIAnitainmithilmanitlimini- 3 zatake 2 uddezaH A caturbhAgayojanApekSayA caturbhAgastribhizca yojanaM syAditi bhAvaH, atha gatikAlAlpabahutvamAha-'eyassa NaMbhaMte ! vajassa'tti zrIbhagalaghuvRttau / 'ee NaM duNivi tulla'ti zakracamarayoH svasthAnagamanaM prati gativegasamatvAdutpatanAvapatanakAlau tayostulyau paraspareNa, 'savvatthova'tti vakSyamANApekSayeti, tathA 'sakkassa'tti 'esa NaM duNNivi tulle' ubhayorapi tulyaH, zakrAvapatanakAlo vajrotpatanakAlasya tulyo vajrotpAtakAlazca zakrAvapatanakAlasya ityarthaH, saMkhejaguNe tti zakrotpAtakAlaH camarAvapAtakAlApekSayA,evamanantarasUtramapi bhAvanIyam ,'ohayamaNa'tti (sU0147) apahato-dhvasto manasaH saGkalpo darpaharSAdiprabhavo vikalpo yasya saH 'palthatthamuheM tti pANau paryastaM-adho nyastaM mukhaM yena saH 'abhitti akliSTaH-abAdhito nirvedataH 'upasaMpajittANaM ti upasampadya upazAnto bhUtvA viharAmi 'kiMpattiyaM ti (mU0148) kA pratyayaH-kiM kAraNaM yatra tat kiMpratyayaM, 'caramabhavatthANaM'ti bhavacaramabhAgasthAnAM, cyavanAvasare ityartha // tRtIyazate dvitIyacamaroddezakavivaraNam / / 'aNuvarayatti (sU0.149) anuparataH-aviratastasya kAyakriyA anuparatakAyakriyA, iyamaviratasya, 'duppautta'tti duSTaM prayuktaM-prayogo yasya saH ratasya kAyakriyA duSprayuktakAyakriyA, iyaM pramattasaMyatasyeti, viratimataHpramAde sati kAyaduSTaprayogasadbhAvAta , 'saMjoyaNa'tti halamuzalAdInAM saMyojana-mIlanaM tadevAdhikaraNakriyA saMyojanAdhikaraNakriyA 'nivvattaNa'tti nirvartanaM-asizaktitomarAdInAM niSpAdanaM tadevAdhikaraNaM tena kriyA nivarttanAdhikaraNakriyA, 'jIvapAusiya'tti jIvasyAtmaparatadubhayoparipradvepitayA kriyA sA jIvapradveSikA, 'ajIvapAusiya'tti ajIvAnAM-stambhabhArapaTTabhittiprabhRtInAmupari kara| zirodhAtAdinA yat pradveSakaraNaM sA ajIvapraveSikA / 'pamAyapaccayA' (mU0 151) pramAdaH pratyayo-nimittaM yasyAH sA pramAda Page #124 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 3 zatake / 3 uddezaH pratyayA, yathA duSprayuktakAyakriyAjanyaM karma, yoganimittaM ca yathairyApathikaM karma 'eyaI' (sU0 152) ejati-kampate, 'veyaI' nyejati-vividhaM kampate, 'calaI' sthAnAntaraM gacchati, 'phaMdaItti kiMciccalati, 'spadi kiMciccalane' itidhAtoH, anyamavakAza | gatvA punastatraiva gacchati ityanye, 'ghaTTaItti sarvadikSu calati, padArthAntaraM vA spRzati, 'khumbhaItti kSubhyati pRthivIM pravizati, kSobhayati vA pRthvI, vibheti vA, 'udIreitti udIrayati, ut-prAbalyena prerayati, 'taM taM bhAvaMti utkSepaNAvakSepaNAkuMcanaprasAraNAdikaM pariNAma yAtItyarthaH, 'AraMbhaI' Arabhate pRthivyAdIn upadravayati, saMrabhate-teSu vinAzasaGkalpaM kuryAt , 'samArabhai'tti samArabhate, tAneva paritApayati, Aha ca-"saMkappo saMraMbho, paritAvakaro bhave smaarNbho| AraMbho uddavao, sabbanayANaM visuddhANaM // 1 // 'soyAvaNayAe'tti dainyaprApaNAyAM 'jUrAvaNa'tti zokAtirekAccharIrajIrNatAprApaNAyAM tippAvaNatti' 'tipRSTepa kSaraNe, iti vacanAt , tiprApaNAyAM zokAtirekAdeva azrulAlAdikSaraNaprApaNAyAM 'pariyAvaNa'tti paritApanAyAM zarI| rasantApe varttate, 'No eyaitti zailezIkaraNe yoganirodhe no ejati, ejanAdirahitastu nArambhAdiSu vartate, tathA ca yoganirodhAbhidhAnazukladhyAnena sakalakarmadhvaMsarUpA antakriyA syAt ,'taNahatthayaM ti tRNapUlakaM jAtatejasi-vahnau 'masamasAvijjaI' zIghra dahyate, evamejanAdirahitasya zukladhyAnacaturtha bhedAnalena karmadAhyAdahanaM syAt 'uddAi'tti udyAti, jalasyopari-vartate, 'attattA|saMvuDassa'tti AtmanyAtmanA saMvRtasya pratisaMlInasyeti, 'AuttaM ti AyuktaH upayogapUrvakaM 'cakkhupamha'tti cakSuHpakSmanipA| to'pi, prAkRtatvAlliGgavyatyayaH, unmeSanimeSamAtrakriyA'pyasti, AstAM gamanAdikA, bemAya'tti vividhA mAtrA antarmuhUrttAderdezo|napUrvakoTIparyantasya kriyAkAlasya vicitratvAtU , 'suhamatti sUkSmabandhAdikAlA 'iriyAvahitti IryApatho-gamanamArgastatra bhavA Page #125 -------------------------------------------------------------------------- ________________ Ham HDHI zrIbhagalaghuvRttau 3 zatake 3 uddezaH airyApathikI, kevalakAyayogapratyayeti, kiriya'tti kriyA-karma sAtAvedanIyaM 'kajai'tti kriyate bhavatIti, upazAntamohakSINamohasayogikevaliguNasthAnakAyavartivItarAgo'pi sakriyatvAt sAtavedyaM karma banAtIti bhAvaH, 'baddhapuTTha'tti baddhA karmatApAdanAt , | spRSTA jIvapradezaiH sparzanAta , veditA anubhUtasvarUpA, nirjIrNA anubhUtasvarUpatvena jIvapradezebhyaH parizaTiteti, etadvAkyAntareNAhabaddhA spRSTA prathamasamaye dvitIyasamaye udIritA-udayamupanItA, kimuktaM syAt ?-veditA, na kasin samaye udIraNA udayazca | sambhavati ityevaM vyAkhyAnaM, tRtIye nirjIrNA, 'seyakAle'tti eSyatkAle 'akammaM vAvitti akarmApi syAt / atha yaduktaM zrama NAnAM pramAdapratyayA kriyA syAt , tatra pramAdaparatvaM taditaratvaM saMyatasya kAlato nirUpayannAha-savvAvi. ya NaM pamattaddheti | (mU0 153) sarvApi-sarvakAlasambhavApi ca pramattAddhA-pramattaguNasthAnakAlaH kAlata:-kiyantaM kAlaM yAvad bhavati iti praznaH, 'ekaM samayaM' jaghanyena pramattasaMyamapratipattisamayasamanantarameva maraNAt , 'desUNA pubbakoDiti kila pratyekamantarmuhUrtapramANe eva pramattApramattaguNasthAnake, te ca paryAyeNa jAyamAne dezonapUrvakoTiM yAvadutkarSeNa bhavataH, saMyamavato hi pUrvakoTireva paramAyuH, sa ca saMyamamaSTAsu varSeSu gateSveva labhate, mahAnti vA apramattAntarmuhUrtApekSayA pramattAntarmuhUrttAni kalpyante, evamantamuhUrtapramANAnAM pramattAddhAnAM sarvAsAM mIlanena dezonA pUrvakoTIkAlamAnaM syAt , anye tvAhuH-aSTavarSonAM pUrvakoTI yAvadutkarSataH pramattasaMyatatA tasyAditi, evamapramattasUtramapi, navaraM 'jahapaNe ti kilApramattAddhAyAM vartamAnasyAntarmuhUrttamadhye mRtyuna syAt , cUrNikAramataM tu pramattasaMyatavarjaH sarvo'pi sarvavirato'pramatta ucyate, pramAdAbhAvAt , sa copazamazreNI pratipadyamAno muhUrtAbhyantare kAlaM kurvan jaghanyakAlo labhyate, dezonapUrvakoTI tu kevalinamAzrityeti, 'aireyaMti (mU0 154) tithyantarApekSayA'dhikataraM 'lavaNasamudda NDIHINIHIONamy mmHDHP WINDNHipsmiDHAN MAgimang,N-Din anings - - Page #126 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau / vattavyaya'tti jIvAbhigamoktA, kiyaduraM yAvadityAha-'jAva loyaTTiI' yAvallokasthitiH, loyANubhAve'tti lokaprabhAva iti zatake tRtIyazate tRtIyoddezakavivaraNam // 4 uddezaH / tatra 'bhAviyappatti bhAvitAtmA saMyamatapobhyAM, evaMvidhAnagArANAM hi prAyo'vadhijJAnalabdhayaH syuritikRtvA bhAvitAtme-1 tyuktaM, 'jANaveNaM'ti yAnaprakAreNa-zibikAdyAkAravatA vaikriyavimAneneti, 'jAyamANaM ti yAntaM-gacchantaM 'jANaI' jJAnena | 'pAsaI' darzanena, uttaraM tu caturbhaGgI, vicitratvAdavadhijJAnasyeti, 'aMtotti madhya kASThasArAdi, 'bAhiti bahirvati tvapatra-1 saJcayAdi 'jAva bIyaMti yAvatkaraNAt mUlaM 1 kandaH 2 skandhaH 3 tvak 4 zAkhA 5 pravAlaM 6 patraM 7 puSpaM 8 phalaM 9 bIja 110 ceti padAni, eteSAM paJcacatvAriMzat dvikasaMyogAH syuH, etAvantyeva caturbhaGgIsUtrANyadhyeyAni, 'jANaM'ti zakaTaM, 'jugga'tti gollaviSayaprasiddhaM, jaMpAnaM dvihastapramANaM vedikopazobhitaM, 'gillitti hastina upari kollararUpA yA mAnuSaM gilatIva 'thilliti / lATAnAmaDDapalyAnaM tad anyaviSayeSu thillItyucyate, 'sIya'tti zivikA kUTAkArAcchAditA, 'saMdamANiya'ti puruSapramANAyAmA 'vAukAe'tti vAyukAyaH 'paDAgAsaMThiya'ti patAkAsaMsthitaM, svarUpeNaiva vAyoH patAkAkArazarIratvAd vaikriyAvasthAyAmapi tadAkArabhAvAt , 'AyaDi'tti AtmA AtmalabdhyA vA 'AyakammuNa'tti AtmakriyayA 'AyappaogeNaM na paraprayukta iti, 'ussiodayaM ucchritaH-Urdhva udayaH-AyAmo yatra gamane taducchritodaya, UrdhvapatAkamiti, 'patodayaMti patitapatAkaM gacchati, UrdhvapatAkA sthApanA ceyam patitapatAkA sthApanA ceyam |> 'egaopaDAga'tti ekataH-ekasyAM dizi patAkA yatra tadekataH patAkaM sthApanA | duhaopaDAgati dvidhApatAkaM, sthApanA tvevam 'balAhae'tti (pU0157) meghaH, pariNAmetti Page #127 -------------------------------------------------------------------------- ________________ zrIbhaga0 3 zatake laghuvRttI uddezaH | balAhakasyAjIvatvena vikurvaNAyA asambhavAta pariNAmayitumuktam , pariNAmazcAsya vizrasArUpaH,'no AyaDie'tti acetanatvAnmeghasya vivakSitazakterabhAvAnAtmA gamanamasti vAyunA devena vA preritasya tu syAd gamanamato'bhidhIyate-'pariDIe'tti evaM 'puri| se Ase'tti strIrUpasUtramiva puruSAzvahastirUpasUtrANyadhyetavyAni, 'egaocakavAlaMpi' navaramiha yAnaM-zakaTaM cakravAlaM-cakra, zakaTa eva cakravAlabhAvAt , tatazca yugyagillithillizivikAsyandamAnikArUpasUtrANi strIrUpasUtrabadadhyeyAni, 'je bhavie'tti yo yogyaH 'kiMlesesu'tti (sU0 158) kA kRSNAdInAmanyatamA lezyA yeSAM teSu kilezyeSu madhye 'jallesAIti yA lezyA yeSAM / dravyANAM tAni yallezyAni, yasyA lezyAyAH sambandhInIti bhAvaH, 'pariyAittA' paryAdAya kAlaM karoti-mriyate, tallezyeSu nArakepRtpadyate, atra gAthAH-"savvAhi lesAhi, paDhame samayaMmi saMpariNayAhi / no kassavi ubavAo pare bhave asthi jIvassa // 1 // " | savvAhiM lesAhiM carame samayaMmi saMpariNayAhiM / navi kassavi uvavAo pare bhave asthi jIvANaM // 2 // aMtamuhuttaMmi gae aMtamuhurtami sesae ceva / lesAhiM pariNayAhiM, jIvA gacchaMti paraloyaM // 3 // " 'jAva'tti nanu etAvataiva vivakSitArthasiddheH kimartha bhedena jyotiSkAlApakaH pRthaguktaH ?, ucyate, 24 daNDakAntyasUtradarzanArtha, nanu tarhi yAvatkaraNAt vaimAnikasUtraM vAcyaM syAt , na tu jyotiSkasUtraM, satyaM, kintu jyotiSkavaimAnikAH prazastalezyAH syurityasyArthasya darzanArtha teSAM bhedenAbhidhAnaM,vicitratvAdvArA sUtragateH, 'bAhirae'tti audArikazarIravyatiriktAn vaikriyAniti, ullaGghanaM sakRta , pralaGghanaM punaH 2,'No iNamaDe'tti vaikiyapudgalaparyAdAnaM vinA vaikriyakaraNasyaivAbhAvAt , bAhyapudgalaparyAdAne tu parvatollaGghanAdau prabhuH syAt , mahataH parvatAtikrAmiNaH zarIrasya sambhavAditi, 'mAyI'tti (sU0 159) mAyAvAn sakaSAyaH pramatta iti, apramatto hi vaikriyaM na kuryAditi, vAmeitti Page #128 -------------------------------------------------------------------------- ________________ zrIbhaga zatake laghuvRttI 5 uddezaH vamanaM karoti, 'bahulI'tti ghanIsyAt , praNItasAmarthyAt , 'payaNue'tti apanIyAt 'ahAbAyara'tti yathAbAdarA AhAra| pudgalAH 'lUha'ti rUkSaM apraNItaM,'No vAmei' akapAyitayA vaikriyAyAmanarthitvAt rUkSabhojina AhArAdipudgalA uccArAditayaiva pariNamanti, anyathA zarIrAsAratAnApatteriti, 'tassa ThANassa'tti tasmAt sthAnAt vikurvaNalakSaNAt praNItabhojanalakSaNAdvA // tRtIyazate caturthoddezakavivaraNam // .. 'asicammapAya'ti (mU0 160) asiH-khaDgaH, carmapAtraM-pratyAkAraH, asicarmapAtraM haste yasya sa tathA, kRtyaM saGghAdi, tatra | kArya gataH-prAptaH, sUtre vizeSaNakarmadhArayasamAsaH, 'uddhaM vehAsaMti UvaM vihAyasaM-AkAzaM, 'vagati vRkaH 'dIviya'tti catuppadavizeSaH, 'accha'tti RkSaH 'taracchatti vyAghravizeSaH 'parAsara'tti zarabhaH 'ahijaMjittae' abhiyoktuM-vidyAsAmarthyata| stadanupravezena vyApArayituM,yacca svasthAnupravezanenAbhiyojanaM tadvidyAdisAmopAttabAhyapudgalAn vinA na syAdityucyate-'no bAhi| rae poggale apariyAitta'tti, 'aNagAre 'ti anagAra evAsau, tattvato'nagArasyaivAzvAdyanupravezena vyApriyamANatvAt , 'mAI abhimuMjai'tti kaSAyavAnabhiyuGkte,adhikRtavAcanAyAM 'mAI viuvvaItti dRzyate, tatra abhiyogo'pi vikurvaNA mantavyA, vikriyArUpatvAt tasyeti, 'aNNayaresutti AbhiyogikadevA acyutAntAH syuriti anyatareSu ke pucit utpadyante abhiyogamAvanAyuktaH sAdhurAbhiyogikadeveSu, kazcitkaroti vidyAlabdhyupajIvako'bhiyogabhAvanAM, yadAha-maMtA jogaM kAuM bhUIkammaM ca je pauM. jaMti / sAyarasaiDDiheDaM abhiogaM bhAvaNaM kuNai // 1 // " 'itthI(*26)tyAdi saGgrahagAthA gatArthA // tRtIyazate pazcama uddeshkH|| vikurvaNAdhikArasambaddha eva SaSTha uddezakaH, tasyedamAdisUtram-'aNagAre gaM'ti (sU0161) anagAra eva gRhavAsatyAgAt // 3 // Page #129 -------------------------------------------------------------------------- ________________ zrIbhagabhAvitAtmA svasamayAnusAriprazamAdibhiH, mAyI kapAyavAn , mithyAdRSTiranyatIrthikaH, vIryalabdhyAdibhiH kAraNabhUtAbhiH vANA-3 zatake laghuvRttau rasI purIM 'samohae'tti vikurvitavAn , rUpANi-pazupuruSaprAsAdaprabhRtIni, jAnAti pazyati ca vibhaGgajJAnalabdhyA, sa hi manyate // 6-7 ahaM rAjagRhaM samavahataH, vANArasIrUpANi jAnAmi pazyAmi, evaM 'se' tasyAnagArasya 'setti asau darzane viparyAso viparyayaH, | uddezaH anyadIyarUpANAmanyadIyarUpatayA vikalpitatvAta , digmohAdiva pUrvAmapi pazcimAM manyamAnasyeti, antarA-tayorantarAlavarttinaM janapadasamUhaM samavahataH no tathAbhAvaM, yato'sau vaikriyANyapi tAni manyate svAbhAvikAni, 'jase tti yazohetutvAdyazaH, cattAri causahitti (sU0 163) tatra sarveSAmindrANAM sAmAnikacaturguNA AtmarakSAH tena catuHSaSTiH 'cattAri'tti caturguNAH kriyante, jAtAH sarve 256000 prmaannaashcmrsyaatmrksskaaH| tRtIyazate SaSTha uddeshkH|| 'vIivaitta'tti (sU0 164) vyativrajya-vyatikramya 'uyAlIsaM joyaNa'tti ekonacatvAriMzadyojanalakSANi 'uvagAriyAlega ti upakArikAlayanaM-gRhapIThavandhakalpaM 'somakAiyatti somasya kAyo-nikAyo yeSAmasti te somakAyikAH-somaparivArabhUtAH 'somadevayakAiya'tti somadevatAH-tatsAmAnikAdayastAsAM kAyo yeSAmasti te somadevatAkAyikAH-somasAmAnikAdidevaparivArarUpAH,'tambhattiyA' tatra-some bhaktiyeSAM te tadbhaktikAH, 'tappakkhiyA' somapAkSikAH-somaprayojanasahAyAH 'tambhAriyA' tasya-somasyAtivazyatvAttadbhAryA iva, athavA tadbhAro voDhavyatayA yeSAmasti te tadvArikAH, gahadaMDa'tti daNDA iva daNDAH-tiryagAyatAH zreNayaH grahANA--maGgalAdInAM daNDA grahadaNDAH, evaM grahamuzalAni, navaramUrdhvAyatazreNayaH, 'gahaNajjiyoti grahasaJcAlAdau tanitAni garjitAni grahagarjitAni, grahayuddhAnIti grahayorekA nakSatre dakSiNottareNa samazreNitayA'vasthAnAni, nopmmmmaa yaar yaaroo - Page #130 -------------------------------------------------------------------------- ________________ 3 zatake 7 uddezaH zrIbhaga0 grahasiGghATakAni-grahANAM siGghATakaphalAkAreNAvasthAnAni, grahApasavyAni grahANAmapasacyAni grahANAmapasavyagamanAni-pratIpagama- laghuvRttau |naani, abhrAtmakA vRkSAH, gandharvanagarANi AkAze vyantarakRtAni nagarAkArANi pratibimbAni, ulkApAtAH-tArakasyaiva pAtA diga- dAhA-anyatamasyAM dizi adho'ndhakArA upari ca prakAzAtmakA dahyamAnamahAnagaraprakAzakalpAH, 'jUvatti zuklapakSe pratipadAdidinatrayaM yAvayaiH sandhyAchedA Abriyante te yupakAH 'jakvAliya'tti yakSohIsAni-AkAze vyantarakRtajvalanAni, dhUmiyAdhUmikA dhUsaravarNA, mahikA tvApANDurA, 'raugyAo' rajovRSTiM, 'caMdovarAgasUrovarAgA' caMdrasUryagrahaNAni, 'paDicaMda ti praticandrAH, 'udagamacchatti indradhanuHkhaNDAni 'kavihasiya'tti anabhre yA vidyut sahasA tatkapihasitaM, athavA kapihasitaM nAma yadAkAze kapimukhasadRzasya vikRtamukhasya hasanaM, amodhAH-AdityodayAstamayorAdityakiraNavikArajanitAH AtAmrAH zyAmA vA zakaToddhisaMsthitA daNDAH, 'pAINa'tti pUrvadigvAtAH 'paDINa'tti pratIcInavAtAH, yAvatkaraNAt dAhiNaudINauDAhotiriya| disividisivAyA vAubhAmA-bAtoddhAmA anavasthitA vAtAH 'vAukaliyA' vAtotkalikAH samudrotkalikAvat , 'vAyamaMDaliyA' vAtolyaH, ukkaliyA vAyA-utkalikAbhirye vAnti, maNDaliyA bAyA-maNDalikAbhirye vAnti, gujAvAtAH-sazabda ye vAnti,jhaMjhAvAtA utpAtarUpAH,saMvartakavAcAH tRNAdisaMvarjanasvabhAvAH // athAnantaroktagrahadaNDAdiphalAni darzayannAha-prANakSayAH| balakSayA vyasanabhRtA-ApadrUpAH anAryAH-pApAtmakAH na te ajJAtAH aNNAyA anumAnataH adRSTAH pratyakSApekSayA azrutAH anyavacanadvAreNa asmRtA mano'pekSayA avijJAtAavadhyapekSayA / 'ahAvaJcati yathApatyAni, putrasthAnIyA ityarthaH, abhiNNAyA' abhijJAtAH-avagatAH, 'kaMdappiyatti kAndarpikAH, kAndarpabhAvanAbhAvitAH, kAndappikadeveSu abhimatavastukAritvAt , 'hotthA' PARATI // 64 // thmakalndaimar Page #131 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 3 zatake 7 uddezaH abhavat , upalakSaNatvAcca bhavanti bhaviSyatIti draSTavyam , te cAGgArAdayaH pUrvoktAH, eteSu yadyapi candrasUryayorvarSalavAdyadhika palyopamaM tathApyAdhikyasyAvivakSitatvAt palyopamamevoktaM, 'peyakAiyA' pretakAyikA vyantaravizeSAH 'peyadevaNaya'tti pretasatkadevatAsambandhinaH, 'Ahioga'tti abhiyogazca-AdezastadbhAvanAvazena AbhiyogikadeveSUtpannAH abhiyogavarttinazca, | 'DimbAInti DimbA-vighnAH, DamarA-ekarAjya eva rAjakumArAdikRtopadravAH kalahA-vacanarATayaH avyaktAkSaradhvanisamUhaH | khArAH-parasparamatsarAH mahAyuddhAni-vyavasthAvihInAni mahAsaGgrAmAH-cakrAdivyUharacanopetAH savyavasthAH mahAzastranipAtanAdayazca mahAyuddhAdikAryabhRtAH, 'dunbhUya'tti duSTA janadhAnyAdInAmupaMdravahetutvAt bhUtAH-satvA yUkAmatkuNoMduratiDDaprabhRtayo durbhUtAH, Itaya ityarthaH, indragrahA-unmattatAhetavaH, ekAhikAdayo jvaravizeSAH, 'uvveyaga'tti udvegakAH, iSTaviyogAdijanyA udvegAH, | udvejakA vA lokodvegakAriNazcaurAdayaH, 'kacchakoha'tti kakSANAM-vapuravayavarUpANAM vanagahanAnAM vA kothAH-kuthitatvAni zaTa| nAni vA kakSAkothAH kakSakothA vA, amba (sU0 27) ityAdayaH, paJcadazAsuranikAyAntarvartinaH paramAdhArmikanikAyAH, tatra yo devo | nArakAnambaratale nItvA vimuJcatyasAvambaH1 yo nArakAn khaNDazaH kRtvA bhraSTapAkayogyAn kuryAdasAvambarISasya AsambandhAt amba rIpaH 2 teSAM yaH zAtanAdikArako varNatazca zyAmaH sa zyAmaH 3 'sabala'tti teSAmantrahRdayAdInyutpATayati yo varNatazca zabala:kadhuraH sa zabalaH 4, yaH kuntAdISu nArakAn protayati sa raudraH, 5 yasteSAmaGgopAGgAni bhanakti sa uparaudraH 6 yaH kaMDvAdiSu pacati || | varNatazca kAlaH sa kAlaH 7 yaH zlakSNamAMsakhaNDAni kRtvA khAdayati sa varNatazca mahAkAlaH 8 yo'sinA chinatti sa asireva 9 | khaDgAkArapatrabadvanavikurvaNAdasipatraH-10 kumbhyAdiSu teSAM pacanAt kumbhaH 11 pAThAntare tu 'asipatte dhaNUkuMbhetti asi mvara Page #132 -------------------------------------------------------------------------- ________________ 3 zatake zrIbhagalaghuvRttI 7 uddezaH | patrakumbhau pUrvavat , 'dhaNu'tti yo dhanurvimuktArddhacandrAdivANaiH karNAdicchedanabhedanAdi kuryAt sa dhanuH 12 kadambapuSpAdyAkAravAlukAsu yaH pacati saH vAlukaH 13 'veyaraNI yatti tatra pUyarudhirAdibhRtavaitaraNyAkhyanadIvikurvaNAt vaitaraNIdeva iti, yo vajrakaNTakAkulaM zAlmalItarumAropya nArakaM kharasvaraM kurvantaM karSatyasau kharasvaraH 14, yo bhItAn palAyamAnAn nArakAn pazUniva vATake mahAghoSaM kurvan ruNaddhi sa mahAghoSaH 15 evamete yathApatyadevA uktAH, 'aivAsa'tti atizayavarSAH-vegavadvarSaNAni 'maMda'tti zanairvarSaNAni, suvRSTi, durvRSTiH, 'udaunbheya'tti udakodbhedAH, giritaTAdibhyo jalodbhavAH, 'udauppIliya'tti udakotpIlAH-taDAgAdijalasamUhAH 'pavAha'tti apakRSTAni alpAnyudakavahanAni, tAnyeva prakarSavanti pravAhAH, iha prANakSayAdayo jalakRtA draSTavyAH 'kakoDae'tti karkoTakAbhidhAno'nuvelandharanAgarAjAvAsabhUto girilavaNAbdhau aizAnyAM dizyasti, tatastannivAsI nAgarAjaH karkoTakaH, 'kaddamae'tti AgneyyAM tathaiva vidyutprabhagiriH tatra kardamako nAma nAgarAjaH 'aMjaNo'tti velambAbhidhAnavAyukumArarAjasya lokapAlo'JjanAbhidhAnaH, 'saMkhavAlae'tti dharaNAbhidhAnanAgarAjasya lokapAlaH zaGkhapAlaH, zeSAstu puNDrAdayo'pratItAH, 'vasuhAra'tti (sU. 167) tIrthakarajanmAdiSu nabhaso dravyavRSTiH vasudhArA, hiraNyaM-rupyaM, ghaTitaM suvarNamityanye, varSo'lpataraH dRSTistu mahatIti varSavRSTayorbhedaH, mAlyaM-grathitapuSpANi, varNAzcandanaM, cUrNA- gandhadravyasambandhI, gandhAHkoSTapuTapAkAdayaH 'sapiNahitti ghRtaguDAdisthApanAni, 'sannicaya'tti dhAnyasaJcayAH, nidhilakSAdipramANadravyasthApanAni, nidhAnA bhUmigatasahasrAdidravyasaGkhyasaJcayAH, 'pahINaseiyAi'nti prahINA-alpIbhRtAH sektAra:-secakA nabadravyaprakSeptAro yeSAM tAni nahINaM-viralIbhUtamAnuSaM gotrAgAra-tatsvAmigotragRhaM yeSAM tAni, 'niddhamaNesu nagarodakanirgamaneSu 'susANa'tti // 6. Page #133 -------------------------------------------------------------------------- ________________ zrIbhagaH zatake laghuvRttau uddeza: gRhazabdasya pratyeka sambandhAt zmazAnagRha-pitRgRhaM girigRha-parvatoparigRhaM kandaragRhaM-guphA zAntigRha-zAntikarmasthAnaM zailagRhaparvatamutkIrya yatkRtaM upasthAnagRhaM-AsthAnamaNDapaH bhavanagRhaM-kuTumbavasanasthAnamiti // tRtIye saptama uddezakaH / / / atha dakSiNabhavanapatIndrANAM prathamalokapAlanAmAni so0 ko ci0pa0 te0 ru0 ja0 tu. kA. A0 (sU. 168) ityakSaradazakena ucyante, vAcanAntareSu gAthA, sA caivam-"some ya 1 kolavAle 2 citta 3 pabha 4 teu 5 taha rue ceva 6 / jalapaha 7 taha turiyagaI 8 kAle 9 Avatta 10 pddhmaao||1||" evaM dvitIyAdayo'pyabhyUhyAH, iha pustakAntare'yamartho dRzyate, dAkSiNAtyeSu lokapAleSu pratisUtraM yau tRtIyacaturthI tAvaudIcyeSu caturthatRtIyau jJAtavyo, 'esA vattavvayA savvesuvi kappesutti eSA vaktavyatA / saudharmazAnoktA sarveSu kalpeSu-indranivAsabhUteSu bhaNitavyA, sanatkumArAdIndrayugmeSu pUrvendrApekSayA uttarendrasambandhinAM lokapAlAnAM tRtIyacaturthayorvyatyayo vAcya ityarthaH, ete somAdayaH pratidevalokaM vAcyAH, na tu bhavanapatIndrANAmivAparApare, 'je ya iMdAvi' | zakrAdayo dazendrA vAcyAH, antimadevalokacatuSke indradvayabhAvAditi / / tRtIye zate'STama uddeshkH|| | jIvAbhigamoktaH 'joisiyauddesao' (sU. 169) sa cAyaM-soiMdiyavisae jAva phAsiMdiyavisae, soiMdiyavisae NaM bhaMte ! poggalapariNAme kaivihe paNNate?, go0! duvihe-subbhi dunbhisaddapariNAme ya' zuzAzubhazabdapariNAmaH, cakSurindriyaviSaye surUva. | durUvapariNAme ya, ghANediye sumi0 dunbhigaMdhapariNAme ya, jibhidiye surasadurasapariNAme ya, sparzendriye tusuphAsaduphAsapariNAme y,| se nUNaM bhaMte ! uccAvaehiM saddapariNAmehiM pariNAmemANA poggalA pariNamaMti iti vattavyaM siyA ?, haMtA ! goyamA!, evaM submiNo'tti idaM sUtraM punarevam ,-se nUNaM bhaMte ! subbhisaddapoggalA dubbhisaddattAe pariNAmanti ? hatA! goyamA ! // tRtIyazate navama uddeshkH|| purrp pttippttiyaavtu paartt mrruppu - paampnnn paal paakm. Page #134 -------------------------------------------------------------------------- ________________ mum zrIbhaga0 laghuvRttI zatake uddezaH do 'samiya'tti (mU. 170) samikA uttamatvena sthiraprakRtitayA upazamanI svaprabhorvA kopautsukyAdibhAvAn zamayati upAdeya- vacanatayA zamitA vA-anuddhatA, 'caMDa'tti tathAvidhamahatvAbhAveneSatkopAdInAM jAtatvAccaNDA, 'jAya'tti prakRtimahattvavarjitatvena asthAnakopAdInAM jAtatvAjAtA, krameNAbhyantarA madhyamA bAhyA ceti, tatrAbhyantarA samutpannakAryeNa prabhuNA gauravAhatvAdAkAritaiva pArzva sameti, tAM cAsAvarthapadaM pRcchet , madhyamA tUbhayathA'pyAgacchet , alpataragauravaviSayatvAt abhyantarayA cAdiSTamarthapadaM tayA samaM prabadhnAti-granthibandhaM kuryAt , bAhyA anAkAritaivAgacchati, alpatamagauravaviSayatvAt , tasyAzcArthapadaM varNayatyeva, AdyAyAM caturviMzatisahasrANi devAnAM dvitIyAyAmaSTAviMzatiH tRtIyAyAM dvAtriMzaditi, tathA krameNa devIzatAni adhyuSTAni trINi sAr3he dve ceti, taddevAnAmAyuH krameNA tRtIyapalyopamAni dve sArddha ceti, devInAM tu sArdai ekaM tadaddhaM ceti, evaM balerapi, navaraM devapramANaM tadeva catuzcatuHsahastrahInaM, devImAnaM tu zatenAdhikaM, AyurmAnamapi tadeva, navaraM palathopamAdhikaM, evamacyutAntAnAmindrANAM pratyekaM tiH / | parSadaH syuH,nAmato devAdimAnataH sthitimAnatazca kvcitkishcidbhedH,ettsvruupNjiivaabhigmaadvseymiti||smpuurnn tRtIyaM shtm|| unded 30MIndiamomporamondsamnnapurnmomysan apium am filemhi MHWANIM 'acaNiya'tti (mU. 171) siddhAyatanajinapratimAdyarcanamabhinavotpannasomalokapAlasyeti, 'rAyahANImu cattAri uddesayA bhANiyavvA' te caivam-'kahanaM bhaMte ! IsANassa deviMdassa devaraNo somassa mahAraNo somANAmaM rAyahANI paNNatA?, go! sumaNassa mahAvimANassa ahe sapakkhi iti, pUrvoktAnusAreNa jIvAbhigamoktavijayarAjadhAnIvarNakAnusAreNa caikaika uddezakaH adhyetavyaH, Adi'gAha(*32)tti IzAnendrasya, Adiduya'tti AdyadvayoH somayamayorAyuvibhAgone dve palye 'do ceva'ttisambandhA // 66 // mitsumimilia Page #135 -------------------------------------------------------------------------- ________________ zrIbhaga IR zatake laghuvRttI dbhavataH, dhanadasya dve eva palyopame, 'tibhAga'tti varuNaviSaye satribhAge dve palye, 'paliya'tti yathApatyadevAnAM palyamekamiti, gAthA gatArthA // caturthazate'STama uddeshkH|| 9 uddezaH 'neraie NaM'ti (sU. 173) lessApade saptadaze prajJApanAyAstRtIya uddezako bhaNitavyaH,sa caivaM-goyamA ! neraie Neraiesu uvavajjai, No aNeraie Neraiesu uvavajjaI' ayaM cAsyArthaH-nairayiko nairayikeghRtpadyate, na punaranarayikaH, kathametad ?, ucyate, yasAnnArakAdibhavopagrAhaka Ayureva, ato jIvaH ko'pi prAgbhavAyubhuktvA narakAdiSUtpattukAmaH sa nArakAdyAyuHprathamasamayasaMveda|nakAla eva nArakAdivyapadezyaH syAt RjusUtranayadarzanena, yata uktaM nayavidbhiH-'palAlaM na dahatyagnirbhidyate na ghaTaH kvacit / / na zUnyAnnirgamo'stIha, na ca zUnyaM pravizyate // 1 // " nArakavyatiriktazca, narake nopapadyate / narakAnnArakazcAsya, na kazcidvipramucyate // 2 // " 'jAva nANAIti ayamuddezako jJAnAvasAno'dhyetavyaH, sa cAyam-'kaNhalese NaM jIve kaisu nANesu hojA ?, go0! dosu tisu causu vA nANesu hojA, dosu hojemANe AbhiNibohiyasuyanANesu hojA' // caturthazate navama uddeshkH|| | 'tArUvattAe'tti (sU. 174) tadrUpatayA nIlalezyAsvabhAvena, evaM prajJApanAlezyApade caturthoddezakaH, sa caivam-'tAvaNNattAe tA| gaMdha0 tArasa tAphAsattAe bhujora pariNamaMti ?, hatA! goyamA kaNhalesA nIlalesaM pappa tArUvattAe. bhujora pariNamai.' ayamasya bhAvArthaH-yadA kRSNalezyApariNato jIvo nIlalezyAyogyAni dravyANi gRhItvA kAlaM kuryAt tadA nIlalezyApariNata utpadyate, | 'jallesAI davvAiM pariyAittA kAlaM karei tallese uvavajjaI' iti vacanAd , ataH kAraNameva kAryAsyAt , 'se keNaTeNaM bhaMte ! evaM vuccaI-kaNhalesA nIlalesaM pappa tArUvattAe bhujjo 2 pariNamai ?, goyamA ! se jahAnAmae khIre dUsiM pappa' takramiti bhAvaH, 'suddhe HITantumhemamalinmaatunting MISTA Punusewisung llammajhasinilion main Page #136 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau vA vatthe rAgaM pappa tArUvattAe bhujo 2 pariNamai, eeNadveNaM goyamA ! evaM buccai - kaNhalesA' ityAdi, etenaivAbhilApena nIlA kApotIM kApotI taijasIM taijasI padmAM padmA zuklAM prApya tadrUpatvAdinA pariNamatIti vAcyam, atha kiyaddUramudezako'yaM vAcya ityAha- ' jAve' tyAdi, pariNAmetyAdigAthoktadvAraparisamAptiM yAvaditi, tatra pariNAmo darzita eva, tathA 'vaNNa' tti kRSNAdilezyAnAM varNo vAcyaH, sa caivaM- 'kaNhalessA NaM bhaMte ! kerisagA vaNNeNaM pannatteti, uttaraM tu kRSNA jImUtAdivat, nIlA bhRGgAdivat, kApotI kApotavarNA khadirasArAdivat, taijasI lohitA zazakaraktAdivat, padmA pItA campakAdivat zuklA (zvetA zaGkhAdivat, 'rasa'tti kRSNA tiktarasA limbavat, nIlA kaTukarasA nAgaravat, kApotI kaSAyarasA apakvavadavat, tejolezyA amlamadhurA apakvAmraphalavat, padmA kaTukaSAyamadhurarasA candraprabhAsurAvat zuklA madhurarasA guDAdivat, 'gaMdha' tti lezyAgandho vAcyaH, AdyAstisro durabhigandhAH, antyAzca taditarAH, 'suddha' tti antyAH zuddhAH, AdyAstvitarAH, 'apasatya'tti AdyA aprazastA antyAH prazastAH 'saMki liGa'tti AdyAH saMkliSTAH, antyA anyAH, 'unha'tti antyA uSNAH snigdhAca, AdyAH zItA rUkSAca, 'gai 'tti AdyA durgatihetavaH antyAH sugatihetavaH, 'pariNAma'tti lezyAnAM katividhaH pariNAma iti vAcyaM, tatrAsau jaghanyamadhyamotkRSTabhedAt tridhA utpAdAdibhedAdvA tridhA, 'eesi 'nti AsAM pradezA vAcyAH, tatrAnaMtapradezakAH pratyekaM vAcyA etAH, 'ogAha' tti avagAhanA AsAM vAcyA, tatraitA asaGkhyAtakSetra pradezAvagADhAH, 'vaggaNa'ti vargaNA AsAM vAcyAH, tatra vargaNA kRSNalezyAdiyogyadravyavargaNAH, tAzcAnantA audArikAdivargaNAvat, 'ThANa'tti tAratamyena vicitrAdhyavasAyanibandhanAni kRSNAdidravyavRndAni tAni cAsaGkhyeyAni, adhyavasAyasthAnAnAmasaGkhyAtatvAt, 'appabahu' tti lezyA sthAnAnAmalpabahutvaM vAcyaM taccaivam- 'eesi NaM bhaMte ! 4 zatake 10 udde0 // 67 // Page #137 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau kaNhalesAThANANaM jAva sukkalesAThANANa ya jahannagANaM davbaTTayAe 3 kayare 2 hiMto appA vA 41, goyamA ! savvatthovA jahaNNagA kAulesAThANA davvaTTayAe jahaNNagA nIlalesAThANA davvaTTayAe asaMkhejjaguNA jahaNNagA kaNhalesA0 da0ca0 asaM 0 jaha0 pamhalesAThANA davva0 asaMkhejahaNNagA teulesAThANA davva0 asaM0 jaha0pamhalesAThANA davtra asaM0 jaha0 sukkalesAThANA davba0 asaM0' ityAdIti // caturthazate dazamaH // sampUrNa caturthaM zatam // bhagavatyAM caturthazatAnte lezyA uktAH pazcamazate tu prAyo lezyAvanto nirUpyante, evaMsambandhasyAsyodezakasya saGgrahagAtheyam - "caMpa ravi 1 aNila 2 gaMThiya 3 sade 4 chaumA 5''u 6 eaNa 7 niyaMThe 8 / rAyagihaM 9 caMpA caMdimA ya 10 dasa paMcamaMmi sae // | 1 ||" 'caMpe 'ti tatra campAyAM raviviSayapraznanirNayArthaH prathamaH, 'aNila' tti vAyuviSayo dvitIyaH, 'gaMThiya'tti jAlagrathikAjJAtajJApanIyArthanirNayaparastRtIyaH, 'sade'tti zabdaviSayaprazna nirNayArthazcaturthaH, 'chauma'tti chadmasthavaktavyatArthaH paJcamaH, 'Au'tti AyuSo'lpatvAdivAcyArthaH SaSThaH, 'eyaNa' tti pudgalAnAmejanAdyarthavAcyaH saptamaH, 'NiyaMTe' tti nirgranthIputrAbhidhAnAnagAra vihitasuvicArasAro'STamaH, 'rAyagihaM' ti rAjagRhanagara vicArasaro navamaH, 'caMpA caMdimA ya'tti campAyAM candravaktavyatArtho dazamaH, tatra prathamoddezake kiJcillikhyate- 'sUriya'tti dvau ravI, jambUdvIpe dvayoreva bhAvAt, 'udINapAINaM' ti udageva udIcInaM prAgeva prAcInaM, udIcInaM tadudIcyAsannatvAt prAcInaM tatpratyAsannatvAt udIcInaprAcInaM digantaraM, kSetradiga pekSayA pUrvottara digityarthaH, 'ujgacchatti udgatya krameNa tatrodgamanaM kRtvA 'pAINadAhiNaM' ti prAcIna dakSiNaM digantaraM, pUrva 5 zatake 1 uddezaH Page #138 -------------------------------------------------------------------------- ________________ opal HIM - zrIbhaga laghuvRttau INDAININGAR NIDHINIDIHINoindiwOROHARATIONI EXEAM dakSiNamiti, Agacchati'tti AgacchataH, krameNaivAstaM yAta iti, iha codgamanamastamayaM ca draSTalokavivakSayA'vaseyaM, tathAhi- H5 zatake yeSAmadRzyau santau dRzyau tau khI syAtAM te tayorudgamanaM vyavaharanti, yeSAM tu dRzyau santAvadRzyau staste tayorastamanaM vyavaharanti ra uddezaH || ityaniyatAvudayAstamayau, Aha ca-"jaha 2 samae 2 purao saMcarai bhakkharo gayaNe / taha 2 purao'vi niyamA jAyai rayaNIya | bhAvattho // 1 // evaM ca sai narANaM udayatthamaNAI hota'niyayAI / sai disibhee kassa ya kiMcI vavadissae niyamA // 2 // sai / ceva ya niddiTTho, bhaddamuhutto kameNa savvesi / kesiMcI dANipiya visayapamANo ravI jesiM // 3 // " ityAdi, anena ca sUryasya catasRSu dikSu gatiruktA, tatazca ye manyante sUryaH pazcimasamudraM pravizya pAtAle gatvA punaH pUrvasamudre udeti tanmataM niSiddhaM, iha c| sUryasya sarvato gamane'pi pratiniyatatvAt prakAzasya rAtriMdivasa vibhAgo'sti, taM kSetrabhedena darzayannAha-'jayA gaM'ti (sU. 176), iha sUryadvayabhAvAdekadaiva digdvaye divasa uktaH, iha yadyapi dakSiNAr3he tathA uttarArddha ityuktaM tathA'pi dakSiNabhAge uttarabhAge ceti boddhavyaM, arddhazabdasya bhAgamAtrArthatvAt , yato yadi dakSiNArddha uttarArddhaM ca samagra eva divasaH syAt tadA kathaM pUrveNApareNa ca rAtriH sthAt iti vaktuM yujyeta ?, arddhadvayagrahaNena sarvakSetrasya gRhItatvAt , itazca dakSiNArdhAdizabdena dakSiNAdibhAgamAtramavaseyaM, na tvardU, yato yadApi dakSiNottarayoH sarvotkRSTo divasaH syAt tadApi jambUdvIpasya dazabhAgatrayapramANameva tApakSetraM tayoH pratyekaM syAt , dazabhAgadvayamAnaM ca pUrvapazcimayoH pratyekaM rAtrikSetraM syAt , tathAhi-paSTayA muhattaH kila sUryo maNDalaM vRttAkAraM jambUdvIpaM pUrayati, utkRSTadinaM cASTAdazabhirmuhUtairuktaH, aSTAdaza ca SaSTerdazabhAgatritayarUpAH syuH, yadA'STAdazamuhUrto divasastadA rAtrirdvAdazamuhUrtA // 68 // syAt , dvAdaza ca paSTerdazabhAgadvayarUpAH syuH, tatra ca meruM prati nava yojanasahasrANi catvAri zatAni SaDazItyadhikAni 9486 // Indimuminiummammilium aligan maiswimariledia-Instamaithuntwilitimadimanishidin N DIA HAMRO Page #139 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau bhAgA nava ca dazabhAgayojanasyetyetat sarvotkRSTa divase dazabhAgatrayarUpaM tApakSetrapramANaM syAt kathaM ?, mandaraparikSepasya kiJcinnyUnatrayoviMzatyuttarapad 31623 zatAdhikaikatriMzadyojanasahasramAnasya dazabhirbhAge hRte yallabdhaM tasya triguNitatve etasya bhAvAditi / tathA lavaNasamudraM prati caturnavatiyojanAnAM sahasraM 94868 aSTau zatAni aSTaSaSTyadhikAni catvArazca dazabhAgayojanasyetyetadutkRSTadine tApakSetrapramANaM syAt kathaM ?, jambUdvIpaparidheH kiJcinnyUnASTAviMzatyuttarazatadvayAdhikaSoDazasahasro petayojanalakSatraya| mAnasya 316228 dazabhirbhAge yallabdhaM tasya triguNitatve etasya bhAvAditi, jaghanyarAtrikSetraparImANaM cApyevameva, navaraM paridhe - dezabhAgo dviguNaH kAryaH, tatrAdyaH SaD yojanAnAM 6324 sahasrANi trINi zatAni caturviMzatyadhikAni SaT ca bhAgAM dazabhAgayojanasya, dvitIyaM tu triSaSTiH sahasrANi dve paJcacatvAriMzadadhike yojanAnAM zate SaD bhAgA dazabhAgayojanasya 63245 sarvalaghau ca dine tApakSetra manantaroktarAtrikSetratulyaM, rAtrikSetraM tvanantaroktatApakSetratulyaMmiti, AyAmatastu tApakSetraM jambUdvIpamadhye paJcacatvAriMzadyojana sahasrANi, lavaNe ca traya 33333 . striMzatsahasrANi trINi zatAni trayastriMzadadhikAni ekabhAgaca tribhAgayojanasya, ubhayamIlane tu aSTasaptatiH sahasrANi trINi zatAni trayastriMzadadhikAni yojanatribhAgazceti 78333 / 'ukkosae aTThArasamuhutte divase havaitti iha kila sUryasya caturazItyadhikaM maNDalazataM syAt, tatra kila jambUdvIpamadhye paJcaSaSTirmaNDalAni syuH, ekonaviMzatyadhikaM ca zataM maNDalAnAM lavaNasamudramadhye bhavati, tatra sarvAbhyantare maNDale yadA varttate sUryastadA aSTAdazamuhUrttI divaso bhavati, yadA sarvabA maNDale varttate ravistadA sarvajaghanyo dvAdazamuhUrto divaso bhavati, aSTAdaza muhUrttAH kathaM syuH 1, ucyate, dvitIya maNDalAdArabhya pratimaNDalaM dvAbhyAM ekaSaSTibhAgarUpamuhUrttasambandhibhAgAbhyAM dinasya vRddhau vyazItyadhikazata 5 zatake 1 uddezaH Page #140 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau zatake 1 uddeza: tamamaNDale SaT muhUrttA varddhanta ityevamaSTAdazamuhUtau divasaH syAt , ata eva dvAdazamuhUrtA rAtriH syAt , triMzatamuhUrttatvAdahorAtrasya, 'aTThArasamuhuttANaMtare'tti yadA sarvAbhyantaramaNDalAnantare maNDale vartate sUryastadA muhU kaSaSTibhAgadvayahIno'STAdazamuhUrto divasaH | syAt , sa cASTAdazamuhU divasAdanantaro'STAdazamuhUrttAnantara iti vyapadizyate, 'sAiregA duvAlasamuhuttA rAItti dvAbhyAM | muhUtrtakapaSTibhAgAbhyAmadhikA dvAdazamuhUrttapramANA rAtriH syAt , yAvatA bhAgena dinaM hIyate tAvatA rAtrirvaddhute, triMzanmuhUrttatvAda| horAtrasyeti, 'evaM eeNaM kameNaM'ti etenAnantaroktena 'jayA NaM bhaMte !jaMbuddIve2 dAhiNaddhe' ityanena 'osAreyavvaM'ti | dinamAnaMhasvIkArya,tadeva darzayati-'sattarase'tyAdi,tatra sarvAbhyantaramaNDalAnantaramaNDalAdArabhyakatriMzattamamaNDalArddha yadAsUryastadA | saptadazamuhUrto divasaH syAt , pUrvoktahAnikrameNa trayodazamuhUrttA ca rAtririti, 'sattarasamuhuttANaMtara'tti muhUrttakaSaSTibhAgadva| yahInasaptadazamuhUrttapramANo divaso yat dvitIyAdArabhya dvAtriMzattamamaNDalArddha syAt , evamanantaratvamanyatrApyUhyam , 'sAiregaterasamuhuttA rAItti muhUt kaSaSTibhAgadvayena sAtirekatvaM, evaM sarvatra,'solasamuhutte divase'tti dvitIyAdArabhyaikaSaSTitamamaNDale 16 muhUrto divasaH syAt , 'pannarasamuhutte divase'ti dvinavatitamamaNDalArddha vartamAne svau, 'cauddasamuhutte divase'tti | dvAviMzatyuttarazatatame maNDale, 'terasamuhuttetti sArddhadvipaJcAzaduttarazatatame maNDale, 'bArasamuhutte'tti vyazItyadhikazatatame | maNDale,sarvabAhya ityrthH|| kAlAdhikArAdidamAha-'jayANaM bhaMte! jaMbuddIve dIve dAhiNaddhe vAsANaM paDhame samae paDivajaI' ityAdi, (sU. 177) 'vAsANaM'ti caturmAsapramANavarSAkAlasya sambandhI prathamaH-AdyaH samaya:-kSaNaH pratipadyate-saMpadyate, bhavati | ityarthaH, 'aNaMtarapurekkhaDe samayaMsitti anantaro nirvyavadhAno dakSiNArdhavarSAprathamatApekSayA, sa cAtIto'pi syAdata Aha Page #141 -------------------------------------------------------------------------- ________________ zrIbhaga 5 zatake laghuvRttau 1 uddezaH puraskRtaH-purovatI, bhaviSyanityarthaH, samayaH pratItaH, tataH padatrayasya karmadhArayaH tatra, agaMtarapacchAkaDe samayaMsitti pUrvA- | paravidehavarSAprathamasamayApekSayA yo'nantaraH pazcAtkRtaH-atItaH samayastatra dakSiNottarayorvarSAkAlaprathamasamayaH syAt , 'evaM jahA samaeNa'ti ityAdi, AvalikAbhilApazcaivam-'jayA NaM bhaMte ! jaMbuddIve 2 dAhiNaddhe vAsANaM paDhamA AvaliyA paDivajai jayA NaM uttaraddhe'vi, jayA NaM uttaraddhe vAsANaM paDha0 tayA NaM jaMbu0 maMdarapabvayassa puracchimapaJcacchime NaM aNaMtarapurakkhaDasamayaMsi vAsANaM | paDhamAvaliyA paDivajai ? haMtA! goyame tyAdi, evamAnaprANAdiSu padeSvapi, AvalikAdyarthaH punarevaM-AvalikA-asaGkhyAtasamayAtmikA AnaprANaH-ucchAsaniHzvAsakAlaH stokaH-saptaprANapramANo lavastu-saptastokarUpaH, muhUrtaH punaH lavasaptasaptatimitaH Rtustu mAsadvayamAnaH 'hemaMtANaM ti zItakAlasya 'gimhANaM'ti uSNakAlasya, 'paDhame ayaNe'tti dakSiNAyanaM, zrAvaNAditvAt saMvatsarasya, SaNmAsIM yAvaddakSiNAyanamiti, evamuttarAyaNamapi, 'jueNavitti yugaM--paJcasaMvatsaramAnaM 'pugveNa vatti pUrvAMgaM 84 | varSalakSANAM, 'puvveNa vatti pUrva pUrvAGgameva 84 varSalakSaguNitaM, evamagre'pi 84 varSalakSaguNitamuttarottaraM sthAnaM syAt , caturNavatya|dhikaM cAGkazatamantime sthAne syAditi, 'paDhamA osapiNi'tti avasarpayati bhAvAnityavaMzIlA avasarpiNI tasyAH prathamo vibhAgaH prathamA avasarpiNi 'ussappiNiti utsarpayati bhAvAnityavaMzIlA utsarpiNI / / pazcamazate prathama uddezakaH // | prathamoddezake dikSu divasAdibhAga uktaH, dvitIye tu tAsveva vAtaM pratipipAdayiSurvAtabhedAstAvadabhidhAtumAha-'asthi'tti (sU./ 179) astyayamoM yaduta vAtA vAnti, kIdRzA ityAha-'IsiM purevAya'tti manAk satrehavAtAH, pacchAvAya'tti pathyA-vanaspatyAdihitA vAyavaH, 'maMdA vAya'tti mandAH-zanaiH saJcAriNo'mahAvAtAH 'mahAvAya'tti uddaNDavAtA analpAH,'purathime Page #142 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau pAMti meroH pUrvadizi, evametAni digvidigapekSayA'STau sUtrANi // uktaM digbhedato vAtAnAM vAnaM, atha dizAMmeva parasparopanibandhena tadAha- 'jayA NaM'ti iha ca dve diksUtre dve vidiksUtre || atha prakArAntareNa vAtasvarUpanirUpaNasUtraM, tatra 'dIvicagi'tti dvaipyA dvIpasambandhinaH 'sAmuddiya'tti samudrasyaite sAmudrikAH, 'annamannavivaccAseNaM' ti anyo'nyavyatyAsena, yadaike ISatpurovAtAdivizeSaNA vAtA cAnti tadetare na tathAvidhA vAntIti, 'velaM nAikkamaMti' tathAvidhavAtadravyasAmarthyAlAyAH tathA khabhAvatvAcceti / atha vAtAnAM vAne prakAratrayaM sUtratrayeNa darzayannAha - 'asthi Na'mityAdi, 'ahAriya'ti rItaM rItiH-svabhAvaH tasyAnatikrameNa | yathArItaM gacchati, yathAsvAbhAvikyA gatyA gacchati, 'uttara kiriya' ti vAyukAyasya hi mUlazarIra maudArikaM uttaraM tu vaikriyaM, aMtaH uttarA uttarazarIrAzrayA gatilakSaNA kriyA yatra gamane taduttarakriyam tadyathA bhavatItyevaM 'rIyaM rIyate' gacchati iha caikasUtreNaiva vAyuvAnakAraNatrayasya vaktuM zakyatve yat sUtratrayakaraNaM tad vicitratvAt sUtragateriti mantavyaM, vAcanAntare tvAyaM kAraNaM mahAvAtavarjitAnAM dvitIyaM tu mandavAtavarjitAnAM tRtIyaM tu caturNAmapyuktaM // vAyukAyAdhikArAdevedamAha - 'vAuAe Na' mityAdi, 'jahA khaMdae' tatra prathamo darzita eva, 'aNege' tyAdi dvitIyaH sa caitram - vAuyAe NaM bhaMte ! vAuyAe caiva aNegasayasahassakhutto udAittA 2 tattheva jo 2 paccAyAi ?, haMtA ! go0 !, 'puDhe uddAi'tti tRtIyaH sa caivam- 'se bhaMte! kiM puDhe uddAha' ? apuTThe 0?, goTha ! puTThe uddAI, no apuDhe' 'sasarIrI' tyAdizcaturthaH, sa caivam-se bhaMte! kiM sasarIrI nikkhamai, asarIrI ni0 1, go0 ! siya sasarIrIti, vAyukAyazcintitaH / atha vanaspatikAyAdIn zarIratazcintayannAha - 'eeNaM' ti etAni 'kiMsarIra' tti (sU0 180 ) keSAM zarIrANi kiMzarIrANi, 'surAe ya je ghaNe'tti surAyAM dve dravye syAtAM - ghanadravyaM dravadravyaM ca tatra yad ghanadravyaM putrva - KCJELJIVOGYOSJC DOSYOC) 5 zatake 2 uddezaH // 70 // Page #143 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau bhAvapanavaNaM paDuca'tti atItaparyAyaprarUpaNAmaGgIkRtya vanaspatizarIrANi, pUrvaM hi odanAdayo vanaspatayaH 'tao paccha' tti vanaspatijIvazarIravAcyatvAnantaraM agnijIvazarIrANIti vaktavyaM syAditi, kiMbhUtAni santItyAha - 'satthAtIya'tti zastreNa-udkhalamuzala yantrakAdinA atItAni - atikrAntAni pUrvaparyAyamiti zastrAtItAni, 'satyapariNAmiya'tti zastreNa pariNAmitAni - kRtAbhinavaparyAyANi zastrapariNAmitAni, 'agaNijjhAmiya'tti vahninA dhyAmitAni zyAmIkRtAni, svavarNatyAjanAt, 'agaNijhUsiya'tti agnijhoSitAni, pUrvasvabhAvakSapaNAt, agnisevitAni vA, 'juSI prItisevanayo 'rityasya dhAtupAThAt, 'agaNipariNAmiyAI' ti agnipariNAmitAni, auSNyayogAditi, 'uvale' tti dagdhaH pASANaH, 'kasavahiya'tti kapapaTa : 'aDijjhAmi tti asthi ca tad dhyAmaM ca-agninA dhyAmalIkRtaM ApAditaparyAyAntaramiti, 'iMgAlo' jvalitendhanaH, 'chAriya'tti kSArikaM - bhasma, 'buse 'ti busaM 'gomae' tti chagaNaM, iha busagomayau bhUtaparyAyAnuvRtyA dagdhAvasthau grAhyau, anyathA agnidhyAmitAdivizeSaNAnAmanupapattiH syAt, ete pUrvabhAvaprajJApanAM pratItya ekendriyajIvaiH zarIratayA prayogeNa-svavyApAreNa pariNAmitAH ye te tathA, ekendriyazarIrANItyarthaH, apiH samuccaye, yAvatkaraNAt dvIndriyajIvazarIraprayogapariNAmitA apItyAdi dRzyaM, dvIndriyAdijIvazarIrapariNatatvaM ca yathAsambhavameva, na tu sarvapadeSviti, tatra pUrvamaGgAro bhasma ca ekendriyAdizarIrarUpam, ekendriyAdizarIrANAmindhanatvAt, busaM tu yavagodhUmaharitAvasthAyAmekendriyazarIraM, gomayastu tRNAdyavasthAyAM ekendriyazarIraM, dvIndriyAdInAM tu gavAdimirbhakSaNe dvIndriyAdizarIramapi / pRthivyAdikAyAdhikArAdapkAyasya lavaNodadheH kharUpamAha - 'lavaNe' ityAdi, (sU. 181) ' jAvalogaDii' tti, taccedam, 'kevaie parikkheveNaM 1, goyamA ! do joyaNasayasahassAiM cakkavAla vikkhaMbheNaM, pannarasa sayasahassA ika OG POCHOCOJOCJOLOGIOCH zatake 2 uddezaH Page #144 -------------------------------------------------------------------------- ________________ zrIbhaga 5 zatake 3 uddezaH laghuvRttI | sII ca sahassA sayaM ca iguyAlaM kiMcivisesUrNa parikkhevaNaM paNNatte,' ityAdi, etasyAM 'tA kamhANaM bhaMte ! lavaNasamudde jabuddIvaM 2 | no ubbIleI' ityAdiprazne 'goyamA! jaMbuddIve 2 bharaheravaesu vAsesu arahaMtA cakkavI'tyAdi, uttaragranthasyAnte 'logaDiI' | ityAdi, draSTavyamiti / / paJcame zate dvitIya uddezakaH / / tRtIyoddezakAdisUtramidamAha-'jAlagaMThiya'tti (sU. 182) jAlaM-matsyabandhanaM tasyeva granthayo yasyAM sA jAlagranthikAjAlikA, kiMkharUpA setyAha-'ANupubvigaDhiya'tti AnupUrvyA-paripATyA, AdhucitagranthInAmAdau vidhAnAd antocitAnAM cakrameNa anta eva karaNAta ANaMtaragaDhi'tti prathamagranthInAmanantaravyavasthApitagranthibhissaha grathitAH,evaM paramparaiH-vyavahitaissaha grathitAH, annamanna'tti anyo'nyaM-mithaH ekena granthinA sahAnyo granthiH anyena ca sahAnya ityanyo'nyagrathitAH, annamannaguruya'tti anyo'nyena grathanAt gurukatA-vistIrNatA tayA, 'annamanabhAriya'tti anyo'nyasya yo bhAraH sa vidyate yatra tadanyo'nyabhArikaM tadbhAvastattA tayA, 'annamannaguruyasaMbhAriya'tti anyo'nyena gurukaM yat saMbhArikaM ca tattathA tadbhAvastattA tayA, 'annamanaghaDa'tti anyo'nyaM ghaTA-samudAyaracanA yatra tadanyo'nyaghaTaM tadbhAvastattA tayA 'ciTThai'tti Aste, ayaM | dRSTAntaH, atha dArzantika ucyate-"evAmeva'tti anenaiva nyAyena 'bahasu AjAisahassesutti anekeSu devAdijanmasu pratijIvaM krameNa pravRtteSu bahUnyAyuSkasahasrANi, tatsvAmijIvAnAM AjAtInAM ca bahusahasrasaGkhyatvAt , AnupUrvIgrathitAnIti pUrvavad vyAkhyeyaM, arthateSAmAyuSAM ko vedanavidhirityAha-'ege'vi yetyAdi, eko'pi jIva ekena samayenetyAdi prathamazatavat , atrottaraM-'je te' ityAdi, mithyAtvaM caiSAmevaM-yAni hi bahUni AyUMSi bahUnAM jAlagranthikAvattiSThanti tAni ya(ta)thA // 7 // Page #145 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttI 5 zatake 4 uddezaH MAImusanIATranatillumiamsramin mun khajIvapradezeSu sambaddhAni asaMbaddhAni vA ?, yadi sambaddhAni tadA kathaM bhinnarajIvasthitAnAM teSAM jAlagranthikAkalpanA kalpayituM zakyA, tathApi tatkalpane jIvAnAmapi jAlagrathikAkalpatvaM syAt , tatsambaddhatvAt , tathA ca sarvajIvAnAM sarvAyussaMvedanena sarvabhavAnubhavanaprasaGgaH, atha jIvAnAmasambaddhAnyAyUMSi tadA tadbazAddevAdijanma iti na syAd , asambaddhatvAdeveti, yaccoktaM-eko jIva ekena samayena dve AyuSI vedayati, tadapi mithyA, AyurdvayasaMvedane yugapadbhavadvayaprasaGgAditi, 'egamegassa'tti ekaikasya | jIvasya, natu bahUnAM, bahupvAjAtisahasreSu kramavRttiatItakAlikeSu tatkAlApekSayA satsu bahUnyAyuHsahasrANi atItAni vartamAnabhavAntAni anyabhavikamanyabhavikena pratibaddhaM ityevaM sarvANi mithaHpratibaddhAni syuH, na punarekabhava eva bahUni, 'ihabhaviyAu'tti vartamAnabhavAyuH 'parabhaviyAu'tti parabhavaprAyogyaM yadvarttamAnabhavanibaddhaM, tacca parabhave gato yadA vedayati tadA vyapadizyate 'parabhaviyAuyaM vatti 'kahiM kaDetti va bhave baddhaM ?, 'samAiNNe ti, samAcaritaM, taddhetusamAcaraNAt 'je jaMbhavie joNiM uvavajittae'tti yo yasyAM yonAvutpattuM yogya iti, duvihati sammUrchimagarbhavyutkrAntikabhedAna dvidhA, cauvihati caturvidhaM bhavanapatyAdibhedAditi / / paJcamazate tRtIya uddezakaH // 'AuDijamANAIti (sU0184) 'juDa bandhane' iti dhAtoH AjoDyamAnebhyaH-sambadhyamAnebhyo mukhahastadaNDAdinA saha zaGkha| paTahajhallAdivAyebhyaH, AkuTyamAnebhyo vA ebhya eva, ye jAtAH zabdAste AjoDyamAnA AkuTyamAnA eva vA ucyante, atastAnAjoDyamAnAnAkuTyamAnAn vA zabdAn zRNoti, iha prAkRtatvAcchabdasya napuMsakatA, athavA 'AuDi jamANAIti AkuTyamAnAni mitho'bhihanyamAnAni zabdAni-zabdadravyANi, 'saMkhiyatti zaGkhikA-isvazaGkhaH 'khara he tti kAhalA 'poyA mahatI kAhalA a Mir Page #146 -------------------------------------------------------------------------- ________________ 5 zatake 4 uddezaH zrIbhaga-IM'piripiriyA' kolikapuTakAvanaddhamukho vAdyavizeSaH, 'paNavati bhANDapaTahaH laghupaTaho vA 'bhaMbha'tti DhakkA 'horaMbha'tti rUDhilaghuvRttau / gamyA, 'bheri'tti mahADhakkA 'jhallaritti valayAkArA 'dunduhi' devavAdyaM 'tatANi'tti, tataM vINAdikaM jJeyaM, vitataM paTahAdikam / ghanaM tu kAzyatAlAdi, vaMzAdi zuSiraM mata // 1 // ' miti, 'puTThAIti prathamazate AhArAdhikAravadavaseyaM. 'AragayAI ti ArAdbhAgasthitAn indriyagocaramAgatAn 'pAragayAIti indriyaviSayAtparato'vasthitAn 'savvadUramUlamaMtiyaMti sarvathA dUraM-viprakRSTaM mUlaM ca-nikaTaM sarvadUramUlaM tadyogAcchabdo'pi sarvadUramUlo'tastaM, atyarthadaravarttinamatyantAsannaM cetyarthaH, aMtikamAsannaM ca, tanniSedhAdanantikaM, no'lpArthatvAnnAtyantamantikaM adUrAsannamiti bhAvaH, tadyogAcchabdo'pyanAntyiko'tastaM, athavA 'savva'tti sarvataHsamantAt dUramUlaM, anAdikamiti hRdayaM, 'aNaMtiyaM anantikamiti 'miya'ti parimANavata , garbhajamanuSyajIvadravyAdi, 'amiya'ti anantamasaGkhyeyaM vA vanaspatipRthvIjIvadravyAdi, 'nivvuDe'tti nivRttaM nirAvaraNajJAnaM, kevalinaH kSAyikatvAcchuddhamiti, | vAcanAntare tu 'nivvuDe vi'timire visuddhaiiti pATho vA / / 'usluyAijati (sU0185) utsukAyeta-utsuko bhaveta , viSayAdAnaM pratyautsukthaM kuryAditi, 'jagaNaM jIvatti yasmAjIvaH, 'se NaM'ti taccAritramohanIyaM karma kevalino nAsti, evaM vaimAnikAn yAvat nArakAdidaNDako vAcyaH, sa caivam-'Neraie NaM bhaMte ! hasamANe ussuyamANe kai kammapagaDIo baMdhai ?, go0! sattavihabaMdhae vA aTThavihabaMdhae vA' ityAdi, iha ca pRthivyAdInAM hAsaH prAgbhavikatatpariNAmAdavaseyaH, pohattiehiM ti pRthaktvasUtreSubahuvacanasUtreSu 'jIvA NaM bhaMte ! hasamANA vA ussuyamANA vA kai ka0 baMdhaMti ?, sattavihabaMdhagAvi aTThavihabaMdhagAvi', 'jIvegiMdiyavajjo'ttijIvapadamekendriyapadAni pRthivyAdIni ca varjayitvA anyeSu ekonaviMzatau nArakAdipadeSu trikabhaGgo-bhaGgatrayaM vAcyaM,yato Kummmmm. // 72 // Page #147 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 5 zatake uddeza Ameriminatamunami Kumanmashtamily milan and jIvapade pRthivyAdipadeSu bahutvAjIvAnAM saptavidhabandhakA aSTavidhavandhakAzcetyeka eva bhaGgo labhyate, nArakAdiSu tu trayaM, tathAhi| sarva eva saptavidhavandhakAH syurityekaH, saptavidhabandhakA aSTavidhavandhakazceti dvitIyaH, saptavidhavandhakA aSTavidhabandhakAzceti tRtIyaH, 'nidAe'tti nidrAM-sukhapratibodhalakSaNAM kuryAt nidrAyeta, 'payalAyaetti pracalAM-UrdhvasthitanidrAkaraNalakSaNAM kuryAt pracalAyeta, 'itthIgabhati (mU. 186) strIsambandhI garbha:-sajIvapudgalapiNDaH strIgarbhastaM, 'saMharamANe tti anyatra nayan , iha caturbhaGgIgarbhAd-garbhAzayAdavadhegarbha-garbhAzayAntaraM saMharati-pravezayati ityekaH, garbhAd avadheryoni-garbhanigamadvAraM saMharati yonyA udarAntaraM pravezayati 2 tathA yonito-yonidvAreNa garbha saMharati 3 tathA yonIto-yonisakAzAt yoni saMharati-nayati, yonyAudarAniSkAzya yonidvAreNaivodarAntaraM pravezayatItyarthaH 4, eteSu zeSaniSedhena tRtIyamanujAnannAha-'parAmusi'tti parAmRzya 2 tathAvidhakaravyApAreNa saMspRzya strIgarbha avyAbAdhamavyAbAdhena sukhaMsukhena yonidvAreNa niSkAzya garbha-garbhAzayaM saMharati, yacceha yonIto nirgamanaM strIgarbhasyoktaM tallokavyavahArAnuvarttanAt , tathAhi-niSpanno'niSpanno vA garbhaH svabhAvAdyonyaiva nirgacchati iti, atha sAmarthya darzayati-nakhAgre 'sAharittae' saMhattuM-pravezayituM 'nIharittae nakhaziraso romakUpAdvA nihattuM-niSkAzayituM 'chavicchedaM ti garbhasya hi chavicchedamakRtvA nakhAdau pravezayitumazakyatvAt , 'esuhume NaM'ti itisuukssm-itildhviti| 'kumA| rasamaNe'tti (sU.187) SaDvarSajAtasya tasya pravrajitatvAd , Aha-'chavvariso pavvaio niggaMtha roiUNa pAvayaNaM'ti, etadevAzcarya, anyathA varSASTakAdArAna dIkSA syAt , 'kakkha'tti kakSAyAM pratigrahaM rajoharaNamAdAya 'nAviyA meM naukA-droNI me-mameyamiti, 'adakkhu'tti adrAkSuH-dRSTavantaH, te ca kSullakocitAM ceSTAM dRSTvA tamupahasanta iva bhagavantaM papracchuH, 'hIleha' jAtyudghATanataH, Page #148 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau nindaha manasA 'khiMsa' tti janasamakSaM, 'garaha'tti anyajanasamakSaM 'avamannaha' tti taducitapratipanyakaraNena 'paribhavaha' tti paribhavaH samastapUrvoktapadakaraNena aglAnyA- akhedena 'saMgiNhaha' saGgrahIta - svIkuruta, 'uvagiNhaha' upagRhIta- upaSTambhaM kuruta, 'aMtakara' tti bhavacchedakaraH, sa ca dUratarabhave'pi syAdata Aha- 'aMtimasarIra' tti caramazarIra iti, 'jhANaMta riyAe 'tti antarasya- vicchedasya karaNamantarikA dhyAnasyAntarikA dhyAnAntarikA, ArabdhadhyAnasya samAptirapUrvasyAnArambhaNamiti bhAvaH, tasyAM varttamAnasya // 'kappAo' (sU. 188) kalpAd-devalokAt 'saggAo' tti khargAd-devalokadezAt prastaTAt 'vimANAo' prastaTaikadezAt 'vAgaraNAI' vyAkriyanta iti vyAkaraNAni - arthAH adhikRtA eva, 'devANaM 'ti (sU. 189) 'se kiM khAINaM bhaMte! devA iya vattavvaM siya'tti se iti athArthaH, khAI punararthaH, Namiti vAkyAlaGkAre, devA iti yadvastu tadvaktavyaM syAt, 'nosaMyatA' ityetadvaktavyaM syAt, asaMyatazabdaparyAyatve'pi nosaMyatazabdasyAniSThuravacanatvAt, mRtazabdApekSayA paralokIbhUtazabdavaditi, 'visissai' tti (sU. 190) viziSyate - viziSTA syAt, 'arddhamAgaha'tti bhASA SaDvidhA, yathA prAkRtasaMskRtazaurasenImAgadhIpaizAcI apabhraMzarUpAH, tatra mAgadhabhASAlakSaNaM kiJcitkiJcicca prAkRtabhASAlakSaNamasyAmasti sA ardhaM mAgadhyA iti vyutpayA'rddha| mAgadhI 'uvAsagassa' tti (sU. 191) kevalinamupAste yaH zravaNAkAGkSI tadupAsanAmAtraparaH sannasau kevalyupAsakaH, 'tappa| kkhiyassa'tti kevalipAkSikasya svayaM buddhasyeti, 'pamANe' tti (sU. 190) pramIyate yenArthastatpramANaM 'paJcakkhe' akSaM - jIvaM prati gataM pratyakSaM 'aNumANe' anu-liGgagrahaNasambandhasmaraNAdeH pazcAt mIyate'nenetyanumAnaM 'ovamme' upamIyate - sadRzatayA gRhyate vastu anayetyupamA saiva aupamyaM ' Agami 'tti gurupAramparyeNaitItyAgamaH, dvividhaM pratyakSaM - indriyapratyakSaM noindriyapratyakSaM ca, 5 zatake 4 uddezaH // 73 // Page #149 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau , , tatra prathamaM paJcadhA zrotrAdIndriyabhedAt, noindriyaM tridhA - avadhyAdibhedAt trividhamanumAnaM pUrvavat zeSavat dRSTasAdharmyavat, tatra (pUrvavat ) pUrvopalabdhAsAdhAraNalakSaNAt mAtrAdipramAtuH putrAdiparijJAnaM zeSavat yatkAryAdiliGgAnparokSArthajJAnaM, yathA mayUro'tra ke kAyitAditi, dRSTasAdharmyavat yathA ekasya kArSApaNAderdarzanAdanye'pyevaMvidhA ete iti pratipattiH aupamyaM yathA gaurgavayastatheti, Agamo dvidhA laukikalokottarabhedAt tridhA vA sUtrArthobhayabhedAt, anyathA vA tridhA, AtmAgamaanantarAgamaparamparAgamabhedAu, tatrAtmAgamAdayo'rthataH krameNa jinagaNadharatacchiSyApekSayA draSTavyAH, sUtratastu gaNadharatacchiSyapraziSyApekSayeti, 'teNa paraM'ti, gaNadharaziSyANAM sUtrato'nantarAgama: arthatastu paramparAgamaH, tataH paraM praziSyANAmiti, 'no' tti AtmaanantaraparaMparAgamatrike niSedha eva vAcya ityarthaH // 'caramakammaM 'ti (sU. 193) caramakarma yacchailezIcaramasamaye'nubhUyate, caramanirjarA tu yattato'nantarasamaye jIvapradezebhyaH parizaTatIti // 'paNIyaM' ti (sU. 194) praNItaM zubhatayA prakRSTaM 'dhArejja' tti dhArayed-vyApArayet, 'evaM aNaMtaraparaMpara'tti asyAyamarthaH - yathA vaimAnikA dvidhA proktAH, mAyimithyAdRSTInAM ca jJAnaniSedhaH, evamatrApi samyagdRSTayosnantaropapannakaparamparopapannakabhedena dvidhA vAcyAH, anantaropapannakAnAM jJAnaniSedhaH, tathA paramparopapannakAH paryAptakAparyAptakabhedAt dvidhA, aparyAptakAnAM ca jJAnaniSedhaH, paryAptakA upayuktAnupayuktabhedena dvidhA, anupayuktAnAM jJAnaniSedhaH, AlApaM - (sU. 195) sakRjjalpanaM saMllApaM muhurmuhurjalpanaM, 'laddhAo' tadavadherviSayaM gatAH, 'pattAo' tadavadhinA sAmAnyataH prAptAH - paricchinnAH, abhisamanvAgatA- vizeSataH paricchinnAH, yatasteSAmavadhijJAnaM sambhinnalokaviSayaM yacca lokanADIgrAhakaM tanmano vargaNAgrAhakaM syAdeva, yato yo'pi lokasaGkhyeyabhAgaviSayo'vadhiH so'pi manodravyagrAhI, yaH punaH sambhinnalokaviSayo'sau kathaM na manodravyagrAhI bhavi 5 zatake 4 uddeza : Page #150 -------------------------------------------------------------------------- ________________ naturi I zrIbhaga laghuvRttau / 5 zatake uddezaH AND Twings. HipHINITIHIDHINIOHINIONAWATIONadimanandonwlumn is ined pyati ?, iSyate lokasaGkhyeyabhAgAvadhermanodravyagrAhitvaM, yadAha-"saMkhinja maNodavve, bhAgo logapaliyassa boddhavyo"tti // udinamoha'tti (mU. 196) utkaTavedamohanIyAH, 'uvasaMta'tti anutkaTavedamohAH, paricAraNAyAH kathaJcidapyabhAvAt , natu sarva- thopazAntamohAH, upazamazreNesteSAmabhAvAt ,'no khINamohe'tti kSapakazreNerabhAvAt 'AyANehiM' (mU.197) AdIyate-gRhyate'rtha ebhirityAdAnAni-indriyANi tairna jAnAti, kevalitvAt // 'assiM samayaMsi' (sU.198) asmin vartamAnasamaye 'ogAhittANaM' avagAhya-Akramya 'seyakAlaMsi' eSyakAle'pi 'vIriyatti vIrya-vIryAntarAyakSayaprabhavA zaktistatpradhAnaM sayogaM| mAnasAdivyApArayuktaM yat sad-vidyamAnaM dravyaM-jIvadravyaM tattathA, vIryasadbhAve'pi jIvadravyasya yogAn vinA calanaM na syAt iti | sayogazabdena dravyaM vizeSitaM, saditi vizeSaNaM tasya sadA sattAvadhAraNArtha, athavA svaH-AtmA tadrUpaM dravyaM svadravyaM, tataH karmadhA| rayaH, athavA vIryapradhAnaH sayogo-yogavAn vIryasayogaHsa cAsau sadravyaH-manaHprabhRtivargaNAyukto vIryasayogasadravyastasya bhAvastattA tayA hetubhUtayA 'calAIti calAni-asthirANi 'uvakaraNAI aGgopAGgAni 'calovagaraNaTThayAetti calopakaraNalakSaNo yo'rthastadbhAvaH calopakaraNArthatA tayA calopakaraNArthatayA // 'ghaDAo ghaDasahassaM' (sU. 199) ghaTAvadheH-ghaTaM nizrAM kRtvA ghaTasahasraM 'abhinivvahittA' abhinivartya-vidhAya zrutasamutthalabdhivizeSeNopadarzayituM prabhuriti praznaH, ukkAriyAbheeNaM' iha pudgalAnAM pazcadhA bhedaH khaNDAdibhedAt , tatra khaNDabhedaH khaNDazo yo bhavati loSThAdiriva, pratarabhedo'bhrapaTalAnAmiva, cUrNikAbhedastilAdicUrNavat , anutaTikAbhedo'vaTataTavaMzabhedavat , utkArikAbhedaH eraMDavIjAnAmiva, tatrotkArikAbhedena bhidyamAnAni labdhAnilabdhivizeSAd grahaNaviSayatAM gatAni-prAptAni, abhisamanvAgatAni ghaTAdirUpeNa pariNamayitumArabdhAni, tatastairghaTasahasrAdi nirva teatimemiumbnainmerama 74|| IALISTINAMAALINITION Page #151 -------------------------------------------------------------------------- ________________ zrIbhaga 5 zatake laghuvRttI 5 uddezaH tayati, AhArakazarIravat nirvaya' ca darzayati janAnAmiti, iha ca utkArikAbhedagrahaNaM tadbhinnAnAmeva dravyANAM vivakSitaghaTAdiniSpAdanasAmarthyamasti, nAnyeSAmitikRtveti // pazcamazate caturthaH // 'jahA paDhamasae tti (sU.200) tatra chadmastha Adho'vadhikaH paramAdho'vadhikazca kevalena saMyamAdinA na sidhyati ityAdyarthaparaM / tAvanneyaM yAvadutpannajJAnAdidharaH kevalI alamastviti vaktavyaM syAditi, 'evaM bhUyaM ti (sU. 201) yathAvidhaM karma nibaddhamevaMbhUtAM-evaMprakArotpannAM vedanAmasAtAdikarmodayAM vedayanti-anubhavanti,mithyAtvaM caitadvAdinAmevaM, nahi yathA baddhaM tathaiva sarva karmAnubhUyate, AyuHkarmaNA vyabhicArAt , tathAhi-dIghakAlAnubhavanIyasyAyuHkarmaNo'lpIyasApi kAlenAnubhavo bhavati, kathamanyathA apamRtyuvyapadezaH syAt ?, kathaM vA yuddhe jIvalakSANAM yugapanmRtyurupapadyate ?,'aNevaMbhUyaM ti yathA baddhaM karma naivaMbhUtA anevaMbhUtA atastAM, yato bahusthitikaM karmadalikaM baddhvA apavarttanAkaraNenAlpakAlenApi vedyate, yaduktaM saGgrahiNyAM-'bahukAlaveyaNijja'| (462)mityAdi, zrUyaMte hyAgame karmaNaH sthitirasaghAtAdaya iti, nArakAdhikAre tu naivaM, anaivaM, kathaM ?, tatrasamyagdRSTitvamithyAdRSTitvAdikAraNavizeSAt , yathA kRSNazreNikajIvAdInAM saptabhItaHprathamatRtIyapRthvyorgamanaM jAtaM, tato naivamanaivamityucyate,'saMsAramaMDalaM'ti evamuktakrameNa vaimAnikAvasAnaM saMsArijIvacakravAlaM. netavyamiti // pazcamazate pnycmH|| _ 'appAuyattAe'tti (sU.203) alpAyuSkatAya, alpAyurnibandhanamityarthaH, alpAyuSkatayA vA, karma-AyuSkalakSaNaM prakurvantibadhnanti 'aivAyitta'tti atipAtya-vinAzya mRSAvAdamuktvA 'tahArUvaM tathArUpaM bhaktadAnocitapAtramiti, zrAmyati-tapasyatIti zramaNastaM, mA hanetyevaM yo'nyaM prati vakti svayaMhanananivRttaH sannasau mAhanaH, na pragatA asavaH-prANino yasAt tadaprAsukaM, jevabhUya sAhiNyAtAsampagahA saMsAra Page #152 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau sajIvamityarthaH, 'paDilA bhe' tti pratilabhya lAbhavantaM kRtvA, adhyavasAya vizeSAdetatrayaM jaghanyAyuH phalaM syAditi bhAvaH, hIlanaM jAtyAdyudghaTTanataH, nindanaM manasA, khiMsanaM janasamakSaM, apamAnaM-anabhyutthAnAdikaM, amanojJena kadannAdinA, 'gAhAvaissa' tti (sU.208) gRhapateH - gRhiNaH 'micchAdaMsaNa' tti mithyAdarzanapratyayA 'siya'tti syAt kadAcit kriyate bhavati, syAnno bhavet - kadAcinna bhavati, yadA mithyAdRSTirgRhapatistadA'sau syAt, yadA tu samyagdRSTistadA'sau na syAt ityarthaH, 'se' tti tad bhAMDaM 'abhisamaNNA gae 'tti gaveSayitvA labdhaM syAt 'tao'tti tato bhANDalaMbhanAnantaraM ' se 'ti tasya gRhapateH pazcAt - samanvAgamAnantarameva 'savvAo' yAsAM sambhavo'sti tAH kriyAH pratanukIbhavanti - istrIbhavanti, apahRtabhANDa gaveSaNakAle hi mahatyastA Asan, prayatnavizeSaparatvAd gRhapateH, tallAbhakAle tu prayatnavizeSasyoparatatvAt hrasvAH syuriti, 'kaie bhaMDa sAijjeja 'tti krayiko- grAhako bhANDaM svAdayet-satyaMkAradAnataH svIkuryAt, 'aNuvaNIe'tti anupanItaM samarpitaM na syAt, 'payaNuI 'tti aprAptabhANDatvena tadgatakriyANAmalpaccAt, gRhapatestu mahatyo, bhANDasya tadIyatvAt, Ryikasya bhANDe samarpite mahatyaH, gRhapatestu pratanukAH, idaM bhANDasyAnupanItopanItabhedAbhyAM sUtradvayamuktaM, evaM dhanasyApi vAcyaM tatra prathamamevaM - 'gAhAvaIssa NaM bhaMte ! bhaMDa kiNamANassa kaie bhaMDa sAijejjA, dhaNe ya se aNuvaNIye siyA, kaiyassa NaM bhaMte ! tAo dhaNAo ki AraMbhiyA kiriyA kajjai 51, gAhAvaissa vA tAo dhaNAo ki AraMbhiyA kiriyA kajjai 51, goyamA ! kaiyassa tAo dhaNAo heTThillAo cattAri kiriyAo kaaMti, micchAdaMsaNakiriyA bhayaNAe, gAhAvaissa NaM tAo savvAo payaNuI bhavanti', dhane'nupanIte krayikasya mahatyastAH syuH, dhanasya tadIyatvAt gRhapatestu tAstanukAH, dhanasya tadAnImatadIyatvAt evaM dvitIyasUtra samAnamidaM tRtIyaM, ata evAha - 'eyaMpi jahA bhaMDe 5 zatake 6 uddezaH 110411 Page #153 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttI HAImmmmswimmunitymiummidinemiummaidplanationalitimes uvaNIyetahA neyavya'ti, dvitIyasUtrasamatayeti, caturtha tvevamadhyeyam-'gAhAvaissa bhaMte ! bhaMDaM vikiNamANassa kaie bhaMDaM sAijejA 5 zatake dhaNe ya se uvaNIe siyA gAhAvaissa NaM bhaMte ! tAodhaNAo kimAraMbhiyA kiriyA kajai 51, kaiyassa vA tAo dhaNAo kimAraMmiyA 6 uddeza: kiriyA kajai 4 micchAdasaNakiriyA kijai ?,goyamA! gAhAvaissa tAodhaNAo AraMbhiyA 4, micchAdasaNabattiyA kiriyA siyA | kajai siya No kajjai,kaiyassa tAo sabbAo payuNaI bhavaMti, dhane upanIta dhanapratyayatvAt gRhapatestA mahatyaH,Ryikasya tu pratanukAH, dhanasya tadAnImatadIyatvAt , evaM ca prathamasUtrasamamidaM caturthamiti / kriyAdhikArAdidamAha-'ahuNoja lie' adhunojjvalitaH-sadyaHpradIptaH 'mahAkamma'tti vidhyAyamAnAnalApekSayA'tizayena mahAnti karmANi jJAnAvaraNAdIni bandhamAzritya yasyAsau mahAkarmataraH, evamanyadapi, 'navaraM kiriya'tti kriyA-dAharUpA Azravo-navakarmopAdAnahetuH vedanA-pIDA bhAvinI tatkarma-IM janyA, mithaHzarIrasambAdhajanyA vA,'vokasijamANe'tti vyapakRSyamANaH-apakarSa gacchan 'appatti aMgArApekSayA, alpazabda: stokArthaH, kSArAvasthAyAM tvabhAvArthaH, 'parAmusaI' parAmRzati-gRhNAti 'Ayaya'tti AyataH-kSepAya prasAritaH sajIkRtaH karNAyataH-karNa yAvadAkRSTaH tataH karmadhArayAt AyatakarNAyataM ipuM-bANaM,'uDuM vehAsaM'ti UvaM vRkSazikharAdyapekSayApi syAdata AhavihAyasi-AkAze 'saMdhAi' anyo'nyaM gAtraiH saMhatAn kuryAt , 'ubihaI Urdhva vijahati, kSipatItyarthaH,'abhihaNa'tti abhi| mukhamAgacchato haMti, 'vattei' vartulIkaroti, vapuHsaGkocApAdanAt , 'leseI' zleSayati-Atmani zliSTAn kuryAt , 'saMghaddeI' manAk / spRzati,paritApayati-samantataH pIDayati, kilAmei' mAraNAntikasamudghAtaM nayati,'ThANA' svasthAnAt sthAnAntaraM nayet 'jIvi0'tti cyutajIvitAn karoti, 'kiriyAhiM' kriyAbhiH spRSTaH 'dhaNu'tti dhanurdaNDaguNasamudAyaH, nanu puruSasya kriyAH paJca bhavantu, AmmaNapillonomindiaidmmHOLIDAdminudi oudi MAT Page #154 -------------------------------------------------------------------------- ________________ zrIbhaga- kAyAdivyApArANAM tasya dRzyamAnatvAt , dhanurAdinirvartakazarIrANAM tu jIvAnAM kathaM paJca kriyAH?, kAyamAtrasyApi tadIyasya tadA- 5 zatake laghuvRttI nImacetanatvAta , acetanakAyamAtrAdapi paJcadhA'bhyupagame siddhAnAmapi tatprasaGgaH, tadIyazarIrANAmapi prANAtipAtahetutvena loke uddeza: viparivarttamAnatvAt , kiJca-yathA dhanurAdIni kAyikyAdikriyAhetuvena pApabandhakAraNAni bhavanti tajIvAnAM, evaM pAtradaNDakAdIni jIvarakSAhetutvena puNyakarmanibandhanAni syuriti, nyAyasya samAnatvAt ,atrocyate, aviratipariNAmAd bandhaH,aviratipariNAmazca yathA puruSasyAsti evaM dhanurAdinirvarttakazarIrajIvAnAmapIti, siddhAnAM tu nAstyasAviti na bandhaH, pAtrAdijIvAnAM ca puNya-1 bandhahetutvaM taddhetovivekAdesteSvabhAvAditi, kiJca-sarvajJavacanaprAmANyAdyathoktaM tattathA zraddheyameveti, iSuriti-zarapatraphalAdisamu| dAyaH, 'aha se usU' ityAdi, 'paJcovayamANe'tti pratyavapatan-nIcairgacchan , iha dhanurdhanuSmadAdInAM yadyapi sarvakriyAsu kathaM cinimittabhAvo'sti tathApi vivakSitavadhaM prati amukhyapravRttikatayA vivakSitavadhakriyAyAstaiH puruSaH kRtatvenAvivakSaNAt zeSakriyANAM |ca nimittabhAvamAtreNApi tatkRtatvena vivakSaNAccatasrastA uktAH, bANAdijIvazarIrANAM tu sAkSAd vadhakriyAyAM pravRttatvAt pazceti, |'bahusamAiNNe' (mU. 208) atyantamAkIrNo-vyAptaH, mithyAtvaM ca tadvacanasya vibhaGgajJAnapUrvakatvAdavaseyamiti, 'egatta'ti ekatvaM praharaNAnAM 'puhuttaM' pRthaktvaM-bahutvaM praharaNAnAmeva, 'jahA jIvAbhigame AlApakazcaivam-'egattapi pahU viuvittae, puhujApi pahU viu0, egattaM viuvvemANe egaM mahaM moggararUvaM vA' ityAdi, 'puhattaM viuvvemANe mogararUvANi vA' ityAdi, 'tAI saMkhe AI 2 sasarIrAI viuvvaMti, viuvvittA annamannassa kAyaM abhihaNemANA veyaNaM udIraMti, ujalaM pagADhaM kakkasaM kaDuyaM pharusaM niDara ITIEn | caMDaM tivyaM dukkhaM durahiyAsaMti tatrojjvalAM-vipakSalezenApyakalaGkitAM vipulAM-zarIravyApikAM pragADhAM-prakarSavatI karkazAM-karkaza MICHHINAINIONAL INDAININOMANIHIMHINDImidesiaCHRIRAHIRIDI Ommad Page #155 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttI 9 zatake 6 uddezaH dravyopamAmaniSTA, evaM kaTukAM-paruSA kaThorAM-niSThurAM caNDAM-raudrA tIvAM-jhagiti zarIravyApikA duHkhA-asukharUpAM, durgAduHkhAzrayaNIyAM, ata eva duradhisahyAmiti / iyaM ca vedanA jJAnAdyArAdhanAviraheNa syAditi 'aNavaje' (sU. 209) anavadyamiti, 'maNaM' mAnasaM pradhArayitA-sthApayitA syAt cintitavAniti,raiyakaDaM-modakacUrNAdi punarmodakatayA racitamaudezika bhedarUpaM 'kaMtA tti kAntAraM-araNyaM tatra bhikSukANAM nirvAhArthaM yadvihitaM bhaktaM tatkAntArabhaktaM, evamanyAnyapi, navaraM vaddaliyA-vAIlikA | | meghadurdinaM 'gilANa'tti glAnasya nIrogatArthaM bhikSukadAnAya yatkRtaM bhaktaM tat glAnabhaktaM, AdhAkAdInAM sadoSatvenAgame'bhihi| tAnAM nirdoSatAkalpanaM tata eva svayaM bhojanamanyasAdhubhyo'nupradAna sabhAyAM nirdopatAbhaNanaM ca viparItazraddhAnAdirUpatvAnmithyA| tvAdi, tatazca jJAnAdivirAdhanA sphuTaiva / 'savisayaMsi' (sU.210) svaviSaye-arthamantradAnalakSaNe gaNa-gacchaM akhedena saGgrahaNankhIkurvan upagRhNan-upaSTaMbhayan dvitIyazca bhavo devabhavAntarito dRzyaH,cAritravato'nantaro devabhava eva syAt ,na ca tatra siddhirasti, alIkena (sU. 211) bhUtanivarUpeNa pAlitabrahmacaryasAdhuviSaye'pi nAnena brahmavataM pAlitamityAdirUpeNa 'asambhUeNaM'ti asadbhUtoddhAvanarUpeNa-acaure cauro'yamiti, 'asaMtaeNaM' asatyena, tacca dravyato'pi syAd yathA. lubdhakAdinA mRgAdIn pRSTasya jAnato'pi nAhaM jAnAmIti, asadbhUtena-duSTAbhiprAyatvAdazobhanarUpeNa 'abhakkhANeNaM' Abhimukhyena khyAnaM-doSAviSkaraNamabhyAkhyAnaM tena abhyAkhyAnena 'abbhakkhAi' abhyAkhyAti brUte 'kahappagArA' kathaMprakArANi-kiMprakArANIti, 'tahappagArA' abhyAkhyAnaphalAnIti, 'jattheva Na' yatraiva mAnuSatvAdau abhisamAgacchati-utpadyate, tatraiva prativedayati abhyAkhyAnaphalaM karma, tataH pazcAdvaiyati, nirjarayasIti // paJcamazate SaSTha uddeshkH|| Page #156 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 'siya eyai' (sU.212) kadAcidejati, kAdAcitkatvAtsarvapudgaleSvejanAdidharmANAM, tathA vyejati, 'taM taM bhAvaM'ti zuklanIlAdibhAvaM pariNamati, dvipradezake trayo vikalpAH syAdejanaM 1 syAdanejanaM 2 dezenaijanaM dezenAnejanaM 3 dvayaMzatvAttasyeti, tripradezake paJca, AdyAstrayasta eva, dvyaNukasyApi tadIyasyaikAMzasya tathAvidhapariNAmenaikadezatayA vivakSitatvAt, tathA dezasya ez2anaM dezayo'vAnejanaM iti caturthaH, tathA dezayorejanaM dezasya cAnejanamiti paJcamaH, evaM catuSpradezake'pi, navaraM pad, tatra SaSTho dezayorejanaM dezayoreva cAnejanamiti / pudgalAdhikArAdevedaM sUtravRndaM, 'ogA hejja' tti (sU. 213) avagAheta - Azrayeta, chidyeta- dvidhA bhAvaM yAyAt, bhidyeta - vidAraNabhAvamAtraM yAyAt, 'no khalu tattha satthaM'ti paramANutvAt, anyathA paramANutvameva na syAditi, 'atthegaie chijjeja' tti tathAvidhabAdarapariNAmatvAt, 'atthegaie no chijjejjA' sUkSmapariNAmatvAt, 'ulle siya'tti ArdraH syAt, 'viNiha yi'tti vinighAtaM - pratiskhalanamApadyeta 'pariyAvajjejja' paryApadyeta - vinazyet, 'dupae sie' tti (sU.214) yasya skandhasya samAH pradezAH sa sArddhaH, yasya tu viSamAH sa samadhyamaH saGkhyeyapradezAdiSu skandhaH samapradezika itaratha, tatra yaH samapradezikaH sa sArddhA'madhyaH, itarastu viparItaH / 'dese' ityAdi (sU. 215) 9 vikalpAH, tatra dezena svakIyena dezaM tadIyaM spRzati, dezenetyanena dezaM dezAn sarvamityevaM zabdatrayapareNa trayaH, dezairityanena 3, sarveNetyanena ca traya eva, sthApanA - dezena | dezaM 1 dezena dezAn 2 dezena sarvaM 3 dezairdezaM 1 dezairdazAn 2 dezaiH sarva 3 sarveNa dezaM 1 sarveNa dezAn 2 sarveNa sarva 3, atra ca sarveNa sarvamityeka eva ghaTate, paramANorniraMzatvena zeSANAmasambhavAt nanu yadi sarveNa sarvaM spRzatItyucyate tadA paramANvorekatvApattiH, kathamaparaparamANuyogena ghaTAdiskandhaniSpattiriti, atrocyate, sarveNa sarvaM spRzatIti ko'rthaH ? - svAtmanA tAvanyo'nyaM 5 zatake 7 uddezaH 110011 Page #157 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau lagataH, na punarardhAdyaMzena, arghAdidezasya tayorabhAvAt, ghaTAdyabhAvApattistu tadaiva prasajyeta yadA tayorekatvApattiH, na ca tayoH sA, svarUpabhedAt, 'sattamanava meM hiM' ti sarveNa dezaM sarveNa sarvamityetAbhyAmityarthaH, tatra yadA dvipradezikaH pradezadvayAvasthitaH syAt tadA tasya paramANuH sarveNa dezaM spRzati, paramANostaddezasyaiva viSayatvAt yadA tu dvipradezikaH parimANa saukSmyAdekapradezastha bha tadA taM paramANuH sarveNa sarvaM spRzet ityucyate, 'nippacchimaehiM ti nirgataH pazcimo bhaGgako yebhyaste niSpazcimAstairapazcimabhaGgakaiH tribhirantyaistripradezika masau spRzati, tatra yadA tripradezikaH pradezatrayasthitaH syAt tadA tasya paramANuH sarveNa dezaM spRzati, yadA tu tasyaikapradeze dvau pradezAvanyatra eko'vasthitaH syAt tadA ekapradezasthitaparamANudvayasya paramANoH sparzaviSayatvena sarveNa dezau spRzati ityucyate, nanu dvipradezake'pi yukto'yaM vikalpaH, tatrApi pradezadvayasya spRzyamAnatvAt naivam, yatastatra dvipradezamAtra evAvayavIti kasya dezaH spRzati ?, tripradezike tu trayApekSayA dvayasparzane ekaH avaziSyate, tatazca sarveNa dezau spRzati tripradezikaskandhasya iti vyapadezaH sAdhuH syAt, yadA tvekapradezAvagADho'sau tadA sarveNa sarvaM spRzatIti syAditi, 'taiyaNava me hiM' ti yadA tu pradeziko dvipradezasthastadA paramANurdezena sarvaM spRzati iti tRtIyaH, yadA ekapradezAvagADho'sau tadA sarveNa sarvamiti navamaH, 'paDhamataiyasattamaNava me hiM'ti yadA dvipradezako pratyekaM dvipradezAvagADhau tadA dezena dezamiti prathamaH, yadA tveka ekatra anyastu dvayostadA dezena sarvamiti tRtIyaH, tathA sarveNa dezamiti saptamaH, navamastu pratIta eveti, anayA dizA'nye'pi vyAkhyeyA iti / atha pudgalAnAM dravyakSetrabhAvAn kAlatazcintayati, tatra dravyacintA 'asaMkhijaM ti (sU. 116) asaGkhyeya kAlAtparataH pudgalAnAmekarUpeNa sthityabhAvAt, 'egapaesogADhe NaM'ti kSetracintA, 'see' tti saijaH - sakampaH 'taMmi vA ThANe' tasminnadhi 5 zatake 7 uddezaH Page #158 -------------------------------------------------------------------------- ________________ zrIbhagalaghuvRttau 5 zatake 7 uddeza: kRte sthAne 'annaMsitti adhikRtAdanyatra, 'asaMkhekhejabhArga'ti pudgalAnAmAkasmikatvAJcalanasya nirajatvAdInAmivAsaGkhyeyakAlatvaM, 'asaMkhijjapaesogADha'tti anantapradezAvagAhasthAsambhavAdasaGkhyAtapradezAvagADha ityuktaM, "niree'tti nirejoniSkampaH 'paramANupuggalassa'tti paramANorapagate paramANutve yadaparamANutvena vartanaM-AparamANutvapariNateH tadantaraM skandhasambandhakAlaH, sa cotkarSato'saGkhyAta iti, dvipradezikasya tu zeSaskandhasambandhakAlaH paramANukAlasyAntarakAlaH, sa ca teSAmanantatvAt pratyekaM cotkarSato'saGkhyeyasthitikatvAdanantaH, tathA yo nirejasya kAlaH sa saijasyAntaramitikRtvoktaM-saijasyAntaramutkarSato'saGkhyAtakAlaH, yastu saijasya kAlaH sa nirejasyAntaramitikRtvoktaM nirejasyAntaramutkarpata AvalikAyA asakhyAtI bhAgaH, ekaguNakAlakatvAdInAM cAntaramekaguNakAlakatvAdikAlasamAnameva, na punardviguNakAlakatvAdInAmanantatvena tadantarasyAnantatvaM, vacanaprAmANyAt , sUkSmAdipariNatAnAM tvavasthAnatulyamevAntaraM, yato yadevaikasyAvasthAnaM tadevAnyasyAntaraM, taccAsaGkhyeyakAlamAnamiti / 'eyassa NaM bhaMte ! davaTThANAuyassa'tti (sa. 217) dravyaM-pudgaladravyaM tasya sthAnaM bhedaH paramANudvipradezakAdistasyAyuH-sthitiH athavA dravyasyANutvAdibhAvena yat sthAna-avasthAnaM tadrUpamAyuH vyavasthAnAyustasya 'khittaThANAuyassa'tti kSetrasya-AkAzasya sthAnaM-bhedaH pudgalAvagAhakRtastasyAyu:-sthitiH, athavA kSetre.ekapradezAdau sthAnaM yat pudgalAvasthAna tadrUpamAyuH, evamavagAhanAsthAnAyurbhAvasthAnAyuzca, navaramavagAhanA-niyataparimANakSetrAvagAhitvaM pudgalAnAM bhAvastu-kAlatvAdi, | nanu kSetrasyAvagAhanAyAzca ko bhedA, ucyate, kSetramaragADhameva, avagAhanAtu vivakSitakSetrAdanyatrApi pudgalAnAM tatparimANakSetrA| vagAhitvamiti, 'kayare' ityAdi kaNThayaM, "bhaMDamattovagaraNa'tti (sU, 218) bhANDAni-mRnmayabhAjanAni, mAtrANi-kAMzya // 7 // Page #159 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 5 zatake 8uddezaH FDIATIMADRIDHIRITEmmmmmmuTRaghunaw hami bhAjanAni, upakaraNAni-lohakaTallakAdIni, ekendriyANAM parigraho'pratyAkhyAnAdavaseyaH, 'bAhirabhaMDamattovagaraNa'tti upakara sAdhAt bAhyAni dvIndriyANAM zarIrarakSArtha tatkRtagRhakAdIni avaseyAni, 'TaMka tti chinnaTaGkAH 'kUTa'tti kUTAni-zikharANi hastyAdibandhanasthAnAni vA 'sela'tti muNDaparvatAH "siha ritti zikhariNaH-zikharavanto girayaH 'panbhAra'tti IpadavanatA | giridezAH 'leNa'tti utkIrNa parvatagRhaM 'ujjhara'tti apajharaH-parvatataTAdudakasyAdhaH patanaM 'nijjhara'tti nijharaH-udakasya zravaNaM 'cilla'tti cikhillamizrodako jalasthAnavizeSaH, 'pallaNa'tti pralhAdanazIlaH sa eva 'vappiNa'tti kedAravAn taTavAn vA deshH| 'agaDa'tti kUpaH 'vAvitti vApI-caturasro jalAzrayavizeSaH 'pukkhariNitti puSkariNI-vRttaH sa eva puSkaravAn vA 'dIhiyatti sAraNyo 'guMjAliya'tti bakrAH sAraNyaH 'sara'tti sarAMsi svayaMsambhUtajalAzrayavizeSAH 'sarapaMtiya'tti sara patayaH 'sarasara'tti yAsu saraHpatiSu ekasmAt saraso'nyasmin anyasmAdanyatra evaM saJcArakapATake nodakaM saJcarati tAH saraHsara patayaH, bilapatayaH pratItAH 'ArAma'tti AramaMti yeSu mAdhavIlatAdiSu dampatyAdIni te ArAmAH 'ujjANa'tti udyAnAni-puSpAdimadRkSasaMkulAni utsavAdau bahujanabhogyAni, kAnanAni-sAmAnyavRkSasaMyuktAni nagarAsannAni vanAni-nagaraviprakRSTAni vanakhaNDAekajAtIyavRkSasamUhAtmakAH vanarAjayo-vRkSapatayaH, khAtikA-upari vistIrNA adhaHsaGkaTakhAtarUpAH, parikhA-adha upari ca samakhAtarUpAH 'adAlaga'tti prAkAropari AzrayavizeSAH 'cariya'tti carikA gRhaprAkArAntare hastyAdipracAramArgaH, 'dAraM dvAraM khaDakikA 'gopuraM' nagarapratolI, 'pAsAya'tti prAsAdo devabhUpAnAM 'saraNa'tti zaraNAni tRNamayAvasarikAdIni, ApaNAhaTTAH zRGgATakaM sthApanA va trikaM sthApanA 1 catuSkaM sthApanA + catvaraM sthApanA* caturmukhaM devakulAdi, mahApatho-rAjamArgaH, lohI Page #160 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau maNDakAdipacanikA, 'lohakaDDu cchuya'tti annapariveSaNAdyartho bhAjanavizeSaH, 'bhavaNA' bhavanapatinivAsAH // 'paMca heu' tti (sU. 219) ityAdi, iha hetuSu varttamAno nA-naro hetureva, tadupayogAnanyatvAt, paJcavidhatvaM cAsya kriyAbhedAdityAha - 'heuM jANai' tti hetuM - sAdhyAvinAbhUtaM sAdhyanizcayArthaM jAnAti - vizeSataH samyagavagacchati, samyagdRSTitvAd, ayaM ca paJcavidho'pi samyagdRSTirmantavyaH, mithyAdRSTeH sUtradvayAt parato vakSyamANatvAdityekaH, evaM hetuM pazyati, sAmAnyata eva avabodhacvAditi dvitIyaH, evaM hetuM budhyate, samyak zraddhatte, bodheH samyakUzraddhAnaparyAyatvAt iti tRtIyaH hetuM abhisamAgacchati, sAdhyasiddhau vyApAraNataH samyak prApnotIti caturthaH, 'heDaM chau matthe 'tti hetuH - adhyavasAnAdirmaraNakAraNaM tadyogAt maraNamapi heturatastaM, hetumadityarthaH, chadmasthamaraNaM, na kevali - maraNaM, tasya nirhetukatvAt nApyajJAnamaraNaM, etasya samyagjJAnitvAt, ajJAnamaraNasya ca vakSyamANatvAt mriyate-karotIti paJcamaH / prakArAntareNa hetUnevAha hetunA anumAnasthApakena jAnAti - anumeyaM samyagavagacchati, samyagdRSTitvAdekaH, pazyati dvitIyaH, budhyate zraddhatte iti tRtIyaH evamabhisamAgacchati - prApnotIti caturthaH, akevalitvAt hetunA adhyavasAnAdinA chadmasthamaraNaM mriyata iti paJcamaH / atha mithyAdRSTimAzritya hetUnAha - 'paJce' tyAdi, paJca kriyAbhedAt hetavo hetuvyavahAratvAt, tatra hetuM liGgaM na jAnAti, naJaH kutsArthatvAdasamyagavaiti, mithyAdRSTitvAt, evaM na pazyati na budhyate nAbhisamAgacchati, hetuM adhyavasAnAdihetuyuktaM ajJAnamaraNaM mriyate-karoti, mithyAdRSTitvenAsamyagjJAnitvAt / atha prakArAntareNa hetunAha hetunA-liGgena na jAnAti, asamyagavagacchati, evamanye'pi catvAraH, atha uktavipakSabhUtAnahetUnAha - 'paMce' tyAdi, pratyakSajJAnitvAdinA ahetuvyavahAritvAdahetavaHkevalinaH, te ca paJca kriyAbhedAt, tadyathA - 'aheuM jANai' tti ahetuM na hetubhAvena, sarvajJatvenAnumAnAnapekSatvAddhUmAdikaM jAnAti, " 5 zatake 7 uddeza : // 79 // Page #161 -------------------------------------------------------------------------- ________________ zrIbhagaH laghuvRttI 5 zatake 7 uddezaH svasthAnumAnAnutthApakatayeti, ato'sAvaheturiti, evaM pazyatItyAdi 3, tathA 'aheuM kevalimaraNaM'ti ahetuH-nirhetukamanupakramatvAt kevalimaraNaM mriyate-karoti iti, aheturasau paJcama iti / prakArAntareNa 'paJca'tyAdi tathaiva, navaraM ahetunA-hetvabhAvena kevalitvAjAnAti yo'sAvaheturityevaM pazyatItyAdayo'pi 3 'aheuNA kevalimaraNati ahetunA upakramAbhAve kevalimaraNaM | | mriyate, kevalino nirhetukasyaiva tasya bhAvAditi, ahetUneva prakArAntareNa Aha-'paJca aheU'ityAdi, ahetavaH-ahetuvyavahAri| Naste ca paJca, jJAnAdibhedAta , tadyathA-'aheuM na yANaitti ahetuM na hetubhAvena, svasyAnumAnAnutthApakatayetyarthaH, na jAnAti na sarvathA'vagacchati, kathaJcidevAvagacchatItyarthaH, no dezaniSedhArthatvAt , jJAtuzvAvadhyAdijJAnitvAt kathaJcit jJAnamuktaM, samagrajJAnaM tu kevalina eva syAditi, evamanyAnyapi 3, tathA 'aheuM chaumatthamaraNaM'ti adhyavasAnAderupakramakAraNasyAbhAvAt , chadmasthamaraNaM akevalitvAt , natvajJAnamaraNaM, avadhyAdijJAnitvena jJAnitvAttasyeti, ahetUnevAnyathA''ha-paMce'tyAdi,tathaiva, navaraM ahe. tunA-hetvabhAvena na jAnAti-kathaJcidavagacchati, gamanikAmAtramevedamaSTAnAmapi sUtrANAM, eSAM bhAvArtha tu bahuzrutA vidanti / // iti paJcamazate sptmH|| _ 'davvAdeseNaM'ti (sU. 220) dravyaprakAreNa, dravyAt ityarthaH, paramANutvAdyAzrityetiyAvat , 'khittAdeseNaM'ti ekapradezAvagADhatvAdineti, 'kAlAdeseNaM'ti ekAdisamayasthitikatvena 'bhAvAdeseNaM ti ekaguNakAlakatvAdinA, 'savvapoggalA sapaesa'tti sarve pudgalAH sapradezA apradezA api ityAdi, iha ca ye sArdAdipudgalavicAre prakrAnte sapradezA agradezA eva te prastAvitAstatteSAM prarUpaNe sArddhatvAdi prarUpitameva syAditikRtvetyavaseyaM, tathAhi-sapradezAH sArdhAH samadhyA vA apradezA amadhyAvA, minyAnyapi 3, tathAthatvAt , jJAtuzvAvadhyAmAnAnutthApakatayetyarthaH pahA Page #162 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau 'aNaMta'tti tatparimANajJApanaparaM tatsvarUpAbhidhAnaM, atha dravyato'pradezasya kSetrAdyAzrityApradezAditvaM nirUpayannAha-'je dabao5 zatake appaesetti dravyato'pradezaH paramANuH, sa ca kSetrato niyamAdapradezo, yasmAdasau kSetrasyaikatraiva pradeze'vagAhate, pradezadvayAdyavagAhe tu uddezaH | tasya apradezatvameva na syAt , kAlatastu yadyasAvekasamayasthitikastadA'pradezaH, anekasamayasthitikastu sapradeza iti, bhAvataH punaryayekaguNakAlakAdistadA'pradezaH, anekaguNakAlakAdistu sapradeza iti, nirUpito dravyato'pradezaH, atha kSetrato'pradezaM nirUpayannAha'je khettao apaesa'tti yaH kSetrato'pradezaH sa dravyataH syAt sapradezaH, dvathANukAderapi ekapradezAvagAhitvAt , syAdapradezaH para| mANorapyekapradezAvagAhitvAt , kAlato 'bhayaNAe'tti kSetrato'pradezo yaH sa kAlato bhajanayA apradezAdirvAcyaH, tathAhi-ekapradezAvagADha ekasamayasthitikatvAdapradezo'pi syAd anekasamayasthitikatvAt sapradezo'pi syAditi, 'bhAvao bhayaNAe'tti kSetrato'pradezo yo'sAvekaguNakAlakatvAdinA'pradezo'pi syAdanekaguNakAlakatvAdinA sapradezo'pi syAditi / atha kAlApadezaM bhAvApradezaM ca nirUpayannAha-'jahA khettao evaM kAlao bhAvao'tti yathA kSetrato'pradeza uktaH, evaM kAlato bhAvatazcAsau vAcyaH, tathAhi-'je kAlao appaese se davvao siya sapaese siya apaese' evaM kSetrato bhAvatazca, tathA 'je bhAvao apaese se davyao siya sapaese siya apaeseM,' evaM kSetrataH kAlatazceti, ukto'pradezaH / atha sapradezamAha-'je davao sappaese'tti, ayamoMyo dravyato dvayAdyaNukAditvena sapradezaH sa kSetrataH syAtsapradezo dvayAdipradezo dvayAdipradezAvagAhitvAt , syAdapradeza eva ekapradezAvagAhitvAt ,evaM kAlato bhAvatazceti,tathA yaH kSetrataH sapradezo dvayAdipradezAvagAhitvAt sa dravyataH sapradeza eva,dravyato'pa ||80 // dezasya dvayAdipradezAvagAhAsambhAt , kAlato bhAvatazcAsau dvedhApi syAditi, tathA yaH kAlataH sapradezaH sa dravyataH kSetrato bhAvatazca Page #163 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau DOES CHHOTE MOHAN BHADOHN MANDAN MEMES dvidhApi syAt, tathA yo bhAvataH sapradezaH, sa dravyakSetrakAlairdvidhA'pi syAditi sapradezamUtrANAM bhAvArtha iti / athaiSAM sapradezAnAM dravyANAmalpabahutva vibhAgamAha - 'eesi NaM 'ti ityAdi sUtra siddhaM yadAhurvRddhA: - 'vocchaM appAbahuyaM davvakkhettadbhAvao vAvi / apaesasappaesANa poggalANaM samAseNaM // 1 // davveNaM paramANU khe teNe gappaesamogADho / kAleNa egasamayA apaesA puggalA huMti // 2 // bhAveNa appaesA egaguNA je havaMti vannAI / varNAdibhiriti tecciya thovA jaM puNa bAhallaM pAyaso davve ||3|| dravye prAyo dvayAdiguNAzcAnantaguNAntAH kAlakatvAdayaH syuH, ekaguNakAlakAdayastvalpA iti vistarato bRhadvRttau proktamasti tadatra granthagauravabhayAnna likhitaM, jIvA varddhante hIyante avasthitAH 1, ( sU0 221 ) gautama ! avasthitAH, 'neraiyA NaM' ti 'avaTThiyA jahaNaNeNa megasamayaM ukkoseNaM cauvIsaI muhutta 'tti, kathaM ?, saptasvapi pRthivISu dvAdazaM muhUrttAn yAvanna ko'pyutpadyate udvarttate ca, utkRSTato virahakAlasyaivaMrUpatvAt, anyeSu punardvAdazasu muhurtteSu yAvanta utpadyante tAvanta evodvarttanta ityevaM caturviMzatiM yAvannArakANAmekaparimANatvAdavasthitatvaM, vRddhihAnyorabhAva ityarthaH evaM ratnaprabhAdiSu ya utpAdodvarttanA virahakAlazcaturviMzatimuhUrttAdiko vyutkrAntipade'bhihitaH sa tatra tulyasya samasaMkhyAnAmutpAdodvarttanAkAlasya mIlanAt dviguNitaH sannavasthitakAlo'STacatvAriMzanmuhUrttAdikaH sUtroktaH syAt, virahakAlazca pratipadamavasthAnakAlArddhabhUtaH svayamabhyUhyaH, 'egiMdiyA vajraMti' teSu virahAbhAve'pi bahutarANAmutpAdAdalpatarANAM codvarttanAt, 'hAyati'tti bahutarANAmudvarttanAt alpatarANAM cotpAdAt, 'avaTThiya'tti tulyAnAmutpAdAdudvarttanAcceti, 'etehiM tihivi 'tti eteSu triSvapi ekendriyavRddhyAdiSu AvalikAsaGkhyeyo bhAgaH, tataH paraM yathAyogaM vRddhyAderabhAvAt, 'do aMtomuhutta 'tti ekamantarmuhUrttaM virahakAlaH dvitIyaM tu samAnAnAmutpAdodvarttanakAlaH saGkhyeyA mAsAH JOCVICIOFDC= CHODCHOCHOLIQE 5 zatake 8 uddezaH Page #164 -------------------------------------------------------------------------- ________________ zrIbhaga 5 laghuvRttI 8uddezaH saGkhyeyA vAsAH, iha virahakAlasya saGkhyAtamAsavarSarUpasya dviguNitaMtvejapa saGkhyAtatvamevetyataH saGkhyAtamAsAH ityuktaM, evaM gevejadevANaMpi' iha yadyapi graiveyakAdhastanatraye saGkhyAtAni zatAni varSANAM madhyame sahasrANi uparime lakSANi viraha ucyate | tathApi dviguNane'pi saGkhyAtavarSatvaM na virudhyate, vijayAdiSu tvasaGkhyAtakAlo virahaH, sa ca dviguNito'pi sa eva, sarvArthasiddhe palyopamasaGkhyeyabhAgaH, so'pi dviguNitaH saGkhyeyabhAga eva syAt , ata uktam-'vijayavejayantajayaMtAparAjiyANaM asaMkhijAI vAsasahassAI' ityaadi| 'siddhA sovacayatti anekasiddhAnAmekasamaye dvayAdInAmaSTottarazatAntAnAM prarUpaNAgAthAmAha saGgrahiNyAM yathA 'battIsA aDayAla 'tti etadvyAkhyA-yadaikasamayenaikAdaya utkarSato dvAtriMzatsiddhayanti evaM dvitIyasamaye'pi dvAtriMzad evaM nairantaryeNa aSTa samayAn yAvad dvAtriMzatsiddhyanti tato'vazyamantaraM syAt , yadA 48 ekasamayena siddhyanti | tadA nirantaraM sapta samayAn , tadanantaramantaraM,yadA ekonapaJcAzatamAdau kRtvA ekasamayena SaSTiH siddhyanti tadA nirantaraM 6 samayAn , | taduparyantaraM samayAdi syAt , evamagre'pi jJeyaM, yAvadaSTottarazatamekasamayena siddhyati, tadanantaramavazyamantaraM ityuktAH siddhaaHsopcyaaH| atha jIvAneva bhaGgAntareNAha-sopacayAH savRddhayaH prAktaneSvanyeSAmutpAdAt ,sApacayAHprAktanebhyaH keSAzcidudvarttanAt sakSayA iti,sopacayasApacayA utpAdodvarttanAbhyAM vRddhihAnyoryugapadbhAvAta ,nirupacayanirapacayA utpAdodvarttanayorabhAvena vRddhihAnyorabhAvAta, | nanUpacayo vRddhiH, apacayastu hAniH yugapat dvayamadvayaM cAvasthitatvamevaM ca zabdabhedavyatirekeNa ko'nayoH sUtrayorbhedaH, ucyate, | pUrvatra parimANamabhipretamiha tu tadanapekSamutpAdodvarttanAmAtraM, tatazceha tRtIyabhaGgake pUrvoktavRddhyAdivikalpAnAM trayamapi syAt , tathAhi I | bahutarotpAde vRddhiH, bahutarodvarttane ca hAniH, samotpAdodvartanayozcAvasthitatvamityevaM bhedaH, 'egidiyA taiyAe' sopacayAssA n81 // Page #165 -------------------------------------------------------------------------- ________________ zrIbhaga zatake |uddeshH pacayA ityarthaH, yugapadutpAdodvartanAbhyAM vRddhihAnibhAvAt , zeSabhaGgeSu te na sambhavanti,pratyekamutpAdodvartanayostadvirahasya vA bhAvAt , laghuvRttau / 'avaTThiehiMti atra prAkRtatvAt tRtIyArthe saptamI vAcyA, kathaM ?, nirupacayanirapacayanirapacayeSu 'vatIkAlo bhANiyo virahakAlo vaacyH|| pnycmshte'ssttmH|| __ 'jahA eyaNuddesae'tti (sU0 222) ejanoddezako'syaiva pazcamazatasya saptamaH, tatra paJcendriyatiryagvaktavyatA, TaGkA kUDA selA siharI'tyAdikA yoktA seha bhaNitavyA, atrottaram-'puDhavIvi nagara miti pRthivyAdisamudAyo rAjagRha, na pRthivyAdisamudAyAdRte rAjagRhazabdapravRttiH, 'puDhavI jIvA iya ajIvAiya'tti jIvAjIvasvabhAvaM rAjagRhamiti pratItaM, tatazca vivakSitA pRthivI sacetanAcetanatvena jIvAzcAjIvAzceti rAjagRhamiti procyate, 'divA subha'tti (mU0 223) divA-divase zubhAH pudgalAH syuH, kimuktaM bhavati ?-zubhaH pudgalapariNAmA, sa cArkakarasamparkAt , ratti'ti rAtrau, neraiyANaM asubhapuggala'tti tatkSetrasya pudgalazubhatAnimittabhUtaravikarAdiprakAzakavastuvarjitatvAt 'asurakumArANaM subhA poggala'tti tadAzrayAdInAM bhAsvaratvAt 'puDhavikAiya'tti pRthvIkAyikAdayasvIndriyAntA yathA nairayikA uktAH tathA vAcyAH, eSAM nAstyudyotastamitraM cAsti, pudgalAnAmazubhatvAt , iha ceyaM bhAvanA-etatkSetre ravikarasamparke satyapi eSAM cakSurindriyAbhAvena dRzyavastuno darzanAbhAvAta zubhapudgalakAryAkaraNenAzubhapudgalA labhyante, tatazcaiSAmandhakArameveti, 'cauriMdiyANaM subhAsubha'tti eSAM cakSuHsadbhAvena | ravikarAdisadbhAvena dRzyArthAvabodhahetutvAt zubhAH pudgalAH, ravikarAyabhAve tvarthAvabodhAjanakatvAdazubhAH, 'tattha gayA NaM'ti (sU0 224) narakasthitaiH, SaSThayAstRtIyArthatvAdeva, 'paNNAyaItti evaM prajJAyate, idaM vijJAyate, 'samayAivA' samayA iti vA Halemmanmadimamijimms. Page #166 -------------------------------------------------------------------------- ________________ zrIbhaga0 HIMALHITRA MISHMA laghuvRttI MoIHORSHITallatitualitamin relim iha tesiM'ti iha-manuSyakSetre teSAM-samayAdInAM mAna-parimANaM,AdityagatisamabhivyaGgayatvAt ,tasyA Adityagatezca manuSyakSetra 5 zatake eva bhAvAt , narakAdau tvabhAvAditi, 'ihaM tesiM pamANaM'ti iha-manuSyakSetre samayAdInAM pramANaM-prakRSTaM mAnaM, sUkSmamAnami H9 uddezaH tyarthaH, tatra muhUrtastAvanmAnaM, tadapekSayA lavaH sUkSmatvAt pramANaM, tadapekSayA stokaH pramANaM lavastu mAnamityevaM neyaM yAvatsamaya iti, tatazca 'ihaM tesimityAdi iha-martyaloke manujaisteSAM samayAdInAM sambandhi evaM vakSyamANaM svarUpaM samayatvAdyeva jJAyate, tadyathA-'samayAi vA' ityAdi, iha ca samayakSetrAddhahirvarttinAM samayAdyajJAnamavaseyaM, tatra samayAdikAlasyAbhAvena tadvyavahArAbhA| vAt , tathA paJcendriyatiryazco bhavanapativyantarajyotiSkAzca yadyapi kecana manuSyakSetre'pi santi,tathApi te'lpAH prAyastadavyavahAriNazca itare tu bahaba iti tadapekSayA te na jAnantItyucyate, iti kAlanirUpaNAdhikArAd rAtriMdivalakSaNakAlavizeSanirUpaNArthami| damAha-'teNaM kAleNa'mityAdi (sU0 225) 'asaMkhijje' asaGkhyAtapradezAtmakatvAt , loke caturdazarajjvAtmake kSetraloke AdhArabhRte 'aNaMtarAiMdiyatti anantaparimANAni rAtriMdivAni-ahorAtrANi 'uppajiMsutti utpannAni utpadyante utpatsyante | vA, pRcchatAmayamabhiprAyo-yadi nAmAsaGkhyAto lokastadA kathamanantAni tatra bhavitumarhanti ?, alpatvAdAdhArasya mahattvAccAdheya| speti, tathA 'parittA rAiMdiya'tti parIttAni-niyataparimANAni, nAnantAni, ihApyayamabhiprAyo-yadyanantAni tadA kathaM parItAnIti virodhaH, atra 'hante' tyAdyuttaraM, atrAyamabhiprAyaH-asaGkhyAtapradeze'pi loke anantA jIvA vartante, tathAvidhasvarUpatvAd , ekatrAzraye sahasrAdisaGkhyapradIpaprabhA itra, te caikatraiva samayAdike kAle'nantA utpadyante vinazyanti ca, saca samayAdikAlasteSu sAdhAraNazarIrAvasthAyAmananteSu pratyekazarIrAvasthAyAM ca parItteSu pratyekaM vartate, tatsthitilakSaNaparyAyarUpatvAt tasya, tathA mail mmsalinim ali M // 8 // F INNI Page #167 -------------------------------------------------------------------------- ________________ IN5 zatake kAlo'nantaH parItazca sthAdityevaM vA saGkhyaye'pi loke rAtriMdivAnyanantAni parIttAni ca kAlatraye yujyanta iti, etadeva praznalapattopUrvakaM tatsaMmatajinamatena darzayannAha-'se nU'ti 'bhe'tti bhavatAM sambandhinA 'ajjo'tti he AryAH 'purisAdANIyeNaM'ti puruSANAM madhye AdAnIyaH-ADeyaH puruSAdAnIyaH tena 'sAsaetti pratikSaNaM sthAyI, sthira ityarthaH, 'vuie ti uktaH, sthirazca utpattikSaNAdapyArabhya sthAdityata Aha-'aNAie'tti anAdikaH, sa ca sAnto'pi syAd bhavyatvavadityAha-'aNavayaggetti anavadagraH-anantaH 'paritte'tti parimitaH pradezataH, anena lokasthAsaGkhyeyatvaM pArzvajinasyApi sammatamiti darzitaM, paricuDe'tti alokena parivRtaH, 'heTThA vicchiNNe'tti saptarajjuvistRtatvAdadhaH, 'majjhe'tti madhye ekarajjuvistAratvAt , 'utpiti brahmalokadezasya pazcarajjuvistAratvAt , etadevopamAnataH prAha-'ahe paliyaMkasaMThie'tti upari. saGkIrNatvAdhovistRtatvAbhyAM 'majjhe varavaira'tti varavajravadvigraha:-zarIramAkAro madhyakSAmatvena yasya sa tathA, svArthikazcekapratyayaH, 'uppi uDamuiMgAgArasaMThie'tti Uo, na tu tirazcIno, yo mRdaGgastasyAkAreNa saMsthito yaH sa tathA, mallakasampuTAkAra ityarthaH, 'aNaMtA jIvagha'tti anantAH parimANataH sUkSmAdisAdhAraNazarIrANAM vivakSitatvAt , santatyapekSayA cAnantA jIvasantatInAmaparyavasAnatvAt , jIvAzca te ghanAzca anantaparyAyasamUharUpatvAdasaGkhyeyapradezapiNDarUpatvAcca jIvaghanAH, kimityAha-'uppajitetti utpadyotpadya nilIyante-vinazyanti, tathA parittA' pratyekaM zarIrAH, anapekSitAtItAnAgatasantAnatayA vA satisAH jIvadhanAH, anena ca praznena yaduktaM 'aNatA rAiMdiyA' ityAdi tasyottaraM sUcitaM, yato'nantaparIttajIvasambandhAt kAlavizeSA api anantAH parIttAzca vyapadizyante, ato virodhaH parihataH syAt , atha lokameva svarUpata Aha-'se nUNaM bhUe'tti 4jIvaghanA utpadya nilIyante sa Page #168 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau loko bhUtaH sadbhUto vA bhavanadharmayogAt, sa cAnutpattiko'pi syAd yathA nayamatenAkAzamata Aha-utpannaH, evaMvidhazva anazvaro'pi syAt yathA vivakSitaghaTAbhAva ityata Aha-vigataH, sa cAnanvayo'pi kila syAt ata Aha- pariNataH - paryAyAntarANyApanno, natu niranvayanAzena naSTaH, atha kathamayamevaMvidho nizcIyate ityAha-'ajIvehiM'ti ajIvaiH - pudgalAdibhiH sattAM vidbhirutpadyamAnaiviMgacchadbhiH pariNamadbhizca lokAnanyabhUtairlokyate - nizcIyate pralokyate - prakarSeNa nizcIyate bhUtAdidharmmako'yamiti, ata eva yathArthanAmA'sAviti darzayannAha - 'je lokkae se loe' tti yo lokyate pramANena sa lokaH -lokazabdavAcyaH syAditi, evaM lokasvarUpAbhidhAyakapArzvajinavacanasaMsmaraNena svavacanaM bhagavAn samarthitavAniti, 'paccabhijANaMti'tti pratyabhijAnate sarvajJamiti, anaMtaraM 'developasu uvavaNNA' ityuktamato devalokaprarUpaNasUtram, 'kai vihANa' (sU. 226) mityAdi / paJcamazate navama uddeshkH|| atha candraM samuddizya dazamoddezakramAha, tasya cedaM sUtram, 'teNaM kA leNa (sU. 227) mityAdi, etaccandrAbhilApena paJcamazataprathamo|dezakavanneyamiti / paJcamazate dazamaH // samAptaM paJcamazatamiti // atha SaSThamArabhyate - etatsaGgrahaNIgAtheyam- 'veyaNa' ityAdi (* 37) tatra 'veyaNa' tti mahAvedano mahAnirjara iti pratipAdanaparaH prathamaH, AhArAdyarthAbhidhAyako dvitIyaH, mahAzravaNasya pudgalA badhyante iti tRtIyaH, 'sapaesa' tti sapradezo jIvo'pradezo vA iti caturthaH, 'tamuyae'tti tamaskAyArthaH paJcamaH, 'bhavie'tti bhavyo nArakatvAdinotpAdasya yogya ityarthaH SaSThaH, 'sAlI' tti zAlyAdidhAnyavaktavyatArthassaptamaH, 'puDhavi'tti ratna / bhAdipRthivIvaktavyatArtho'STamaH, 'kamma' tti karmmabandhAbhidhAyako navamaH, 'aNNautthi'tti anyatIrthikavaktavyatArtho dazamaH / ' se nUNaM ti (sU. 228) mahAvedanaH - upasargAdisamudbhUtaviziSTapIDaH mahAnirjaro - 6 zatake 1 uddezaH | // 83 // Page #169 -------------------------------------------------------------------------- ________________ zrIbhaga0 6 zatake 1 uddezaH laghuvRttI | viziSTakarmakSayaH, anayozcAnyo'nyAvinAbhUtatvAvirbhAyanAya 'je mahANijjare' iti pratyAvartanamityekaH praznaH, tathA mahAvedanasya | | cAlpavedanasya ca madhye sa zreyAn yaH prazastanirjarAka:-kalyANAnubandhanirjara ityeSa dvitIyaH praznaH, hantetyAdyuttaraM, prathamapraznottare mahAvIge mahopasargakAle jJAtaM, dvitIyasyApi sa evopasargAnupasargAvasthAyAmiti, yo mahAvedanaH sa mahAnirjara iti yaduktaM tatra vyabhicAraM zaGkamAna Aha-'chaTThasattamAsu NaM'ti, 'dudhoyatarAe'tti duSkarataradhAvanaprakriyaM duvAmatarAe-durvAmyatarakaM dustyAjyatarakalaGka, duparikammatarAe-kaSTakarttavyatejojananabhaGgakaraNAdiprakriyaM, anena vizeSaNatrayeNApi durvizodhyamityuktaM 'gADhIkayAIti AtmapradezaiH saha gADhabaddhAni, saNasUtragADhabaddhasUcIkalApavat 'cikkaNIkayAI sUkSmakarmaskandhAnAM sarasatayA mithogADhasambandhakaraNato durbhedIkRtAni mRtpiNDavat , siliTThIkayAI zliSTIkRtAni nidhattAni-sUtrabaddhAgnitaptalohazalAkAkalApavat , 'khilIbhUyAI khilIbhUtAni anubhUtivyatiriktopAyAntareNa kSapayitumazakyAni, nikAcitAnItyarthaH, vizeSaNacatuSTayenApyanena durvizodhyAni syustataH 'saMpagADhaM'ti sampragADhAM atiduHsahAM 'No mahApajjavasANA bhavanti' anena mahAnirjarAyA abhAvasya nirvANAbhAvalakSaNamuktaM phalamiti nAprastutatvamasya zaGkanIyamIti, tadevaM yo mahAvedanaH sa mahAnirjara iti viziSTajIvApekSamavagantavyaM, na punarmArakAdikliSTakarmajIvApekSaM, yadapi yo mahAnirjaraH sa mahAvedana ityuktaM tadapi prAyika, yataH syAdayogI mahAnirjaro mahAvedanastu bhajanayeti, 'ahigaraNi'tti adhikaraNI yatra lohakArA ayodhanena lohAni kudRyaMti, 'AuDemANe tti AkudRyan 'saddeNaM'ti ayodhanaghAtaprabhaveNa dhaninA puruSahuMkRtirUpeNa vA 'ghoseNaM'ti tasyaivAnunAdena 'paramparAghAeNaM'ti paramparA-nirantaratA tatprAdhAnye ghAtaH-tADanaM paramparAghAtastena, uparyuparighAteneti, 'ahAbAyare'tti sthUlaprakArAn 'sudhoyata MISIOSHIARINDIAHINIDARAMIRMITTHIamunahmarrir intheir iasmall and Page #170 -------------------------------------------------------------------------- ________________ zatake 1 uddezaH zrIbhagarAe'tti anena suvizodhyaM syAditi 'ahAbAyarAIti sthUlataraskandhAni, asArANItyarthaH, siDhilIkayAIti zlathIkRtAni, laghuvRttau / mandavipAkIkRtAni, 'niThiyAI kayAIti nissattAkAni kRtAni 'vipariNAmiyAI vipariNAmaM nItAni sthitirasaghAtAdibhiH, tAni kSiprameva vidhvastAni syuriti, ebhirvizeSaNaH suvizodhyAni ityuktaM syAt , 'kampakaraNe tti karmaviSayaM karaNaM, jIvavIrya hai bandhanasakramAdinimittabhUtaM karmakaraNaM 'vemAyApatti vividhamAtrayA kadAcit sAtAM kadAcidasAtAM 'mahAveyaNe'tti (*38) saGgrahagAthA gatArthA / SaSThazate prathama uddeshkH|| .. atha dvitIyaH-AhAroddezakaH, (sU. 231) sa ca prajJApanAyAmiva dRzyaH, sa cAyaM-'neraiyA NaM bhaMte ! kiM saccittAhArA acitAhArA mIsAhArA ?, goyamA! no sacittAhArA, acittAhArA, no mIsAhArA ityAdi / / SaSThazate dvitIya uddeshkH|| | 'bahukamma'tti (*39-40) mahAkarmaNaH sarvataH pudgalA badhyante ityAdi vAcyaM, 'vatthapoggalApaogasA vIsasa'tti yathA vastre pudgalAH prayogato visrasAtazca cIyaMte kimevaM jIvAnAmapIti vAcyaM, 'sAie'tti vastrasya sAdiH pudgalacayaH, evaM kiM jIvAnAmapi iti prazna uttaraM ca vAcyaM, 'kammahii'tti karmasthitirvAcyA 'ityi'tti kiM strI puruSAdirvA karma banAtIti, 'saMjaya'tti kiM saMyatAdiH, 'sammadiDhi'tti kiM samyagdRSTyAdiH, 'saNNI ya'tti saMjJI bhavyo darzanI paryAptako bhASako'parItto jJAnI yogI upayogI AhArakaH sUkSmaH caramaH, 'dhaMdhe yatti etAnAzritya bandho vAcyaH, 'appabahu'tti eSAmeva strIprabhRtInAM karmabandhakAnAM mitho'lpabahutvaM vAcyamiti, tatra bahukarmadvAre 'mahAkammassa'tti (sU0 232) mahAkarmaNaH sthityAdya| pekSayA mahAkriyasya-alaghukAyikyAdi kriyasya mahAzravasya-bRhanmithyAtvAdikarmabandhahetukasya mahAvedanasya-mahApIDasya 'savva // 84 // Page #171 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 6 zatake 1 uddezaH otti sarvataH-sarvAsu dikSa sarvAn vA jIvapradezAnAzritya vadhyante-cIyante bandhanataH, upacIyante-niSekaracanataH, athavA vadhyante bandhanataH cIyante nidhattataH upacIyante nikAcanataH, sadA-sarvadA samitaM-satataM, 'tassa Aya'tti yasya jIvasya pudgalA badhyante tasyAtmA-bAhyAtmA, zarIramityarthaH, 'aNidvattAe' icchAyA aviSayatayA 'akaMtattAe asuMdaratayA 'appiyattAe' apremahetutayA 'asubhattAe' amaGgalatayA 'amaNunnattAeM na manasA-bhAvato jJAyate sundaro'yamityamanojJastadbhAvastattA tayA 'amaNAmattAe' na manasA amyate-gamyate saMsmaraNato'mano'mastadbhAvastattA tayA 'aNicchiyattAe anIpsitatayAprAptumavAJchitatvena 'ahijhiyattAe bhidhyA-lobhaH, sA saJjAtA yatra sa bhidhyito na bhibhyitaH abhidhyitastadbhAvastattA tayA 'ahattAe' jaghanyatayA,'no uDuttAe' na mukhyatayA 'ahayassa'tti aparibhuktasya 'dhoyassa' nIradhautasya taMtuvAyassya tatrAt turivemAderapanItamAtrasya 'bajjhaMtI' tyAdinA padatrayeNeha vastrasya pudgalAnAM ca yathottaraM sambandhaprakarSa uktaH, "bhijhaMti tti prAktanasambandhavizeSatyAgAt chijaMti-vizeSataH, viddhassaMti tato'dhaHpAtAt , parividdhassaMti, vizeSatayA pAtAt , 'jalliyassa' jallitasya-yAnagalanadharmopetamalayuktasya 'paMkiyassa' paGkitasya-Amalopetasya 'mailiyassa' malinasya-kaThinamalayuktasya 'parikamminjamANassa' kriyamANazodhanArthopakramasya // vatthassatti (sU0 233) vastrasya dvAre 'paogasA vIsasA' chAMdasavAt prayogeNa-puruSavyApAreNa visrasA-svabhAvena, 'jIvANaM kammovacae paogasA no vIsasA, prayogeNaiva, anyathA ayogasyApi bandhaprasaGgaH, sAdidvAre 'iriyAvahiyabaMdhagassa'tti (sU0 234) IryApatho-gamanamArgastatra bhavamairyApathikaM-kevalayogapratyayaM karma tadvandhakasya, upazAntamohasya kSINamohasya sayogikevalinazceti bhAvaH, IryApathikakarmaNo hi abaddhapUrvasya bandhanAt sAditvaM, ayo Page #172 -------------------------------------------------------------------------- ________________ zrIbhaga 6 zatake laghuvRttI uddezaH | gyavasthAyAM zreNipratipAte vA abandhanAt saparyavasitatvaM, 'gairAgaI paDucca' nArakAdigatigamanamAzritya sAdikaH, AgamanamA|zritya saparyavasitaH, 'siddhagaItti 'sAiyA apajjavasiyA' ihAkSepaparihArAve-sAI apajjavasiyA siddhA na ya naamtiiykaalmmi| Asi kayAivi suNNA, siddhI siddhehiM siddhate // 11 // savvaM sAisarIraM, naya nAmAdimayadehasambhAvo / kAlANAittaNao, jahA varAI| diyAINaM // 2 // sabbo sAI siddho, na yAdimo vijaI tahA taM ca / siddhI siddhA ya sayA, niddivA rohapucchAe ||3||"tti, 'taMca'ti tacca siddhAnAditvamiSyate,yataH 'siddhI siddhAyeti 'bhavasiddhiyA laddhiMti bhavasiddhikAnAM bhavyatvalabdhiH siddhatve'paitItikRtvA anAdikAH saparyavasitA veti,karmasthitidvAre tini cAsasahassAI abAhA,abAhUNiya'tti(sU0235) cAdha loDane,bAdhata iti cAdhA-karmaNa udayaH, na bAdhA abAdhA, karmaNo bandhasyodayasya cAntaraM, abAdhayA uktalakSaNayA UnikA abAdhonikA karmasthitiH-kAvasthAnakAlaH uktalakSaNaH karmaniSekaH syAt , tatra karmaniSako nAma karmadalikAnubhavanArtho racanAvizeSaH, tatra ca prathamasamaye bahukaM niSiMcati-anubhavati, dvitIyasamaye vizeSahInaM tRtIyasamaye vizeSahInameca yAvadutkRSTasthitikaM karmadalikaM tAvadvizeSahInaM 2 niSiJcati, tathA coktam-"mottUNa sagamabAhaM paDhamAi ThiIi bahutaraM dancha / sese visesahINaM jAvukosaMti saccAsiM // 1 // " idamuktaM syAt-baddhamapi jJAnAvaraNakarma trINi varSasahasrANi yAvadavedyamAnamAste, tatastanyUno'nubhavanakAlastasya, sa ca varSasahasranayanyUnatriMzatsAgaropamakoTAkoTImAna iti, evamanyakarmakhapyabAdhAkAlo vyAkhyeyaH, navaramAyuSi trayastriMzatsAgaropamANi niSekaH pUrvakoTItribhAgazca abAdhAkAla iti, 'veyaNijjeNaM jahaNNeNaM do samayatti kevalaM kAyayogapratyayabandhApekSayA vedanIyaM dvisamayasthitikaM syAt , ekatra badhyate dvitIye vedyate, yacocyate 'veyaNiyassa jahaNNA bArasa nAmagoyANa aTTha u muhuttatti, tattu // 85 Page #173 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI urav sakapAyasthitibandhamAzritya veditavyamiti / strIdvAre 'nANAvaraNija kammaM kiM itthI baMdhaI' (sU0 236) ityAdi praznaH, | tatra na strI na puruSo na napuMsako cedodayarahitaH, sa ca nivRttivAdarasaMparAyapratiguNasthAnavI syAt , tatra cAnivRttibAdarasamparAyamUkSmasamparAyau jJAnAcaraNIyasya bandhako samavidhaSaDvidhavandhakatvAt , upanAntamohAdikastvavandhakaH,ekavidhacandhakatvAd , atta uktaM-syAd canAti sthAna banAti, 'AugaM gaM bhaMtetti ityAdi praznaH, tatra syAditrayamAyuH syAd vanAti sthAna banAti, bandha kAle badhnAti abandhakAle na badhAti, AyuSaH sakadevaikana bhane bandhAt , nivRttasyAdivedastu na badhAti, nivRttibAdarasamparAyAdiguNasthAnakeSvAyurvandhasya vyavacchinnatvAt , saMyatadvAre 'saMjae siya'tti saMyataH AdyasaMyamacatuSTayavRttirjJAnAcaraNaM canIyAt , yathAkhyAtasaMyamasaMyatastUpazAntamohAdirna cadhAti, ata uktaM-ssAd bannAti sthAna canAti, asaMyato-midhyAhapramukhaH, saMyatAsaMyatastu dezavirataH, tau ca cadhItaH, niSiddhasaMyamAdibhAvastu siddhaH, sa ca na panAti, hetvabhAvAditi, 'AugaM heDillA tinni bhayaNAe'tti saMyatto'saMyataH saMyatAsaMyatacaivaM trayo'pi AyurvandhakAle Ayurvaghnanti anyadA neti bhajanayetyuktaM, 'ucaritti saMyatA| diparitanaH siddhA, saca na canAtyAyusa samyagdRSTidvAre samyagdRSTivItarAgaH taditarazca syAt , tatra vItarAgo jJAnAvaraNaM na badhnAti, ekavidhacandhakatvAt , itaravAvItarAgo banAtIti sAdityuktaM, mithyAmizraraSTI tu badhIta eva iti, 'Aue heDillA dobhayaNAe tti samyagamithyAdRSTI tu AyuH syAd badhIta ityarthaH, tathAhi-samyagdRSTirapUrvakaraNAdirAyurna badhnAti, itarastu AyurvandhakAle tad banAti anyadA tu na badhnAti, evaM mithyAdRSTirapi, 'sammAmicchaddiDhi'tti mizradRSTistvAyurna banAtyeva,tadvandhAdhyavasAyasthAnAbhAvAditi, 'mIsA na rAgadoso' iti mizraguNasthAnakalakSaNena kArmagrathikena 'na.sammamIso kuNai Page #174 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau kAla' miti vacasA Ayurna banAtyeva, saMjJidvAre 'sannI siya'tti saMjJI - manaH paryAptiyuktaH, sa ca yadi vItarAgastadA jJAnAvaraNaM na badhnAti yadi punaritarastadA badhnAti tataH syAdityuktaM, ' asaNNI baMdhaitti manaHparyAptivikalo banAtyeva, 'nosannInoasannI' kevalI siddhazca na badhnAti, hetvabhAvAt, 'vaiyaNijjaM heTThillA do baMdhaMti' saMjJI asaMjJI ca dvau vedanIyaM vanItaH, ayo gisiddhavarjAnAM tadbhandhakatvAt, 'uvarille bhayaNAe 'tti uparitano nosaMjJInoasaMjJI ca sa ca sayogAyogakevalI siddhazca, tatra yadi sayogakevalI tadA vedanIyaM badhnAti yadi punarayogakevalI siddho vA tadA na badhnAti, ato bhajanayetyuktaM, 'AugaM heTThillA do bhayaNAe 'tti saMjJI asaMjJI ca dvau syAd banItaH AyuH karmma syAnna banIta, kathaM ?, bandhakAle babhItaH, abandhakAle na, antarmuhUrttameva taddhandhAt, 'uvarillo Na baMdhai'tti kevalI siddhazvAyurna banAtIti / bhavasiddhikadvAre bhavasiddhiko yo vItarAgassa nabadhnAti jJAnAvaraNaM tadanyastu bhavyo babhrAtIti bhajanayetyuktaM, 'nobhavasiddhienoabhavasiddhie 'ti siddhaH, sa ca na nAti 'AuyaM heTThillA do bhayaNAe 'tti bhavyo'bhavyazvAyurvandhakAle nItaH anyadA tu na banIta ityato bhajanayetyuktaM 'ubarille Na'tti siddho na badhnAti / darzanadvAre 'hekillA tinni bhayaNAe 'tti cakSuracakSuravadhidarzanino yadi chadmasthavItarAgAstadA na jJAnAvaraNaM badhnanti vedanIyasyaiva bandhakatvAt teSAM, sarAgAstu- badhnanti, ato bhajanayetyuktaM, 'uvarille Na baMdhai' tti kevaladarzanI bhavasthaH siddho vA na badhnAti hetvabhAvAn / 'veyaNijaM heDilA tinni baMdhaMti' AdyAstrayo darzaninaH chadmasthavItarAgAH sarAgAzca vedanIyaM banantyeva, 'kevaladaMsaNI bhagaNAe 'tti kevaladarzanI sayogakevalI banAti, ayogakevalI siddhazca na babhIyAt, ato bhajanayeyuktaM / paryAptakadvAre 'pajattae bhayaNAe 'ti paryAptako vItarAgaH sarAgazca tatra vItarAgo jJAnAvaraNaM na badhnAti, sarAgastu 6 zatake 11 uddeza // 86 / Page #175 -------------------------------------------------------------------------- ________________ zrIbhaga0 babhIyAditi bhajanA, 'no pajjatta0'tti siddho na banAti, 'AugaM heDillA do bhayaNAe tti paryAptako'paryAptako vA AyulaghuvRttau stadvandhakAle vanItAnyadA neti vikalpaH, 'uvarille'ti siddho na badhnAti / bhASakadvAre 'donni bhayaNAe 'tti bhASako bhASAlabdhimAn tadanyastvabhASakaH, tatra bhASako vItarAgo jJAnAvaraNaM na badhnAti, sarAgastu babhIyAt, abhASakastvayogI siddhazca na badhnAti pRthivyAdayo vigrahagatyApannAzca badhnantIti 'dovi bhayaNAe' ityuktaM, veyaNijaM 'bhAsae baMdhai' tti sayogyavasAnasyApi bhASakasya sadvedanIyabandhakatvAt 'abhAsa bhayaNAe 'tti abhASakastvayogI siddhazca na badhnAti, pRthivyAdikastu banAtIti bhajanA / / parIttadvAre 'paritte bhayaNAe 'tti parIttaH - pratyekazarIro'lpasaMsAro vA, sa ca vItarAgo'pi syAt, na cAsau jJAnAvaraNIyaM badhnAti, sarAgaparIttastu badhnAti iti bhajanA, 'aparitte baMdhai' tti aparitaH - sAdhAraNakAyo'nantasaMsAro vA, sa ca badhnAti, 'noparitte noaparitte'tti siddho na badhnAti 'AuyaM aparitto'vi bhayaNAe' pratyekazarIrAdirAyurbandhakAla eva badhnAti AyuH, na tu sarvadA tato bhajaneti, siddhastu na banAtyeva, ata Aha- 'no parite' ityAdi / jJAnadvAre 'heTThillA cattAri bhayaNAeM' tti AbhinibodhikajJAniprabhRtayazcatvAro jJAnino jJAnAvaraNaM vItarAgAvasthAyAM na badhnanti sarAgAvasthAyAM tu banantIti bhajanA, 'veyaNijjaM heDillA cattAri baMdhaMti' vItarAgANAmapi chadmasthAnAM vedanIyasya bandhakatvAt, 'kevalaNANI bhayaNAe 'tti sayogikevalinAM vedanIyasya bandhanAd ayoginAM siddhAnAM cAbandhanAd bhajaneti / yogadvAre 'heTThillA tini bhayaNAe tti manovAkAyayogino ye upazAntamohakSINamohasayogikevalinaste jJAnAvaraNaM na bananti, tadanye tu banantIti bhajanA, 'ayogI na baMdha| itti ayogI - ayogikevalI siddhazca na badhnAti, 'veyaNijjaM heDillA baMdhaMti' manoyogyAdayo badhnanti, sayogAnAM vedanIyasya OOD HOW TO HOGE WHO BHOOT 6 zatake 3 uddezaH Page #176 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau bandhakatvAt, 'ajogI Na baMdhaiti ayoginaH sarvakarmaNAmabandhakatvAditi / upayogadvAre 'aDasuvi bhayaNAe 'tti sAkArAnAkArAvupayogau sayogAnAmayogAnAM ca syAtAM tatra sayogA jJAnAvaraNAdiprakRtIryathAyogaM badhnanti ayogAstu neti bhajanA / AhArakadvAre 'do'vi bhayaNAe 'tti AhArako vItarAgo'pi syAt, na cAsau jJAnAvaraNaM banAti, sarAgastu badhnAti, iti bhajanayA AhArako badhnAti tathA anAhArakaH kevalI vigrahagatyApannazca syAt, tatra kevalI na badhnAti, itarastu badhnAti, ityAhArako bhajanayA uktaH, 'veyaNijjaM AhArae baMdhaitti ayogavarjAnAM sarveSAM vedanIyasya bandhakatvAt, 'aNAhArae bhayaNAe'tti anAhArako vigrahagatyApannaH samudghAtagatakevalI ca badhnAti, ayogI siddhazca na badhnAti iti bhajanA, 'AuyaM AhArae bhayaNAetti AyurvandhakAla evAyuSo bandhanAt anyadA tvabandhanAt bhajaneti, 'aNAhAraeNa baMdhaiti vigrahagaMtyApannAnAmapyAyuSo'bandhanAditi / sUkSmadvAre 'bAyare bhayaNA' vItarAgabAdarANAM jJAnAvaraNAbandhakatvAt sarAgavAdarANAM ca bandhakatvAt tadbhajaneti, siddhasya punarabandhakatvAdAha- 'no suhume' ityAdi, 'Aue suhume bAyare bhayaNAeM 'tti bandhakAle bandhanAdanyadA tvabandhanAt bhajaneti / caramadvAre 'aTTha'viha bhayagAe' ti iha yasya caramo bhavo bhaviSyati sa caramaH, yasya tu nAsau bhaviSyatyasau acaramaH, siddhazvAcaramaH, tasya caramabhavAbhAvAt tatra caramo yathAyogamaSTApi banAti, ayogitve tu netyevaM bhajanA, acaramastu saMsArI aSTApi babhIyAt, siddhastu netyevaM bhajaneti / athAlpabahutvadvAraM tatra - 'ithiveyagA saMkhejaguNa' tti (sU. 237) yato devanaratiryakpuruSebhyaH striyaH kramazo dvAtriMzatsaptaviMzatitrirUpAdhikAH syuriti, 'aveyagA anaMtaguNa'tti anivRttivAdarasamparAyA| dayaH siddhAzrAvedAH ataste'nantatvAt strIvedebhyo'nantaguNAH syuriti, napuMsagaveyagA 'anaMtaguNa'tti anantakAyikAnAM siddhe 6 zatake 13 uddezaH // 87 // Page #177 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau 6 zatake uddezaH bhyo'nantaguNAnAmiha gaNanAditi, 'eesi savvesiM'ti eteSAM pUrvoktAnAM saMyatAdInAM caturdazadvArANAM tadgatabhedApekSayA alpabahutvamuccArayitavyaM, tadyathA-eesi NaM bhaMte ! saMjayANaM asaMjayANaM saMjayAsaMjayANaM nosaMjayanoasaMjayanosaMjayAsaMjayANaM kayare kayarehito appA vA 41, goyamA ! savvatthovA saMjayA saMjayAsaMjayA asaMkhejaguNA nosaMjayAnoasaMjayAnosaMjayAsaMjayA aNaMtaguNA' ityAdi prajJApanAnusAreNa vAcyaM, yAvaccaramAdyalpabahutvaM, etadevAha 'savvatthovA jIvA acarime' tyAdi, atrAcarimA abhavyAH, caramAzca ye bhavyAzcaramabhavaM prApsyaMti, setsyantItyarthaH, te cAcaramebhyo'nantaguNAH, yasmAdabhavyebhyaH siddhA anantaguNA bhaNitAH, yAvantazca siddhAstAvanta eva caramAH, yasmAdyAvantassiddhA atItAddhAyAM tAvanta eva setsyantyanAgatAddhAyAmiti // SaSThazate tRtIyoddezakavivaraNam // anantaroddezake jIvA nirUpitAH, tAneva bhaGgAntareNa caturthoddezake'pi nirUpayannAha-'jIve Na'mityAdi (sU.238) 'kAlAese'ti kAlaprakAreNa kAlamAzrityetyarthaH, sapaese'tti savibhAgaH 'niyamA sapaesa'tti anAditvena jIvasyAnantasamayasthitikatvAt sapradezatA, yo dhekasamayasthitikaH so'pradezaH dvayAdisamayasthitikastu sapradezaH, iha cAnayA gAthayA bhAvanA kAryA, jo | jassa paDhamasamae vaha bhAvassa so ya apeso| annaMmi vaTTamANe kAlAeseNa sapaeso (suu.238)||1||naarkstu yaH prathamasama| yotpannaH so'pradezaH dvayAdisamayotpannaH sa sapradezaH ata uktam-'siya sapaese siya apaese eSa ekatvena jIvAdiH siddhAvasAnaH SaDviMzatidaNDakaH kAlasapradezatvAdinA cintito, adhAyameva tathaiva pRthaktvena cintyate 'sabvevi tAva hoja sapaesa'tti upapAtavirahakAle asaGkhyAtAnAM pUrvotpannAnAM bhAvAt sapradezAH sarve'pi bhaveyuH, tathA pUrvotpanneSu madhye ydeko'nyo| Page #178 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau nAraka utpadyate tadA tasya prathamasamayotpannatvena apradezatvAccheSANAM ca dvayAdisamayotpannatvena sapradezatvAducyate - sapaesAya apaese ya'tti, evaM yadA bahava utpadyamAnAH syustadocyate - sapaesA apaesA yatti, utpadyante caikadaikAdayo nArakAH, yadAha - " ego va do va tinniva saMkhamasaMkhA va egasamaeNaM / uvavarjatevaiyA uccatAvi emeva // 1 // " 'puDhavikAiyA NaM'ti ekendriyANAM pUrvotpannAnAM utpadyamAnAnAM ca bahUnAM sambhavAt 'sapaesA apaesAvitti ityucyate / 'sesA jahA neraiya'tti yathA nArakA abhilApatrayeNoktAstathA zeSA dvIndriyAdayaH siddhAvasAnA vAcyAH, sarveSAmeSAM virahasambhavAdekAdyutpattezceti, evamAhArakAnAhArakazabdavizeSitAvetAvevaikatvapRthaktvadaNDako cintyau, cintanakramazcAyaM - AhArae NaM bhaMte ! jIve kAlAeseNaM kiM sapae se apae se 2, go ! siya sapa0 siya apaese' ityAdi svadhiyA vAcyaM tatra yadA vigrahe kevalisamudghAte vA'nAhArako bhUtvA punarAhArakatvaM pratipadyate tadA tatprathamasamaye'pradezo dvitIyAdiSu sapradeza ucyate ataH 'siya sapaese siya apaese tti, evamekatve sarveSvapi sAdibhAveSu, | anAdibhAveSu tu niyamA sapaeseti vAcyaH, pRthaktvadaNDake tvevamabhilApo dRzya - ' AhArayA NaM bhaMte ! jIvA kAlAe seNaM kiM sapaesA apaesA ?, go ! sapaesAvi apaesAvitti, tatra bahUnAmAhArakatvenAvasthitAnAM bhAvAn sapradezatvaM, tathA bahUnAM vigrahagateranantaraM prathamasamaye AhArakatvasambhavAdapradezatvamapyAhArakANAM labhyate iti sapradezA apradezA ityuktaM, evaM pRthivyAdayo'pyadhyeyAH, nArakAdayaH punarvikalpatrayeNa vAcyAH, tathA 'AhArayA NaM bhaMte ! neraiyA kiM sapaesA apaesA ?, go0 ! sabve'vi tAva hoja sapaesA ahavA sapaesA ya apaese ya, ahavA sapaesAya apaesAya' etadevAha - ' AhAra gANaM jIve giMdiyavajjo tiyabhaMgo' tti jIvapada me kendriyapadapaJcakaM ca varjayivvA trikarUpo bhaGgatrikabhaGgo, bhaGgatrayaM vAcyamityarthaH, siddhapadaM tviha na vAcyaM, teSA 6 zatake 4 uddezaH ||8|| Page #179 -------------------------------------------------------------------------- ________________ i zrIbhaga zatake laghuvRttI 4 uddeza: magmaigimailgiummiyamaanyarnangi manAhArakatvAt , anAhArakadaNDakadvayamapyevamanusaraNIyaM, taccAnAhArako vigrahagatyApannaH samudghAtagatakevalI ayogI siddho vA syAt , sa cAnAhArakatvaprathamasamaye'pradezaH, dvitIyAdiSu tu sapradezastena syAt sapradeza ityAdhucyate, pRthaktvadaNDake vizeSamAha'aNAhAragA gaM'ti jIvAnekendriyAMzca varjayantIti jIvaikendriyavarjAH, tAn varjayitvetyarthaH, jIvapade ekendriyapade ca sapaesA apaesA ityevameka eva bhaGgaH, bahUnAM vigrahagatyApannAnAM sapradezAnAmapradezAnAM ca lAbhAt , nArakAdInAM dvIndriyAdInAM cAlpatarANAmutpAdaH, tatra caikadvayAdInAmanAhArakANAM bhAvAt SaDbhaGgikAsambhavaH, tatra dvau bahuvacanAntau anye tu catvAra ekavacanabahuvacanasaMyogAt , kevalaikavacanabhaGgakAviha na staH, pRthaktvasyAdhikRtatvAditi, 'siddhehiM tiyabhaMgotti sapradezapadasya bahuvacanAntasyaiva sambhavAt , 'bhavasiddhiya abhavasiddhiya jahA ohiya'tti, ayamarthaH audhikadaNDakavadeSAM pratyekaM daNDakadvayaM, tatra abhavyo bhavyo vA jIvo niyamAt sapradezaH, nArakAdistu sapradezo'pradezo vA, bahavastu jIvAH sapradezA eva, nArakAdyAstu tribhaGgavantaH, ekendriyAstu sapradezA apradezAzcetyekabhaGgA eveti, siddhapadamiha na vAcyaM, siddhAnAM bhavyAbhavyavizeSaNAnupapatte| riti, 'nobhavasiddhiyanoabhavasiddhiyatti etadvizeSaNaM jIvAdidaNDakadvayamadhyeyam , tatrAyamabhilApaH-nobhavasiddhienoabhavasiddhie NaM bhaMte ! jIve sapaese apaese ? ityAdi, evaM pRthaktvadaNDako'pi, kevalamiha jIvapadaM siddhapadaM ceti dvayameva, nArakAdipadAnAM tu nobhavya vizeSaNasyAnupapatteriti, iha ca pRthaktvadaNDake pUrvoktaM bhaGgatrayameva vAcyaM, ata Aha-'jIvasiddhehiM tiyabhaMgo'tti saMjJiSu yau daNDako tayordvitIyadaNDake jIvAdipadeSu bhaGgatrayaM syAd ata Aha-'sannIhiMti tatra saMjJino jIvAH kAlataH sapradezAH syuzcirotpannAnapekSya, utpAdavirahAnantaraM caikasyotpattau tatprAthamye sapradezAzcApradezazceti syAt , bahUnAmutpatti Page #180 -------------------------------------------------------------------------- ________________ image zrIbhaga0 laghuvRttau | 6 zatake 4 uddezaH prAthamye tu sapradezA apradezAzceti syAta , tadevaM bhaGgatrayamiti, evaM sarvapadeSu, kevalametayordaNDayorekendriyavikalendriyasiddhapadAni na| vAcyAni, teSu saMjJivizeSaNasthAsambhavAditi, 'asaNNIhiMti asaMjJiSu asaMjJiviSaye dvitIyadaNDake pRthivyAdipadeSu hi sapradezA apradezAzvetyeka eva, sadA bahUnAmutpAdAt teSAM apradezabahutvasyApi sambhavAt , nairayikAdInAM vyantarAntAnAM saMjJinAmapyasaMjJibhya utpAdAdbhUtabhAvatayA avaseyaM, tathA nairayikAdiSvapi asaMjJitvasya kAdAcitkatvenaikatvabahutvasambhavAt SaD bhaGgAH syuH, te ca darzitA eva, etadevAha-'neraiyadevamaNuehiM'ityAdi, jyotiSkavaimAnikasiddhAstu na vAcyAH, teSAmasaMjJitvasthAsambhavAt , tathA 'nosapiNaNo tti nosaMjJinonoasaMjJinazca nosaMjJino asaMjJivizeSaNadaNDakayodvitIyadaNDake jIvamanujasiddhapadeSUktarUpaM bhaGgatrayaM syAt , | teSu bahUnAmavasthitAnAM lAbhAt ,utpadyamAnAnAM caikAdInAM sambhavAditi,etayordaNDakayo vamanujasiddhapadAnyeva syuH,nArakAdipadanAM nosaMjJinoasaMjJi iti vizeSaNAghaTanAt / 'salese'tti salezyadaNDakadvaye audhikadaNDakavajIvanArakAdayo vAcyAH, salezyatAyAM jIvatvavadanAditvena vizeSAnutpAdakatvAt , kevalaM siddhapadaM nAdhIyate, siddhAnAmalezyatvAt , "kiNhanIla'tti kRSNanIlakApotalezyAzca jIvanArakAdayaH pratyekaM daNDakadvayena AhArakajIvAdivadupayujya vAcyAH, kevalaM yasya jIvanArakAderetAssanti sa eva vAcyaH, etAzca jyotiSkavaimAnikAnAM na syuH, siddhAnAM tu sarvA na syuH, 'teulesAe'tti tejolezyAdvitIyadaNDake jIvAdipadeSu ta eva trayo bhaGgAH, puDhavi'tti pRthivyambuvanaspatiSu SaD bhaGgAH, yatteSu tejolezyAyA ekAdayo devAH pUrvotpannA utpadyamAnAzca labhyante, iti sapradezAnAmapradezAnAM caikatvabahutvasambhavaH, iha nArakatejovAyuvikalendriyasiddhapadAni na vAcyAni, tejolezyAyA abhAvAt , 'pamhalesAe'tti padmazuklalezyayordvitIyadaNDake jIvAdiSu padeSu ta eva trayo bhaGgAH, iha pazcendriyatiryaGmanuSyavaimAnikapa maa maamaa maamaa pyaapurm piyaa paapaamaa prvaay paartiyaaraamaayppu Unan // 89 // Page #181 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 6 zatake 4 uddezaH dAni vAcyAni, anyeSvanayorabhAvAditi, 'alesetti alezyadaNDakayojIvamanuSyasiddhapadAnyevocyante, anyeSAmalezyatvasyAsambhavAt , tatra jIvasiddhayorbhaGgatrayaM, manuSyeSu SaT bhaGgAH, alezyatAM pratipannAnAM pratipadyamAnAnAM caikAdInAM manuSyANAM sambhavena | sapradezatvApradezatvayorekatvabahutvasambhavAt , idamevAha / / 'sammadiTThIhiMti samyagdRSTidaNDakayoH samyaktvapratipattiprathamasamaye'pradezatvaM dvitIyAdiSu tu sapradezatvaM, tatra dvitIyadaNDake jIvAdipadeSu trayo bhaGgAH, vikalendriyeSu tu paT , yatasteSu sAsvAdanasa myagdRSTaya ekAdayaH pUrvotpannA utpadyamAnAzca labhyante, ataH sapradezatvApradezatvayorekatvabahutvasambhavaH,ihaikendriyapadAni na vAcyAni, / teSu samyaktvAbhAvAt , 'micchaddiTThIhiMti mithyAdRSTidvitIyadaNDake jIvAdipadeSu trayo bhaGgAH, mithyAtvaM pratipannAH samyavatvabhraMzena tatpratipadyamAnAzcaikAdayaH syuritikRtvA ekendriyapadeSu sapradezA apradezAzcetyeka eva, teSvavasthitAnAmutpadyamAnAnAM bahUnAM bhAvAt , iha siddhA na vAcyAH, teSAM mithyAtvAbhAvAditi, 'sammabhicchaddiTThIhiMti samyagbhithyAdRSTitvaM pratipannakAH pratipadyamAnAzcaikAdayo'pi syurityaMtasteSu para bhaGgAH syu|, ihaikendriyavikalendriyasiddhapadAni na vAcyAnyasambhavAt , saMjaehiMti saMyateSu-saMyatazabda vizeSiteSu jIvAdipadeSu trikabhaGgaH, saMyama pratipannAnAM bahUnAM pratipadyamAnAnAM caikAdInAM bhAvAd , iha jIvapadamanuSyapade eva vAcye, anyatra saMyatatvAbhAvAt , 'asaMjaehiMti asaMyatadvitIyadaNDake'saMyatatvaM pratipannAnAM bahUnAM saMyatatvAdi pratipAtena tatpratipadyamAnAnAM caikAdInAM sambhavAd bhaGgatrayaM, ekendriyANAM tu prAguktayuktyA sapradezA apradezAzcetyeka eva bhaGgaH, / iha siddhapadaM na vAcyaM,asambhavAditi, saMjayAsaMjae'tti iha dezaviratipratipannAMnAM saMyamAdasaMyamAdvA nivRttya tAM pratipadyamAnAnAM | caikAdInAM bhAvAd bhaGgatrayam , iha jIvapaJcendriyatiyaGmanuSyapadAnyevAdhyeyAni, anyatra saMyatAsaMyatatvAbhAvAditi, 'nosaMjae' Page #182 -------------------------------------------------------------------------- ________________ zatake 4 uddezaH zrIbhagamatyAdau saiva bhAvanA, navaramiha jIvasiddhapade eva vAcye, ata evoktaM-'jIvasiddhehiM tiyabhaMgo sakasAIhiMti sakapAyANAM laghuvRttau sadAvasthitatvAt te sapradezA ityeko bhaGgaH, tathopazamazreNItaH pracyavamAnatve sakaSAyatvaM pratipadyamAnA ekAdayo labhyante, tataH sapradezA apradezaH, sapradezA apradezAzceti aparaM bhaGgakadvayaM, nArakAdiSu tu pratItameva bhaGgatrayam , 'egidiesu abhaMgati bhaGgAnAmabhAvo'bhaGgakaM, sapradezA apradezAzcetyeka eva vikalpa ityarthaH, bahUnAmavasthitAnAmutpadyamAnAnAM ca teSu lAbhAditi, iha siddhapadaM nAdhyeyamakapAyitvAt , 'kohakasAIhiMti krodhakapAyidvitIyadaNDake jIvapade pRthivyAdipadeSu ca sapradezA apradezAzcetyeka eva bhaGgaH, zeSeSu trayaH, nanu sakaSAyijIvapadavat kathamiha bhaGgatrayaM na labhyate ?, ucyate, iha mAnamAyAlobhebhyo nivRttAH krodhaM pratipadyamAnA bahava eva labhyante, pratyekaM tadrAzInAmanantatvAt , natvekAdayo, yathopazamazreNItaH pracyavamAnAH sakaSAyitvapratipatAra iti / 'devehiMti devapadeSu trayodazasvapi SaD bhaGgAH, teSu krodhodayavatAmalpatvenaikatve ca sapradezApradezatvayoH sambhavAt , 'mANakasAi'tti mAnakaSAyidvitIyadaNDake'pyevaM bhaGgatrayaM, 'neraiyadevehiMti nArakANAM devAnAM ca madhye'lpA eva mAna|mAyodayavantaH syuriti prAgvat SaD bhaGgAH syuriti, 'lobhakasAIhiMti etasya krodhasUtrabadbhAvanA, 'NeraiehiM ti nArakANAM lobhodayavadAmalpatvAtprAguktAH SaD bhaGgAH syuriti, Aha ca-"kohe mANe mAyA boddhavyA suragaNehiM chanbhaMgA / mANe mAyA lobhe neraiehipi chanbhaMgA // 1 // " devA lobhapracurAH nArakAH krodhapracurA iti, 'akasAyijIva'tti akaSAyidvitIyadaNDake jIvamanuSyasiddhapadeSu bhaGgatrayaM, anyeSAmasambhavAditi / 'ohiyanANetti audhikajJAnaM matyAdibhiravizeSitaM, tatra matizrutajJAnayozca bahutvadaNDake jIvAdipadeSu pUrvoktA eva trayo bhaGgAH,tatraughajJAnamatizrutajJAninAM sadA'vasthitatvena sapradezAnAM bhAvAt sapradezA ityekaH, DOHINDI mahrimandarmanademinamaiden womenommu m amgitamangmargion unidhimanusaamijim malainan niruptum amlaing Dim Page #183 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau (JOFFOCJC tathA mithyAjJAnamAtrAnmatyAdijJAnamAtraM matyajJAnAnmatijJAnaM zrutAjJAnAt zrutajJAnaM pratipadyamAnAnAmekAdInAM lAbhAt sapradezA apradezazca tathA sapradezA apradezAzceti dvitIyaH ityevaM trayamapi, 'viyaliMdiehiM chabhaMga'tti dvitricaturindriyeSu sAsvAda - nasamyaktvasambhavenAbhinibodhikAdijJAninAmekAdInAM sambhavAt ta eva SaD bhaGgAH, iha yathAyogaM pRthivyAdayaH siddhAzca na vAcyAH asambhavAditi, 'ohiNANe maNa'tti evamavadhyAdiSu bhaGgatrayabhAvanA, kevalamavadhidaNDakyore kendriya vikalendriyAH siddhAzca na vAcyAH, manaHparyAyadaNDakayozca jIvA manuSyAzca vAcyAH, kevalajJAnadaNDaka yojava manuSya siddhA vAcyAH, ata eva vAcanAntare dRzyate 'vinneyaM jassa jaM asthi'tti, 'ohie aNNANe' tti sAmAnye'jJAne matyajJAnAdimiravizeSite matyajJAne zrutAjJAne ca jIvAdiSu tribhaGgI syAt, ete hi sadAvasthitatvAt sapradezA ityekaH, yadA tu tadanye jJAnaM vimucya matyajJAnAditayA pariNamanti tadaikAdisambhavena sapradezA apradezaH sapradezA apradezAzceti bhaGgadvayamityevaM bhaGgatrayamapi, pRthivyAdiSu tu sapradezA apradezAcetyeka eva, ata Aha-- 'egiMdiyavajjo tiyabhaMgo' tti iha bhaGgatraye siddhA na vAcyAH, vibhaGge tu jIvAdiSu bhaGgatrayaM, tadbhAvanA ca matyajJAnAdivat, kevala mihaikendriya vikalendriyAH siddhAzca na vAcyAH, 'sajoI jahA ohie' tti sayogI jIvAdidaNDakadvaye'pi tathA vAcyaH yathaudhiko jIvAdiH sa caivam-sayogI jIvo niyamAtsapradezo, nArakAdistu sapradezo'pradezo vA, bahavastu jIvAH sapradezA eva, nArakAdyAstu tribhaGgavantaH, ekendriyAH punastRtIyabhaGgA iti iha siddhapadaM nAdhyeyaM, 'maNajoi'tti manoyogino yogatrayavantaH, saMjJina ityarthaH, vAgyogina ekendriyavarjAH, kAyayoginastu sarve'pyekendriyAdayaH, eteSu jIvAdikastrividho bhaGgaH, tadbhAvanA ca manoyogyAdInAmavasthitatve prathamaH, amanoyogitvAdityAgAcca manoyogitvAdyutpAdena apradezatva 6 zatake 4 uddezaH Page #184 -------------------------------------------------------------------------- ________________ kAH zrIbhaga0 lAbhe'nyad bhaGgadvayamiti, navaraM kAyayogino ye ekendriyAsteSvabhaGgaka, sapradezA apradezAzcetyeka eva bhaGgaH, eSu yogatrayadaNDakeSu mA zataka laghuvRttI jIvAdipadAni yathAsambhavamadhyeyAni, siddhapadaM ca na vAcyamiti, ajogI jahA alesa'tti daNDakadvaye'pi alezyasamavaktavyatvAt teSAM, tato dvitIyadaNDake'yogiSu jIvapadasiddhapadayorbhaGgatrayaM, manuSyeSu ca SaDbhaGgIti, 'sAgArovautta'tti sAkAropayuteSu anAkAropayukteSu ca nArakAdiSu trayo bhaGgAH, jIvapade pRthivyAdipadeSu ca sapradezA apradezAzca evameka eva bhaGgaH, tatra cAnya|taropayogAdanyataragamane prathametarasamayeSvapradezatvasapradezatve bhAvanIye, siddhAnAmekasamayopayogatve'pi sAkArasyetarasya copayogasyAsakRtprAptyA sapradezatvaM sakRtprApyA cApradezatvamavaseyaM, evaM cAsakRdavAptasAkAropayogAn bahUnAzritya sapradezA ityeko bhaGgaH, tathA tAneva sakRdavAptasAkAropayogaM caikamAzritya dvitIyaH, tathA tAneva sakRdavAptasAkAropayogAMzca bahUnAzritya tRtIyaH, anA kAropayoge tvasakRjAtAnAkAropayogAnAzritya prathamaH, tAneva sakRtprAptAnAkAropayogaM caikamAzritya dvitIyaH, ubhayeSAmapyanekatve tRtIyaH, 'saveyagA jahA sakasAyI' iti savedAnAmapi jIvAdipadeSu bhaGgatrayabhAvAt , iha ca vedapratipannAn bahUn upazamazreNibhraMze ca vedapratipadyamAnakAnekAdInAzritya bhaGgatrayaM bhAvanIyaM, isthi vedAdvAvedAntarasaGkrAntau prathamasamaye'pradezatvamitareSu |ca sapradezatvamavagamya bhaGgatrayaM prAgvat yojyaM, napuMsakavedadaNDakayostvekendriyeSu caiko bhaGgaH sapradezAzca apradezAztyevaMrUpaH, prAgusaktayuktereveti, strIdaNDakapuruSadaNDakeSu devapaJcendriyatiryagmanuSyapadAnyeva, napuMsakadaNDakayostu devavarjAni vAcyAni, siddhapadaM ca sarveSvapi na vAcyamiti, 'aveyagA jahA akasAi'tti jIvamanuSyasiddhapadeSu bhaGgatrayamakapAyivadvAcyamityarthaH, 'sasarIrI // 9 // jahA ohiya'tti audhikadaNDakavata ; sazarIridaNDakayorjIvapade sapradezataiva vAcyA, anAditvAt sazarIratvasya, nArakAdiSu tu anyar i AMRIDHINDISANILIBHITISAM RAT Ummanitlimanalismummelinamainamailone mamalinmtamildinrmmumonilyon TIMI TAIMAHINITAptitumaan Page #185 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 6 zatake |bahutve bhaGgatrayamekendriyeSu tu tRtIyabhaGga iti, 'orAliya'tti audArikAdizarIrasattveSu jIvapade ekendriyapadeSu ca bahutve tRtI| yabhaGga eva, bahUnAM pratipannAnAM pratipadyamAnAnAM cAnukSaNaM lAbhAva , zeSeSu bhaGgatrayaM, bahUnAM teSu pratipannAnAM tathaudArikavaikriyatyA-10 4 uddezaH |gena audArikaM vaikriyaM ca pratipadyamAnAnAmekAdInAM lAbhAt , ihaudArikadaNDakayo rakA devAzca na vAcyAH, vaikriyadaNDakayostu | pRthivyapte jovanaspativikalendriyA na vAcyAH, yazca vaikriyadaNDake ekendriyapade tRtIyabhaGgo'bhidhIyate sa vAyUnAmasaGkhyAtAnAM pratisamayaM vaikriyakaraNamAzritya, tathA yadyapi pazcendriyatiryazco manuSyAzca vaikriyalabdhimanto'lpe tathApi bhaGgatrayavacanasAmarthyAdahUnAM vaikriyAvasthAnasambhavaH tathaikAdInAM tatpratipadyamAnatA cAvaseyA, AhArakazarIre jIvamanuSyayoH pad bhaGgAH pUrvoktA eva, AhArakazarIriNAmalpatvAt , zeSajIvAnAM tu tanna sambhavatIti, 'teyage'tti taijasakArmaNazarIre samAzritya jIvAdayastathA vAcyAH yathau-! ghikAsta eva, tatra ca jIvAH sapradezA eva vAcyAH, anAditvAttaijasAdisaMyogasya, nArakAdayastu tribhaGgAH, ekendriyAstu tRtIya| bhaGgAH, eteSu zarIrAdidaNDakeSu siddhapadaM nAdhyeyamiti, 'asarIrehiM ti azarIreSu jIvAdipadeSu sapradezatAditvena vaktavyeSu jIva-11 siddhapadayoH pUrvoktA tribhaGgI vAcyA, anyatrAzarIratvasyAbhAvAditi, AhArapajjattIe'tti iha jIvapade pRthivyAdipadeSu ca bahUnAmAhArAdiparyAptIH pratipannAnAM tadaparyAptityAgenAhAraparyApyAdibhiH paryAptibhAvaM gacchatAM bahUnAmeva lAbhAt sapradezA apradezAzcetyeka eva bhaGgaH, zeSeSu trayo bhaGgAH, "bhAsAmaNati iha bhASAmanasoH paryAptirbhASAmanaHparyAptiH, bhASAmanaHparyApyostu bahuzrutAbhimatena kenApi kAraNenaikatvaM vivakSitaM, tatazca tayA paryAptakAH yathA saMjJinastathA sapradezAditayA vAcyAH, sarvapadeSu bhaGga-1 |trayamityarthaH, paJcendriyapadAnyeveha vAcyAni, paryAptInAM cedaM svarUpamAhu:-yena karaNena bhuktamAhAraM khalaM rasaM ca kartuM samarthaH syAt nuinnamitawimmitsAJium-displimentim unityimani in hin HimanilawsMAHIR IMMANISHATANTANIMAINDIAN AMAR RAHARITMAHRAICH Page #186 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau tasya karaNasya niSpattirAhAraparyAptiH karaNaM zaktiriti paryAyau, tathA zarIraparyAptirnAma yena karaNena audArikavaikriyAhArakazarIrANAM yogyadravyANi gRhItvaudArikAdibhAvena pariNAmayati, tasya karaNasya nirvRttiH zarIraparyAptiriti, tathA yena karaNenaikAdInAmindriyANAM prAyogyadravyANi gRhItvA''tmIyAn viSayAn jJAtuM prabhuH syAt tasya karaNasya nirvRttirindriyaparyAptiH, tathA yena karaNenA''naprANayogyAni dravyANyavalambyAnaprANatayA nisraSTuM samarthaH syAt tasya karaNasya nirvRttirAnaprANaparyAptiH, tathA dena karaNena satyAdibhASayAH prAyogyadravyANyavalambya caturvidhabhASayA pariNamayya bhASAnisarjanaprabhuH syAt tasya karaNasya niSpattirbhA pAparyAptiH, tathA yena karaNena caturvidhamanoyogyadravyANi gRhItvA manasaH mananasamarthaH syAt tasya karaNasya niSpattirmanaH paryAriti, 'AhArapajjattI 'ti iha jIvapade pRthivyAdiSu ca sapradezAzvetyeka eva bhaGgaH, anavarataM vigrahagatimatAmAhAraparyAptimatAM bahUnAM lAbhAt zeSeSu ca SaD bhaGgAH pUrvoktA eva, AhAraparyAptimatAmalpatvAt, 'sarIraapajattIe 'ti iha jIveve kendriyeSu caika eva bhaGgaH, anyatra tu trayaM, zarIrAdyaparyAptakAnAM kAlataH sapradezAnAM sadaiva lAbhAt, apradezAnAM ca kadAcidekAdInAM lAbhAt, nArakadevamanuSyeSu ca SaDeveti, 'bhAsAmaNa'tti bhASAmano'paryAtyA aparyAptakAdayaste yeSAM jAtito bhASAmanoyogyatve sati tadasiddhiH, te ca paJcendriyA eva, yadi punarbhASAmanasorabhAvamAtreNa tadaparyAptakA abhaviSyaMstadaikendriyA api te bhaviSyan, tatazca 'jIvAio tiyabhaMgo' tti tatra jIveSu paJcendriyatiryakSu ca bahUnAM tadaparyAptiM pratipannAnAM pratipadyamAnAnAM caikAdInAM lAbhAt pUrvoktameva bhaGgatrayaM, 'neraiyadeva' tti nairayikAdiSu mano'paryAptakAnAmalpataratvena sapradezA'pradezAnAmekAdInAM lAbhAt evaM SaD bhaGgAH, eSu ca paryApyaparyAptidaNDakeSu siddhapadaM nAdhyeyamasambhavAditi, pUrvoktadvArANAM saGgrahagAthA - 'sapade sAhAraga' tti (*41) kAlato 10GSOC DOOSE SOE DOC DOCDOCLOCOCC 6 zatake 4 uddezaH // 92 // Page #187 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 6 zatake 4 uddeza: Dimammi many milinon windon wilm JuljIvAH sapradezA itare ca ekatvabahutvAbhyAmuktAH 1,'AhAraga'tti AhArakA anAhArakAzca tathaiva 2 "bhaviya'tti bhavyA abha| vyAstadubhayaniSedhAzca tathaiva 3, 'saNNi'tti saMjJino'saMjJino dvayaniSedhavantazca tathaiva 4, 'salesa'tti kRSNAdilezyASaTTayuktAH alezyAzca tathaiva 5, 'diDhi'tti dRka dRSTiH samyagdRSTayAdikA'tra tadvantastathaiva 6, 'saMjaya'tti saMyatA asaMyatA mizrAstraya| niSedhinazca tathaiva 7, 'kasAya'tti kapAyAH krodhAdimantaH 4 akaSAyAzca tathaiva 8, 'nANi'tti matyAdijJAnina: 5 ajJAnino matyajJAnAdimantazca 3 tathaiva 9, 'jogati sayogA manaAdiyoginaH 3 ayoginazca tathaiva 10, 'uvaoge'tti sAkArAnAkAropayogAH 11, 'saveda'tti strIvedAdimantaH 3 avedAzca tathaiva 12, 'sasarIra'tti audArikAdimantaH 5 azarIrAzca tathaiva 13, 'pajattatti paryAptimantaH 5 tadaparyAptakAzca tathaiva 5 uktA iti // 'paJcavANi'tti(mU. 239)sarvaviratAH 'apacakkhAmaNi'tti aviratAH 'paJcakkhANApacakkhANi'tti dezaviratAH, sesA do paDi'tti pratyAkhyAnadezapratyAkhyAne pratiSedhanIye, aviratatvAnnArakAdInAmiti, 'je paMciMdiyA te tipiNavi'tti nArakAdayo daNDakoktapazcendriyAH samanaskatvAt samyagdRSTitve sati jJaparijJayA pratyAkhyAnAditrayaM jAnantIti, avasese'tyAdi, ekendriyavikalendriyAH pratyAkhyAnAditrayaM na jAnanti, amanaskatvAditi / / pratyAkhyAnamAyurvandhahetuH syAt ,tatra ca 'jIvA yatti jIvapade jIvAH pratyAkhyAnAditrayanibaddhAyuSkA vAcyAH, vaimAnikapade vaimAnikA apyevaM, pratyAkhyAnAditrayavatAM teSUtpAdAt ,'avasesa'tti nArakAdayo'pratyAkhyAnanivRttAyuSo, yatasteSu | tattvenAviratA evotpadyante iti, uktArthasaGgrahagAthA-'paJcakvANaM ti(* 42)pratyAkhyAnamiti, etadartha eko daNDakaH, evamanye trayaH // SaSThazate caturtha uddezakaH // - . HIROHIN INDI OHINDI CATIONamad INDIMANANDHAmAINIdun alnnaint aliyan Hair nippinionlinnn malinal institution an Page #188 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 6 zatake 5 uddezaH himalTORImlilhindi a tiyaManamamiAMIRMIUMBIRAT 'tamukAe'tti (sU. 240) tamasAM-tamizrapudgalAnAM kAyo-rAzistamaskAyaH, saM ca niyata eveha skandhaH kazcidvivakSitaH, sa ca tAdRzaH pRthvIrajaHskandho vA udakarajaHskandho vA, natvanyaH, tadanyasyAtAdRzatvAditi, pRthvyaviSayasandehAdAha-'kiM puDhavI'ti vyaktaM, 'puDhavikAie Na' pRthvIkAyiko'styekakaH, 'subhetti kazcicchubho-bhAsvaraH 'desaM ti dezaM vivakSitakSetrasya prakAzayati, bhAsvaratvAt maNyAdivat , tathA'styekakaH pRthvIkAyo dezaM pRthvIkAyAntaraM prakAzyamapi na prakAzayati, abhAsvaratvA| diti, naivaM punarapukAyaH, tasya sarvasyApyaprakAzakatvAt , tatazca tamaskAyasyaiva sarvathA'prakAzatvAdapkAyapariNAmataiva, 'egapaesiyAe'tti eka eva na yAdayaH auttarAdharya prati pradezo yasyAM sA tathA tayA, samabhittitayethaH, na ca vAcyamekapradezapra| mANatayeti, asaGkhyAtapradezAvagAhasvabhAvatvena jIvAnAM tasyAM jIvAvagAhAbhAvaprasaGgAt , tamaskAyasya ca stibukAkArApkA|yikajIvAtmakatvAt bAhalyamAnasya ca pratipAdayiSyamANatvAditi, 'ettha NaM'ti prajJApakAlekhyalikhitasyAruNodasamudrAderadhika-1 raNatopadarzanArthamuktavAn , 'ahe'tti adhastAt mallakamUlasaMsthitaH-zarAvabudhnasaMsthAnaH samajalasyopari saptadazayojanazatAnyekavizatyadhikAni yAvadvalayasaMsthitatvAt , sthApanA ceyam / kevaiyaM vikhabheNaM'ti,vistAreNa, kvacid 'AyAmavikkhaMbhegaM'ti dRzyate, tatrAyAma uccatvamiti, 'saMkhijja'tti saGkhyAtayojanavistRtaH, Adita Arabhya Urdhva saGkhyeyayojanAni yAvat , tato. 'GkhyAtayojanavistRtaH,upari tasya vistAragAmitvenoktatvAt ,'asaMkhijAIti saGkhyAtayojanavistRtatve'pi tamaskAyasyAsaGkhyAtatamadvIpaparikSepato bRhattaratvAt parikSepasthAsaGkhyAtayojanasahasrapramANatvaM, AntarabahiHparikSepavibhAgastu noktaH, ubhayasyApyasaGkhyAtatayA tulyatvAditi, 'deve 'ti atha kimaidaMparyamidaM mahAdivizeSaNaM devasya ?, jAva iNAmeva'tti iha yAva TIMImammaleManikim Animelimmarpitmemiliimagr Page #189 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau| cchabda aidaMparyArthaH, 'iNAmeva 2' idaM gamanameveti zIghratvAvedakacappuTikArUpahastavyApAropadarzanaparaM, anusvArAzravaNaM ca prAkRta- zatake | tvAt , dvirvacanaM zIghratvAtizayopadarzanaparaM 'itikaTTa' itiH-upadarzanArthaH kRtvA-vidhAya 'kevalakappaMti kevalajJAnakalpaM, 5 uddezaH paripUrNamityarthaH, vRddhavyAkhyAne tu kevalaH sampUrNaH, kalpate iti kalpaH-khakAryakaraNasamartho vasturUpa itiyAvat kevalazcAsau kalpazceti kevalakalpaH taM, 'tihiM accharAhiti tisRbhizcappuTikAbhirityarthaH, tisatta'tti triguNAH sapta trisapta, trisapta vArAn / trisaptakRtvaH, ekaviMzativArAnityarthaH, 'havvaM'ti zIghraM, atthegaiya'tti saGkhyAtayojanamAnaM vyatibrajed itaraM tu neti, urAla'tti mahAnto meghAH 'saMseyaMti' saMvidyanti, tajanakapudgalasnehasampattyA sammUrcchanti, pudgalamIlanAt tadAkAratayotpatte, 'taM bhaMte'tti tatsaMvedanaM sammUrcha naM varSaNaM ca 'bAyare'tti iha na bAdaratejaskAyikA mantavyAH, ihaiva teSAM niSetsyamANatvAt , kintu devaprabhAvajanitA bhAsvarAH pudgalAste iti, nannattha viggahagaI'tti na iti yo'yaM bAdarapRthvItejasoniSedhaH so'nyatra vigrahagatisamApannAn , vigrahagatyaiva bAdare te tatra bhavataH, pRthvI hi bAdarA ratnaprabhAdyAsvaSTAsu pRthivISu girivimAneSu ca, tejastu manuSyakSetra eveti, tRtIyA ceha paJcamyarthe prAkRtatvAt , 'paliyassa'tti paripArzvataH punassaMti tamaskAyasa candrAdaya iti 'kAdUsaNiyA puNa'tti, nanu tatpArzvatazcandrAdInAM sadbhAvAt tatprabhA'pi tatrAsti, satyaM, kevalaM kaM-AtmAnaM dUSayati tamaskAyapa| riNAmena pariNamanAt kadUSaNA saiva kadUSaNikA, dIrghatA ca prAkRtatvAt , 'kAlobhAsa'tti kAlo'pi kazcit kuto'pi kAlo nAvabhAsate ata Aha-kAlAvabhAsaH, kAladIptiA, 'gaMbhIraloma'tti gambhIrazcAsau mIpaNatvAt romaharSajananazceti gambhIraromaharSajananaH bhISmaH, 'uttAsaNa'tti utrAsanaka utkampahetuH 'tappaDhama'tti darzanaprathamatAyAM 'khobhAe'tti skannIyAt-kSubhyet / Page #190 -------------------------------------------------------------------------- ________________ zrIbhagama'aheNaM'ti athainaM tamaskAyamamisamAgacchet-pravizeta , bhayAt 'sIhanti kAyagativegena 'turiyatti manogaterativegena khippA-10 zatake laghuvRttau meva'tti kSiprameva 'vIIva'tti vyatibajediti, 'tama tti tamaH andhakArarUpatvAt 1 tamaskAyo vA 2 andhakArarAtrirUpatvAt 5 uddeza: andhakAraM 3 mahAndhakAraM 4 lokAndhakAraM 5 lokamadhye tAdRgandhakArasyAnyasyAsambhavAt , lokatamiraM vA 6 devAndhakAraM 7 devAnAmapi tatrodyotAbhAvena tamorUpatvAt , evaM devatamizraM vA 8, devAraNyaM 9 balavadevabhayAnazyatAM devAnAM tathAvidhAraNyamiva zaraNabhUtatvAt , devavyUhaH 10 devAnAM durbhedatvAt vyUha iva devavyUhaH, 'devaphalihe'tti devaparighaH, devAnAM bhItyutpAdakatvena gamanavidhAtahetutvAt 11 'devapalikkhobhetti devapratikSobhahetutvAt 12 'aruNodae'tti aruNodaka iti vA samudraH, 13, aruNodakAbdhijalavikAratvAditi, 'tamukAe'tti bAdaravAyuvanaspatayastrasAzca tatrotpadyante, apakAye tadutpattisambhavAt , na vitare, asthAnatvAt , ata uktaM-'no ceva Na'mityAdi // atha kRSNarAjiprakaraNam-'kaNharAIo'tti (sU. 241) kRSNavarNapudgalarekhAH 'akkhADaga'tti ihAkhATakaH-prekSAsthAne AsanavizeSalakSaNastatsaMsthitAH, sthApanA ceyam| 'no asurotti asuranAgakumArANAM tatra gamanAsambhavAditi, kaNharAI'tti prAgvat 1'megharAItti kAlamegharekhAtulyatvAt 2 'maghA itti tamizratayA SaSThanarakapRthvItulyatvAt 3'mAghavaI'tti tathaiva saptamapRthvItulyatvAn 4'vAyaphaliha'tti bAto-vAtyA tadvyatimizratvAt ,parighazca durlayatvAt vAtaparighaH 5,'bAyapalikkhobheti vAto'tra vAtyA tadvayatimizratvAt parikSobhazca parikSobhahetutvA / // 94 // dvAtaparikSobha iti 6,zeSe nAmnI prAgvyAkhyAte sta:,'aTThasu'tti dvayorantaraM avakAzAntaraM,tatrAbhyantarottarapUrvayorekaM pUrvayodvitIyaM Page #191 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau CBOE JOLLO abhyantarapUrvadakSiNayostRtIyaM dakSiNayozcaturthaM abhyantaradakSiNapazcimayoH paJcamaM pazcimayoH SaSThaM abhyantarapazcimottarayoH saptama, uttarayoraSTamam, 'logaMtiya'tti lokasyAnte - samIpe bhavAni lokAntikAni tAni ca tAni vimAnAni ceti samAsaH, lokAntikA vA devAH teSAM vimAnAni iti samAsaH, atra ca avakAzAntaravarttiSvaSTasu arciHprabhRtivimAneSu yat kRSNarAjImadhyabhAgavartti riSThaM vimAnaM navamamuktaM tadvimAnaprastAvAdavaseyaM, 'sArassaya mAiccANaM' ti sArasvatAdityayoH samuditayoH sapta devazatAni paricchadaH ityakSarAnusAreNAvagamyate, evamuttaratrApi, 'avase sANaM 'ti avyAvAdhAzeyariSThAnAM, ' evaM neyavvaM' ti pUrvoktapraznAnusAreNa lokAntika vimAnavaktavyatAjAtaM netavyaM, 'vimANANa paTTANaM 'ti tatra vimAnAnAM pratiSThAnaM darzitameva, vimAnAnAM pRthvIbAhalyaM, tacca paJcaviMzatiyojanazatAni, uccatvaM tu yojanasaptazatAni saMsthAnameSAM nAnAvidhamanAvalikA praviSTatvAt, AvalikApraviSTAni hi vRttatryatracaturasrabhedAt trisaMsthAnAni syuH, 'baMbhaloe 'tti brahmaloke yA vimAnAnAM devAnAM ca jIvAbhigamoktA vaktavyatA sA teSu jJeyA, sA caivaM lezataH - 'loyaMtiyavimANA NaM bhaMte ! kaivannA 1, tivannA, lohiyA hAliddA sukillA', evaM pabhAe niccAloyA gaMdheNaM idugaMdhA evaM iTThaphAsA evaM savvarayaNAmayA, tesu devA samacauraMsA allamahugasamavaNNA pamhalesA / loyaMtiyavimANesu NaM bhaMte ! savve pANA 4 puDhavittAe devattAe ubavaNNapubvA ?, haMte' tyAdi likhitameva, 'kevaiyaM ti chAndasatvAt kiyatyA abAdhayA - antareNa lokAntaH prajJaptaH // SaSTazate paJcama uddezakaH // 'se NaM bhaMte! tatthagae' tti (sU. 248) narakAvAsaprApta eva 'AhArejja' tti pudgalAnAdadyAt, 'pariNAmeja'ti teSAmeva khalarasavibhAgaM kuryAt, 'sarIraM 'ti taireva zarIraM niSpAdayet 'atthegaie' ti yastasminneva samudghAte mriyate, tataH pratinivarttate, 9 6 zatake 6 uddezaH Page #192 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau tato narakAvAsAt samudghAtAdvA, ihamAgacchati khazarIre, 'kevaiyaM gaccheja'ti kiyaddUraM gacchet ?, gamanamAzritya, 'pAuNejja' ti kiyaddUraM prApnuyAt, avasthAnamAzritya, 'aMgulassa' tti iha dvitIyA saptamyarthe draSTavyA, aGgule, iha yAvatkaraNAdidaM dRzyaM 'vihatthi vA syaNiM vA kucchi vA dhaNuM vA kosaM vA joyaNaM vA joyaNasayaM vA joyaNasahassaM vA joyaNasayasahastaM vA logaMta 'gacchejja'tti atra gatveti zeSaH, tatazcAyamarthaH - utpAdasthAnAnusAreNAGgulA sakhyeyabhAgamAtrAdike kSetre samudghAtato gatvA, kathamityAha - 'egapadesiyaM seTiM mottUNa' tti yadyapyasaGkhye ya pradezAvagAhasvabhAvo jIvastathApi naikapradezazreNIvaryasaGkhyeyapradezAvagAhanena gacchati, tathAbhAvatvAdityatastAM muktvetyuktamiti / / SaSThazate SaSTha uddezakaH // 'sAlI'ti kalamAdInAM 'vIhINaM' ti sAmAnyataH 'javajavANaM 'ti yava vizeSANAM 'koTThAuttANaM' ti koSThe-kuzUle AguptAni - tatkSepaNena saMrakSitAni koSThAguptAni teSAM 'pallAuttANaM 'ti iha palyo - vaMzAdimayo dhAnya sthAnaM 'maMcA uttANaM mAlAuttANaM' ti maJcamAlayorbhedaH 'akuDDo hoi maMco, mAlo ya gharovariM hoI' tti, 'olittANaM'ti dvAradeze gomayAdinA'valiptAnAM 'littANaM' ti gomayAdinaiva liptAnAM 'pihiyANaM' sthagitAnAM tathAvidhAcchAdanena 'muddiyANaM'ti mRttikAdimudrAvatAM 'laMbiyANaM'ti rekhAdikRtalAJchanAnAM, 'joNi'tti aGkurotpattihetuH, 'teNa paraM' tataH paraM, 'kala'tti kalAyAH, vRttacanakA ityanye, 'masUra'ti dezavizeSasasyam, 'niSphAva' tti vallAH 'kulattha'tti cavalakAkArAzcippiTakAH syuH 'AlisaMdaga'tti cavalaprakArAH, cavalakA ityanye, 'sayINa'tti tuvarAH 'palimaMdhaga'tti vRttacanakAH, kAlacanakA ityanye, 'ayasi 'tti atasI bhaGgI 'kusuMbha' ti laTA'varaga' ti varaho' rAlaga' tti kaGgavizeSaH, 'kodUsaga' tti kodravavizeSaH 'saNa' tti tvakpradhAnanAlo dhAnyavizeSaH 'sarisava' tti siddhArthakAH 16 zatake 7 uddezaH // 95 // Page #193 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 'mUlagabIya'tti mUlakabIjAni, zAkavizeSabIjAnItyarthaH, 'UsAsaddhA viyAhiya'tti (sU. 247) ucchvAsAddhA: - ucchvAsapramitakAlavizeSAH, vyAhRtA bhagavadbhiH atrottaraM - 'asaMkhijja' tti asaGkhyAtAnAM samayAnAM sambandhino ye samudayA- vRndAni teSAM yAH samitayo - mIlanAni tAsAM yassamAgamaH saMyogaH tena yatkAlamAnaM syAt saikAvalikA procyate, 'saMkhejjAvaliya'ti kila SaTpaJcAzadadhikazatadvayena AvalikAnAM kSullakabhavagrahaNaM syAt, tAni saptadaza sAtirekANi ucchvAsaniHzvAsakAlaH, evaM saGkhyAtA AvalikA ucchvAsakAlamAnaM, ' haTThassa 'tti hRSTasya 'aNavagallassa' (46) anavakalpasya -- jarAnabhibhRtasya 'niruva kiDassa' vyAdhinA prAk sAmprataM cAkliSTasya jantoH prANina ekocchrAsena saha niHzvAsa ucchrAsaniHzvAso ya eSa prANa ityucyate, 'satta pANu'tti (47) prAkRtatvAt sapta prANA-ucchrAsanizvAsAH, taissaptabhirekaH stokaH, saptastokaireko lavo, lavasaptasaptatyA muhUrttaH, 'tinni sahassA (*48) gAha tti asyA bhAvArtho'yam - saptabhiH prANaiH stokaH, taissallabhirlavaH, tato lavassaptamirguNito jAtA ekonapaJcAzaducchvAsAH, evaM muhUrtte ca saptasaptatiH lavAH syuH, sA ekonapaJcAzadgaNane jAtaM yathoktaM mAnamiti, 'etAva tAva gaNiyassa visae'ti etAvAn zIrSaprahelikA meyarAzipramANaH, tAvaditi kramAgataH gaNitaviSayo - gaNita gocaro, gaNitaprameya ityarthaH, 'uvamie'tti upamayA nirvRttamaupamikaM upamAmantareNa yatkAlapramANamanatizayinA grahItuM na zakyate tadaupamikamiti bhAvaH (*49) chettuM - dvidhAkartuM khaDgAdinA bhettuM sUcyAdinA sacchidraM kartuM 'siddha' tti jJAnasiddhAH kevalinaH, na tu siddhAH siddhiM gatAH, teSAM vadanasyAsambhavAditi, 'pamANANaM' ti vakSyamANapramANAnAmucchlakSNalakSNikAdInAmiti, 'aNaMtANaM' ti anantAnAM vyAvahArikaparamANUnAM samudAyA - dvayAdirUpAsteSAM samitayo - mIlanAni tAsAM samAgamaH - pariNAmavazAdekIbhavanaM tena JOJOCOLCCICLOGGING WHOLE D 6 zatake 7 uddezaH Page #194 -------------------------------------------------------------------------- ________________ 6 zatake uddezaH zrIbhaga samudayasamitisamAgamenakA ut-prAbalyena zlakSNikA ucchlakSNazlakSNikA,ete cocchlakSNazlakSiNakAdayo'GgulAntA daza pramANabhedA yathottaramaSTaguNAH santo'pi pratyekamanantaparamANutvaM na vyabhicaranti ata uktam-ucchlakSNazlakSNikA, etadaSTaguNatvAt UrdhvareNva- |pekSayA tu aSTabhAgatvAt 'saNhasaNyi 'tti zlakSNazlakSiNakA 'uddhareNu'tti UdhistiryaggamanalakSaNo reNurUrvareNuH 'tasareNu'tti trasyati-vAyuprerito gacchediti trasareNuH rathotkhAto reNU rathareNuH, vAlAgralikSAdayaH pratItAH,'nAliya'tti yaSTivizeSaH, akkhe - patti akSaH-zakaTAvayavaH, 'taM tiUNaM savisesaM'ti taM palyaM triguNaM savizeSa, vRttaparidheH kizcinyUnaSaDbhAgAdhikatriguNatvAt , IA'egAhiye' tyAdi ekAhikadvayAhikavyAhikAnAM 'ukosati utkarSataH saptarAtraprarUDhAnAM 'saMma?'tti sammRSTa-AkaNThabhRtaH sanni cito-vyApto niviDaH, 'kuttheja'tti na kuthyeyuH-nAsAratAM gaccheyuH parividdhaMseja'tti tAni vAlAgrANi na parividhvaMseran-vinAzaM na gaccheyuH 'no pUittAe'tti na pUtitayA 'avahAya'tti tadvAlAgramapanIya 'khINe' kSINo vAlAgrAkarSaNAt 'nIrae' nirgatarajAH U apakRSTadhAnyarajaHkoSThAgAravat , 'nimmale' nirmalaH vigatamalaH, malaH sUkSmataravAlAgraH, pramArjanikApramRSTakoSThAgAravat , 'niTThie' | apaneyadravyApanayanamAzritya niSThAM gataH, prayatnapramArjitakoSThAgAravat , 'nilleva'tti atisaMzleSAt tanmayatAM gato (lepaH, tathAvidha)vAlAgrApahArAt , apanItabhityAdigatadhAnyakoSThAgAravat , 'avahaDe' niHzeSavAlAgrApahArAt , vizuddho rajomalakalpavAlAgrAkarSaNAt | vizeSeNa zuddho vizuddhaH, ekArthAzcaite zabdAH, vyAvahArikaM cedamaddhApalyopamaM, idamevAsaGkhyeyakhaNDIkRtaikaikavAlAgrabhRtapalyAt | varSazate 2 ya uddhArastatsUkSmaM syAt , samayodvAre tu uddhArapalyopamaM, tairevAsaMkhyeyakhaNDaiH samayoddhAre sUkSmamuddhAraM,tathA taireva vAlAgraiH spRSTAH ye pradezAH teSAM pratisamayoddhAreNa yaH kAlastad vyAvahArika kSetrapalyopama,evaM yaH punastarevAsaGkhyeyakhaNDIkRtaiH spRSTAspRSTAnAM SITAMARHI mammiyamalinigmailor AIIMAL O // 96 // uotesman Page #195 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 6 zatake | uddezaH tathaivoddhArakAlastat sUkSma kSetrapalyopamaM, evaM sAgaropamamapi vijJeyamiti, uttamapattAe'tti uttamAn utkRSTAnarthAn AyuSkAdIn | prAptA, uttamakASThAM prAptA vA-prakRSTAvasthAM gatA, tasyAM 'AgArabhAvapaDoAri'tti AkArasya-AkRteH bhAvAH-paryAyAsteSAM pratyavatAra:-avataraNamAvirbhAva AkArabhAvapratyavatAraH, 'AliMgapukkhare'tti marujamukhapuTaM, 'evaM'ti uttarakuruvaktavyatA jIvAbhigamoktA ca dRzyA, 'muiMgapukkharei vA saratalei vA' sarastalaM-sara eva vA karatale-kara eva, evaM bhUmisamatAyAH bhUbhAgagatatRNamaNInAM varNapaJcakasya surabhigandhasya mRdusparzasya zubhazabdasya vApyAdInAM vApyAdyanugatotpAtaparvatAdInAmutpAtaparvatAzritAnAM haMsAsanAdInAM latAgRhAdInAM zilApaTTakAdInAM ca varNako vAcyaH, tadante caivaM dRzya-tattha 2NaM bahave bhArahayA maNussA maNussIo AsayaMti 5"tattha 'tti tatra tatra bhAratasya khaNDe 2 deze 2, deze 2-khaNDAMze 2 'tahiM tahiMti dezasyAMze 2 uddAlakAdayo vRkSavizeSAH, yAvatkaraNAt 'kayamAlA naTTamAlA' ityAdi dRzyaM, 'kusa'tti kuzA-darbhAH, vikuzAH-tRNavizeSAstairvizuddhAni-sahitAni vRkSamUlAni yeSAM te tathA, 'jAva'tti yAvatkaraNAt 'kandamaMto mUlamanta' iti dRzyaM, aNusajjitthati anusaktavanto'nuvRttavantaH, 'chavihati padmagandhayaH 1 miyagaMdhati mRgamadagaMdhayaH 2 'amama'tti mamakArarahitAH 3 'teyalI'tti tejazca talaM ca-rUpaM yeSAM te tejastalinaH 4 'saha'tti sahiSNavaH-samarthAH 5 'saNaMcara'tti zanaiH-mandamutsukatvAbhAvAccarantItyevaMzIlAH shnaishvaarinnH|| ||sssstthshte saptamaH uddeshkH|| 'bAyare agaNikAe'tti nanu yathA bAdarAnermanuSyakSetra eva sadbhAvAnniSedha ihocyate-evaM vAdarapRthivIkAyasyApi niSedho vAcyaH syAt , pRthivyAdiSveva sthAneSu tasya bhAvAditi, satyaM, kintu neha yadyatra nAsti tattatra sarva niSidhyate, manuSyAdivat, vicitra Page #196 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau tvAt sUtragateH, ato'sato'pIha pRthvIkAyasya na niSedha uktaH, apkAyavAyuvanaspatInAM tviha ghanodadhyAdibhAvena niSedhAbhAvaH sugama eva, 'no' nAo'tti nAgakumArasya tRtIyAyAH pRthivyA adho gamanaM nAstItyanumIyate 'no asuro no nAgo' tti ihApyata | eva caturthyAdInAmadho'suranAgakumArayorgamanaM nAstItyanumIyate, saudharmezAnayostvadho'suro vrajeccamaravat, na nAgakumAro'zaktatvAd, ata evAha - 'devo pakarei' ityAdi, iha bAdarapRthvItejasorniSedhaH sugama eva, asvasthAnAt, tathA abvAyuvanaspatInAmaniSedhaH sugama eva ca tayorudadhipratiSThitatvenAcvanaspatisambhavAt, vAyozca sarvatra bhAvAditi, evaM saNakumAra'tti ihAtidezato bAdarAbvanaspatInAM sambhavo'numIyate sa ca tamaskAya sadbhAvato'vaseyaH, 'savvahiM'ti acyutaM yAvadityarthaH, parato devasyApi gamo nAstIti na tatkRtabalAhakAderbhAvaH, 'puccheyabvo' tti bAdarAekAyaH agnirvanaspatizca praSTavyaH, 'aNNaM taM 'ceva'tti vacanAniSedhazca yato'nena vizeSoktAdanyat sarvaM pUrvoktameva vAcyamiti sUcitaM, tathA graiveyakAdISatprAgbhArAnteSu pUrvoktaM sarvaM gehAdikamadhikRtavAcanAyAmanuktamapi niSedhato'dhyeyamiti, prAguktasaGgrahagAthAmAha - 'tamukAya'tti (*51 ) tamaskAyaprakaraNe prAgukte 'kappapaNae' saudharmAdikalpapaJcake 'agaNi'tti agnipRthvIkAyAvadhyetavyau, 'asthi NaM bhaMte ! bAdare puDhavikAe bAdare agaNikAe ?, no iNamaTThe samaTThe, naNNattha viggahagai samAvaNNageNaM, ityanenAbhilApena, tathA 'agaNi'tti anikAyodhyetavyaH, 'puDha vItti ratnaprabhAdipRthivIsUtreSu, 'asthi NaM bhaMte ! imIse rayaNappabhAe puDhavIe ahe bAdare agaNikAe' ityAdyabhilApeneti, tathA 'AUteu vaNassaitti aptejovanaspatayo'dhyetavyAH, 'asthi NaM bhaMte ! bAdare AukAe bAdare te ukAe bAdare vaNassakAe ? no iNaTThe samaTThe' ityAdinA'bhilApena, keSvityAha- ' kappuvarima' tti kalpapaJcakoparitanakalpasUtreSu, tathA 'kaNharAIsu' ti 6 zatake 8 uddezaH 118011 Page #197 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau kAmailliamomiIMIRIRI 6 zatake 8 uddezaH prAguktakRSNarAjIsUtre, iha ca brahmalokoparisthAnAnAmadho yo'vanaspatiniSedhaH sa yAnyatra vAyupratiSThitAni sthAnAni teSAmadha Ana|ntaryeNa vAyoreva bhAvAt AkAzapratiSThitAnAM tvAkAzasyaiva bhAvAdavagantavyaH, agneravasthAnAditi, "jAinAmanihattAue'tti (m. 249) tatra jAtiH-ekendriyajAtyAdiH saiva paJcadhA, nAma iti nAmakarmaNa uttaraprakRtiH tayA nidhattaM-niSiktaM yadAyustajAti| nAmanidhattAyuH, nipekazca karmapudgalAnAM pratisamayamanubhavanArthaM racaneti 1 'gatinAma'tti gatiH-nArakAdi caturdA, zeSaM tathaiva |2,'ThiinAma'tti sthitiriti yatsthAtavyaM kvacidvivakSitabhave jIvenAyuHkarmaNo vA saiva nAmaH-pariNAmo dharmaH sthitinAma tena | nidhattaM yadAyurdalikarUpaM tat sthitinAmanidhattAyuH 3, ogAhanAmanidhatta0 4 avagAhate yasyAM jIvaH sA avagAhanA-zarIramaudArikAdi tasya nAma-audArikAdizarIranAmakarmatyavagAhanAnAma zeSaM prAgvat , 'paesanAma'tti pradezAnAM-AyuHkarmadravyANAM nAmaH-pariNatiH, pradezanAmaH zeSaM prAgvat 5 'aNubhAganAma'tti anubhAgaH AyurdravyANAmeva vipAkastallakSaNo nAmaH-pariNatiH, zeSaM tathaiva 6, atha kimarthaM jAtyAdinAmakarmaNA''yurvizeSyate ?, ucyate, AyuSkasya prAdhAnyopadarzanArtha, yasmAnnArakAdhAyurudaye sati jAtyAdinAmakarmaNAmudayaH syAt, nArakAdibhavopagrAhakaM cAyureva, yasmAduktaM ihaiva-"neraie NaM bhaMte ! neraiesu uvavajai, aneraie neraiesu u?, go0! neraie neraiesu uva0, no aneraie neraiesu u0' ayamarthaH-nArakAyuHprathamasamayavedana eva nAraka ucyate, tatsahacAriNAM ca pazcendriyajAtyAdinAmakarmaNAmapyudaya iti, iha ca Ayurvandhasya pavidhatve upanyaste yadAyuH SaDvidhamuktaM tadAyuSo bandhAvyatirekAd baddhasaivAyurvyapadezaviSayatvAditi, 'daMDao tti 'jIvANaM bhaMte ! kaivihe AubaMdhe paNNatte' ityAdi vaimAnikAntazcaturviMzatidaNDako vAcyaH, ata Aha-'jAva vemANiyANaM'ti evaM jIvapadasyaikatvabahutvAbhyAM Ayurva mAga i n-andinkAmA hillimm parwin maitSHITIJITHO lugair Page #198 -------------------------------------------------------------------------- ________________ 6 zatake 8 uddezaH zrIbhagandhapavidhatve dvAdaza daNDakAH syuriti, atha karmavizeSAdhikArAt tadvizeSitAnAM jIvAdipadAnAM dvAdaza daNDakAnAha-'jIvA NaM laghuvRttIbhaMte ! jAtinAmanihattA' jAtinAma nidhattaM niSiktaM viziSTabandhaM vA kRtaM yaiste jAtinAmanidhattAH yAvatkaraNAd evaM gatyAdi-1 nAma0 paT prakArA vAcyAH ayameko daNDako vaimAnikAnto vAcyaH 1, 'jAtiNAmanihattAuyA' jAtinAmanidhattAyuSaH, evahAmanyo daNDakaH 2, jAtinAmaniuttA0 tatra jAtinAma niyuktaM-nitarAM saMyuktaM-saMbaddhaM nikAcitaM vedane vA niyuktaM yaiste jAtinAmani yuktAH 3 'jAtinAmaniuttAuyA' tatra jAtinAmnA saha niyuktaM-nikAcitaM vedayitumArabdhaM vA''yuyaste jAtinAmaniyuktAyuSaH 4 'jAtigoyanihattA' tatra jAteH-ekendriyAdikAyA yaducitaM gotraM-nIcairgotrAdi tajAtigotraM tanidhattaM yaiste jAtigotranidhattAH 5, evamanyAnyapi, 'jAtigoyanihattAuyA' jAtigotreNa samaM nidhattamAyuyaste jAtigotranidhattAyupaH 6, evamanyAnyapi 5, 'jAigoyaniuttA' jAtigotraM niyuktaM yaiste jAtigotraniyuktAH, evamanyAnyapi 7, jAtigoyaniuttAuyA jAti-| gotreNa samaM niyuktamAyuyaste jAtigotraniyuktAyuSaH 8, evamanyAnyapi 5 jAiNAmagoyanihattA jAtinAma gotraM ca nidhattaM yaiste tathA 9, evamanyAnyapi 5, jAtinAmnA gotreNa ca saha nidhattamAyuste tathA 10 evamanyAnyapi 5, 'jAinAmagoyaniuttA' jAtinAma gotraM ca niyuktaM yaiste 11 evamanyAnyapi 5,jAtiNAmagoyaniuttAuyA jAtinAmnA gotreNa ca samaM niyuktamAyuryaiste 12 evamanyAnyapi 5 / atha lavaNasamudrasvarUpaM prarUpayannAha-'ussiodaetti (sU. 250) ucchritodakaH-UvaM vRddhigatajalaH, tadRddhizca sAdhikaSoDazayojanasahasrANi 'patthaDodae'tti prasRtodakaH-samajalaH,'khubhiya'tti velAvazAt , velA| |ca mahApAtAlakalazagatavAyukSobhAditi, etto'tti itaH sUtrAdArabdhaM sadyathA 'jIvAbhigame' tathA'dhyetavyaM, taccedam-'jahA NaM bhaMte ! APNIPATIDAR DAI INDIAN Hindi wali mamming ADMININDIANDIHD // 98 // Page #199 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau lavaNe samudde Usiodae, no patthaDodae, khumiyajale no akhumiyajale, tahA NaM bAhiragA samuddA UsiodagA 41, goyamA ! bAhiragA samuddA no UsiodaggA patthaDodagA, no khubhiyajalA akhubhiyajalA, puNNA puNNappamANA volaTTamANA vosaTTamANA samabhara0, atthi NaM bhaMte ! lavaNasamudde bahave orAlA balAhayA saMseyaMti saMmucchaMti ?, haMtA ! asthi, jahA NaM bhaMte ! lavaNasamudde orAlA 5 tahA NaM bAhiresuvisamuddesu orAlA 51, no iNamaTThe samaTThe se keNaTTeNaM bhaMte ! evaM buccai - bAhiragA NaM samuddA punnA jAva ghaDacAe ciTThati ?, goyamA ! bAhiresu NaM samuddesu bahave udagajoNiyA jIvA ya poggalA ya udgattAe vakkamaMti viukamaMti uvavaaMti', zeSaM tu likhitamevAste, vyaktaM cedamiti, 'saMThANao ega'tti ekena vidhinA prakAreNa cakravAlalakSaNena vidhAnaM-svarUpasya karaNaM yeSAM te ekavidhividhAnAH, vistArato'nekavidhividhAnAH, kuta ityAha- 'duguNe 'tyAditaH, 'jAva assi'ti yAvatkaraNAdidaM dRzyaM - 'pavittharamANo 2 bahuuppalapaumakumuyaNaliNasubhagasogaMdhiyapuMDarI ya mahApuMDarI yasayavattasahassa pattake saraphullovaiyA' utpalAdInAM kesaraiH phulaizvopapetA ityarthaH, 'subhA NAma' tti svastikAdIni, 'subhA rUva' tti zuklapItAdIni devAdIni vA 'subhA gaMdha' ti karpUrAdayaH 'subhA rasa'tti madhurAdayaH, 'subhA phAsa'tti mRduprabhRtayaH sparzavanto vA navanItAdayaH, 'eva'miti dvIpasamudrAbhidhAyakatayA netavyAni, zubhanAmAni prAguktAni 'uddhAro' tti dvIpasamudreSUdvAro netavyaH, sa caivam- 'dIvasamuddA NaM bhaMte! kevaiyA uddhArasamaeNaM paNNattA ?, go0! jAvaiyA aDDAijANaM uddhArasAgarovamANaM uddhArasamayA evaiyA dIvasamuddA uddhArasamaeNaM paNNattA', yenaikaikena samayena vAlAgra mekaikamuddhiyate asAbuddhArasamayo'tastena,' pariNAmo' tti pariNAmo jJeyo dvIpasamudreSu, sa caivaM - ' dIvasamuddA NaM bhaMte! kiM puDhavipariNAmA AupariNAbhA jIvapariNAmA puggalapariNAmA 1, goyamA ! puDhavipariNAmAvi' DCDCDCCDL JOCFOLG:0C0CBCTD 6 zatake 10 udde0 Page #200 -------------------------------------------------------------------------- ________________ kAtaka zrIbhaga0 laghuvRttI 9 uddezaH ityAdi, savvajIvANaM'ti sarvajIvAnAM dvIpasamudreSu utpAdo jJeyaH, sa caivam-'dIvasamuddesu Na bhaMte ! savve pANA 4 puDhavikAiyattAe jAva tasakAiyattAe uvavaNNapuvvA ?, haMtA! goyamA! asaI aduvA aNaMtakhutto'tti ||sssstthshte aSTama uddeshkH|| 'sattavihabaMdhaetti (yU. 251) AyurabandhakAle, 'aTThaviha'tti AyurvandhakAle,'chaviha'tti sUkSmasamparAye mohAyuSo| rabandhakatvAt , 'baMdhuddesa'tti bandhoddezakaH, prajJApanAcaturviMzatitamapade'dhyetavyaH, sa cAyam-'neraie NaM! nANAvaraNijaM kamma baMdhemANe kai kammapagaDIo baMdhai ?, go0! aTThavihabaMdhae vA sattavihabaMdhae vA jAva vemANie, NavaraM maNusse jahA jIve ityAdi, 'egavaNNa'tti (sU. 252) kRSNAdyekavarNa ekarUpaM-ekavidhAkAraM svazarIrAdi 'ihagae'tti ihagatAn prajJApakAsannakSetrasthitAn 'tattha gae'tti devaH kila prAyo devasthAna eva vartate iti tatra gatAn-devalokagatAn 'aNNatthagae'tti prajJApakakSetrAddeva| sthAnAcAnyatra sthitAn , tatra ca svasthAna evaM prAyo vikurute, yataH-kRtottaravaikriyarUpa evAnyatra gacchati, iti no ihagatAn pudgalAn paryAdAyetyuktamiti, 'kAlayaM puggalaM nIlapuggalattAe' ityAdau kAlanIlalohitahAlidrazuklalakSaNAnAM paJcavarNAnAM dazadvikasaMyogasUtrANyadhyeyAni, 'gaMdharasaphAsa'tti iha surabhidurabhigandhadvayasyaikameva tiktakaTukaSAyAmlamadhuralakSaNAnAM paJcarasAnAM daza sUtrANi, aSTAnAM sparzAnAM ca catvAri sUtrANi, parasaraviruddhena karkazamRdvAdinA dvayanakaikasUtraniSpAdanAditi, avisuddhalese'tti (sU. 253) avizudralezyo vibhaGgajJAnI devaH, 'asamoha'tti asamavahatena anupayuktenAtmanA, ihAvizuddhalezyo devaH 1 asamavahatAtmA 2 avizuddhalezyaM devAdikaM 3 ityasya padatrayasya 12 vikalpAssanti,tadyathA-'avisuddhaleseNaM deve 1asamohaeNaM appANeNaM2 avisuddhalesaM devaM 3 jANai pAsai,no iNamaDhe samaDhe ityekaH prathamo vikalpaH,avisuddhale01asamo02appANeNaM visuddha0 devaM Page #201 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI |3,no iNamadvetti 2 vikalpaH, avisuddhalese samo0 appANeNaM avisuddhalesaM devaM 3,no iNatti3,avisuddhalese sa0 appANeNaM visu- 6 zatake ddhalesaM devaM 3 no iNatti 4, avisuddha samohayAsamohaeNaM appANeNaM avisu0 devaM 3 no iNamaDhe 5, avisu0 samohayAsamo0 10udde0 appANeNaM visuddhalesaM devaM 3 no iNamaDhe 6, visuddhalese asamohaeNaM appANeNaM avisu0 devaM 3 no iNadve samaDhe 7, visuddha0 deve asamo0 appANeNaM visuddhalesaM devaM 3 no iNamaTTha 8, emiraSTabhirvikalpairna jAnAti, tatra paDimithyAdRSTitvAt dvAbhyAM tvanupayu-IN ktatvAt na jAnAti, visuddhalese samohaeNaM avisuddhalesaM devaM 3 jANai ?, haMtA! jANai 9, visuddha0 deve samohaeNaM visuddha0 devaM jANai ?, haMtA 10, visuddha0 deve samohayAsamohaeNaM avisuddhalesaM devaM jANai ? haMtA 11, visuddhalese samohayAsamohaeNaM visuddhalesaM devaM 3 jANai ? hatA! jANaitti 12, ebhizcaturbhirvikalpaissamyagdRSTitvAdupayuktatvAnupayuktatvAcca jAnAti, upayogAnupayogapakSe upayogAMzasya jJAnahetutvAditi, etadevAha-'heTThillehiM aTThahiM'ityAdi ||sssstthshte navama uddeshkH|| 'no cakkiyatti (sU. 254) na zaknuyAt , 'jAva kolaThiya'tti yAvatkuvalAsthikamAtramapi, kuvalAsthikaM-badarakuvalaka: 'nipphAva'tti vallaH 'kala'tti kalAyA dhAnyavizeSaH 'jUya'tti yUkA likSAmAtramapi sukhaM duHkhaM vA 'abhinivvadvittA' abhinirvRtya-prAduSkRtya 'uvadaMsittaetti upadarzayituM na zaknuyAt na samarthaH syAt , 'ayaNNa'mityAdi dRSTAntopanaya evaM, yathA-gandhapudgalAnAmatisUkSmatvena amUrtakalpatvAt kuvalayAsthikamAtramapyupadarzayituM na zakyate tathA sarvajIvAnAM sukhaduHkhamapi, 'jIveNaM bhaMte ! jIve' (sa. 255) ihaikena jIvazabdena 'jIva eva gRhyate, dvitIyena ca caitanyamityataH praznaH, uttaraM punarjIvacaitanyayomitho'vinAbhRtatvAt jIvazcaitanyameva caitanyamapi jIva evetyevamartho gRhyate, nArakAdiSu padeSu evaM-jIve NaM bhaMte ! Page #202 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 6 zatake 10udde0 neraie neraie NaM jIvetti nArakAdiSu padeSu punarjIvatvamavyabhicAri jIveSu tu nArakAditvaM vyabhicAri ityata Aha-'jIve puNa siya neraie siya aneraie' iti, jIvAdhikArAdidamAha-'jIvati bhaMte !jIve'tti jIvati-prANAn dhArayati yaH sa jIvaH, uta yo jIvaH sa jIvati iti praznaH, uttaraM tu yo jIvati sa tAvaniyamAjIvaH, ajIvasya AyuSkarmAbhAvena jIvanAbhAvAt , jIvastu sthAjIvati syAnna jIvati, siddhasya jIvanAbhAvAd azarIratveneti, 'jIvati bhaMte! neraie'tti nArakAdistu niyamAjIvati, saMsAriNaH sarvasya prANadhAraNadharmakatvAt , jIvatIti punaH syAnnArakAdiH syAdanArakAdiH, prANadhAraNasya sarveSAM sadbhAvAditi / 'Ahaca sAyaM ti (sU. 256) kadAcit sAtAM-vedanAM, kathamiti cet , ucyate-'uvavAeNa va sAyaM poraio devakammuNA vAvi / " 'Ahaca asAyaMtIti devA AhananapriyaviprayogAdivasAtAM vedanAM vedayanti, 'vemAyAe'tti vividhayA mAtrayA, kadAcit sAtAM kdaacidsaataamityrthH| 'attamAyAe'tti (mU. 257) yAn pudgalAn AtmanA AdAya-gRhItvA 'AyasarIra'tti svavapuravagADhakSetrAvasthitAniti, 'aNaMtara'tti svavapuHkSetrApekSayA'nantarakSetrAvagADhAniti, 'paraMpara'nti AtmakSetrAdyatparaM kSetraM tatrAvagADhAniti / 'AyANehiMti (sU. 258) AdAnaiH-indriyaiH 'jIvANa ya suhadukkhaM'ti (*52) daza| moddezakasaGgragAthA gatArthA // dazamoddezakavivaraNam // iti zrIlakSmIsAgarasUriziSyazatArthizrIjinamANikyagaNiziSyazrIanantahaMsagaNiziSyanIdAnazekharagaNisamuddhatAyAM bhagavatIlaghuvRttI SaSThazatavivaraNaM sampUrNam // ---******* THAN NIONAINipMIMHANIHDHINDHidein india INDIANIMAHIMACHAR // 10 // Page #203 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau atha saptamazataM vyAkhyAyate tatra dezoddezakAdisaGkhagAthAmAha - 'AhAra'tti (53) AhArakAnAhArakavyaktirUpaH 1 viratiHpratyAkhyAnArthaH 2, 'thAvara' tti vanaspativaktavyatArthaH 3, 'jIva'tti saMsArijIvaprajJApanArthaH 4, 'pakkhi'tti khacarajIvayonivaktavyatArthaH 5, AyuSkavaktavyatArthaH 6, 'aNagAra'tti anagAravaktavyatArthaH 7, 'cha umattha' tti chadmasthamanuSyavaktavyatArthaH 8, 'asaMvuDa' tti asaMvRtAnagAravaktavyatArthaH 9 'aNNautthi' tti kAlodAyiprabhRtiparatIrthika vaktavyatArthaH 10 // ' ke samayaM ti (sU. 259) parabhavaM gacchan | kasmin samaye anAhArakaH syAditi praznaH, uttarantu-jIvo yadA RjugatyotpAdasthAnaM gacchet tadA parabhavAyuSaH prathamasamaye AhArakaH syAt, yadA vigrahagatyA gacchati tadA prathamasamaye vakreNAnAhArakaH syAt utpattisthAnAnavAptau tadAharaNIyapudgalAnAmabhAvAd, aMta | Aha-'paDhame samae siya aNAhArae'tti yadA tu ekena vakreNa dvAbhyAM samayAbhyAmutpadyate tadA prathame'nAhArako dvitIye tvAhArakaH, yadA tu vakradvayena tribhissamayairutpadyate tadA prathame dvitIye tvanAhArakaH, yadA tu vakratrayeNa caturbhisamayairutpadyate tadA''dya mayatraye anAhArakaH, caturthe niyamAdAhAraka itikRtvA 'taiyasamae siye 'tyAdhuktaM, vakratrayamitthaM syAt - nADyA bahirvidikSvavasthitasya yasyAdholokAdUrdhvalo ke utpAdo nADyA bahireva dizi syAt so'vazyamekena samayena vizreNitaH samazreNiM pratipadyate, dvitIyena nADiM pravizati, tRtIyenordhvalokaM gacchet, caturthena lokanADIto nirgatyotpattisthAna utpadyate, iha cAdya sabhayatraye vakratrayaM jJeyaM, samazreNyaiva gamanAt, anye tvAhu: - vakracatuSkamapi syAt, yadA hi vidizo vidizyevotpadyate, tatra samayatrayaM prAgvat, caturthasamaye tu nAr3Ito nirgatya samazreNi pratipadyate, paJcamenotpattisthAnaM prApnoti, tatrAdyasamayacatuSke vakracatuSkaM syAt tatrAnAhAraka iti, idaM ca sUtre na darzitaM, prAyeNetthamanutpatteriti, 'evaM daMDao'tti amunA prakAreNa caturviMzatidaNDako vAcyaH, tatra jIvapade ekendriyapadeSu ca pUrvokta CDOCGJL___C_JOC_OCJACJILOG 7 zatake 11 uddezaH Page #204 -------------------------------------------------------------------------- ________________ zrIbhaga 7 zatake 1 uddezaH laghuvRttI bhAvanayaiva caturthe samaye niyamAdAhAraka ite vAcyaM, zeSeSu padeSu tRtIyasamaye niyamAdAhAraka iti, tatra yo nArakAdisvasaH trasebvevotpadyate tasya nADyA bahistAdAgamanaM gamanaM ca nAstIti tRtIyasamaye niyamAdAhArakatvaM, tathAhi-yo matsyAdirbharatasya pUrvabhAgAdairavatapazcimabhAgasyAdho narake utpadyate sa Tekena samayena bharatasya pUrvabhAgAt pazcimabhAgaM yAti, dvitIyena tu airavatapazcimabhAgaM, |tatastRtIye naraka iti, atra cAdyayoranAhArakastRtIye tvAhArakaH, etadeva darzayati-'jIvA ya egidiyA ya cautthe samaye sesA taie samayetti, 'kaM samayaM savvappAhArae'tti kasmin samaye sarvAlpaH-sarvastoka AhAro yasya sa sarvAlpAhAraH | sa eva sarvAlpAhAraka: syAt , 'caramasamayabhavatthe tti caramasamaye bhavasya-jIvitasya tiSThati yaH sa caramabhavasthaH, Ayuzcaramasamaye ityarthaH, idAnI pradezAnAM saMhRtatvenAlpeSu zarIrAvayaveSu sthitatvAt sarvAlpAhArateti / 'supaiTThaga'tti (sU. 260) supratiSThakaM-zarAvatrikaM taccehoparisthApitakalazAdikaM grAhyaM, tadvat saMsthito lokaH, 'jAva'tti yAvatkaraNAt 'majjhe saMkhitte uppi visAle ahe paliyaMkasaMThANasaMThie,majjhe varavairaviggahie'tti dRzya, vyAkhyA prAgvat , 'sAmAiyakaDassa'tti(sU.261) kRtasAmAyikasya zramaNopAzraye-sAdhuvasatAvAsInasya-tiSThataH sAmparAyikI kriyA syAta , vizeSaNadvayayoge punarairyApathikI yuktA, niruddhakaSAyatvAdityAzaGkA ato'yaM praznaH, utarantu-'AyA ahiMgaraNI vaTTaI' AtmA jIvaH, adhikaraNAni-halazakaTAdIni kaSAyAzrayabhUtAni yasya santi so'dhikaragI, yatazca 'AyAhigaraNavattiyaMti Atmano'dhikaraNAni AtmAdhikaraNAni, tAnyeva pratyayaH kAraNaM yatra kriyAkaraNe tadAtmAdhikaraNapratyayaM sAmparAyikI kriyA iti // 'no khalu'tti(sU. 262)na khalvasau| tasya trasaprANasya atipAtAya-vadhAya Avartate iti na saGkalpavadho'sau, saGkalpavadhAdeva nivRtto'sAviti nAsAvaticarati vrataM / Mish animaARIAHINI CHI ADHinde mudio Intell us you must NMMINAR // 10 Page #205 -------------------------------------------------------------------------- ________________ zrIbhaga0 7 zatake 1 uddezaH laghuvRttI 'kiM cayaiti (sU. 263) kiM dadAtItyarthaH 'jIviyaM vama(caya)itti jIvitamiva dadAtyannaM 'duccayaM ti dustyajaMdAnaM dadAti, | tyAgasya duSkaratvAd , Aha-'dukarati duSkaraM karoti. athavA kiM tyajati, jIvitamiva jIvitaM-karmaNo dIrghA sthiti, 'duccaya'ti | duSTaM cayaM-karmadravyasaJcayaM, 'dukkaraM ti duSkaramapUrvakaraNato granthibhedaM 'dulahaM'ti durlabham-anivRttikaraNaM labhate, 'bohiMti bodhiM| samyagdarzanaM budhyate ,dAnavizeSasya bodhikAraNatvaM,yadAha-'aNukampa'kAmanijarabAlatave dANaviNayavibhaMge / saMjogavippaoge vasa-| NUsavaiDisakkAre // 1 // keI teNeva bhaveNa nivvuyA savvakammaummukkA / keI taiyabhaveNaM, sijjhissaMti jiNasagAse // 2 // " 'gaitti gatiH prajJAyate-abhyupagamyate 'nissaMgayAetti niHsaGgatayA karmamalApagamena 'niraMgati nIrAgatayA mohApagamena 'gaipariNAmeNaM'ti gatisvabhAvatayA alAbudravyasyeva 'baMdhaNa'tti bandhanacchedanena eraNDaphalasyeva 'nIraMdhaNayAe' karmendhanavimocanena dhUma| syeva, 'puvappaogeNa'tti sakarmatAyAM gatipariNAmavattvena bANasyeveti, 'niruvahataM' vAtAdyanupahataM darbhessamUlaiH kuzairnimUlairdabhairiti, 'bhUiM bhUIti bhUyo bhUyaH 'athAhaMti iha makArau prAkRtaprabhavau ataH astAdhe ataH atAre, ataH apauruSeye-apuruSapramANe 'kalasiMbali'tti kalAyAkhyadhAnyaphalikA, siMbali-vRkSavizeSaH, 'egatamantaM gacchai'tti eka ityevamanto-nizcayo yatrAsau ekAnta eka ityarthaH atastaM antaM-bhUbhAgaM gacchati, 'vIsasAe'tti vizrasayA-svabhAvena nirvyAghAtena kaTAdyAcchAdanAbhAvAt / / 'dukkhI bhaMte'tti (sU. 265) duHkhahetutvAduHkhaM-karma tadvAn jIvo duHkhI bhadanta ! duHkhena karmaNA spRSTo-baddhaH 'no adukkhI'tti no-naiva aduHkhI-akarmA duHkhena spRSTaH, siddhasyApi tatprasaGgAt , evaM paJca daNDakA jJeyAH, duHkhI duHkhena spRSTaH | 1 'dukkhI dukkhaM pariyAyaitti duHkhI-karmavAn duHkhaM-karma paryAdadAti-sAmastyenopAdatte, nidhattAdikaM karotItyarthaH2 udI wriumnimmiummami-immijimnnniumimilimanitlimnangimmissimentaiwumania Page #206 -------------------------------------------------------------------------- ________________ zrIbhaga - 7 zatake 1 uddeza: laghuvRttau rei 3 veei 4 nijarei 5' udIraNAvedananirjaraNAni prAg vyAkhyAtAni, 'aNAuttaM'ti (sU. 266) anAyuktaM-anupayogaM ayatanayetyarthaH, 'vocchiNNa'tti anuditAH syuriti / 'saiMgAla'tti (sU. 267) cAritraMdhanamagAramiva yaH kuryAt , bhojanaviSayarAgAgniH so'gAra evocyate, tena saha yadvidyate pAnakAdi tat sAGgAraM tasya, sadhUmassa'tti cAritreghanadhUmahetutvAt , dhUmodveSaH, tena saha yad bhaktAdi tat sadhUma, 'mucchiya'tti mohavAn doSAnabhijJAnAt 'giddhe'tti tadvizeSAkAGkSAvAn 'gaDhie'tti | tadgatasnehatantusandarbhitaH 'ajjhovava'tti adhyupapannaH-tadekAgratAM gata AhArayati / 'mahayA appattiyaM ti mahadaprItikaM 'kohakilAma ti krodhAt klamaH-zarIrAyAsaH krodhaklamastaM krodhaklamaM 'guNuppAyaNAheti guNotpAdanahetukaM 'aNNadabveNaM'ti rasavizeSotpAdanAya, saMyojyetyarthaH, 'vIIti vIto-gataH aGgAro yasmAttadvItAGgAraM / 'khittAikaMti (sU. 268) kSetra-sUryatApakSetraM, dinamityarthaH, 'aNugga'tti anudgate sUrye azanAdi lAtvA udagate rakhau bhute, tadatikrAntaM yattat kSetrAtikrAntaM tasya | 'kAlAikkaMti kAlaM-dinapraharatrayalakSaNaM,zeSaM tathaiva, 'maggAikati arddhayojanAtikrAntasya 'pamANAikkaM ti dvAtriMzatkavalalakSaNaM pramANaM tadatikrAntasya, 'uvAyaNAvitta'tti upAdApapya, prApapyetyarthaH, 'addhajoyaNa merAe vIikamAvaitta'tti arddhayojanamaryAdAyAH parato vyatikramayya, nItvetyarthaH,'kukkuDiaMDaga'tti kukkaDyaNDakasya pramANaM yeSAM athavA kuTIva-kuTIrakamiva jIvasyAzrayatvAt kuTI-zarIraM kutsitA azuciprAyatvAt kuTI kukkuTI tasyA aNDakamivANDakaM udarapUrakatvAdAhAraH kukuTyaNDakaM tasya pramANato mAtrA-dvAtriMzattamAMzarUpA yeSAM te kukuTyaNDakapramANamAtrAH atasteSAM, ayaM abhiprAyaH-yAvAn yasya narasyAhArastasyAhA| rasya dvAtriMzattamo bhAgastatpuruSApekSayA kavalaH,idameva kavalamAnamAzritya prasiddhakavala catuHSaSTyAdimAnAhArasyApi puruSasya dvAtriMzatA Page #207 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 7zatake 1 uddezaH kavalaiH pramANaprAptatopapannA syAta, na hi svabhojanassArdU bhuktavataH pramANaprAptatvamupapadyate, 'avaDomoyariyatti avamasya-Unasyodarasya karaNamavamodarikA, apakRSTaM kizcidUnamardU yasyAM sA apArddhA, dvAtriMzatkavalApekSayA dvAdazAnAmapArddharUpatvAt , apArdA cAsAvavamodarikA ceti samAsaH, evaM dharmadharmiNorabhedAdapArDsavamodarikaH sAdhuH syAt , evaM jJeyaM, 'dubhAgapatte'tti dvibhAga:arddha tatprApto dvibhAgaprAptaH AhAraH syAt iti gamyaM, 'omoyariya'tti avamodaMrikaH sAdhuriti jJeyaM 'pagAma'tti prakAmaM, atyartha rasabhogIti / 'satthAiya'tti (sU. 269) zastrAd-agneratItaM-uttIrNa zastrAtItaM pRthukAdi 'satthaparitti varNAdyanyathAkaraNenA| cittIkRtasya 'esiyatti eSaNIyasya gaveSaNA vizuddhasya 'vesiya'tti vyeSitasya grahaNeSaNAgrAsaiSaNAvizodhitasya, athavA veSo-muni rUpo veSaH sa heturlAbhe yasya tadveSikaM, 'sAmudANiti bhikSArUpasya, 'nizvitta'tti tyaktazastramuzalaH, 'vavagaya'tti vyapagata| puSpamAlAcandanAnulepanaH, 'vavagayacuyacattadehati vyapagatAH-svAzrayapRthagbhUtAH kRmyAdayaH cyutA-mRtAH svataH parato vA | pRthvyAdayaH, 'caiya'tti tyAjitA bhojyadravyAddAyakena 'catta'tti svayameva dAyakena bhakSyadravyAt tyaktA dehA-abhedavivakSayA dehino yasmAt sa tamAhAraM jIvaivippajar3e rahitamiti, akayaM akRtaM sAdhvartha, akAritaM dAyakeneti, vizeSaNadvayenAnAdhAkarmika upAttaH, asaGkalpitaM sAdhvartha, aNAhvayaM na vidyate AhvAnaM-AmantraNaM nityaM madgRhe poSamAtramannaM grAhyamiti, akIyanti nakrItakRtaM, krayeNa-mUlyena sAdhvathaM na kRtaM, anuddiSTaM 'navakoDi'tti iha koTayo-vibhAgAH,tAzcemAH-na jIvaM hanti na ghAtayati nantaM nAnumanyate 3, evaM na pacati 3 na krINAti 3 evaMrUpa 9 koTiparizuddhaM, dazadoSavipramuktaM, doSAH zaGkitamrakSitAdayaH, | 'saMkiyamakkhiya nikvitte' tyAdi, uggamatti udgamazca AdhAkarmAdidoSAH 16 utpAdanAdoSAH 16'dhAI duI nimitte'ityAdi, Page #208 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau etadviSayA eSaNA piNDavizuddhistayA zuddhaM 'asurasuraM acavacava' miti dvAvetAvanukaraNazabdau aduyaM adbhutaM avilambitaM - nAti - | mandaM 'aparisADiti anavayavojjhanaM 'akkhovaMjaNa'tti akSopAJjanaM zakaTadhUmrakSaNaM vraNAnulepanaM ca vraNauSadhaM ca akSopAJjanavraNAnulepane te iva vivakSitArthasiddheH rasAdinirabhiSvaMgatayA akSopAJjanatraNAnulepana bhUto'staM, 'saMyamajAyaM' ti saMyamayAtrA - saMya mAnupAlanaM saiva mAtrA - AlambanasamUhAMzaH saMyamayAtrAmAtrA tadarthaM vRttiH - pravRttiryatrAhAre sa saMyamayAtrAmAtrAvRttikastaM, saMyamabhAravahanArthitAyai iti // saptamazate prathama uddezakaH // 'paccakkhAyaM'ti (nU. 270) sarvebhyaH saccAdibhyazcaturbhyaH pratyAkhyAtaM - pratyAkhyAnaM kRtaM mayeti vadatastasya narasya 'supaca'tti supratyAkhyAtamiti suSThu pratyAkhyAnaM kRtaM syAt, no-naiva duSpratyAkhyAtamiti, 'siya suppacakkhAyaM' siya duSpacakkhAyaM iti pratipAdya yat prathamaM duSpratyAkhyAtatvavarNanaM kRtaM tadyathAsaGkhyanyAyatyAgena yathAsannatAnyAyamaGgIkRtyetti draSTavyaM 'No evaM abhisama'tti no-naiva ' evaM 'ti vakSyamANaprakAreNa abhisamanvAgataM - avagataM syAt, 'no suppaccakvAyaM' ti jJAnAbhAvena yathAvadaparipAlanAt supratyAkhyAtatvAbhAvaH, 'tivihaM tiviheNaM' ti trividhaM kRtakAritAnumatibhedabhinaM yogamAzritya trividhena-manovAkkAyalakSaNena karaNena, 'asaMjaya'tti saMyato - dhAdiparihAraprayataH virato - vadhAdernivRttaH pratihatAni - atItakAlasambandhIni nindAtaH pratyAkhyAtAni ca - anAgatapratyAkhyAnena pApakarmANi yena sa tathA saMyatAdipadAnAM karmmadhArayaH, tatastanniSedhAdasaMyataviratapratihatapratyAkhyAtapApakarmA, 'sakirie'tti kAyikyAdikriyaH, 'asaMbuDi 'tti asaMvRtAzravadvAraH, 'egaMta daMDe 'tti ekAntena sarvathA parAn daNDayati yassa ekAntadaNDaH, ekAntabAlaH, sarvathA bAlizaH, ajJa ityarthaH, 'mUlaguNe' ti (sU. 271) prANA 7 zatake 2 uddezaH // 103 // Page #209 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau / 7 zatake 2 uddezaH | tipAtAdiviramaNAdayaH 5, uttaraguNAH-piNDavizuddhyAdayaH, 'desamUlaguNa'tti sthUlaprANAtipAtAdayaH, sarvamUlaguNapratyAkhyAnaM sAdhUnAM dezamUlaguNapratyAkhyAnaM zrAddhAnAM, 'aNAgaya'gAha (*54) tti, paryuSaNAdAvAcAryAdivaiyAvRtyakaraNamanAgatamityarthaH, Aha ca-'hohI pajosavaNe'tyAdi, evamatikrAntaM syAt ,uktaM ca-"pajosavaNAi tavo"tti ||1||"sodaai tbbokmm0||2||"mityaadi, 'koDI'tti koTIsahitaM mIlitapratyAkhyAnadvayakoTi, caturthAdi kRtvA'nantarameva caturthAdikaraNamityarthaH,Aha ca-paTThavaNao ya divaso'tti // 1 // 'niyaMTiyaMti niyatritaM nitarAM yatritaM-baddhaM pratijJAtadinAdau glAnatvAdyantarAyabhAve'pi niyamAt | karttavyamiti hRdayaM, yadAha-'mAse mAse ya tavo 'tti // 1 // 'eyaM paccakkhANaM'ti // 2 // " 'sAkAra'tti Akriyante ityAkArAHpratyAkhyAnApavAdahetavo mahattarAkArAdayaH, sahAkArairvarttata iti sAkAraM, avidyamAnAkAraM anAkAraM, 'parimANakaDaMti dattyAdibhiH kRtaparimANaM parimANakRtaM, Aha ca-'dattIhi va kavalehi va0'tti // 1 // 'NirabasesaM'ti niravazeSaM samagrAzanAdiviSayaM, Aha |ca-'savvaM asaNaM savvaM ca pANagaM0' ti||1||'sNkeyN ceva'tti saGketaH-cihna, saGketayuktatvAt saGketamaGguSThAdi, yadAha-'aMguTThamuTThi | gaMThI0'ti // 1 // " addhA-kAlastasyAH pratyAkhyAnaM pauruSyAdikAlasya niyamanaM,Aha-'addhApacakkhANaMti // 1 // " uktamiti dazavidhapratyAkhyAnaM 'apacchima'tti apazcimA maraNaM pratItaM, yadyapi pratikSaNamAvIcImaraNamasti tathApi tanna gRhyate, kiM tarhi ?, vivakSitaM sarvAyuSkakSayalakSaNamiti, maraNamevAnto maraNAntastatra bhavA mAraNAntikI, saMllikhyate-kRzIkriyate anayA zarIrakaSAyAdi iti saMlekhanA-tapovizeSalakSaNA, tasyA joSaNaM-sevanaM tasyArAdhanA-akhaNDakAlakaraNaM, tadbhavA'pazcimamAraNAntikasaMlekhanAjopa|NArAdhanatA, iha ca sapta digvatAdayo dezottaraguNAH, saMlekhanA tu bhajanayA, tathAhi-sA dezottaraguNavato dezottaraguNaH, Ava Page #210 -------------------------------------------------------------------------- ________________ 7 zrIbhagazya ke tathAbhidhAnAta , itarasya tu sarvottaraguNaH, sAkArAnAkArAdipratyAkhyAnarUpatvAt , iti // 'paMciMdiyatirikkhajoNiya'tti laghuvRttau (sU. 272) manuSyA nAryazca mUladezaguNapratyAkhyAninaH apratyAkhyAninazca, navaraM paJcendriyatiryazco dezata eva mUlaguNapratyAkhyA il ninaH, sarvaviratesteSAmabhAvAta , iha codyaM gAthayA-"tiriyANaM cArittaM nivAriyaM ahava to puNo tesiN| subaha bahayANaM ciya mahavvayArovaNaM samae // 1 // " parihAro'pi gAthayaiva "Na mahanvayasambhAve'vi caraNapariNAmasaMbhavo tesiM / Na bahuguNANaMpi jahA / kevalasaMbhRipariNAmo // 2 // " atha mUlaguNapratyAkhyAnAdivatAmalpatvAdi cintayati-'savvatthovA jIvA mUlaguNa'tti dezataH sarvato vA ye mUlaguNavantaste stokAH, dezasarvAbhyAmuttaraguNavatAmasaGkhyeyaguNatvAt , iha ca sarvavirateSu ye uttaraguNavantaste'vazyaM | mUlaguNavantaH,dezamUlaguNavantastu syAduttaraguNavantaH syAttadvikalAH, ya eva ca tadvikalAsta eveha mUlaguNavanto grAhyAH, te cetarebhyaH stokA eva, bahutasyatInAM dazavidhapratyAkhyAnayuktatvAt , te'pi ca mUlaguNebhyaH saGkhyAtaguNA eva nAsaGkhyAtaguNAH, sarva| yatInAmapi saGkhyAtatvAt , deza virateSu punarmUlaguNavadbhayo bhinnA api uttaraguNino labhyante, te ca madhumAMsAdivicitrAbhi| grahavazAbahutarAH syuriti ca kRtvA dezaviratottaraguNavato'dhikRtyottaraguNavatAM mUlaguNavadbhayo'saGkhyAtaguNatvaM syAd ata Aha'uttaraguNapaJcakkhANA asaMkhijaguNa'tti, 'apaJcakkhANI aNaMtaguNa'tti manuSyapaJcendriyatiryazca eva pratyAkhyAnino anye tvapratyAkhyAnina eva, vanaspatiprabhRtikatvAtteSAmanantaguNatvamiti, manuSyasUtre 'apavakhANI asaMkhijaguNa'tti yaduktaM tat sammRchimagrahaNenAvaseyaM, itareSAM saGkhyAtatvAt , 'evaM appAbahugANi tiNivi jahA paDhamillae daMDae'tti tatraika jIvAnAmidameva, dvitIyaM paJcendriyatirazcAM, tRtIyaM tu manuSyANAM, etAni ca yathA nirvizeSeNa mUlaguNAdipratibaddhe daNDake uktAni punarmUlaguNAdhikRtyottagataguNa apavara // 104 // Page #211 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 7 zatake 2 uddezaH evamiha trINyapi vAcyAni, vizeSamAha-'navaraM' ityAdi, 'paMcidiyA tirikkhajoNiyA maNussA ya evaM ceva'tti yathA jIvAH sarvottaraguNapratyAkhyAnyAdaya uktAH evaM paJcendriyatiryazco manuSyAzca vAcyAH, iha ca paJcendriyatiryazco'pi sarvottaraguNapratyAkhyAninaH syurityevamavaseyaM, dezaviratAnAM lezataH sarvottaraguNapratyAkhyAnasyAbhimatatvAditi / mUlaguNapratyAkhyAniprabhRta| yazca saMyatAdayaH syuriti saMyatAdisUtraM 'tinnivitti jIvAstrividhA apItyarthaH, 'evaM jaheve'tyAdi, evaM-anenaivAmilApena yathaiva prajJApanAyAM tathaiva sUtramidamadhyeyaM, taccaivam-neraiyA NaM bhaMte ! kiM saMjayA 1 asaMjayA 2 saMjayAsaMjayA 31, gono saMjayA asaMjayA no saMjayAsaMjayA' ityAdi, 'appe'tyAdi, alpabahutvaM saMyatAnAM tathaiva yathA prajJApanoktaM, tipiNavi'tti jIvAnAM paJcendriyatirazcAM manuSyANAM ca, tatra sarvastokAH saMyatA jIvAH, saMyatAsaMyatA asaGkhyeyaguNAH, asaMyatA anantaguNAH, pazcendriyatiryazvastu sarvastokAH saMyatAsaMyatAH, asaMyatA asaGkhyeyaguNAH, manuSyAstu sarvastokAH saMyatAH saMyatAsaMyatAH saGkhyeyaguNAH, asaMyatA asaGkhyeyaguNA iti / saMyatAdayastu pratyAkhyAnAdimattve sati syuriti pratyAkhyAnAdisUtraM, nanu SaSThazate caturthoddezake pratyAkhyAnAdayaH prarUpitA iti kiM punastatprarUpaNena ?, satyametat , kintvalpabahutvacintArahitAstatra prarUpitAH, iha tu tadyuktAH sambandhAntaradvArAyAtAzceti ||jiivaadhikaaraattcchaashvtttvsuutraanni-'dvtttthyaae'tti jIvadravyatvenetyarthaH, bhAvaThThayAe'tti nArakAdiparyAyatveneti // saptamazate dvitIyoddezakavivaraNam // .. __'pAuse'tti (sU. 274) prAvRDAdau bahutvAjalasnehasya mahAhAratoktA, prAvRT ca zrAvaNAdi varSArAtro'zvayujAdiH 'saradetti zarad mArgazIrSAdiH, tatra cAlpAhArAH syuriti, grISme sarvAlpAhAratokteH, ata eva zeSe svalpAhAratA krameNa jJeyA, 'hariyagare Page #212 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 7 zatake KAHNIDHINDHIMAgning mamulimmediasmomsin new napron nargin rijamANa'tti haritakAzca-nIlakAH rerijyamAnA-dedIpyamAnAH 'sirIe zriyA vanalakSmyA 'usiNajoNiya'tti uSNameva yoniryeSAM te ussnnyonikaaH||'muulaa mUlajIvati (sU. 275) mUlAni mUlajIvaiH spRSTAni vyAptAni, 'jAva' yAvatkaraNAt 'khNdhaa| 3 uddezaH khaMdhajIvaphuDA, evaM tayA sAlA pavAlA pupphA phalA' ityAdi dRzyaM, 'jaiNaM'ti yadi bhadanta ! mUlAni mUlAdijIvaiH spRSTAni | tadA 'kamha'tti kasmAt-kena hetunA vanaspataya AhArayanti ?, AhArasya bhUmigatatvAt , atrottaraM-mUlAni mUlajIvaspRSTAni, kevalaM pRthvIpratibaddhAni,'tamha'tti tasmAt pratibandhAt pRthvIrasaM mUlajIvA AhArayanti, kandAH kandajIvaspRSTAH kevalaM mUlajIvapratibaddhAH, tasmAt mUlajIvopAttaM pRthvIrasamAhArayantIti, evaM skandhAdiSvapi vAcyaM // 'Alue'tti (sU. 276) ete'nantakAyabhedA loka-11 rUDhigamyAH, 'tahappagAra'tti tathAprakArA-AlukAdisadRzAH, 'vivihasatta'tti vividhA-bahuprakArA varNAdibhedAt sattvA yeSAM te vividhasaJcAste tathA, athavA vividhA-vicitrakarmatayA anekavidhAH saccA yeSu te tathA // 'siya bhaMte ! kaNhalese nerie| ityAdi (sa. 277) ThiI paDucca'tti, atreyaM bhAvanA-saptamapRthivInArakaH kRSNalezyastasya svasthitau bahukSapitAyAM taccheSe varttamAne paJcamapRthivyAM saptadazasAgarasthiti rako nIlalezyassamutpannastamapekSya sa kRSNalezyo'lpakarmA vyapadizyate, evamuttarasUtrANyapi bhAvanIyAni, 'joisiyassa'tti ekasyA eva tejolezyAyAstasya sadbhAvAt saMyogo nAstIti / salezyajIvAzca vedanAvantaH syuriti vedanAsUtrANi 'kamma veyaNa'tti (sU. 278) udayaprAptaM karma vedanA,dharmadharmiNorabhedavivakSaNAt , 'nokammaM NijjaraIti karmAbhAvo nirjarA, tasyA evaMsvarUpatvAditi 'nokammaM NijariMsutti veditarasaM karma nokarma tannirjaritavantaH, karmabhUtasya // 105 // karmaNo nirjaraNAsambhavAditi, 'avvocchittinayahAe'tti (sU. 279) avyavacchittipradhAno nayo'vyavacchittinayastasyArtho' Mlll jttaayp paattiy paamaa pymaa maayaa iyi pymaam Page #213 -------------------------------------------------------------------------- ________________ 7 zatake 4 uddezaH vyavacchittinayArthastadbhAvastattA tayA avyavacchittinayAtayA, dravyamAzritya zAzvatA iti, 'vocchittinaya'tti vyavacchittipradhAno laghuvRttau yo nayastasyArtho yaH paryAyalakSaNastasya yo bhAvaH sA vyavacchittinayArthatA tayA paryAyAnAzrityAzAzvatA nArakA iti| saptamazate tRtIya uddeshkH|| 'ete jahA jIvAbhigame tti (sU. 281 ) evaM ca tatsUtraM-puDhavikAiyA jAva tasakAiyA, se kiM taM puDhavikAiyA ?, puDhavikAiyA duvihA paNNattA, taM0-suhumapuDhavikAiyA bAdarapuDhavikA0'ityAdi, aMtaH punarasya evaM 'ege jIve egeNaM samaeNaM egaM kiriyaM pakarei, taMjahA-sammattakiriyaM micchattakiriyaM vA' ata evoktam-'jAva kammatte'tyAdi, vAcanAntare tvidaM dRzyate-jovA chaviha puDhavI jIvANaM Thii bhavaThiI kAe / nillevaNa aNagAro kiriyA sammattamicchatte ||55tyaadi, tatra ca SaDvidhA jIvA darzitA | | eva, 'puDhavitti SaDvidhA bAdarapRthvI zlakSNA 1 zuddhA 2 vAlukA 3 manaHzilA 4 zarkarA 5 kharapRthvo 6 bhedAt , eSAmeva pRthvIbhedajIvAnAM sthitirantarmuhartikA jaghanyA yathAyogaM dvAviMzatisahasrAntA vAcyA, tathA nArakAdiSu bhavasthitirvAcyA, sA ca sAmAnyato'rmuhUrttAdikA trayastriMzatsAgaropamAntA, tathA kAyasthitirvAcyA, sA ca jIvasya jIvakAye sarvAddhamityAdikA, tathA nilepanA | vAcyA, sA caivam-pratyutpannapRthivIkAyikAH samayApahAreNa jaghanyapade'saGkhyAtAbhirutsarpiNyavasarpiNIbhirapahiyante, evamutkRaSTapade'pi, kintu jghnypdaadutkRssttpdmsngkhyeygunnmityaadi|| 'aNagAra'tti anagAravaktavyatA vAcyA, sA ceyam-avizuddha lezyo'nagAraH asamavahatenAtmanA avizuddhalezyaM devaM devImanagAraM ca jAnAti, nAyamarthaH ityAdi kiriyA sammattamicchatteti evaM dRzyam-anyayathikA evamAkhyAnti-eko jIva ekena samayena dve kriye kuryAt-samyaktvakriyAMca mithyAtvakriyAM ceti, mithyA | praampaal maaymaaymaaymaam praavaayaa INDIE | tamil ti miHONI Page #214 -------------------------------------------------------------------------- ________________ 7 zatake 5 uddeza: zrIbhaga |caitadvirodhAditi // saptamazate caturtha uddeshkH|| laghuvRttau / 'joNisaMgahetti yoniH-utpattiheturjIvasya tayA saGgraho yonisaGgrahaH, 'aMDaya'tti aMDajA-haMsAdayaH, 'poya'tti potajAH potavad-vastravajarAyuvarjitatayA zuddhadehA yonivizeSAjAtAH potA iva vA-vastrasammArjitA iva jAtAH potajAH-valgulyAdayaH,'saMmuchima'tti samarchanayonivizeSadharmeNa nirvRttAHsammRchimAH-vahikAdayaH,evaM 'jahA jIvAbhigame tti,tatsUtraM caivam-aMDayA tivihA | paNNatA, taMjahA--itthI purisA napuMsagA, evaM poyayAvi, tattha NaM je te saMmucchimA te savve napuMsagA'ityAdi, antasUtraM cedam'atthi vimANAI vijayAI vejayAI jayaMtAi aparAjiyAI ?, atthi, te NaM bhaMte ! vimANA kemahAlayA paNNatA ?, goyamA! jAvaiyaM ca NaM sUrie udei jAvaiyaM ca NaM sUrie atthamei, yAvatA'ntareNetyarthaH, eyArUvAI nava ovAsaMtarAI atthegaiyassa devassa ege | vikkame siyA, se NaM deve tAe ukkiTThAe turiyAe jAva divvAe devagaIe vIIvayamANe 2 egAhaM vA duyAhaM vA ukkoseNaM chammAse | vIIvayati' zeSaM tu likhitamevAsti, etadeva ca paryantasUtratayA 'jAvati yAvatkaraNena darzitamiti // saptamazate paJcana uddeshkH|| | 'je bhavie'tti (sU. 282) yo jIvo bhaviko, nairayikeSu upapattukAmaH syAdityarthaH,'egaMtadukvaM veyaNaM veyaMti'tti ekA ntaduHkharUpAM vedanAM-vedanIyakarmAnubhUti 'Ahaca sAyaM'ti kadAcitsukharUpAM, narakapAlAdInAmasaMyogakAle, 'egaMtasAyaMti |bhavapratyayAt 'AhaccaasAyaM'ti prahArAdyupanipAtAt , 'kakasa'tti (sU. 284) karkazaiH-raudraduHkhaivedyaMte yAni tAni karkazaveda nIyAni skandakAcAryasAdhUnAmiva, 'akakasa'tti akarkazena-sukhena vedyante yAni tAni akarkazavedanIyAni bharatAdInA| miva, 'pANAivAyaveramaNeNaM ti(sU. 285)saMyamenetyarthaH, nArakAdInAM tu saMyamAbhAvAttadabhAvo'vaseyaH, 'adukkhaNayAe'tti Page #215 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau na duHkhasya karaNaM aduHkhanaM tadbhAvastattA tayA aduHkhanatayA, aduHkhakaraNenetyarthaH, 'asoyaNa' tti azocanatayA dainyAnutpAdanenetyarthaH, 'ajUraNa' tti zarIrApacayakArizokAnutpAdanenetyarthaH, 'atippaNa'tti azrulAlAdikSaraNa kAraNazokAnutpAdanena, 'apihaNa' tti yaSTyAditADanaparihAreNa 'aparitAva'tti zarIraparitApAnutpAdanena / duHkhaprastAvAdidamAha - 'uttamakaTThapattAeM' tti uttamakASThAprAptAyAM, uttamAvasthAM gatAyAmityarthaH, 'AgArabhAva paDoyAre'tti AkArabhAvasya AkRtilakSaNaparyAyasya pratyava - tAra:- avataraNaM AkArabhAvapratyavatAraH 'hAhAbhUe' tti (sU. 285 ) hAhetizabdasya duHkhArtena karaNaM hAhocyate tat gataH - prApto | yaH kAlaH sa hAhAbhUtaH 'bhaMbhAbhUe' tti bhaMbhetizabdasya duHkhArttagavAdibhiH karaNaM bhambhocyate, zeSaM tathaiva, 'kolAhala' tti kolAhala ihArttazakunivRndadhvaniH, zeSaM tathaiva, 'samANubhAve 'tti samA- duSpamaduSpamAkAlastasyAnubhAvena - sAmarthyena 'kharapharusa' tti atikaThorA dhUlyA ca malinA ye vAtAste 'duvvisahA' dussahA: 'vAula' tti vyAkulAH 'saMvahaya'tti tRNakASThAdisaMvarttakA 'vAhiMti'tti vAsyanti, 'iha'tti asmin kAle, 'abhikkhaM' abhIkSNaM 'dhUmAhiMti ya disa' tti dhUmAyiSyante ca dhUmamudvamiSyanti ca punarddizaH, tAH kiMbhUtAH 1 - 'samaMtArau' tti samantAt rajaH khalA-rajoyuktAH ata eva 'reNu0' dhUlyA malinAH, andhakAravRndena nirastadRSTiprasarAH 'sama0' kAlarUkSatayetyarthaH, 'ahiyaM'ti adhikaM ahitaM vA - apathyaM candrAH zItaM mokSyanti 'adutta raM'ti athAparaM ca 'arasa'tti amanojJarasA meghAH 'virasa'tti nIrasameghAH, 'khAra'ti sarjAdikSArasahagmeghAH 'khatta'tti karIpasaMharameghAH, 'aggi'tti agnivaddAhakajalA:, 'vijju'tti vidyunnipAtavantaH 'visa0' viSasadRzAH, 'asaNi'tti karakanipAtavantaH, athavA girividAraNatvAdvajrameghAH, 'apiyaNije 'tti apAtavyajalA ityarthaH, kacit 'ajAvaNijjo' tti ayA 7 zatake 6 uddezaH Page #216 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 7 zatake panIyodakAH na yApanAhetunIraM yeSAM te tathA 'caNDAnila'tti caNDavAyunA prahatAnAM tIkSNAnAM vegavatInAM nIradhArANAM nipAta 6 uddeza pracurAH, 'vAsaMti' varSA-vRSTiM 'vAsihiMti' varSiSyanti, 'jeNaM ti yena varSeNa prAguktA meghAH paTTaNAzramagataM 'jaNavayaMti janapadaM-manuSyalokaM,catuSpadazabdena mahiSyAdayo gRhyante, 'gavelaga'tti gozabdena gAvaH elakA-urabhrAH 'khahayara'tti khahacarAn-pakSisaGghAtAn , 'gAmAraNNa'tti grAmAraNyapracAraniratAn trasaprANAn bahuprakArAn dvIndriyAdIn 'rukkha'tti vRkSAH-cUtA| dayaH gucchA-buMtAkIprabhRtayaH gulmA-navamAlikAdayaH latA-azokalatAdayaH vallyo-vAlukyAdayaH tRNAni-vIraNAdIni parvagA| ikSupramukhAH haritAni-dUrvAdIni auSadhyaH-zAlyAdayaH pravAlAH-pallavAdayaH zAlyAdivIjasUcayaH, te Adau yeSAM te tAni, Adi| zabdAt kadalIpadmAdigrahaH, 'taNavaNassa'tti bAdaravanaspatiprabhRtInityarthaH, 'viddhaMsehiti' vidhvaMsayiSyantIti sambandhaH, pavva| ya'tti parvatananAta-utsavavistAraNAt parvatAH-krIDAparvatAH ujjayantAdayaH gRNaMti-zabdAyante jananivAsabhUtahetutveneti girayo gopAlagiricitrakUTapramukhAH 'DoMgararA' ziloccayamAtrarUpAH 'utthala'tti ut-unnatAni dhUlisthalAni utthalAni, 'bhaTThati, bhrASTrAH-pAMzvAdivarjitabhUmayaH, tataste AdiyeSAM te tAn , AdizabdAt prAsAdazikharAdiparigrahaH,'virAvehiMti' vidrAvayiSyanti 'salilabilAni' bhUminijharAH 'gartAH' pratItAH 'durgANi' khAtikAprAkArAdidurgamANi viSamabhUsthitAni 'niNNu'tti nimnonatAni pratItAni 'samAka'tti samAkariSyati 'tattasama'tti taptena-tApena samA-tulyA jyotiSA-vahninA bhUtA-jAtA yA sA | tathA, reNuH-vAlukA 'calaNi'tti caraNapramANazcalanIti kardama ucyate,'dunnika'tti duHkhena nitarAM kramaNaM yasyAM sA dunisskmaaH||107|| 'aNAijja'tti anAdeye vacanapratyAjAte yeSAM te anAdeyavAkpratyAjAtAH, pratyAjAtaM tu janma, 'kUDakavaDa'tti kUTa-kUTanANakaM Page #217 -------------------------------------------------------------------------- ________________ Manian zrIbhaga laghuvRttI 7 zatake main Muktinavin m kapaTa-vaJcanAya yadveSAntarAdikaraNaM'gurunioga'ttiguruSu-mAtrAdipu niyogena-avazyaMtayA yo vinayastena rahitAH,'kharapharusatti kharaparuSAH sparzato'tIvakaThorA 'dhyAmavarNA'dhUmavarNAH 'phuTa'tti vikIrNa kezAH 'bahuNhArutti bahusnAyubhiH saMpinaddhaM-sambaddhaM durdarzanIyaM rUpaM yeSAM te tathA, 'saMkuDiya'tti saGkucitaM valIlakSaNataraGgaiH pariveSTitamaGgaM yeSAM te tathA, ke ivetyAha-'jarApariNaya'tti jarAparigatasthaviranarA iva, praviralA dantaviralatvena parizaTitA ca dantazreNiyeSAM te tathA vikarAlatucchadazanazreNimukhAH, 'vaMkavalI'tti vaMkaM vakra valibhiH vikRtaM-vikarAlaM bheSaNaM-bhayakRnmukhaM yeSAM te tathA, 'kacchu'tti kacchu:-pAmA tayA 'kasara'tti kazaraiH| khasarairabhibhUtA-vyAptA ye te 'kharanakha'tti kharatIkSNanakhAnAM kaNDUyanena 'vika'tti vikRtAkRtivraNA tanuryeSAM te tathA, 'dakiTibha'tti dakiTibhasidhmAni kSudrakuSThavizeSAstaiH sphuTitAH-paruSA cchavi:-vapustvak yeSAM te tathA, 'cittalaMga'tti citrAGgAH, | 'Tola'tti Tolagatayo-viSamagatayo yadvA viSamAkRtayaH, 'visamanti viSamANi dIrghahasvAdinA sandhirUpANi bandhanAni yeSAM te | | tathA, ukkuDDaya'tti utkuTukAni-asambaddhAni asthikAni-kIkasAni yeSAM te tathA 'vibhaktA' bhojanavizeSarahitAH durbalAH-kutsi-| | tasaMhananAH kupramANA:-pramANahInAH asaMsthitAH-kusaMsthAnAH-sanAkuzayAH kubhojinaH khalatI-skhalantI vihvalA gatiryeSAM te 'vigayaciTThatti vikRtaceSTA naSTatejasazca, 'sIya'tti zItoSNakharaparuSavAtena 'vijjhaDiya'tti vyAptaM malinaM ca pAMzurUpeNa rajasA 'ugguMDiya'tti udguNDitaM-uddhRlitaM aGgopAGgaM yeSAM te tathA, ussaNNaM'ti prAyaH 'dhammasaNNa'tti dharmazraddhA, 'rayaNi' rane:hastasya pramANaM caturviMzatyaGgulamAnaM tena mAtrA-parimANaM yeSAM te tathA, 'solasavAsAiti SoDazaviMzativarSaparamAyuSaH, 'putta'tti putranaptRparivArapraNayabahulAH, anenAlpAyuSTatve'pi bahvapatyatA teSAmuktA, alpenApi kAlena yauvanasadbhAvAditi, 'nissAe'tti arathiligmahitimes dans INDHI MAN Page #218 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau JUL/OLJOLDODG nizrAya, nizrAM kRtvetyarthaH, 'nigodAH' kuTumbAni, 'bIyaM'ti bIjamiva bIjaM bhaviSyaJjana hetutvAt 'bIyametta 'tti bIjasyeva mAtrAparimANaM yeSAM te bIjamAtrAH, svalpAH svarUpata ityarthaH, 'raha'tti rathapathaH - zakaTacakradvaya mitamArgaH, 'akkhasoya'tti akSazrotaHcakre dhuraH pravezarandhraH tadeva pramANamakSaH zrotaH pramANaM tena mAtrA - parimANaM samavagAhato yasya tattathA 'vojjhihiMti' vakSyataH, 'Aubahule' bahrapukAyamityarthaH, 'niddhAhiMti' nirddhAviSyanti - nissariSyaMti 'gAhiMti' grAhayiSyanti, sthaleSu sthApayiSyantItyarthaH, 'nissIla'tti mahAvratANuvratavikalAH nirguNAH - uttaraguNaviyuktAH nirmerAH kulAdimaryAdArahitAH 'khoddAhAra' ti kSaudraM - madhu tadbhojinaH, 'kuNima' tti kuNapaH - zabastadraso'pi vasAdi: kuNapastadAhArayantIti-kuNapAhArAH, 'uvavajjihinti' utpatsyayante 'te NaM'ti te acchA - RkSAH taracchA - vyAghravizeSAH, 'parassarA' zarabhAH, 'DhaMkA' kAkA: DhilakAH - madhugA madbhavo - jalavAyasAH 'sihi' tti zikhino mayUrA ityarthaH // saptamazate SaSTha uddezakaH // 'AuttaM'ti (sU. 288) AyuktaM yathA syAt tathA, AyuktaM tu sAvadhAnatA, 'ussuttaM 'ti utsUtraM yathA syAt tathA, sUtrAtikrameNetyarthaH, 'rIyamANe 'tti rIyato gacchata ityarthaH // 'rUvI 'tyAdi ( sU. 289 ) sUtravRndamAha, tatra rUpaM - mUrttatA tadasti yeSAM te rUpiNaH, tadviparItAstvarUpiNaH, 'kAma'tti kAmyante - abhilapyante yeneti kAmAH manojJAH zabdAH saMsthAnAni varNAzca, atrottaram - rUpiNaH kAmAH, no arUpiNaH, pudgaladharmatvena teSAM mUrttatvAditi, 'saccitta' tti saccittA api kAmA syuH, samanaska - prANirUpApekSayA, acittA api te zabdadravyApekSayA asaMjJijIvazarIrarUpApekSayA ceti, 'jIvA NaM'ti jIvA api kAmAH syuH // 108 // jIvazarIrarUpApekSayA, ajIvA api te zabdApekSayA citrazAlabhaJjikArUpApekSayA ceti, 'jIvANaM' ti jIvAnAmeva kAmAH, kAma CDCDOCT 7 zatake 7 uddezaH Page #219 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau hetutvAt, no ajIvAnAM kAmAH, kAmAsambhavAditi / 'rUvi' mityAdi, bhujyante - upabhujyante vapuSA iti bhogA- gandharasasparzatrayarUpAH rUpiNo bhogAH, no arUpiNaH, pudgaladharmatvena teSAM mUrttatvAditi, saccittA api bhogA gandhAdipradhAnajIvazarIrANAM keSAzcit samanaskatvAt, acittA api te, gandhAdipradhAnajIvazarIrANAM keSAMcidamanaskatvAt, 'jIvAvi bhogi' tti jIvazarIrANAM gandhayuktatvAjIvA bhogAH, 'ajIvAvi bhogi' tti ajIvadravyANAM gandhAdiguNopetatvAditi / 'savvatthovA kAma bhogi 'tti te hi caturindriyAH paJcendriyAzca syuH, te ca stokA eva, nokAmino nobhoginaste ca siddhA eva, te ca tebhyaH prAguktebhyo'nantaguNAH, 'bhogi 'tti ekadvitrIndriyAstebhyo'nantaguNAH, vanaspatInAmanantaguNatvAditi / 'se nUNaM' ti ( pU. 290 ) sa naro nUnaM - nizcitaM bhadanta ! 'khINa' tti bhogAssanti yasya tadbhogi - vapustatkSINaM yasya taporogAdibhiH sa kSINabhogI - kSINatanuH, durbala ityarthaH, 'uDANeNaM' utthAnena- Urdhvabhavanena 'kammeNaM'ti gamanAdinA 'baleNaM' ti dehaprANena 'vIrieNaM'ti jIvabalena 'purisakArati puruSAbhimAnena sAdhitasvaprayojanenetyarthaH, 'bhoga bhogAI' ti manojJazabdAdIn 'se nUNaM'ti atha bhadanta evaM - anantaroktamarthaM vadatha yUyamiti praznaH, pRcchato'yamabhiprAyo - yadyasau na prabhustadA'sau bhogabhojanAsamarthatvAt na bhogI, ata eva na bhogatyAgI, ataH kathaM nirjarAvAn 1, kathaM vA svargamanaparyavasAno'stu ?, uttaraM tu 'no iNa'tti, kasmAd ?, yataH - 'pabhU NaM se'tti sa kSINabhogI prabhuH samarthaH / 'Ahohie NaM' ti adho'vadhiko niyatakSetra viSayAvadhijJAnI 'para mAhohi 'tti paramAvadhijJAnI // 'egaiyA' ( sU 291) eke kecana, na sarve sammUrcchimA ityarthaH, 'aMdha'tti andhA - ajJAnAH mUDho - mUrkhastaccazraddhAnaM prati eta evopamayocyante - 'tamaM'ti tamaHpraviSTA iva tamaH praviSTAH 'tamapaDala'tti tamaH paTalamitra tamaHpaTalaM- jJAnAvaraNaM moho-moha PCGOLBOLSOCJOCDOCDOCDO! 7 zatake 7 uddezaH Page #220 -------------------------------------------------------------------------- ________________ zrIbhaga0 7 zatake 8 uddezaH laghuvRttI nIyaM tadeva jAlaM mohajAlaM tAbhyAM praticchannA-AcchAditA yete tathA, 'akAma'tti akAmo-vedanAnubhave anicchA amanaskatvAt sa eva nikaraNaM-kAraNaM yatra tadakAmanikaraNaM-ajJAnapratyayamiti yathA syAttathaiva, vedanAM sukhaduHkharUpAM vedanaM vA saMvedanamanubhavantItyAdi, atthI' tyAdi, astyayaM pakSo yaduta 'pabhUvi'tti prabhurapi-saMjJitvena yathA tadrUpavedanAdijJAne samartho'pi, AstAmasaMjJitvenAprabhurityapizabdArthaH, akAmanikaraNaM anicchApratyayamanAbhogAt yathA syAdevaM vedanAM vedayantIti praznaH, uttaraM tu | 'je NaM'ti yaH prANI saMjJitvenopAyasadbhAvena ca heyAdInAM hAnAdau samartho'pi 'no pahu'tti na prabhuH-samarthaH vinA pradIpenA ndhakAre rUpANi 'pAsittae'tti draSTuM eSo'kAmapratyayaM vedanAM vedayatIti sambandhaH, puraotti purataH 'aNijjhAettANaM'ti | anidhyAya-cakSuravyApArya 'pAsitti draSTuM 'maggautti mArgata:-pRSThataH 'aNavayakkhittANaM ti anavekSya-pazcAdbhAgamana valokyeti, 'pabhUvitti prabhurapi saMjJitvena rUpadarzanasamartho'pi 'pakAmanikaraNaM'ti prakAmaH-IcchitArthaprAptitaH pravarddhamAnatayAM prakRSTo'bhilASaH sa eva nikaraNaM yathA syAdevaM vedanAM vedayantIti praznaH, uttaraM tu 'je NaM'ti yo na prabhuH samudrasya pAraM gantuM | tadgatadravyaprAptyArthitve satyapi tathAvidhazaktivaikalyAd, ata eva ca yo na prabhuH-samarthaH samudrasya pAraMgatAni rUpANi draSTuM sa tadgatAbhilASAtirekAt prakAmanikaraNaM vedanAM vedayantIti / / saptamazate saptama uddeshkH|| 'evaM jahA rAyappaseNaijjetti (sU. 293) tat sUtraM cedam-'same ceva jIve, se nUNaM bhaMte ! hatthIu kuMthU appakammatarAe |ceva appakiriyatarAe ceva appAsavatarAe ceva, kuMthUo hatthI mahAkammatarAe ceva31, haMtA! goyamA!, kamhA NaM bhaMte ! hathissa |ya kuMthussa ya same ceva jIve ?, goyamA! se jahAnAmae kUDAgArasAlA siyA duhao littA guttA guttaduvArA nivAyA nivAya (yaalll maarrrr muttiyaa raarraipptti paatti prmmaak purrppaayaa maaymaay Page #221 -------------------------------------------------------------------------- ________________ 7 zatake 8 uddeza: zrIbhagamagaMbhIrA, ahe NaM kei purise paIvaM ca joiM ca gahAya taM kUDAgArasAlaM aMto 2 aNupavisai 2 tIse kUDAgArasAlAe savvao samaMtA laghuvRttI ghaNaniciyaniraMtaranicchiDDAI duvAravayaNAI pihei, tIse bahumajjhadesabhAe taM paIvaM palIvejA, se ya padIve kUDAgArasAlamaMto obhA | sei ujjoei tavei pabhAsei, no ceva NaM kUDAgArasAlAe bAhiM, tae NaM se purise taM paIvaM iDDureNaM pihei, taeNaM se paIve iDDurassa aMto obhAsei 4, no ceva NaM iDurassa bAhiM, evaM go! kaliMjaeNaM gaMDavANiyAe pacchipiDaeNaM ADhaeNaM addhADhaeNaM patthaeNaM kuDaveNaM addhakuDaveNaM caubhAiyAe aTThabhAiyAe solasiyAe battIsiyAe causaTThiyAe, tae NaM se purise taM padIvaM dIvAcaMpaNa| eNaM pihei, taeNaM se padIve taM dIvAcaMpaNayaM aMto ohAsei 4, no ceva NaM dIvAcaMpaNayassa bAhiM, evaM causadviyAe bAhiM jAva no cevaNaM kUDAgArasAlAe bAhiM, evAmeva goyamA! jIve jArisayaM punakammanibaddhaM boMdi nivvattei taM asaMkhijehiM jIvapadesehi saJcittIkarei' zeSaM tu likhitamevAsti, asyAyamarthaH-kUTAkAreNa-zikharAkRtyA yuktA zAlA kUTAkArazAlA 'duhao littA' aMta| bahizca gomayAdiliptA 'guttA' prAkArAdyAvRttA 'guttaduvArA' kapATAdiyuktadvArA 'nivAtA nivAyagaMbhIrA' nivAtavizAletyarthaH, 'joio'tti jyotiSaH, agnerityarthaH, ghaNaniciya'tti ghananicitAni kapATAdidvArapidhAnAnAM dvArazAkhAdiSu gADhaniyojanena nicitAni nirantaraM kapATAntarAbhAvAt nizchidrANi 'iDareNaM'ti gatrIDhaMcanakena 'gokaliMjaeNaM ti gobhaktArtha vaMzabhAjanavizeSeNa, DallakenetyarthaH, 'gaMDavANiyAe'tti gaMDapANikA vaMzabhAjanavizeSa eva yo gaNDena-hastena gRhyate DallAu laghutaraH 'picchipiDaeNaM'ti picchikAlakSaNapiTakena, ADhakAdIni pratItAni, caubhAiya'tti ghaTakasya rasamAnavizeSasya caturthabhAgamAtro mAnavizeSaH, 'aTThabhAiya'tti tasyaivASTabhAgamAnavizeSa eva, 'solasiya'tti SoDazabhAgamAnA 'battIsiya'tti tasyaiva Page #222 -------------------------------------------------------------------------- ________________ zrIbhaga0! laghuvRttau dvAtriMzadbhAgamAtrA, catuHSaSTikA tasyaiva catuHSaSTitamAMzasvabhAvA, palamiti tAtparyaM, 'dIvAcaM paNa 'ti dIpakacampana kena - dIpAcchAdanena, kozakenetyarthaH, etacca sarvamapi vAcanAntare sAkSAllikhitameva dRzyate iti || 'savve se dukkhe' tti (sU. 294 ) duHkhahetusaMsAranibandhanatvAdduHkhaM, ' se suhe' tti sukhasvarUpamokSa hetutvAt yannijIrNaM karma tatsukhamucyate / nArakAdayazca saMjJina iti saMjJA Aha- 'saNNa' tti (sU. 295) saMjJAnaM saMjJA, Abhoga ityarthaH, aSTau saMjJAH kaNThyAH, matijJAnAvaraNakSayopazamAcchandAdyarthagocarA sAmAnyAvabodhakriyaiva saMjJAyate vastvanayetyoghasaMjJA, evaM zabdArthagocarA vizeSAvabodhakriyaiva saMjJAyate'nayeti lokasaMjJA, tatazcaughasaMjJA darzanopayogaH lokasaMjJA jJAnopayoga iti, 'parajjhaM' ti pAravazyaM 'paMDiyattaM asAsayaM'ti ayamartho - jIvaH zAzvataH paNDitatvamazAzvataM cAritrabhraMzAditi // saptamazate'STama uddezakaH // 'asaMvuDe'tti (sU. 298) asaMvRtaH - pramattaH 'ihagae 'tti iha pracchako gautamAdistadapekSayA ihazabdavAcyo manuSyalokaH, tatazcehagatAn-naralokagatAn 'tatthagae' tti vaikriyaM kRtvA yatra yAsyati tatra vyavasthitAnityarthaH, 'annattha'tti uktasthAnadvayA| danyatra vyavasthitAnityarthaH, 'navaraM'ti ayaM vizeSa:- 'ihayaM'ti iha zate anagAro yatirihagatAn pudgalAniti vAcyaM tatra tu deva iti tatragatAnityuktaM ceti / 'NAyameyaM' ti ( mU. 300) jJAtaM sAmAnyataH etad vakSyamANaM vastvarhatA bhagavatA vIreNa, sarvajJatvAt, tathA 'surya'ti smRtamiva smRtaM, spaSTapratibhAsasadbhAvAt vijJAtaM vizeSataH, kiM tadityAha - 'mahAsilAkaNTako' jIvitabhedakatvAnmahAzilAkaNTakaH, yatra tRNazUkAdinA'bhihatasya hastyAdermahAzilA kaNTakeneva pIDitasya vedanA syAt sa saMgrAmo mahAzilA kaNTakasaGgrAma ucyate, ayaM saGgrAma evaM jAtaH, yathA - campAyAM koNiko nRpo'bhUt tasyAnujau hallavihallAkhyau bhrAtarau 7 zatake 8 uddezaH | // 110 // Page #223 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau 7 zatake 8.uddeza: se canAkhyagandhagaje samArUDhau divyakuNDaladivyavasvAlaGkRtau dRSTvA kUNikarAjapanI padmAvatI matsarAddantino'pahArAya taM preritavatI, tena tau taM yAcitau, tau ca tadbhayAdvaizAlInagaryA nijamAtAmahaceTakarAjJo'ntikaM sagajau sAntaHpuraparicchadau gatavantau, kUNikena ca dUtapreSaNato mArgitau, na ca tena preSitau, tataH kUNikena bhANitaM-yadi na preSayasi tau tadA yuddhamajo bhatra, tenApi bhaNitaM-eSa sajo'smi, tataH kUNikena kAlAdayo daza khakIyabhinnamAtRkAH bhrAtaro rAjAnazceTakena saha saGgrAmAyAhUtAH, tatraikaikasya trINi gajAnAM sahasrANi, evaM rathAnAmazvAnAM, narANAM ca pratyekaM tisraH koTayaH, kUNikasyApyevameva, enaM vyatikaraM matvA ceTakenApi aSTAdaza gaNarAjA mIlitAH, teSAM ceTakasya caivameva pratyekaM gajAdiparimANaM, mitho yuddhaM lagnaM, ceTakarAjazca pratipannapratijJatayA dinamadhye ekameva zaraM muzcati, amovavANazca saH, tatra kUNikasainye garuDavyUhaH ceTakAnIke zakaTavyUho viracitaH, tatazca kUNikasya kAlo | daNDanAyako yuddhyamAnastAvad gato yAvacceTakaH, tatastenaikazarapAtenAsau nipAtitaH, bhagnaM ca kUNikavalaM, gate ca dve api bale nija 2 sthAnaM, evaM ca dazasu dineSu ceTakena vinAzitA dazApi kAlAdayaH, ekAdaze dine ceTakajayArtha devatArAdhanAya kUNiko'STama| bhaktaM jagrAha, tataH zakracamarAvAgatau,zako babhASe-ceTakaH zrAddha ityahaM na taM prati praharAmi, navaraM bhavantaM saMrakSAmi, tato'sau tadrakSArtha vajrasadRzaM abhedyakavacaM kRtavAn , camarastu dvau saMgrAmau vikurvitavAn-mahAzilAkaNTakaM rathamuzalaM ceti ||'jitth'tti(m. 301) jitavAn , 'parAjaityatti parAjitavAn , hAritavAnityarthaH, 'vajI'vajrI-zakraH, 'videha'tti kUNikaH, etAveva tatra jetArau, nAnyaH kazcit , 'mallai'tti mallakinAmAno nava rAjAnaH 'kAsIkosala'tti kAzI-vArANasI tatsambandhinaH AdyA nava kozalAayodhyA, tadvAsino bhRpA ityarthaH, nava dvitIyAH,'gaNarAyANotti kArye samutpanne ye gaNaM kurvanti te gaNarAjAH, sAmantA ityarthaH, Page #224 -------------------------------------------------------------------------- ________________ zrIbhaga0 baghutto | te ca ceTakarAjasya sAhAyyAya gaNaM kRtavanta iti, 'udAi'tti udAyinAmAnaM 'par3ikappeha' sannaddhaM kuruta, paJcappiNaha' pratya-18/ zatake |rpayata, nivedayata ityarthaH, 'hadvatuTThacitta'tti hRSTa-vismitaM tuSTaM-toSavat cittaM-mano yathA syAt , 'cheyAriuvaesa'tti chekonipuNo ya AcAryaH-zilpopadezadAtA tadupadezAdyA matikalpanA-vikalpAkRtibhedAstaissunipuNaH, evaM bhImaM duSpravarSa saGghAmika, raNe yogyamityarthaH, 'aujjhaMti ayodhyaM 'kayabali'tti kRtabalikarmA gRhadevatAnAM, kayakouya'tti kRtAni kautukamaGgalAnyeva duHsvamAdivyapohAyAvazyaM karttavyatvAt prAyazcittAni tattathA, tatra kautukAni maSIpuNDrAdIni maGgalAni-siddhArthakAdIni, 'sannaddha'tti sanaddhaH saMnahanikayA, tathA baddhaH kasAbandhanato, varmito varmatayA kRto'Gge nivezanAt kavacaH-kaMkaTo yena sa tathA, | tataH karmadhArayaH, 'uppIDiya'tti utpIDitA- guNasAraNena dRDhIkRtA zarAsanapaTTikA-dhanurdaNDA yena sa tathA, utpIDitA vA bAhau baddhA zarAsanapaTTikA-bAhupaTTo yena sa tathA, piNaddha'tti pinaddhaM-parihitaM greveyaka-grIvA''bharaNaM yena sa tathA,'ciMdhapaTTo' yodhacihnapaTTaH 'gahiyAuha'tti gRhItAni AyudhAni-zastrANi praharaNAya-pareSAM prahAradAnAya yena saH, athavA AyudhAni-akSepyazastrANi khagAdIni praharaNAni tu-kSepyazastrANi nArAcAdIni yena sa tathA,'sakoreMTa'tti saha koraNTakAkhyaiH kusumagucchaiH-mAlyadAmamiH-puSpamAlAbhiryattattathA tena dhriyamANena, maMgala'tti maGgalo-mAGgalyo jayazabdaH kRto-janairvihitaH Aloke-darzane yasya sa tathA, 'hArotthaya'tti hArAvastRtena-hArAvacchAdanena suSTu kRtaratikaM vakSaH-uro yasya sa tathA, 'mahayAbhaDa'tti mahAbhaTAnAM 'caDagara'tti dezIzabdena vistAravatsaGghana parivRta ityarthaH, 'oyAe'tti upayAtaH, upAgataH ityarthaH, 'abhija'tti parazastrA- H // 11 // gamyamiti kavacaM 'vaira'tti vajrasamaM 'parAjiNittae' parAjayituM, parAnabhibhavitumityarthaH, 'hayamahiya'tti hatAH-prahAradAnataH MIPARINISAR Page #225 -------------------------------------------------------------------------- ________________ zrIbhaga0 ke MAHAmeanimal mathitA-mAnanirmathanataH pravarakhIrA pAtitAzca yeSAM te tathA,'nivaDiya'tti nipatitA, cihnadhvajAH patAkAzca tadanyA yeSAM te tathA, laghuvRttau / 'kicchatti kRcchreNa-kaSTena gataprANAH tAn 'paDisehittha'tti pratiSedhitavAn , yuddhAnnivartitavAnityarthaH, rahamusala' yatra ratho|| 9 uddezaH muzalena yuktaH paridhAvan mahAjanakSayaM kRtavAn sa rathamuzalaH 'uvaTThiyaM upasthitaM, prAptamityarthaH,'maggau'tti pRSThataH, AyasaM'ti | ayassaMbandhinaM lohamayaM 'kaDhiNa'tti kaThinaM-vaMzamayaM tApasabhAjanavizeSaM tatpratirUpakaM-sadRzaM 'aNAsae'tti azvarahitaH asArathikaH anArodhako-yodhavarjitaH 'mahayA' mahAjanakSayaM janavadhaM janavyathAM vA janapramada-cUrNanaM 'jaNasaMvahinti janasaMvarga iva| saMhAra iva kalpaH-sadRg atastaM / / 'pubvasaMgaie'tti (sU. 302) kArtikazreSThibhave zakrasya kUNikajIvo mitramabhavat , 'pariyAyasaMgaie'tti pUraNatApasabhave camarasyAsau tApasaparyAyavartI mitramAsIt , 'dalaityatti dattavAn / / aNikkhitteNaM ti(sU.303) anikSiptena, akhaNDitenetyarthaH, 'ANatta'tti AjJapte sati 'jutAmeva'tti yukta meva rathasAmayyeti, 'sarisae'tti sadRzaH, 'sarittae' sadRzatvak 'sarivvae'tti sadRgvayAH, 'sarisabhaMDa'tti sadRzI bhANDamAtrA-praharaNakozAdirUpA upakaraNaM-kaGkaTAdikaM yasya sa tathA, 'paDirahaMti rathaM prati, 'Asurute'tti Azu-zIghraM rutaH-kopodayAt vimUDhaH 'rUpa lup vimohane' iti dhAtoH, jAva'tti yAvatkaraNAdidaM dRzyam-'ruTe kuvie caMDakie tti cANDakyaH-prakaTitaraudrarUpaH 'misimise'tti krodhAgninA dIpyamAna iva 'ThANaM'tipAdanyAsavizeSalakSaNaM'ThAi'tti kuryAt ,'Ayaya'tti AyataH AkRSTaH sAmAnyena karNAyataM-AkarNakRSTaM AyatakarNAyatastaM 'egAhacaMti ekA hatyA hananaM prahAro yatra tadekAhatyaM 'kUDAhacaMti kUTe iva tathAvidhapASANasampuTAdau |AhatyA-AhananaM yatra tat kUTAhatyaM 'athAmA asthAmA sAmAnyena zaktirahitaH 'abale'. vapuzzaktivikalaH 'avIrie'tti SamudalkineKOTA Page #226 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau andit andutwand SEAR MITHIDA N mAnasazaktizUnyaH 'apurisatta'tti puruSakAraH-puruSAbhimAnaH sa eva kRtaprayojanaH parAkramaH,'adhAraNijati AtmanodharaNaM kartumazakyaM itikRtvA 'egaMtati ekAntaM-vijanaM antaM-bhUmibhAgaM, 'sIlAI ti phalAnapekSAH kriyApravRttayaH zubhAH 'vayAI aNuvratAdIni 'veramaNAIti rAgaviratayaH gIta-gAnaM gandharva murujAdisahitaM tallakSaNo ninAdaH, 'kAlamAse'tti maraNamAse, kAladine iti draSTavyaM, (sU. 304) mahAvidehe setsyati / / saptamazate nvmH|| 'egayautti (sU. 305) ekatassamupAgatAnAM, sthAnAntarebhya ekatra militAnAM, 'saMnivi'tti saniviSTAnAM utkaTukatvAt 'sannisa'tti saGgatatayA niSaNNAnAM, sukhAsInAnAmityarthaH, 'asthikAe'tti pradezarAzIn 'ajIvakAe'tti ajIvA--acetanAzca te kAyAzca-rAzayaH ajIvakAyAstAn arUvikAyaM amUrtamiti bhAvaH, 'jIvakArya'ti jIvanaM jIvo-jJAnAdyupayogastatpradhAnaH | kAyo jIvakAyastaM, 'se kahameya'ti atha kathametad astikAyavastu manye evaM-amunA avetanAdivibhAgena teSAM samullApa iti | syAt 'avipakaDa'tti iyaM kathA astikAyavaktavyatArUpA na vizeSeNa prakaTA pratItA-aviprakaTA, aviuppakaDa'tti pAThAntare avidvatprakRtA-avijJaprastutA, athavA na vizeSataH ut prAbalyatazca prakaTA avyutprakaTA,'taM ceyasa'tti tat tasmAt cetasA-manasA vedasatti pAThAntare vedasA-jJAnena 'eyama8' anumastikAyasvarUpamartha 'pacuvikkhahatti pratyutprekSadhvaM, paryAlocayateti, eyaMsi 'ti etasmin-uktarUpe'stikAye 'cakkiya'tti zaknuyAt kazcit , 'eyaMsiti ayamasya bhAvArtha:-jIvasambandhIni pApakarmANi azubhavipAkadAyIni pudgalAstikAye na syuH, avetanatvena anubhavavarjitatvAttatya, jIvAstikAye tAni tathA syuranubhavayuktatvAt taspeti, 'asthi NaM'ti (.306) astIdaM vastu 'jIvANa'ti jIvAnAM pApAni karmANi pApaphalavipAkasaMyuktAni 'kajaMtitti IRAIMINENAI // 1 NAADIMIRE Page #227 -------------------------------------------------------------------------- ________________ zatake bhavantItyarthaH, 'thAlIpAga'tti sthAlyAM-ukhAyAM pAko yasya tat sthAlIpAkazuddhaM, bhaktadoSavarjitaM, 'aTThArasavaMjaNa'tti vyaJjaHalnAni-zAlanakAni tairAkulaM-vyAptam , aSTAdaza bhedAzcaite--"sUo 1 daNo 2 javaNaM 3, tiNNi ya maMsAI 6 goraso 7 jUsocA bhakkhA 9 gulalAvaNiyA 10, mUlaphalA 11 hariyagaM 12 DAgo 13 // 1 // hoi rasAlU ya 14 tahA pANaM 15 pANIya 16 / pANagaM ceva 17 / aTThArasamo sAgo 18 niruvahao loio piNddo||2||" mAMsatrayaM jalacarAdi, jUSo-mudgatandulajIrakakaTubhANDAdirasaM, bhakSyANi-khaNDakhAdyAdIni, gulalAvaNiyA-gulapapeTikA guladhAnikA vA,mUlaphalAnyekameva padaM, haritakaM jIrakAdeH, DAgo vA mUlakAdibhajikA rasAlU-majjikA, tallakSaNaM cedam-"doghayapalA mahu palaM dahiyassaddhADhayaM miriyavA(mA)so / dasa khaMDagu: DapalAI esa rasAlU nivaijogo // 1 // " pAnaM-surAdi, pAnIyaM jalAdi pAnakaM-drAkSApAnakAdi zAkaH-takrasiddha iti, ApAtaHtatprathamatayA saMsargaH, bhaddae'tti madhuratvAnmanojJaH, 'mahassavae'tti SaSThazatatRtIyodezako mahAzravako yathA tathehApyadhyeyaM 'pari Namanti pariNamat-pariNAmAntaraM gacchat prANAtipAtAdi kArye kAraNopacArAt prANAtipAtahetukaM karma,'durUvattAe' durUpatAha hetutayA pariNamati, durUpatAM kuryAdityarthaH, 'osahamissaMti mahAtiktakaTughRtAdipakkamauSadhaM,'no bhaddae'tti indriyapratikUla tvAt , 'se'tti (sU. 307) dvau narau samArabhete, upadravayata ityarthaH, 'appatarAgaM teukArya'ti tatrojjvalane bahutaratejasAmu|tpAde'pi alpatarANAM vinAzo'pyasti, tathaiva darzanAt , 'mahAveyaNa'tti mahatI vedanA jIvAnAM yamAt sa mahAvedanatarAka iti, 'acittAvipatti (sU. 309) sacetanA agnikAyAdayaH tAvadavabhAsanta evetyapizabdArthaH 'obhAsaMti' avabhAsate prakAzakAH syuH, 'ujjoveMti' vastUdyotayanti, 'tAvanti' tApaM kuryuH 'pabhAsaMti' tathAvidhavastudAhakatvena prabhAsate, dUraM nipatati-dUredare Page #228 -------------------------------------------------------------------------- ________________ zrImaga 8 zatake 1 uddeza: gatvA dUre nipataMtItyarthaH, 'desagayatti abhipretasya gantavyasya kramazatAdeH deze tadarDAdau, gamanasvabhAve'pi deze tadarDAdau nipatatItyarthaH // saptamazate dazama uddeshkH|| itizrIlakSmIsAgarasUriziSyazatArthizrIjinamANikyagaNiziSyazrIanantahaMsagaNiziSya zrIdAnazekharagaNisamudbhUtAyAM bhagavatIlaghuvRttau saptamazatavivaraNaM sampUrNam // athASTamaM zatakaM 'puggala'tti (*57) pudagalapariNAmArthaH1'Asivisatti AzIviSAdiviSayaH 2 'rukkha'tti saGkhyAtajIvAdivRkSarUpaH 3 'kiriyatti kriyArUpaH 4 'AjIva'tti AjIvikavaktavyatArUpaH 5,'phAsugati prAsukadAnAdirUpaH 6 'adatta'tti adacAdAnarUpaH 7 'paDiNIya'tti pratyanIkatArtharUpaH 8 'baMdha'tti prayogabandhAdirUpaH 9 dezArAdhanAdirUpaH 10 ityodhataH saGgrahagAthA uktA / 'paogapariNaya'tti (mU. 309) jIvavyApAreNa zarIrAdiprayogapariNatAH 1 'mIsA pariNatA' (mU. 310) prayogavisrasAbhyAM pariNatAH, prayogapariNAmamatyajanto vizrasayA svabhAvAntaramApAditAH muktakalevarAdirUpAH 2, athavA audA| rikAdivargaNArUpA vizrasayA kRtAssanto ye jIvaprayogeNaikendriyAdivapuHprabhRtipariNAmAntaramApAditAH te mizrapariNatAH, nanu prayogapariNAmo'pyevameva tataH ka eSAM vizeSaH 1, satyaM, kintu prayogapariNateSu vitratA satyapi na vivakSitA iti, vissasApariNaya'tti (sU. 311) svbhaavprinntaaH|| atha 'paogapariNayA Na'mityAdinA (sU.312) granthena navabhirdaNDakaiH prayoga Page #229 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttA 8 zatake 1 uddezaH HASINImpimmismmmiumiamailgime Mitwimmurghumarimmmmmmmms | pariNatapudgalAnirUpayati, tatra ca 'egidie' tyAdi, ephendriyAdesarvArthasiddhadevAntajIvabhedavizeSitaprayogapariNatAnAM pudgalAnAM prathamo daNDakaH, tatra ca 'AukAirAgidiya evaM ceti pRthvIvadapkAyaprayogapariNatA vAcyA ityarthaH, evaM 'dupaotti pRthivyapkAyaprayogapariNateSiva dvipado bhedaH sUkSmavAdaravidhAnAmyAM kRtastejaskAyAdiSu vAcyaH,'aNegaviha'tti pulAkakRmikAdibhedatvAt dvIndriyANAmanekavidhAH, trIndriya yogapariNatA api evamanekavidhAH kunthupipIlikAdibhedAt , evaM caturindriyA makSikAmazakAdayo'nekavidhAH, evaM sarve'pi vAcyAH 1, athaikendriyAdisarvArthasiddhadevAntaH paryAptakAparyAptakavizeSaNo dvitIyo daNDakaH prArabhyate, tatra-'ekkeke tyAdi, ekaikasmin kAye sUkSmavAdarabhedA dvividhAH pudgalA vAcyAH, te ca pratyekaM paryAsakAyaparyAptakamedAt punardvidhA vAcyA ityarthaH 2, 'je pajattasuhumapuDhavI'tyAdi, audArikAdivapurvizeSaNastRtIyo daNDakaH, tatra ca 'orAliyateyAkammasarIrapaoga'tti audArikataijasakArmaNavapuSAM yaH prayogastena pariNatA yete tathA, pRthivyAdInAM hi etadeva vapusvayaM syAditikRtvA tatprayogapariNatA eva te syuH, 'je pajjattA bAyara'tti bAdaraparyAptakavAyUnAM tvAhArakavarjavapuzcatuSTayaM syAt , evaM 'gambhavakaMtiyaapajjattaga'tti vaikriyAhArakazarIrAbhAvAd garbhavyutkrAntikA api aparyAptakA narAstrizarIrA eveti 3, atha sarvajIvendriyavizeSaNazcaturtho daNDakaH4,'je apajjattasuhumapuDhavI'tyAdiH, audArikAdizarIrasparzAdIndriyArthaH paJcamaH, evaM ceva'tti evameva sarvaikendriyajIveSu 'caukkaeNaM ti sUkSma 1 bAdara 2 paryAptaka 3 aparyAptaka 4 catuSkabhedena bhAvAt , atha sarvajIvavarNagandharasasparzasaMsthAnavAcyaH SaSThaH, evamaudArikAdizarIravarNAdibhAvavizeSaNassaptamaH, indriyavarNAdivizeSaNo'STamaH, zarIrendriyavarNAdivizeSaNo navamaH, mizrapariNateSvapyeta eva nava daNDakA vAcyAH / evaM jahA paNNavaNAe'tti, tatraivamidaM sUtram Page #230 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau vidyA pottu paap paattip paattip paatti pppppaa paapaa maamaa BAATALARIA 'je rasapariNayA te paMcavihA, taMjahA-tittarasapariNayA kaDuyarasa kasAya0 aMbila mahurarasapariNayA, je phAsapariNayA te aTTha-Tule zatake vihA paNNattA, taMjahA-kakkhaDaphAsapariNayA evaM mauya0 guruya0 lahuya0 sIya0 usiNa siNiddha0 lukkhaphAsapariNayA'ityAdi // athaikaM pudgaladravyamAzritya parimANaM cintayannAha-'ege'ityAdi, maNappao'tti manastayA pariNataM 'vaippao'tti bhASAdravyaM | kAyayogena gRhItvA vAgyogena sRjyamAnaM vAkprayogapariNataM, 'kAyappao'tti audArikAdikAyayogena gRhItamaudArikAdivargaNA dravyamaudArikAdikAyatayA pariNataM kAyaprayogapariNataM, 'saccamaNe ti sadbhUtArthacintanahetormanasaH prayogaH satyamanaHprayogaH, evamanye'pi, navaraM mRSA-asadbhUto'rthaH, satyAmRSA-mizro, yathA paJcasu dArakeSu jAteSu daza dArakA jAtA iti,satyamRSAviparItA asatyAmRSA, tatsvarUpamidaM-yathA dehIti, 'AraMbhasaca'tti Arambho-jIvopaghAtaH tatsatkaM satyamAraMbhasatyaM tadviSayo manaHprayo| gastena pariNataM yattattathA, evamuttaratrApi, anArambho-jIvadayA, 'sAraMbha'tti saMrambho-vadhasaGkalpaH, samArambhastu paritApa iti, 'orAliya'tti audArikazarIrakAyaprayogaH sa paryAptakasyaiva veditavyaH tena yatpariNataM tattathA, 'orAliyamIsa'tti audArikamutpattikAle sampUrNa sat mizraM kArmaNenetyaudArikamizraM tallakSaNaM zarIraM audArikamizrazarIraM tadeva kAyaH tasya yaH prayogastena pariNataM yattathA, ayaM punaraparyAptakasyaiva, yaduktam-"joeNa kammaraNaM AhAreI aNaMtaraM jiivo| teNa paraM mIseNaM jAva sarIrassa niSphattI // 1 // " evaM tAvatkArmaNenaudArikavapuSo mizratA, utpattimAzritya tasya pradhAnatvAt , yadA punaraudArikazarIrI vaikriyalabdhisampanno naraH 1 pazcendriyatiryagyonikaH 2 paryAptavAdaravAyukAyiko vA 3 vaikriyaM kuryAt tadaudArikakAyaprayoga eva varta|mAnaH pradezAn vikSipya vaikriyavapuryogyAna pudgalAn gRhItvA yAvadvaikriyavapuHparyApyAM paryAptiM vrajet tAvadvaikriyeNaudArikavapuSo mm thi le lu Page #231 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau mizratA, prArambhakatvena tasya pradhAnatvAd, evamAhArakeNa pyaudA rikazarIrasya mizratA veditavyA, 'veDavviya'tti vaikriyavapuH kAyaprayogo vaikriyaparyAptakasyeti 'veubviyamIsa' tti vaikriyamizravapuH kAya prayogo devanAra keSUtpadyamAnasyAparyAptakasya, mizratA ceha vaikriyazarIrasya kArmaNenaiva, labdhivaikriyaparityAge tvaudArikapravezAdvAyAmaudArikopAdanAya pravRttervaikriyaprAdhAnyAdaudArikeNApi vaikiyasya mizrateti, 'AhAraga'tti AhArakazarIrakAyaprayoga AhArakavapurnirvRttau satyAM tadA tasyaiva prAdhAnyAt, 'AhAragamIsa' ci AhArakasyaudArikeNa mizratAyAM sA cAhArakatyAgenaudA rikagrahaNAbhimukhasya etaduktaM syAt - yadA''hArakazarIrIbhRtvA kRtakAryaH punarapyaudArikaM gRhNAti tadA AhArakasya prAdhAnyAdaudArika pravezaM prati vyApArabhAvAnna parityajati yAvat sarvathaivAhArakaM tAvadaudArikeNa saha mizrateti, nanu tattena na sarvathA muktaM, pUrvanirvarttitaM tiSThatyeva tatkathaM gRhNAti ?, satyaM tiSThati tat, tathA'pyaudArikazarIropAdAnArthaM pravRtta iti gRhNAtyevetyucyate, 'kammAsarIra'tti iha kArmaNazarIrakAya prayogo vigrahe, samudghAtagatasya ca kevalinaH tRtIyacaturthapaJcamasamayeSu syAd, uktaJca - "kArmaNazarIrayogI caturtha ke paJcame tRtIye ce"ti, evaM prajJApanATIkAnusAreNaudArikazarIrakAyaprayogAdInAM vyAkhyA, zatakaTIkAnusArataH punarmizrakAya prayogANAmevaM audArikamizra audArika evAparipUrNo mizra ucyate, yathA guDamizraM dadhi no dadhitayA nApi guDatayA vyapadizyate, tattvAbhyAmaparipUrNatvAt evamaudArikaM mizra kArmaNena naudArikatayA nApi kArmaNatayA vyapadeSTuM zakyamaparipUrNatvAditi tasyaudArikamizravyapadezaH, evaM vaikriyAhArakamizrAvapIti, 'navaraM bAyaravAukvAiya'tti yathaudArikazarIrakAyaprayogapariNate sUkSmapRthvIkAyikAdi pratItya AlApako'dhItaH tathaudArikamizrazarIrakAyaprayogapariNate'pi vAcyaH, navaramayaM vizeSaH - tatra sarve'pi sUkSmapRthvIkAyikAdayaH paryAptAparyAptavizeSaNA adhItAH OCCOLTOLPOLEODOLJO FOLLO 8 zatake 1 uddezaH Page #232 -------------------------------------------------------------------------- ________________ zrIbhaga 8 zatake 1 uddezaH laghuvRttau / Imali iha tu bAdaravAyukAyikA garbhajapaJcendriyatiryaGmanuSyAca paryAptakavizeSaNA adhyetavyAH, zeSAstvaparyAptaka vizeSaNA eva, yataHbAdaravAyukAyikAdInAM paryAptAvasthAyAmapi vaikriyAraMbhaNata audArikamizrazarIrakAyaprayogo labhyate,zeSANAM punaraparyAptakAvasthAyAmeveti / 'jahA ogAhaNasaMThANe'tti prajJApanAyA ekaviMzatitamapade, tatredaM sUtram-'jai vAukAiyaegiMdiyaveubviyasarIrakA| yappaogapariNae ki suhumavAukAiyaegidiya jAva pariNae bAyaravAukAiyaegidiyajAva pariNae ?, goyamA! no suhuma jAva pariNae, bAyara jAva pariNae'ityAdi, 'evaM jahA ogAhaNasaMThANe'tti tatredaM sUtram-goyamA! no amaNussAhAragasarIrakA| yappaogapariNae, maNussAhAragasarIrakAyappaogapariNae' ityAdi, evaM ogAha'tti, kammassa bheo'tti,sa cAyaM bhedaH-'beMdiyakammAsarIrakAyappaogapariNae, evaM teMdiya0 cauriMdiya0' ityAdi / atha dravyadvayaM cintayannAha-'do bhaMte'ityAdi (sU. 313) iha prayogapariNatAdipadatraye ekatve trayo vikalpAH, dvikayoge'pi traya eva, evaM jAtAH SaT, evaM manaHprayogAditrayepi SaT, | satyamanaHprayogapariNatAdIni tu catvAri padAni, teSvekatve catvAraH, dvikayoge tu SaT , evaM sarve'pi daza, ArambhasatyamanaHprayo|gapariNatAdIni SaT padAni, teSvekatve SaT, dvikayoge tu paJcadaza, sarve'pyekaviMzatiH, sUtre ca 'ahavege AraMbhasacamaNappaogapari| Nae' ityAdineha dvikayogaprathama eva bhaGgako darzitaH, zeSAMstadanyapadasambhavAMzcAtidezena darzayatoktam-'evaM eeNaM gamega'ti eva| metena gamena ArambhasatyamanaHprayogAdipadapradarzitena dvikasaMyogena netavyaM samastaM davyadvayasUtraM dvikasaMyogasya caikatvavikalpAbhidhAnapUrvakatvAdekatvavikalpaizceti dRzya, tatra ca yatrArambhasatyamanaHprayogAdipadasamUhe yAvanto dvikasaMyogAtpadyate sarve te tatra vAcyAH, tatrArambhasatyamanaHprayogAdiSu darzitA eva, ArambhAdipadaSaTavizeSiteSu punaritthameva, triSu mRSAmanaHprayogAdiSu catuSu ca satyavAkpra // 11 Page #233 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau zatake 1 uddezaH DAINIOAmionline HINDIHOOMI alworlm annocoin modi Hollmonth Indian Hoat i yogAdiSu pratyekamekatve paDU vikalpAH, dvikasaMyoge tu 15 pratyekaM, evaM sarveSvapi ekaviMzatiH, audArikAdizarIrakAyaprayogAdiSu yogAdipa pratyeko saptasu padeSu ekatve sapta, dvikasaMyoge tu ekaviMzatiH, evaM sarve jAtA aSTAviMzatiH, evamekendriyAdipRthvIprabhRtipaJcapadaiH pUrvoktaka| meNa audArikAdikAyaprayogapariNatadravyadvayaM prapazcanIyaM, kiyadaraM?, yAvatsarvArthasiddhAH,etaccaivaM-'jai savvaTThasiddhaaNuttarovavAiyakappA| IyavemANiyadevapaMciMdiyakammAsarIrakAyappaogapariNayA kiM paJjattasavvaTThasiddha jAva pariNayA apajjattasabaDha jAva pariNayA?,goyamA! | paJjattasambaTThajAvapariNayAvA, ahavege paJjattasavvaTThajAva pariNae ahavege apajjattasambaTTha jAva pariNae'tti, evaM vIsasApariNayAvitti prayogapariNatadravyadvayavat pratyekavikalpairdvikasaMyogaizca vizrasApariNate'pi dravye varNagandharasasparzasaMsthAneSu pazcAdibhedeSu vAcyaM, | kiyadUraM yAvadityAha-'ahavege'ityAdi, ayaM ca pazcabhedasaMsthAnasya dazAnAM dvikasaMyogAnAM dazama iti / / atha dravyatrayaM cinta yannAha-'tiNi bhaMte ! davva'tti iha prayogapariNatAdipadatraye ekatve trayo vikalpAH, dvikayoge tu SaT , kathaM?, Adyasyaikatve | zeSayoH krameNa dvittve dvau, tathA''dyasya dvittve zeSayoH kramAdekatve'nyau dvau, tathA dvitIyasyaikatve tRtIyasya ca dvittve'nyaH, tathA | dvitIyasya dvittve tRtIyasyaikatve anya ityevaM SaT , trikayoge eka eva, jAtAssarve daza, evaM manaHprayogAdipadatraye'pi, ata evAha'ekasaMjogo'ityAdi, satyamanaHprayogAdiSu caikatve catvAraH, dvikayoge tu dvAdaza, kathaM ?, Adyasyaikatvena zeSANAM trayANAM kramAdanekatvena trayo labdhAH, punaranye traya Adyasya bahutvena zeSANAmekatvena, tathA dvitIyasyaikatvena zeSayoH kramAdanekatvena dvau, punadvitIyasya bahutvena zeSayorekatvena dvAveva, tRtIyacaturthayorekatvabahutvAbhyAmekaH, punastardviparyayeNaikaH, evaM dvAdaza, trikayoge catvAraH sarve'pi 20 'evaM duyAsaMjoga'ityAdi 'etthavi taheva'tti atrApi dravyatrayAdhikAre tathaiva vAcyaM sUtraM yathA dravyadvayAdhikAre andimages andulis DOWNLOHARDAGIN WHICH Imipast - n Wom - Page #234 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau zatake 1 uddezaH bahatve paJcamasya vA bahutve dvAvita ! davya'tti iha prayogamAra katve dvau, dvitIya-| uktaM, tatra ca manovAkkAyaprabhedato yaH prayogapariNAmo mizratApariNAmo varNAdibhedatazca vizrasApariNAma uktaH sa ihApi vAcyaH, kimaMtaM tatsUtraM vAcyam ?, 'jAvetyAdi, iha ca parimaNDalAdIni paJca padAni, teSu caikatvena paJca vikalpAH, dvikayoge tu 20, kathaM ?, Adyasyaikatve zeSANAM krameNa bahutve 4, Adyasya bahutve zeSANAmekatve 8, dvitIyasyaikatve bahutve dvayorekatve anekatve ca | 14, caturthasyaikatvabahutve pazcamasya vA bahutve dvAvityevaM sarve 20, trikayoge 10, tatra 'ahavA ege taMsasaMThANe ityAdinA trika yogAnAM dazamo darzitaH / atha catuSkamAzrityAha-'cattAri bhaMte ! davya'tti iha prayogapariNatAditrayeNa ekatve 3, dvikayoge| |9, kathaM ?, Adyasyaikatve dvayoH krameNa bahutve dvau, Adyasya dvittve dvayordvittve anyau dvau, Adyasya tritve dvayorekatve dvau, dvitIya-| | syaikatve antyasya tritve dvayotvei tathA dvitIyasya tritve antyasyaikatve trayo'nye evaM sarve'pi 9, trikayoge tu traya eva syuH, | evaM sarve pazcadazeti, 'jaha paogapariNayA kiM maNapaoge'tyAdinA coktazeSaM dravyacatuSkaprakaraNamupalakSitam , tacca pUrvoktA|nusAreNa saMsthAnasUtraM samucitabhaGgakopetaM samastamadhyeyamiti / / atha pazcAdidravyaprakaraNAnyatidezato darzayannAha-'evaM eeNaM kame 'ti, evaM cAmilApaH-paMca bhaMte ! davyA kiM paogapariNayA ? 3, goyamA! paogapariNayA vA 3 ahavA ege paogapariNae cattAri mIsAMpariNayA ityAdi, iha ca dvikasaMyoge vikalpAH 12, kathaM ?, ekaM catvAri ca 1 dve trINi ca 2 trINi dve 3 catvA ryekaM cetyevaM 4 vikalpAH, dravyapaJcakamAzritya ekatra dvikayoge padatrayasya trayo dvikayogAH, te ca caturbhirguNitA dvAdazeti, trikayoge tu SaT, kathaM ?, trINyekamekaM ca 1 ekaM trINyekaM ca 2 ekamekaM trINi ca 3 dve dve ekaM ca 4 dve ekaM dve ca 5 ekaM dve dve ceti 6 'jAva dasasaMjoeNaM ti iha yAvatkaraNAccatuSkAdisaMyogAssUcitAH, tatra dravyapazcakApekSayA satyamanaHprayogAdiSu catuSu padeSu Page #235 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau dvikatrikacatuSkasaMyogAH syuH, tatra dvikasaMyogAH 24, kathaM ?, caturNAM padAnAM SaT dvikasaMyogAH, tatraikaikasmin prAguktakrameNa 4 vikalpAH, SaNNAM caturbhirguNane 24, trikasaMyogA api 24, kathaM 1, caturNAM padAnAM trisaMyogAH 4, ekaikasiMca prAguktarItyA SaD vikalpAH, caturNAM SabhirguNane 24, catuSkasaMyoge tu 4, kathaM ?, Adau dve triSu caikaikaM 1 dvitIyasthAne dve zeSeSu caikaikaM 2 tRtIyasthAne dve zeSeSu caikaikaM 3 caturthe dve zeSeSu caikaikaM 4 evaM catvAra iti, ekendriyAdiSu paJcapadeSu dvikatrikacatuSkapaJcakasaMyogAH syuH, tatra dvikasaMyoge 40 vikalpAH, kathaM ?, paJcAnAM padAnAM daza dvikasaMyogAH, ekaikasmiMzca dvikasaMyoge prAguktarItyA 4 vikalpAH, dazAnAM caturbhirguNane catvAriMzat, trikasaMyoge tu SaSTiH, kathaM ?, paJcAnAM padAnAM daza trisaMyogAH, ekaikasmina trikasaMyoge prAgutarItyA 6 vikalpAH, dazAnAM ca SadbhirguNane paSTiriti catuSkasaMyogAH 20, kathaM 1, paJcAnAM padAnAM catuSka saMyoge 5 vikalpAH, ekaikasmiMzca prAguktarItyA 4 vikalpAH, paJcAnAM caturbhirguNane 20, paJcakasaMyoga eka eva evaM paTTAdisaMyogA api vAcyAH, navaraM SaTsaMyogA ArambhasatyamanaH prayogAdiSu syAt, saptakasaMyogastvaudArikakAyAdiprayogamAzritya, aSTakasaMyogastu vyantarabhedAn, navakasaMyogo graiveyaka deva bhedAn, dazakasaMyogastu bhavanapatideva bhedAnAzritya vaikriyazarIrakAyaprayogApekSayA samavaseyaH, ekAdazasaMyogaH | zUnyaH nArakAdipadeSu tasyAsambhavAt, dvAdazasaMyogaH kalpopapannadeva bhedAnAzritya vaikriyazarIrakAyaprayogApekSayA ceti, 'pavesaNAe 'ti navamazatatRtIyodeza ke gAGgeyAbhidhAnAnagArakRtanarakAdigatipravezana vicAre, kiyanti tadanusAreNa dravyANi vAcyAnItyAha- 'jAva asaMkheja' tti asaGkhyAtAntanArakAdivaktavyatAzrayaM hi tatsUtraM, iha yo vizeSastamAha- 'aNaMte' tyAdi / athaiSA mevAlpabahutvamAha - 'savvatthova' tti (su. 314) kAyAdirUpatayA jIvapudgalasaMbandhakAlasya stokatvAt, 'mIsApa0 anaMta HOCHHARYA COMM 8 zatake 1 udde0 Page #236 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau guNa'ti kAyAdiprayogapariNatebhyaH sakAzAt mizrakapariNatA anantaguNAH, yataH prayogakRtamAkAramaparityajanto vizrasayA ye pariNAmAntaramupAgatA muktakalevarAdyavayavarUpAste'nantAnantAH, vizrasApariNatAstu tebhyo'pyanantaguNAH, paramANvAdInAM jIvAgrahaNayogyAnAmapyanantatvAditi // aSTamazate prathamoddezakavivaraNam // 'AsIvisa'tti (sU. 315 ) AzIviSA - daMSTrAviSAH, 'jAiAsI'ti jAtyA - janmanA AzIviSAH, 'kammaAsI'ti karmaNA-kriyayA zApAdinopaghAtakaraNenAzIviSAH karmAzIviSAH, tatra paJcendriyatiryaJco manuSyAzca karmAzIviSAH, paryAptakA eva, ete hi tapazcaraNAnuSThAnato 'nyato vA guNataH khalvAzIviSAH syuH, zApapradAnenaiva vyApAdayantItyarthaH, ete cAzIviSalabdhisvabhAvAH sahasrArAntadeveSvevotpadyate, devAstveta eva ye devatvenotpannAH te paryAptakAvasthAyAmanubhUtabhAvatayA karmAzIviSAH, uktaM ca bhASyakAreNa - "AsI dADhA taggaya mahAvisA''sIvisA bhave duvihA / te kammajAieNa yogahA cauvihavigappA ||1||"" ke vaie visaetti kiyAn viSayo- gocaro, viSasyeti gamyaM, 'adbhabharaha'tti arddhabharatasya yat pramANaM sAtirekatriSaSTyadhikayojanazatadvayalakSaNaM tadeva mAtrA - pramANaM yasyAM sA tathA 'boMdi'tti tanuM viSeNa nijAzIprabhavena 'visapari'tti viSaparigatAM 'visahamANinti vikasantIM 'karittae' kartuM, 'visaTTayAe'tti viSamevArtho viSArthastadbhAvastattA tayA viSArthatayA, viSatvasya tasyAM vA, 'no ceva' tti naivetyarthaH, 'saMpattIe' sampacyA evaMvidhavondisamprAptidvAreNa, 'kareMlu'tti akArDaH, vRthikA iti gamyate, 'samayakhettaM' ti samayakSetraM 'evaM jahA veudhviyasarIrassa bhedotti yathA vaikriyaM bhaNatA jIvabhedo bhaNitaH tathehApi vAcyo'sAvityarthaH, sa cAyaM - goyamA ! no saMmucchimapaMciMdiyatirikkhajoNiya kammAsIvise ganbhavakaMtiyapaMciMdiyatirikkhAsIvise, jai gavbha WE WERDEN DINONEW MOON IMAGEANIN 8 zatake 2 udde0 // 117 // Page #237 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI S TRImmimaril 2 udda0 vakatiyapaMciMdiyatirikkha0 vise ki saMkhejavAsAuyagambhavakaMtiyapaMciMdiyatirikkha0 vise asaMkhejavAsAuyagambhavakaMtiyapaMciMdiya|tirikkha0 vise ?, go0! saMkhijavAsAuya jAva kammAsIvise jai saMkhiJja jAva kammAsIvise kiM paJjattasaMkheja jAva kammAsIvise | apajjattasaMkheja jAva kammAsIvise ?, go! zeSaM likhitamevAste // 'dasa hANAIti (sU. 316) daza sthAnAni-vastUni, guNapa yAzritatvAt , chadmastha ihAvadhyAdijJAnarahito gRhyate, anyathA amUrttatvena dharmAstikAyAdInajAnannapi paramANvAdi jAnAtyevAsI, mUrttatvAt tasya, samastamUrtaviSayatvAcAvadhivizeSasya, 'savvabhAveNaM ti ityuktaM, tatazca tatkathaJcijAnannapi anantaparyAyatayA na jAnAtIti, satyaM, paraM dazeti saGkhyAniyamo vyarthaH syAt , bahUnAmapi ghaTAdInAmarthAnAma kevalinA sarvaparyAyatayA jJAtumazakya| tvAt , sarvabhAvena ca sAkSAtkaraNaM cakSuHpratyakSeNeti hRdayaM, zrutajJAnAdinA tvasAkSAtkAreNa jAnAtyapi, 'jIva'ti azarIrapratibaddhaMRI dehamuktaM, siddhamityarthaH, 'savvabhAveNaM'ti kevalajJAneneti hRdayaM // AbhiNiyohiya'tti (sU. 317) arthAbhimukho'pi paryAya rUpatvAt niyato'saMzayarUpatvAd bodho-jJAnamabhinibodhaH svArthikapratyayopAdAnAdAbhiniyodhikaM, 'uggahe'ti aba iti-prathamato vastugrahaNamavagrahaH, 'Iha'tti sadarthavizeSAlocanamIhA, 'avAya'tti prakrAntArthavinizcayo'vAyaH, avagatArthavizeSadharaNaM dhAraNA 4, 'jahe ti yathA 'rAjapraznIye' jJAnAnAM bhedo-vicAro bhaNitaH tathehApi bhaNitavyaH, sa caivam-'se kiM taM uggahe paNNatte ?, uggahe duvihe paNNatte, taM0-atthobaggahe vaMjaNova0'ityAdi, 'vibhaMganANeti viruddhA bhaGgA-vikalpA yasmin tadvibhaGgajJAnaM, 'vaMjaNovaggahe'tti vyajyate'rtho'nena dIpeneva ghaTa iti vyaJjanaM, taccopakaraNendriyaM tenAvagraho vyaJjanAvagrahaH, 'jahA Abhi|Nitti yathA matijJAnaM tathA matyajJAnamapyadhyeyaM, taccaivam-'se kiM taM vaMjaNAvaggahe?, 2 caubihe paM0, taM0 soiMdiyavaM0 jibhi MAITHILITIENTRALIAtIndia Hamar I ameriitutioni mmsmartARAMBIRAHIMAMM alpummeliamulyamAUGRAHA Page #238 -------------------------------------------------------------------------- ________________ / 8 zatake 1 udde0 zrIbhaga diyavaM0 ghANidiyavaM0 phAsiMdiyavaMjaNuggahe 'egaTThiyavajaMti ihApi AbhiNiyohiyanANe agiNhaNayAe avadhAraNAe avalaMbaNayAe laghuvRttI mehAe' ityAdipadAni pazcaikArthikAnyavagrahAdInAmadhItAni, matyajJAne tu na tAnyadhyeyAni iti bhAvaH, 'jAva noiMdiyadhAra Na'tti idamantyapadaM yAvadityarthaH, 'jaM imaM aNNANiehiM yadidaM matyajJAnikaiH,ata Aha-'micchAdiTThIhiMti mithyAdRSTibhiH 'jahA naMdIe'tti tatraitatsUtraM sacchaMdabuddhimaivigappiyaM, taM0-bhArahaM rAmAyaNa'mityAdi, 'saMgovaMga'tti ihAGgAni-zikSAdIni Sad upAGgAni-tavyAkhyArUpANi, 'gAmasaMThie'tti grAmAlambanatvAt grAmAkArameva, evamanyAnyapi 'vAsasaMThie bharatAdivarSAkAraM 'vAsahara'tti himavadAdivarSadharaparvatAkAraM 'pasaya'tti pasaya ATavyo dvikhurazcatuSpadavizeSaH, evaM vividhasaMsthAnasaMsthitamiti, 'atthegaiyA eganANI' kevalajJAnIti, 'neraiyANa'ti 'tinANI'ti samyagdRSTinArakANAM bhavapratyayamavadhijJAnamastItikRtvA | niyamAt trijJAninaH, 'annANI te atthegaiyA duannANI'ti, kathaM syAt ?, asaMjJinassaMto ye nArakeputpadyante teSAmaparyAptAvasthAyAM |vibhaGgAbhAvAdAdyamevAjJAnadvayamasti, tato dvayajJAninaH, ye tu mithyAdRzaH saMjJibhya utpadyate teSAM bhavapratyayavibhaGge sati te vyajJA ninaH, 'beiMdiyANaM'ti dvIndriyAH kecit jJAninaH sAsvAdanasamyagdarzanabhAvAdaparyAptakAvasthAyAM syurityucyate 'nANI ti ||ath KgatyAdi 20 dvAragAthAdvayamAha-"gai 1 iMdie ya 2 kAe 3 suhume 4 pajattae 5 bhavatthe ya 6 / bhavasiddhie ya7 sannI 8 laddhI 9 uvaoga 10 joge ya 11 // 1 // lesA 12 kasAya 13 veyaNa 14 AhAre 15 nANagoyare 16 kAle 17 / aMtara 18 appAbahuyaM 19 pajavA 20 ceva dArAiM ||2||"nirygii'tti(suu.318)nirye gatiyeSAM te nirayagatikAsteSAM, iha ca samyagdRSTayo mithyAdRSTayo vA jJAnino'jJAnino vA ye paJcendriyatiryaGmanuSyebhyo narake utpattukAmA antaragatau varttante te nirayagatikA viva Page #239 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau kSitAH, etatprayojanatvAd gatigrahaNa kheti, tinni nANAI niyama' tti avadherbhavapratyayenAntaragatAvapi bhAvAt, 'tiNiNa aNNANAI bhayaNAeM'ti asaMjJinAM narake gacchatAM dve ajJAne, aparyAptakatve vibhaGgAbhAvAt, saMjJinAM midhyAdRSTInAM trINyajJAnAni bhavapratyaya vibhaGgasadbhAvAt atastrINyajJAnAni bhajanayetyucyate, 'tiriyagaiyANaM' ti tiryaggatikAnAM tadapAntarAlavarttinAM 'do nANa'tti samyagdRSTo'vadhijJAne patita eva tiryakSu gacchanti tena teSAM dve eva jJAne 'do annANe' tti mithyAdRSTayoM vibhaGgajJAne patita eva tiryakSu gacchanti tena teSAM dve ajJAne, 'maNussagaiyANaM'ti 'tiSiNa nANAI bhayaNAya'tti manuSyagatau gacchantaH kecijjJAnino'vadhijJAnena sahaiva gacchanti, tIrthakaravat kecicca tadvimucyeti teSAM trINi vA dve vA jJAne syAtAmiti, ye punarajJAnino manuvyagatAvutpattukAmAsteSAM patita eva vibhaGge tatrotpattiH syAt ata uktam- 'do annANAI niyama'tti, 'devagaiya'tti devagatau ye jJAnino yAtukAmAsteSAmavadhirbhavapratyayo devAyuH prathamasamaya evotpadyate atasteSAM nArakANAmivocyate 'tini nANAI niya matti, ye tvajJAninaste'saMjJibhya utpadyamAnA dvayajJAninaH, aparyAptakatve vibhaGgAbhAvAt, saMjJibhya utpadyamAnAstu tryajJAnino, bhavapratyayavibhaGgasadbhAvAt, atasteSAM nArakANAmivocyate 'tiviNa aNNANAI bhayaNAeM' 'jahA siddha' tti yathA siddhAH kevalajJAnina eva, evaM siddhigatikA api vAcyA iti bhAvaH, yadyapi siddhAnAM siddhagatikAnAM cAntaragatyabhAvAnna vizeSo'sti tathApi iha gatidvArabalAyAtatvAtte darzitAH, 'saiMdiyA NaM bhaMte 'ti sendriyA - indriyopayogavantaH, te ca jJAnino'jJAninazca jJAninAM catvAri jJAnAni bhajanayA, syAt dve syAt trINi syAt catvAri, kevalajJAnaM nAsti teSAM anindriyajJAnatvAttasya dvayAdibhAvo jJAnAnAM labdhyapekSayA upayogApekSayA tu sarveSAmekadaikameva jJAnaM, ajJAninAM tu trINyajJAnAni bhajanayaiva, syAt dve syAt trINi (C)C(CCPOL DOCJOC SOLJCDOCPETA 8 zatake 2 uddezaH Page #240 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI iti, 'jahA puDhavikAiya'tti ekendriyA mithyAdRSTitvAdajJAninaste ca dvayajJAnA evetyarthaH, 'baMdiyetyAdi, epA dve jJAne sAsvA 8zatake IMR uddezaH |danasteSUtpadyate itikRtvA, sAsvAdanazcotkRSTataH SaDAvalikAmAnaH, ato dve jJAne teSu labhyete, 'aNiditi anindriyAH-keva-|| linaH 'sakAiyA 'ti saha kAyena-audArikAdizarIreNa pRthvyAdiSaTkAyAnyatareNa vA ye te sakAyikAH, te ca kevalino|'pi syuriti sakAyikAnAM samyagdRzAM paJca jJAnAni, mithyAdRzAM tu trINyajJAnAni bhajanayA syuriti, akAyikAssiddhA eveti / | sUkSmadvAre 'jahA puDhavitti dvayajJAninaH sUkSmAH, mithyAdRktvAt , 'jahA sakAi'tti bAdarAH kevalino'pi syuriti te sakAyikavad bhajanayA pazcajJAninaH vyajJAninazca vaacyaaH| paryAptakadvAre caturviMzatidaNDake paryAptakanArakANAM trINyajJAnAni niyamAt , aparyAptakAnAmevAsaMjJinArakANAM vibhaGgAbhAva iti paryAptAvasthAyAM teSAmajJAnatrayameveti 'evaM jAva cauriMdiya'tti dvitricaturi|ndriyAH paryAptakA dvathajJAnina evetyarthaH, 'pajattA NaM bhaMte! paMciMdiyatirikkha'tti paryAptakapaJcendriyatirazcAmavadhivibhaGgo vA | keSAMcit syAt keSAMcineti trINi jJAnAni ajJAnAni vA dve jJAne ajJAne vA teSAM syAtAmiti,'bediyANaM do nANa'tti aparyA| sakadvIndriyAdInAM keSAMcitsAkhAdanasamyagdarzanasadbhAvAt dve jJAne, keSAMcittu tadabhAvAt dve ajJAne, aparyAptakanarANAM samyagdRzAmavadhibhAve jJAnatrayaM yathA tIrthakRtAM, tadabhAve tu dve jJAne, mithyAdRzAM tu dve ajJAne, teSAmaparyAptakatve vibhaGgAbhAvAt , ata evoktam'tini nANAI bhayaNAe doNi aNNANA niyamatti,'vANamaMtara'tti vyantarA aparyAptakA nArakA iva trijJAnAH vyajJAnA vA vAcyAH, teSvasaMjJibhya utpadyamAnAnAmaparyAptakAnAM vibhaGgAbhAvAt , zeSANAM cAvadhevibhaGgasya ca bhAvAditi, 'joisiya'tti eteSu saMjJibhya evotpadyante, teSAmaparyAptakatve'pi bhavapratyayasyAvadhervibhaGgasya vA'vazyaMbhAvAt trINi jJAnAni ajJAnAni vA syuriti / Page #241 -------------------------------------------------------------------------- ________________ zrIbhaga ladhuvRttI bhavasthadvAre 'nirayabhavatthANaM'ti nirayabhave tiSThantIti nirayabhavasthAH-prAptotpattisthAnAH, te ca yathA nirayagatikAstrijJAnA dvaya- 8 zatake jJAnAzcoktAstasthA vAcyA iti / bhavyadvAre 'jahA sakAiya'tti bhavasiddhikAH kevalino'pi te sakAyikavad bhajanayA paJcajJAnAH, 2 uddezaH tathA yAvat samyaktvaM na pratipannAstAvad bhajanayaiva vyajJAnAzca vAcyA iti, abhavasiddhikAnAM tvajJAnatrayaM bhajanayA syAt , sadA mithyAdRSTitvAtteSAM, ata uktam-'no nANI, annANI'tyAdi / saMjJidvAre 'jahA saiMdiya'tti jJAnAni catvAri bhajanayA, ajJAnAni ca trINi tathaiva, asannI jahA baudeya'tti aparyAptakatve jJAnadvayamapi sAsvAdanatayA syAt , paryAptatve'jJAnadvayameveti / FIlabdhidvAre 'kaivihANaM'ti (mU. 319) tatra labdhiH-Atmano jJAnAdiguNAnAM tatkarmakSayApAdito lAbhaH, sa ca dazadhA, jJAna-10 pazcakasya jJAnAvaraNakSayakSayopazamAbhyAM labdhiAnalabdhiH , evamanyatrApi, navaraM darzanaM rucirUpa AtmapariNAmaH, caritraM-cAritramohanIyakarmakSayakSayopazamopazamajo vA jIvapariNAmaH, tathA caritraM ca tadacaritraM ca caritrAcaritraM-saMyamAsaMyamaH, taccApratyAkhyAnakaSA| yakSayopazamajo jIvapariNAmaH, dAnAdilabdhayaH pazcAntarAyakSayakSayopazamajAH, 'iMdiyaladdhi'tti sparzanAyekendriyAdi indriyalabdhimatijJAnAvaraNakSayakSa yopazamajA pazcAntarAyakSayakSayopazamajA, sammaiMsaNaladdhI'ttiiha samyagdarzanaM mithyAtvamohanIyakarmA| Nuvedano 1 pazama 2 kSaya 3 samuttha AtmapariNAmaH, mithyAdarzanaM tvazuddhamithyAtvadalikodayasamutthajIvapariNAmaH, 'sAmAiyacarittaladdhi'tti sAvadyayogaviratirUpaM sAmAyikacAritraM tallabdhiH, sAmAyikacAritraM dvidhA-itvaraM yAvatkathikaM ca, itvare alpakAlaM, tacca bharatairAvataprathamAntimajinatIrthevanAropitavratasya zaikSakaseti, yAvatkathikaM tu yAvajIvikaM, taca videhamadhyamajinatIrthagatasAdhUnAmavaseyaM, tepAmupasthApanAbhAvAt , nanvitarasyApi yAvajIvatayA pratijJAnAt tasyaivopasthApanAyAM parityAgAt kathaM na | instituent Aman Page #242 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau pratijJAlopaH 1, atrocyate, aticArAbhAvAt, tasyaiva sAmAnyataH sAvadyayoganivRttirUpeNAvasthitasya zuddhyantarApAdanena saMjJAmAtravizeSAditi, 'cheovadvAva'tti chede - prAktana saMyamavyavacchede sati yadupasthApanIyaM - sAdhAvAropaNIyaM tat chedopasthApanIyaM - pUrvaparyAyacchedena mahAvratAropaNamiti, tacca sAticAramanaticAraM ca tatrAnaticAraM yaditvarasAmAyikasya ziSyasyAropyate, tIrthAntarasaGkrAntau vA yathA pArzvanAthatIrthAdvIratIrthaM saGkrAmataH paJcayAmadharmaprAptau, sAticAraM tu mUlaguNaghAtino vratAropaNaM tacchedopasthAnIyaM / 'parihAra'tti parihAraH- tapovizeSaH tena vizuddhiryasmin tatparihAravizuddhikaM, tat dvidhA - nirvizamAnakaM nirviSTakAyikaM ceti, nirvi| zamAnakAstadA sevakAstadavyatirekAt tadapi nirvizamAnakaM, AsevitavivakSitacAritrakAyAstu nirviSTakAyAsta eva nirviSTakAyikAH | tadavyatirekAt tadapi nirviSTakAyikaM, iha ca navako gaNaH syAt, tatra catvAraH parihArikA syuH anye tadanye tadvaiyAvRtyakarAzcatvAra evAnuparihArikAH, ekastu kalpasthito vAcanAcAryo gurubhRtaH, eteSAM ca nirvizamAnakAnAmayaM parihAraH - "parihAriyANa u tavo jahaNNa majjho taheva ukkoso| sIuNhavAsakAle bhaNio vIrehiM patteyaM // 1 // tattha jahaNNo gimhe cauttha chaTuM tu hoi majjhimao / aTTama miha ukoso itto sisire patrakkhAmi ||2|| sisire u jahaNNAI chaTTAI dasamacaramagA huMti / vAsAsu aTTamAI bArasapatao neo ||3|| pAraNage AyAmaM paMcasu gaha dosa'bhiggaho bhikkhe / kappaTTiyA ya paidiNa karaMti emeva AyAma ||4||" iha saptakhepaNAsu madhye Adyayoragraha eva, paMcasu punargrahaH, tatrApyekatarayA bhaktaM vA pAnakaM vA, evaM dvayorabhigraho'vagantavya iti, "evaM chammAsatavaM cariuM parihAragA aNucaraMti / aNucarage parihAriya paryaTThie jAva chammAsA || 5 || kappaTThio'vi evaM chammAsa tavaM karei sesA u | aNuparihAragabhAvaM vayaMti kappaTThiyattaM ca // 6 // ( iya eso) aTThArasamA sapamANo ya vaNNio kappo / saMkhevao viseso suttA eyarasa CDCOCOGDOCSOCJOCDOC@CD6700, 8 zatake 2 uddezaH // 120 // Page #243 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau nAyavvo ||7|| kappasammattIi tayaM jiNakappaM vA uviMti gacchaM vA / paDivaJjamANagA puNa jiNassaga se pavati ||8|| titthayarasamIvAsevagassa pAse'vi neva annassa / eesiM jaM caraNaM parihAra vimuddhiyaM taM tu ||9||' anyaistu vyAkhyAtam - parihArato mAsika catuladhvAdi tapazcarati yaH tasya parihAracaritralabdhiH syAt idaM ca parihAratapo yathA syAt tathocyate - "Navamassa taiya vatyuM jahaNa ukkosa UNagA dasa u / suttatthabhiggahA puNa davbAi tavo rayaNamAI || 1||" ayamarthaH - jaghanyato yasya natramapUrvatRtIyaM vastu yAvadbhavati, utkarSatastu daza pUrvANi nyUnAni sUtrato'rthatazca syuH, dravyAdayazcAbhigrahAH, ratnAvalyAdi tapaH, tasya parihAratapo dIyate, taddAne ca nirupasargArthaM kAyotsargo vidhIyate, zubhe kSaNe tatpratipattiH, gurustaM brUte yathA'haM tatra vAcanAcAryaH ayaM gItArthasAdhussahAyaste, zeSasAdhavo'pi vAcyAH, yathA - 'esa tavaM paDivajaha na kaMci Alavai mA ya Alavaha / attaTThaciMtagassA vAghAo me Na kAyanvo' // 1 // tathA kathamahamihAlApAdirahitassan tapaH kariSyAmi evaM vibhyatastasya bhayApahAraH kAryaH, kalpasthitasya tasyaitatkuryAt -- kiikammaM ca paDicchara pariNNa paDipucchayapi so dei / sovi ya gurumuvaciTThai, udantamavi pucchio kahai // 2 // iha pariNNA - parijJA pratyAkhyAnaM, pratipRcchA tvAlApakaH, yadA sa glAnIbhUta utthAnAdikartukAmo'smi (iti brUte) tato'nuparihArikastUSNIka eva tadabhipretaM sarvamapi kuryAt, Aha ca - " uTTheja nisIijA bhikkhaM hiMDeja bhaMDagaM pehe / kuviyapiyabaMdhavasta va karei iya| ro'vi tusiNIo // 3 // " tapazca tasya grISmaziziravarSAsu jaghanyAdibhedena caturthAdidvAdazAntaM prAguktameveti, uktaH prihaartpovidhiH| 'suhumasaMparAya' nti saMparaiti saMsAramebhiriti samparAyAH, sUkSmA - lobhAMzAvazeSarUpAH samparAyA yatra tatsUkSmasamparAyaM, etadapi dvidhA- vizuddhyamAnakaM saMklizyamAnakaM ceti, tatra vizuddhayaMmAnakaM kSapakopazamazreNimArUDhasya syAt, saGkilazyamAnakaM tu upazama 8 zatake 2. uddeza : Page #244 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau D NItaH pracyavamAnasyeti, 'ahakkhAyacarita' nti yathA-yena prakAreNAkhyAtaM - abhihitaM akaSAyatayeti tathaiva yat tat yathAkhyAtaM, tadapi dvidhA-upazamakSapakazreNibhedAt, zeSaM tathaiva, 'carittAcarite' tti 'egAgArA' mUlottaraguNAdInAM tadbhedAnAmavivakSaNAd dvitIyakaSAyakSayopazamalabhyapariNAmamAtra saiva vivakSaNAccaritrAcaritralabdherekAkAratvamava seyaM, evaM dAnAdilabdhInAmekAkAratvaM bhedAnAmavivakSaNAt, 'bAlavI riyatti vAlasya asaMyatasya yadvIryamasaMyamayoga pravRttihetubhUtaM tasya yA labdhizcAritra mohodayAdvIryAntarAyakSayopazamAcca sA tathA, evamanye api yathAyogaM vAcye, navaraM paNDitaH - saMyataH bAlapaNDitaH - saMyatAsaMyataH zrAddhaH / ' tassa aladdhiyANaM'ti tasya jJAnasya alabdhikAH, jJAnalabdhirahitA ityarthaH, 'AbhiNibohiyanAge' tyAdi, AbhinibodhikajJAna| labdhikAnAM catvAri jJAnAni bhajanayA, kevalino nAsti AbhinitrodhikajJAnamiti / matijJAnasyAlabdhikAstu ye jJAninaste kevalinaste caikajJAnina eva, ye tvajJAninaste ajJAnadvayavantaH ajJAnatrayavanto vA, evaM zrute'pi, 'ohiNANaladdhi'tti avadhijJAnalabdhikAstrijJAnAH kevalamanaHparyAyAbhAve, caturjJAnA vA kevalAbhAvAt, avadhijJAnasyAlabdhikA ye jJAninaste dvijJAnino matizrutabhAvAt trijJAnA vA matizrutamanaH paryAyabhAvAt, ekajJAnA vA kevalabhAvAt ye tvajJAninaste dvayajJAnA vA matyajJAnazrutAjJAnabhAvAt vyajJAnA vA vibhaGgabhAvAt, 'maNapajjava'tti manaH paryavajJAnalabdhikAstrijJAnAH, avadhi kevalAbhAvAt, caturjJAnA vA, kevalAbhAvAt, manaHparyavajJAnAlabdhikAstrijJAnA avadhi kevalAbhAvAt, alabdhikAstu ye jJAninaste dvijJAnAH, AdyadvayabhAvAt, trijJAnA vA AdyatrayabhAvAt, ekajJAnA vA kevalabhAvAt, ye tvajJAninaste dvayajJAnA AdyAjJAnadvayabhAvAt tryajJAnA vA ajJAnatrayabhAvAt, 'kevalanANa' tti kevalajJAnalabdhikAH kevalajJAnina eva, kevalajJAnAlabdhikAstu ye jJAninasteSAmAdyaM jJAnadvayaM, tratayaM matizruta 8 zatake 2 uddezaH // 121 // Page #245 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI | manaHparyAyajJAnAni vA kevalajJAnavAni catvAri vA jJAnAni syuH, ye tvajJAninasteSAmAdyamajJAnadvayaM tatrayaM vA syAda , evaM bhajanA zatake avaseyeti / 'annANaladdhiyANaM'ti ajJAnalabdhikA ajJAninasteSAM trINyajJAnAni bhajanayA, dve ajJAne trINyajJAnAni vA, ajJA UR uddezaH nAlabdhikAstu jJAninaH, teSAM ca paJca jJAnAni bhajanayA pUrvopadarzitayA vAcyAni, 'jahA annANe' tyAdi, yathA ajJAnalabdhikAnAM trINyajJAnAni bhajanayoktAni matyajJAnazrutAjJAnalabdhikAnAmapi tAni tathaiva, tathA ajJAnAlabdhikAnAM paJca jJAnAni bhajanayoktAni matyajJAnazrutAjJAnAlabdhikAnAmapi paJca jJAnAni bhajanayaiva vAcyAni, vibhaGgajJAnalabdhikAnAM trINyajJAnAni niyamAt , tadalabdhikAnAM pazca jJAnAni bhajanayA, ajJAninAM ca dve ajJAne niymaaditi| 'dasaNaladdhi'tti darzanalabdhikAH, zraddhAnamAtralabdhikA ityarthaH, te ca samyazraddhAnavanto jJAninastaditare tvajJAninaH, tatra jJAninAM paJca jJAnAni bhajanayA, ajJAninAM tu trINyajJAnAni bhajanayaiveti, tassa aladdhiyA natthi'tti tasya-darzanasya yeSAmalabdhiste na saMtyeva, sarvajIvAnAM rucimAtrasyAstitvAditi, samma| iMsaNaladdhitti samyagdarzanalabdhikAnAM 'tassa aladdhi'tti tasyAlabdhikAnAM samyagdarzanasyAlabdhimatAM mithyAdRSTInAM mizra dRSTInAM ca trINyajJAnAni bhajanayA, yato mizradRSTInAmapyajJAnameva, tAtvikasadodhAhetutvAnmizrasyeti, 'micchAdasaNaladdhi'tti | mithyAdRzAM,'tassa aladdhi'tti tasyAlabdhikAnAM mithyAdarzanAlabdhimatAM samyagdRzAM mizradRSTInAM cakramAt paJca jJAnAni trINya| jJAnAni ca bhajanayeti, 'carittaladdhi'tti caritralabdhikA jJAnina eva, teSAM pazca jJAnAni bhajanayA, yataH kevalyapi cAritrI, caritrAlabdhikAstu ye jJAninasteSAM manaHparyavavarjAni catvAri jJAnAni bhajanayA syuH, kathaM ?, asaMyatatve AdyaM jJAnadvayaM tatrayaM vA, siddhatve ca kevalajJAnaM, siddhAnAmapi cAritralabdhizUnyatvAd , yataste 'no cAritriNo no acAritriNa' iti, ye tvajJAninasteSAM Page #246 -------------------------------------------------------------------------- ________________ MBR zrIbhagatrINyajJAnAni bhajanayA, sAmAiya'tti sAmAyikacAritralabdhikA jJAnina eva, teSAM ca kevalavarjAni catvAri jJAnAni bhajanayA, laghuvRttau sAmAyikacAritrAlabdhikAstu ye jJAninasteSAM paJca jJAnAni bhajanayA, chedopasthApanIyAdibhAvena siddhatvena vA, ye tvajJAninasteSAM |trINyajJAnAni bhajanayA, evaM chedopasthApanIyAdiSvapi vAcyaM, etadevAha-'evaM'ti tatra chedopasthApanIyAdicAritratrayalabdhayo jJAnina eva, teSAM cAdyAni catvAri jJAnAni bhajanayA, ye tvajJAninasteSAmajJAnatrayaM bhajanayaiva, yathAkhyAtacAritralabdhikAnAM tu vizeSo'sti atastaddarzanAyAha-'navaramahakkhAya'tti sAmAyikAdicAritracatuSTayalabdhimatAM chadmasthatvena catvAryeva jJAnAni bhajanayA, yathAkhyAtacAritralabdhimatAM chadmasthetarabhAvena paJcApi bhajanayA syuriti teSAM tathaiva tAnyuktAni, 'carittAcaritta'tti 'tassa aladdhi'tti |cAritrAcaritrAlabdhikAH zrAvakAdanye, te ca ye jJAninasteSAM paJca jJAnAni bhajanayA, ye tvajJAninasteSAM trINyajJAnAni bhajanayaiva, 'dANaladdhi'tti dAnAntarAyakSayakSayopazamAd dAne dAtavye labdhiyeSAM te dAnalabdhikAH, te jJAnino'jJAninazca, tatra ye jJAninasteSAM paJca jJAnAni bhajanayA, kevalinAmapi dAnalabdhiyuktatvAt , ye tvajJAninasteSAM trINyajJAnAni bhajanayaiva, dAnAlabdhikAssiddhAste dAnAntarAyakSaye'pi dAtavyAbhAvAt sampradAnAsacAt dAnaprayojanAbhAvAcca dAnAlabdhaya uktAH, te ca niyamAt kevalajJAnina iti, 'evaM'ti lAbhabhogopabhogavIryalabdhaya evaM jJeyAH, tadalabdhayaH siddhAnAmevoktanyAyAdava seyAH, nanu dAnAdyantarAyakSayAt kevalinAM | dAnAdayaH kasmAnna syuH 1, ucyate, prayojanAbhAvAt , kRtakRtyAste bhagavantaH, 'bAlabIriya'tti bAlavIryalabdhayo'saMyatAH teSAM| | jJAninAM trINi jJAnAni, ajJAninAM ca trINyajJAnAni bhajanayA, tadalabdhikAstu saMyatAsaMyatAH saMyatAzca te ca jJAnina eva, teSAM paJca | jJAnAni bhajanayA, 'paMDiyavIriya'tti 'tasta aladdhiti asaMyatAnAM saMyatAsaMyatAnAM siddhAnAM cetyarthaH, tatrAsaMyatAnAmAyaM WOROSHD // 122 // Page #247 -------------------------------------------------------------------------- ________________ zrIbhaga0 ll zatake ra uddezaH laghuvRttI jJAnatrayaM ajJAnatrayaM ca bhajanayA, saMyatAsaMyatAnAM tu jJAnatrayaM bhajanayaiva syAt , siddhAnAM tu kevalajJAnameva, 'maNapajjavatti mana:paryAyajJAnaM tu paNDitavIryavatAmeva syAt , nAnyeSAM, ata uktam-manaHparyAyavarjAni, siddhAnAM ca vIryAlabdhikatvaM paNDitavIryavAcyapratyupekSaNAdianuSThAne pravRtyabhAvAt , 'bAlapaMDie'tti 'tassa aladri'tti azrAvakANAmiti, 'iMdiyaladdhi'tti indriyalabdhikA ye jJAninasteSAM catvAri jJAnAni bhajanayA, kevalaM tu nAsti teSAM, kevalinAmindriyopayogAbhAvAt , ye tvajJAninasteSAmajJAnatrayaM bhajanayaiva, indriyAlabdhikAH kevalina eva, teSAmevendriyopayogAbhAvAta , tassaddhi'tti zrotrandriyalabdhikA indriyalabdhikavadvAcyAH, te ca ye jJAninaste akevalitvAdAdyajJAnacatuSTayavanto bhajanayA, ajJAninastu bhajanayA dvitryajJAnAH, zrotrendriyAlabdhikA ye jJAninaste AdyadvijJAninaH, te cAparyAptakAH sAsvAdanasamyagdarzanino vikalendriyAH, ekajJAninaH kevalajJAninaH, te hi zrotre ndriyAlabdhikA indriyopayogAbhAvAt , ye tvajJAninaste cAdyAjJAnadvayavantaH, cakkhidiya'tti ayamarthaH-yathA zrotrendriyalabdhimatAM bhajanayA catvAri jJAnAni trINi vA tadalabdhikAnAM dve jJAne ajJAne vA ekaM ca jJAnamuktaM evaM cakSuNilabdhikAnAM tadala| bdhikAnAM ca vAcyaM, tatra cakSurghANalabdhikAzca ye pazcendriyAsteSAM kevalavarjAni catvAri jJAnAni trINi vA bhajanayA, ye tu vikalendriyAzcakSurghANalabdhikAsteSAM sAsvAdanasamyagdarzanabhAne AdyajJAnadvayaM, tadabhAve tvAdyamajJAnadvayaM, cakSurghANendriyAlabdhikA yathAyogaM tridvathekendriyAH kevalinazca, tatra trIndriyAdInAM sAsvAdanasadbhAve Aye jJAne, tadabhAve Aye ajJAne, kevalinAmekaM kevalajJAnaM, jibhidiya'tti, tassa aladdhiyA' jihvAlabdhivarjitAste kevalina ekendriyAzca, ye ajJAninaste niyamAt yajJAninaH,ekendriyANAM sAsvAdanabhAvato'pi samyagdarzanAsadbhAvAdvibhaGgAbhAvAceti, 'phAsiMdiya'tti sparzanendriyalabdhikAH kevalavarjajJAnaca Page #248 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI tuSkavanto bhajanayA, tathaiva dvayajJAnino vA vyajJAnino vA, sparzanendriyAlabdhikAstu kevalina eva, indriyalabdhyalabdhimanto' ult zatake pyevaMvidhA eva 'jahA iMdiya'tti yathA indriyalabdhikA alabdhikA vA, upayogadvAre 'sAgArovautta'tti(sU. 320)AkAro-10 2 uddeza: | vizeSastena yo bodhassa sAkAro-vizeSagrAhako bodhastenopayuktAH-tatsaMvedakA ye te sAkAropayuktAH jJAnino'jJAninazca, tatra | jJAninAM paJca jJAnAni bhajanayA, syAt dve syAtrINi syAccatvAri syAdekaM, yacca syAd dve ityucyate tallabdhimAtramaGgIkRtya, upayogA|pekSayA ekadA ekameva jJAnamajJAnaM ca, ajJAninAM tu trINyajJAnAni bhajanayA, 'AbhiNiti 'ohinANe'tti avadhijJAnasAkAropayuktAH, yathA tallabdhikAH prAguktAH, syAt trijJAnino matizrutAvadhiyogAt, syAccatu nino matizrutAvadhimanaHparyavAmi| sambandhAt tathA vAcyAH,'maNapajava'tti manaHparyavajJAnasAkAropayuktA yathA manaHparyavalabdhikAH prAguktAH, syAtrijJAnino matizrutamanaHparyavayogAt , syAccatu ninaH kevalavarjajJAnayogAt , 'aNAgArovautta'tti na vidyate AkAro yatra tadanAkAra-darzanaM | tatropayuktA ye te jJAnino'jJAninazca, tatra jJAnalabdhyapekSayA pazca jJAnAni bhajanayA, ajJAninAM tu trINyajJAnAni bhajanayA, evaM'ti yathA anAkAropayuktA jJAnino'jJAninazcoktA evaM cakSurdarzanAdyupayuktA api, 'navaraM'ti vizeSaH punarayaM-cakSurdarzanetaropayuktAH kevalino na syuH, teSAM catvAri jJAnAni bhajanayeti, 'ohidasaNaaNAgAro'tti ajJAnA(anAkArA)dhikAre'vadhivibhaGgasAdhAraNatvaM, yataH--"sAgArA, ohivibhaMgA jahaNNagA tullA" ityukteH avadhidarzanayuktA ajJAnina ucyante / yogadvAre 'sajogiNaM'ti, 'jahA sakAiya'tti prAguktakAyadvAre yathA sakAyikA bhajanayA pazcajJAnAsyajJAnAzca uktAstathA sayogA api vAcyAH, evaM mano- H // 123 // | yogyAdayo'pi, kevalino'pi manoyogAdInAM bhAvAt tathA manoyogitvAdimatAM mithyAdRzAmajJAnatrayabhAvAcca, 'ajogIti Page #249 -------------------------------------------------------------------------- ________________ zrIbhaga maattiy laghuvRttI ayoginaH kevalina iti / 'jahA sakAiya'tti salezyAH sakAyikavad bhajanayA paJcajJAnAH vyajJAnAzca vAcyAH, kevalino'pi mada zatake | zuklalezyAsambhavena salezyatvAt , 'kaNhalesa'tti kRSNalezyAzcatu ninasyajJAninazca bhajanayA, 'sukkalesA jahA salesa'tti +2 uddezaH | paJcajJAnino bhajanayA vyajJAninazceti, 'jahA siddha'tti ekajJAnina iti / kaSAyadvAre 'sakasAItti kevalavarjacaturjAnino bhajanayA'jJAninazca, 'akasAINaM'ti akaSAyiNAM paJca jJAnAni bhajanayA, kathaM ?, ucyate chamasthavItarAgaH kevalI vA akaSAyaH, tatra ca chamasthavItarAgasyAdyajJAnacatuSkaM bhajanayA syAt , kevalinastu paMcamamiti / vedadvAre 'saveyagati savedakAH sendriyavadbhajanayA kevalavarjacaturjAninasyajJAninazca vAcyAH, avedagati avedakA akaSAyivadbhajanayA pazcajJAnA vAcyAH, tato'nivRttibAdarAdayo'vedakAssyuH, teSu ca chadmasthAnAM catvAri jJAnAni bhajanayA kavalinAM tu paJcamamiti / AhArakadvAre 'AhAraga'tti saka| pAyA bhajanayA caturjJAnAsyajJAnAzcoktAH, AhArakA apyevameva, navaramAhArakANAM kevalamapyasti, kevalina AhArakatvAditi, | 'aNAhAraga'tti manaHparyavajJAnamAhArakANAmeva, AdyaM punarjJAnatrayaM ca vigrahe, kevalaM vA kevalisamudghAtazailezIsiddhAvasthAstranA| hArakANAmapi sAdata uktam-'maNapajave'tyAdi / AeseNaM'ti (mU. 322) AdezaH-prakAraH sAmAnyavizeSarUpaH, tatra cAdezena-oghato dravyamAtratayA, natu tadgatasarvavizeSApekSayeti bhAvaH, athavA Adezena zrutaparikarmitatayA sarvadravyANi-dharmAstikAyAdIni jAnAti avAyadhAraNApekSayA'vabuddhyate, jJAnasyAvAyadhAraNArUpatvAt , 'pAsaitti pazyati avagrahahApekSayA avabuddhyate, yataH avagraheyordarzanatvaM, Aha bhASyakAra:-"NANamavAyadhiIo daMsaNamiTuM jahoggahehAo / taha tattaruI sammaM roijai jeNa taM nANaM // 1 // sAmanaggahaNaM dasaNameyaM visesiyaM nANaM / " avagrahehe ca sAmAnyarUpe, avAyadhAraNe va vizeSarUpe, 'khettao'tti sarva kSetraM y paallly paalllaay p pmiyaa miynnn paattiy paannttipaayai Page #250 -------------------------------------------------------------------------- ________________ zrIbhaga0 8 zatake laghuvRttI 2 uddezaH MIRAM Rang D lokAlokarUpaM, evaM kAlato bhAvatazceti, Aha ca bhASyakAra:-'Aesutti pagAro oSAdeseNa sacadavyAI / dhammatthikAiyAI jANai na u sababhAveNaM // 1 // khittaM logAlogaM kAlaM savvaddhamahaba tivihaMpi / paMcodaiyAIe bhAve jA NeyamevaiyaM // 2 // ' 'uvautte'tti bhAvazrutopayuktaH, 'jANaitti jAnAti vizeSato'vagacchati, zrutajJAnasya tatsvarUpatvAt , pAsaitti pazyati ca zrutAnuvarttinA mAnasena acakSurdarzanarUpeNa sarvadravyANi, athavA pazyatyabhinnadazapUrvadharAdiH zrutakevalI, tadAratastu bhajanA, sA punarmativizeSato jJAtavyeti, nanu 'bhAvao NaM suyanANI ubautte savvabhAve jANaitti yaduktamiha tat 'sue caritte Na pajjavA savveM' ityanena saha kathaM na virudhyate ?, ucyate, iha sUtre sarvakathanena paMcaudayikAdayo bhAvA gRhyante, tAMzca sarvAn jAtito jAnAti, 'rUvidavAI ti rUpidravyANi pudgaladravyANi, tAni ca jaghanyato'nantAni taijasabhASAdravyANAmapAntarAlavartIni, yaduktaM-'teyAbhAsAdavyANa | aMtarAittha lahai paTTavao'tti, utkRSTatastu sarvabAdarasUkSmabhedabhinnAni jAnAti vizeSAkAreNa, jJAnatvAt tasya, pazyati sAmAnyataH, avadhijJAnino'vadhidarzanasyAvazyaMbhAvAt , nanvAdI darzanaM tato jJAnamiti kramastatkimarthamenaMtyaktvA prAgjAnAtItyuktaM, atrocyate, ihAvadhijJAnAdhikArAt prAdhAnyakhyApanArthamAdau jAnAtItyuktaM, avadhidarzanasyAvadhivibhaGgasAdhAraNatvenApradhAnatvAt pazcAt pazyatIti, athavA sarvA eva labdhayaH sAkAropayogopayuktasya utpadyante, labdhizcAvadhijJAnamiti sAkAropayogopayuktasyAvadhijJAnalabdhiH syAt ityetasyArthasya jJApanArtha sAkAropayogAbhidhAyakaM jAnAtIti prAguktaM, tataH krameNopayogapravRtteH pazyatIti, 'jahA naMdIe' tatredaM | sUtram-'khettao NaM ohinANI jahaNNeNaM aMgulassAsaMkhejabhAgaM0 jANai pAsaItti, vyAkhyA punarevaM-kSetrato'vadhijJAnI jaghanyenAkulasyAsaGkhyeyabhAgamutkRSTato'saGkhyeyAnyaloke zaktimapekSya lokamitAni khaNDAni jAnAti pazyati, kAlato jaghanyamAvali angalog orm WordN WIDOHNNAINADHIRHIOH Page #251 -------------------------------------------------------------------------- ________________ zrIbhaga 2.u kAsaGyeyabhAgamutkRSTataH asatyeyA utsappiNyavasarpiNIratItA(zyati)anAgatAzca jAnAti pazyeta , tadgatarUpidravyAvagamAt ,idaM sUtraM kiyadUraM vAcyaM 'jAva bhAvao'tti bhAvAdhikAra yAvaditi, sa caivaM-bhAvato jaghanyato'nantAn bhAvAn , AdhAradravyAnaMtatvAt , na tu pratidravyamiti, utkRSTato'pi tAnevAnantAn bhAvAn jAnAti pazyati ca, te'pi cotkRSTapadinaH sarvaparyAyANAmanantabhAga iti / 'ujjumaItti RjumatighaMTo'nena cintita ityadhyavasAyalakSaNA manodravyaparicchittirityarthaH, 'aNaMtapaesie'tti anantaparamANvAtmakAt , yathA nandIsUtre 'khaMdhe jANai pAsai'tti tatra skandhAn paryAptasaMjJimiH prANibhira tRtIyadvIpasamudrAntarvatibhirmana| stvena pariNamitAnityarthaH, 'jahA nandIe'tti kiyannandImUtramihAdhyeyamiti 'jAva bhAvao'tti bhAvasUtraM yAvaditi, taccaivam'bhAvao NaM ujjumaI aNaMte bhAve jANai pAsai, manvabhAvANamaNaMtaM bhAgaM jANai pAmai, taM ceva viulamaI visuddhatarAgaM vitimi| ratarAkaM jANai pAsaI'tti, vyAkhyA-vipulA-vizeSagrAhiNI matirghaTo'nena cintitaH, sa ca sauvarNaH pATaliputrako'vatano mahAna | ityadhyavasAyalakSaNA manodravyavijJaptirityarthaH, vizuddhatarakaM-nirmalataraM vitimiratarakaM-timirakalpatadAvaraNakSayopazamabhAvAditi, 'kevalanANassa'tti iha nandIsUtram-'khettao savvaM khittaM, kAlao NaM savvaM kAlaM, bhAvaoNaM kevalI savvabhAve jANai pAsaItti, |'maiannANa'tti yAvatkaraNAt 'khettaoNaM maiannANI maiannANaparigayaM khittaM jA0pA0 kAloNaM mai0 NI mai0gayaM kAlaM jANa0, 'suyaannANaparigayAIti zrutAjJAnena mithyAdRggRhItasamyakzrutena laukikathutena vA parigatAni-viSayIkRtAni,'Aghavei'tti Agrahayati, arthApayati vA AkhyApayati vA, pratyApayatItyarthaH,'paNNaveI' prajJApayati bhedataH, prarUpayati yuktitaH,'jANaitti vibhaGgajJAnena 'pAsaitti avadhidarzaneneti, kAladvAre 'sAietti ihAdyaH kevalI dvitIyo matyAdimAn , tatrAdyasya sAdyaparyava Page #252 -------------------------------------------------------------------------- ________________ zrIbhagaH sitetizabdataH kAlaH pratIyata iti dvitIyasyaiva jaghanyetarabhedamAha - 'tattha NaM je sAie'ti 'aMtomuhuttaM 'ti AdyajJAnadvalaghuvRttau yamAzrityoktaM, tasyaiva jaghanyato'ntarmuhUrtamAtratvAt, 'chAvaTThi sAgarovamAI'ti yaduktaM tadAdyajJAnatrayamAzritya tasyaivotkarSeNetAvatyeva sthitiH 'do vAre vijayAisu' iti vacanAt, 'nANIAbhiNibohiya'tti jJAnyAbhinibodhikajJA nizrutajJAniavadhijJA| nimanaH pryaayjnyaanikevljny| niajJAnimatyajJA nizrutAjJAnivibhaGgajJAninAM 'dasaNhaM' ti dazAnAM bhedAnAM 'saMciNa'ti avasthitikAlo yathA prajJApanASTAdazapade kAyasthitau abhihitastathA vAcyaH, tatra jJAninAM pUrvamuktaM evAvasthitikAlaH, yacca prAguktasya punarbhaNanaM tadekaprakaraNapatitatvAt iti jJeyaM, AdyajJAnadvayasya jaghanyato'ntarmuhUrttamutkRSTaM tu sAdhikAni 66 sAgarANi, avadhijJAne'pyevaM, navaraM jaghanyato vizeSaH, ma cAyaM - ohinANI jahaNNeNamekaM samayaM kathaM 1, yadA vibhaMgajJAnI samyaktvaM pratipadyate tatprathamasamaya eva vibhaGgamavadhijJAnaM jAtaM, tatkSaNameva tadavadhijJAnaM pratipatati tadA ekaM samayamavadhirityuktaH, 'maNapajavaNANINaM bhaMte! pucchA jahaNNeNamekaM samayaM useNaM degA puNvakoDI 'ti, kathaM 1, saMyatasyApramattatAddhAyAM varttamAnasya manaHparyAyajJAnamutpannaM tata utpattisamayasamanantarameva vinaSTaM ityekaM samayaM tathA caraNakAla utkRSTo dezonA pUrvakoTI tatpratipattisamanantarameva yadA manaHparyavajJAnamutpannaM Ajanma sthitaM tadA manaHparyAyajJAnasyotkarSato dezonA pUrvakoTI syAditi, 'kevalanANINaM pucchA, goyamA ! sAie apaJjavasie, annANI 1 maia0 2 suyaaNNANINaM 3 pucchA, go0 ! ee tiSNivi tivihe paNNatte, taMjahAaNAMie apajavasie 1 abhavyAnAM, aNAie sapaJjavasie 2 bhavyAnAM, sAie sapajabasie 3 samyaktvabhraSTAnAM, 'tattha NaM je se | sAie sapaJjavasie se jahaNNeNamaMto muhuttaM samyaktvapatitasya antarmuhUtopari samyaktvapratipattau, ukko seNamaNataM kAlaM anaMtA osa 8 zatake 2 uddezaH // 125 // Page #253 -------------------------------------------------------------------------- ________________ Jull zrIbhaga laghuvRttA |ppiNiussappiNIo kAlao, khettao avaDapoggalapariyaTTa desUrNa, samyaktvabhraSTasya vanaspatyAdiSvanantA utsarpiNIrativAhya punaH8 zatake prAptasamyagdarzanasyeti, vibhaGgaNANINaM bhaMte ! pucchA, go0 ! jaha0 ekaM samaya, utpattisamayAnantarameva pratipAte, 'ukkoseNaM tettIsaM 2 uddezaH sAgarovamAI desUNapuvakoDIambhahiyAI, dezonAM pUrvakoTiM vibhaGgavattayA manuSyeSu jIvitvA apratiSThAnAdAvutpannasyeti / antaradvAre jJAnAnAmajJAnAnAmantaraM sarva yathA jIvAbhigame, taccaivaM-'AbhiNibohiyanANissa NaM bhaMte ! aMtaraM kAlao kevacciraM hoi ?, | go! jahaNNeNaM aMtomu0 ukkoseNaM aNataM kAlaM jAva abaDupuggalapariyaTTU deNaM, suyanANi ohinANi maNapaJjavanANi evaM ceva, | kevalanANissa pucchA, go! natthi aMtaraM, maiannANi suyaannANi pucchA, jahaNNeNaM aMto mu0 uko chAsahisAgarAI sAiregAI, vibhaMganANissa pucchA, go0 jaha* aMtomu0 uko0 vaNaphaikAlo'tti / alpabahutvadvAre 'appAbahugAmi tiNNi'tti alpabahu| tvAni trINi jJAninAM 1 mitho'jJAninAM ca 2 jJAnyajJAninAM 3 ca yathA alpabahutvavaktavyatAyAM prajJApanoktAyAM trINyuktAni tathA |vAcyAnIti, tAni caivaM-eesiNaM bhaMte ! jIvANaM AbhiNibohiyaNANiNaM0 kayare kayarehiMto appA vA 41, go0! savvatthovA | jIvA maNapajavanANI, ohinANI asaMkhijaguNA, AbhiNibohiyanANI suyanANI dovi tullA visesA0, kevalanANI aNaMtaguNA, | ityeko bhedaH, zeSau dvau bhedAdityatra granthagauravabhayAnna taavucyte| atha paryAyadvAre 'kevaDyA AbhiNibohiya'tti, AbhinibodhikajJAnasya paryavA-vizeSadharmAH, te ca dvidhA-svaparaparyAyabhedAt , tatra ye'vagrahAdayo mativizeSAH kSayopazamavaicicyAt te khapa| ryAyAH te'nantAH,kathaM ?, ekasmAdavagrahAderanyaH avagrahAdiranantabhAgavRddhyA vizuddhaH anyastvasaGyeyabhAgavRddhyA aparassaGkhyeyabhAgavRddhyA anyatarassaGkhyeyaguNavRddhyA tadanyo'saGkhyeyaguNavRddhyA aparastvanantaguNavRddhyeti, evaM ca saGkhyAtasya saGkhyAtabhedatvAt Page #254 -------------------------------------------------------------------------- ________________ ult zatake ra uddezaH zrIbhaga asaGkhyAtasyAsaGkhyAta bhedatvAt anantasya anantabhedatvAccAnantA vizeSAH syuriti, athavA tajjJeyasyAnantatvAt pratijJeyaM ca tasya laghuvRttau / | midyamAnatvAt , atha caitat jJAnamavibhAgaparicchedairbuddhyA paricchidyamAnamanantakhaNDaM syAdityevamanantA iti, tathA ye padArthAntarapa ryAyAH te tasya paraparyAyAH, teca svaparyAyebhyo'nantaguNAH, pareSAmanantaguNatvAditi, nanu yadi te paraparyAyAstadA tasyeti na vyapadeSTuM yuktaM, parasambandhitvAt , atha tasya te tadA na paraparyAyAste vyapadeSTavyAH, svasambandhitvAditi, atrocyate-yasmAt tatrAsambaddhAste tasmAdeSAM paraparyAyavyapadezaH, yasmAcca te(tyAgena)paricchidyamAnatvena ca tasminnupayujyante tasmAttasya paryavA iti vyapadizyante, yathA asambaddhamapi dhanaM svadhanaM iti, upayujyamAnatvAt , Aha ca-'jai te parapajAyA na tasma ? aha tassa na parapajAyA / AcAryaH prAhajaM tammi asaMbaddhA to parapajAyavavadeso // 1 // cAyasapajjAyavisesaNAiNA tassa jamuvajuoNti / sadhaNamivAsaMbaddhaM havaMti te pajavA tassa // 2 // " 'kevaiyA NaM suyanANapajava'tti, 'evaM ceva' zrutajJAnaparyAyAH prajJaptAH, te tathaiva dvidhA, tatra svaparyAyA ye zrutajJAnasya svagatAkSarazrutAdayoM bhedAste'pyanantAH, kSayopazamavaicitryasya padArthAnAM cAnantyAbhyAM zrutAnumAriNAM vodhAnAmanantatvA| diti, avibhAgaparicchedAnaMtyAcca, paraparyAyAstvanantAH sarvabhAvAnAM pratItA eva, athavA zrutagranthAnusArijJAnaM zrutajJAnaM; zrutagranthazcAkSarAtmakaH akSarANi cAkArAdIni teSAmekaikamakSaraM yathAyogamudAttAnudAttasvaritabhedAna sAnunAsikaniranunAsikamedAdalpaprayatnamahAprayatnabhedAt saMyuktAsaMyuktadrathAdisaMyogabhedAdabhidheyAnantyAcca bhidyamAnamanantabhedaM syAt , te ca tasya svaparyAyAH, paraparyAyAzcAnantA eva, evamanantaparyAyaM tat , Aha ca-'ekkekamakkharaM puNa saparapajAyabheyao bhinnaM / taM savvadavvapajjAyarAsimANaM muNeyavvaM // 1 // je lahai kevalo se savaNNasahio ya pajave'gAro / te tassa sapajjAyA sesA parapajavA tassa ||2||"tti, eva // 126 // Page #255 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI dazatake makSarAtmakatvenAkSaraparyAyopetatvAdanantAH zrutajJAnaparyAyA iti, 'jAva'tti yAvatkaraNAdidaM dRzyaM, kevaiyA ohinANapajjavA paNNattA! goyamA ! aNaMtA, kevaiyA bhaMte ! maNapajavanANapajavA paNNatA ?, go0! agaMtA, kevaiyA kevalanANapajavA paM01, go0! aNaMtA' tatrAvadhijJAnavaparyAyA ye'vadhijJAnabhedAH, bhavapratyayakSayopazamabhedAt , nArakatiryAmanuSyadevarUpatatsvAmibhedAt asaGkhyAtamedatadviSayakSetrakAlabhedAdanantatadviSayadravyaparyAyabhedAdavibhAgaparicchedAcca, te caivamanantA iti, manaHparyAyakevalajJAnasvaparyAyAH paricchedApekSayA avibhAgapalicchedApekSayA ceti evaM matyajJAnAditrayamabhyudyamiti, atha paryavAlpabahutvamAha, iha svaparyAyApekSayaivaipAmalpabahutvamavaseyaM, svaparaparyAyApekSayA sarveSAM tulyaparyAyatvAditi, tatra sarvastokA manaHparyAyajJAnaparyAyAH, tasya manomAtraviSaya| tvAt , tebhyo'vadhijJAnasya anantaguNAH,dravyaparyAyato'nantaguNaviSayatvAt ,tebhyaH zrutajJAnaparyAyA anantaguNAH, tasya rUpyarUpidravyaviSayatvenAnantaguNaviSayatvAt , tato'pyAbhinivodhikajJAnaparyAyA anantaguNAH, tasyAmilApyAnamilApyadravyAdiviSayatvenAnantaguNaviSayatvAt , tataH kevalajJAnaparyAyA anantaguNAssarvadravyaparyAyaviSayatvAt tasyeti, ajJAnasUtre'pyalpabahutvaM sUtrAnusAreNohanIyaM, mizrasUtre stokA manaHparyAyaparyavAH, ihopapattiH prAgvat , tebhyo vibhaGgaparyavA anantaguNAH, manaHparyAyApekSayA vibhaGgasya bahutamaviSayatvAt , tathAhi-vibhaGgajJAnaM UrdhvAdhaH uparimapraiveyakAdArabhya saptamapRthivyantakSetre tiryak cAsaGkhyAtadvIpasamudrarUpe yAni rUpidravyANi tAni kAnicijAnAti kAMzcitparyAyAMzca, tAni ca manaHparyAyApekSayA'nantaguNAni, tebhyo'vadhiparyAyA anantaguNAH, avadheH sakalarUpidravyapratidravyAsaGkhyAtaparyAyatvena vibhaGgApekSayA anantaguNaviSayatvAt , tebhyo'pi zrutAjJAnaparyavA anantaguNAH, zrutAjJAnasya zrutajJAnavadoghAdezena samastamU mUrttadravyAsarvaparyAyaviSayatvenAvadhijJAnApekSayA anantaguNaviSayatvAt , tebhyaH zrutajJA Page #256 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau naparyavA vizeSAdhikAH keSAJcit zrutAjJAnAviSayIkRtaparyAyANAM viSayIkaraNAd, yato jJAnatvena spaSTA avabhAsante, tebhyo'pi matyajJAnaparyAyA anantaguNAH, yataH zrutajJAnamabhilApyavastuviSayameva matyajJAnaM tu tadanantaguNAnabhilApyavastuviSayamapIti, tato'pi matijJAnaparyavA vizeSAdhikAH keSAJcidapi matyajJAnAviSayIkRtabhAvAnAM viSayIkaraNAt, taddhi matyajJAnApekSayA sphuTataramiti, tato'pi kevalajJAnaparyavA anantaguNAH, sarvAdvAbhAvinAM samastadravyaparyAyANAmananyasAdhAraNAvabhAsenAvabhAsanAditi || // aSTamazate dvitIyaH // 'saMkhijjajIviya'tti (sU. 323 ) saGkhyAtajIvikAH, evamanyadapi padadvayaM 'jahA paNNavaNAe'ti yathA prajJApanAyAM tathA'tra vAcyaM tadetat-tAle tamAle takali tetali sAle ya sAlakallANe / sarale jAvai keyara, kaMdali taha cammarukkhe ya // 1 // cUyarukkha hiMgurukkhe laviMgarukkhe ya hoi boddhavve / pUyaphale khajjUrI boddhavvA nAlierI ya // 2 // 'je yAvaNNeti ye cAnye tathAprakArAH vRkSavizeSAste saGkhyAtajIvikAH, 'egaTTiya'tti ekamasthikaM - madhye vIjaM yeSAM te ekAsthikAH, 'bahu'tti bahUni bIjAni yeSAM te bahudhIjakAH, nimbAmrajambuityAdye kAsthikAH yathA prajJApanAyAM prathamapade, 'se kiM taM bahubIyagA 1, 2 aNegavihA | paM0 taM0- atthiyatiMdukaviDe aMbADaga mAuliMga bille ya / Amalaga phaNasa dADima AsADhe aMbara vaDe ya // 1 // ityAdi / (sU.324) kUrmmaH - kacchapaH, kUmrmmAvalikA godhA tadAvalikA vA, 'je aMtara'ti yAnyantarAlAni 'te'vi ya NaM'ti tAnyapi ca NaM vAkyAlaGkAre, 'tehiM 'ti taiH jIvapradezaiH spRSTAni - vyAptAni 'kaliMce 'ti kSudrakASTharUpeNa vA 'Amusa' nti AmRzan - ISat spRzan 'saMmusanti saMmRzan- sAmastyena spRzan 'Aliha' nti Alikhan - ISat sakRdvA karSan 'viliha'nti vilikhan vizeSeNa karSan 'acchi - MARDANA, MOC CHIN BHOOL, WHERE DOWN CHODAN BHOGETHERHOOD 500H, MAN Health, Sali N 1008 zata ke 3 uddezaH // 127 // Page #257 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI . danti Acchidana 'vicchidanti vizeSeNa chindana 'samoDahatti samupadahan AvAdhAM-ISatpIDAM vyAvAdhA-prakRSTapIDAM ||'ki 'ti(sU. 325)atha keyaM caramAcaramaparibhASA iti, atrocyate-caramaM nAma prAntaM paryantavarti, ApekSikaM caramatvaM, caramaM yaduktaM tadanyadravyApekSayA idaM caramadravyamiti, yathA pUrvazarIrApekSayA caramaM vapuriti, tathA acaramaM nAma aprAntaM madhyavarti, ApekSikaM acaramatvaM, yaduktaM anyadravyApekSayA idamacaramadravyaM, yathA anyazarIrApekSayA madhyazarIramiti, iha sthAne prajJApanAdazamaM padaM vAcyaM, tadevAha-tatra padadvayaM darzitameva, zevaM tu dayate-carimAI acarimAiM carimaMtapadesA acarimantapadesA?, go0! imA NaM rayaNappabhA puDhavI no carimA no acarimA no carimAiM no acarimAI no acarimaMtapadesA, niyamA acarimaM carimANi ya carimaMtapadesA ya acarimaMtapadesA ya, tattha kiM carimA acarimA ekavacanAntaH praznaH, carimAiM iti bahuvacanAntaH praznaH, carimaMtapadesA acarimaMtapadesatti, carimANyevAntarvartitvAntAzcaramAntAsteSAM pradezA iti samAsaH, tathA acarimamevAnto-vibhAgo'caramAntastatpradezA acaramAntapradezAH, go0 no carimA no acarimA ityuttaraM, carimatvaM hyetadApekSikaM, apekSaNIyasyAbhAvAcca kathaM carimA bhavivyati?, acaramatvamapyapekSayaiva syAt , tataH kathamanyasyApekSyasyAbhAve acarimatvaM syAt ?, yadi hi ratnaprabhAyA madhye'nyA pRthvI syAt tadA tasyAzcarimatvaM yujyate, na cAsti sA, tasmAnna caramA'sau, tathA yadi tasyA bAhyato'nyA pRthvI syAt tadA tasyA acaramatvaM yujyate, na cAsti sA, tasmAnnAcaramA'sAviti, atrAyaM vAkyArtha:-kimiyaM ratnaprabhA pazcimA uta madhyameti, tadetad dvitayamapi yathA na sambhavati tathA coktaM, atha no carimAI no caramAI, kathaM ?, yadA tasyAzcaramavyapadezo'pi nAsti, tadA caramANIti kathaM bhaviSyati ?, evamacaramANyapi, tathA no caramaMtapaesA no acaramaMtapaesA, atrApi caramatvasyAcaramatvasya cAbhAvAt , tatpra Page #258 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 8 zatake uddeza: HTRA TIMILAIMA MISHITAINMEANINMility dezakalpanAyA apyabhAva eva, ata uktam-'no caramAMtapradezA no acaramAMtapradezA ratnaprabhe ti, tarhi kiM ?, niyamAta nizcayena acarimaM caramAni ca, etaduktaM syAt-avazyatayeyaM kevalabhaGgavAcyA na syAt , avayavAvayavirUpatayA asaGkhyeyapradezAvagADhatvAdyathoktanirvacanaviSayaiva, tathAhi-ratnaprabhA tAvadanena prakAreNa vyavasthitA iti, tatsthA|panA vineyajanAnugrahAya likhyate, evamavasthitAyAM yAni prAnteSu vyavasthitAni tadadhyAsitakSetrakhaNDAni tAni tathAvidhaviyuktatvAcaramANi, yatpunarviziSTaikapari|NAma madhye mahat ratna prabhAkrAntaM kSetrakhaNDaM tadapi tathAvidhapariNAmayuktatvAdaca| rama, tadubhayasamudAyarUpA ceyaM, anyathA tadabhAvaprasaGgAt , pradezaparikalpanAyAM tu caramAntapradezA acaramAntapradezAca, kathaM ?, ye bAhyakhaNDapradezAH te caramAntapradezAH, ye ca madhyapradezAste acaramAntapradezA iti, anena caikAntadurNaya| nirAsapradhAnena nirvacanasUtreNAvayavAvayavirUpaM vastvityAha, tayozca bhedAbheda iti, evaM zarkarAdiSvapi, atha kiyad dUraM tadvAcyamityAha-'jAva'tti ye vaimAnikabhava| sambhavaM sparzanaM na lapsyante punastatrAnutpAdena muktigamanAt te vaimAnikasparzanamapekSya 'caramAH, ye tu punarlapsyante te'caramA iti // aSTamazate tRtiiyH|| 'kiriyAparya'ti (sU. 326) evaM kriyApadaM prajJApanAdvAviMzatitamaM padaM vAcyaM, 'jAva'tti iha gAthe-"michA'paccakkhANe mhilfhindiaTRICT 128 // Page #259 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau pariggahA''raMbha mAya ki riyAo / kamaso micchAavirayamIsapamatta'ppamattANaM // 1 // micchatavasiyAu micchaddiTThINa te bhave thovA / sANaM ekeko vaDai rAsI tao ahiya // 2 // tti, antimasUtramidam -'AraMbhiyANaM pariggahiyANaM appacakkhANa kiriyANaM mAyAvaciyANaM micchAdaMsaNavattiyANaM kayare 2 hiMto appA vA bahuyA vA tullA vA visesA hiyA vA 1, goyamA ! savvatthovA micchAdaMsaNavatiyA, midhyAdRzAmeva tadbhAvAt, 'apaJca0 kiriyA visesAhiyA' midhyAdRzAmaviratasamyagdRzAM ca tAsAM bhAvAt, parigahiyA vise0, dezaviratAnAM prAguktAnAM ca tAsAM bhAvAt, AraMbhiyA visesA0, prAguktAnAM pramattasaMyatAnAM ca tAsAM bhAvAn, mAyAvattiyA vise0, pUrvoktAnAmapramatta saMyatAnAM ca tadbhAvAt etadantaM sUtraM vAcyamiti // aSTamazate caturthoddezakaH // 'rAyagihe 'ti gautamo bhagavantamevamavAdIt 'AjI vidyA gaM' ti ( pU. 327) AjIvikA gozAlaka ziSyA bhadanta ! sthavirAn nirgranthAn bhavataH evaM vakSyamANaprakAramavAdiSuH yacca te tAn pratyatrAdipustagautamaH svayameva pRcchannAha - 'sAmAiyakaDassa'tti kRta sAmAyikasya pratipannAdyazikSAvratasya, zramaNopAzraye hi zrAddhaH sAmAyikaM pratipadyate, ataH 'samaNovassara' zramaNopAzraye 'acchamANassa' AsInasya 'keha' kazcit 'bhaMDaM'ti vastrAdikaM vastu gRhavartti sAdhUpAzrayavartti vA 'avaharejja' apaharet 'se NaM'ti sa zramaNopAsakaH 'taM bhaMDa'ti tadapahRtaM bhANDaM 'aNugave 'tti sAmAyikasamApyanantaraM gaveSayan 'sabhaMDa' ti svabhANDaM 'parAgayaM' ti parakIyaM vA, pRcchato'yamabhiprAyaH - svasambandhitvAt svakIyaM, sAmAyika pratipattau ca parigrahasya pratyAkhyAtatvAdakhakIyaM ataH praznaH, atrottaram -'sabhaMDa' ti svakIyaM bhANDaM, no parakIyaM, 'tehiM sIlati zIlavratAni - aNuvratAni guNavratAni viramaNAni - rAgAdiviratayaH pratyAkhyAnaM - namaskArasahitAdi pauSadhopavAsAceti zIlavatAdibhiH, iha ca zIlavatAdInAM grahaNe'pi HIGHLIGCPCJCTOLOL JUL0205 8 zatake 4-5u0 Page #260 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 8 zatake 5 uddeza sAvadyayogaviratyA viramaNazabdopAttayA prayojanaM, tasyA eva parigrahasyAparigrahatAhetubhUtatvena bhANDasyAbhANDatAbhavanahetutvAditi, 'se bhaMDe'tti tadapahRtaM bhANDaM abhANDaM syAd ,asaMvyavahAryatvAt , 'se keNaM'ti atha kena 'khAiNaM'ti punaH 'aTeNa' arthena-hetunA |'tassa NaM evaM'ti tasya evaM manaHpariNAmaH syAt 'no me hiraNNe'tti hiraNyAdiparigrahasya dvividhatrividhena pratyAkhyAtatvAt , 'no meM tti dhanaM gacchaNiyamAdi (gavAdi dhAnyaM brIhyAdi) ratnAni-karketanAdIni maNayaH-candrakAntAdayaH zilApravAlAni-vidru| mANi raktaratnAni-padmarAgAdIni, 'saMta'nti sad-vidyamAnaM sAraM-pradhAnaM 'sAvaejaM' vApateyaM dravyaM 'mamatta'tti mamatvabhAvaH | | punaH-hiraNyAdiviSaye mamatApariNAmo'parijJAto-na pratyAkhyAtaH syAt , anumaterapratyAkhyAtatvAt , mamatvabhAvasya cAnumatirUpa| tvAta , 'keI jAyaM carija'tti kazcid upapatistasya zrAddhasya jAyAM patnI caret-seveta, suNha'tti snuSAM-putrabhAA~, piz2abaMdhaNe'tti | prema eva bandhanaM tat punasse-tasya zrAddhasya navyavacchinnaM syAt , anumaterapratyAkhyAnAt , premAnubandhasyAnumatirUpatvAt , 'samaNo| vAsagassa'tti (ma. 328) tRtIyArthatvAt SaSThyAH zramaNopAsakena, sambandhamAtra vivakSayA vA SaSThyIyaM, 'puvAmeva'tti prAkAla eva-samyaktvapratipattisamanantarameva 'apacakkhAe'tti na pratyAkhyAtasyAt , tadA dezaviraterajJAtatvAt , tatazca 'se NaM'ti sa:zrAddhazcet prANAtipAtaviratikAle 'pacakvAi'tti pratyAcakSANaH, prANAtipAtamiti gamyate, kiM kuryAditi 333/222121 praznaH?, 'tIta ti tItam-atItakAlakRtaM prANAtipAtaM pratikrAmati, tato nindAdvAreNa nivarttate ityarthaH, 321/32132 'paDappatti pratyutpanna-vartamAnakAlInaM prANAtipAtaM saMvRNoti, na karotItyarthaH, anAgataM-bhaviSyatkAlaviSayaM 9225219925 | pratyAkhyAti-na kariSyAmIti pratijAnIte, 'tivihaM tiviheNaM'ti iha nava vikalpAH, tatra gAthA-tini tiyA tini duyA tiNNi 129 // Page #261 -------------------------------------------------------------------------- ________________ f zrIbhaga laghuvRttI 8 zatake 5uTA Imlilingunmun rains sung bio. madi ilimhimuliminishilite nutan dinesh incimilimsuithuni instant interl kikA havaMti jogesu / tiduikaM tiduikkaM tiduikkaM ceva karaNAI // 1 // eSu vikalpeSu ekAdayo vikalpAlabhyante, Aha-"ego tini ya tiyagA do navagA tahaya tini nava nava ya |bhNgnvgss evaM bhaMgA egUNapannAsaM ||2||"sthaapnaaceym / tatra 'tivihaM tiviheNaM ti trividhaM karaNakAraNAnumatibhedAt , prANAtipAtamiti gamyate, trividhena manovAkAyalakSaNena karaNena pratikrAmati-tato nindanena nivartate iti, tivihaM duviheNaM ti trividhaM karaNAdibhedA dvividhana karaNena manaHprabhRtyekataravarjitena dvayena, 'tivihaM egaviheNaM'ti trividhaM tathaiva ekavivena manaHprabhRtye kata mena karaNena, 'duvihaM tivihe gaM'ti dvividhaM kRtAdInAmanyatamadvayarUpayogaM trividhena manaHprabhRtikaraNena, evamanye'pi, trividhaM trivivenetyeko vikalpaH, dvitIyatRtIyacaturtheSu trayastrayaH, paJcamaSaSThayonava nava, | | saptame trayaH, aSTamanavamayonava nava, evaM sarve ekonapaJcAzat , 'sIyAlaM bhaMgasayaMti atItAnAgatavartamAnakAlaitriguNIkaraNe saptacatvAriMzadadhikaM bhaGgazataM syAt , ee khalu'tti ete khalu-eta eva dRzyamAnA nirgranthasatkA iti 'no khalu'tti naiva 'AjIvikasamayassa'tti // (sU. 321) AjIvikasamayasya gozAlakasiddhAntasyAyamartha:-idamabhidheyamiti, 'akkhINaparibhoiNo savvasatta'tti akSINAyuSkaM-aprAsukaM paribhuJjanta ityevaMzIlA akSINaparibhojinaH sarvasattvA asaMyatAH sarvaprANinaH, yadyevaM tataH |kimAha-'se'tti tataH haMtA-hatvA laguDAdinA, chitcA-asinA dvidhA kRtvA, bhittvA-zUlAdinA bhinnaM kRtvA, luvA-pakSmAdilopanena, vilupya-tvaco vilopanena,apadravya-vinAzyAhAramAhArayanti, 'tatthati tatra asaMyatasattvavargahananAdidopaparAyaNe 'duvAlasati dvAdaza vizeSAnuSThAnatvAt parigaNitAH, AnandAdizrAddhavat , anyathA bahavaste, evaM tAle ti tAlAkhyAdayo'pi 'arihaMtadevayAga'tti gozAlake kalpanayAhatvAt 'paMcaphalapaDi' phalapazcakAnivRttAH 'sayarehinti phalavizeSaiH "pilakhUhiM' plll maayaamaamaa paattiy pyaannnaa maane likely tyaariyaar Page #262 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau kSaiH 'aNAlaMchiehiM ' avarddhitakaiH, akhaNDairityarthaH, 'anakka'tti anakraminaiH - anastitaiH 'goNehiM' ti goNaiH -- vRSabhairiti 'chette hiM' ti kSetrairiti, 'eevi tAva'tti ete'pi tAvat viziSTayogyatA vikalAH evamicchanti- amunA prakAreNa vAJchanti, dharmamiti gamyam, 'kimaMga puNa'tti kiM punarye zramaNopAsakA ime ? te necchantIti gamyam, icchantyeveti, viziSTadeva gurupravacanasamAzritatvAt teSAM 'kammAdANANi karmANi ca tAni AdAnAni ca karmahetava iti, 'kesavANije 'tti kezavajIvAnAM gomahiSI strIprabhRtInAM vikrayaH, 'nilaMchaNa'nti varddhitakakaraNaM nilanchanakarmma, 'icee'tti ityevaMprakArAH ete nirgranthasatkAH 'suka'tti zuklA :- abhinnavRttAH amatsariNaH kRtajJAH sadArambhiNo hitAnubandhAca 'sukAbhijAe'tti zuklAbhijAtAH zuklapradhAnAH || (sU0 330) || aSTamazate paJcamaH // 'kiM kalaI 'tti (sU0 331 ) kiM phalaM syAdityarthaH, 'egaMta so'tti ekAntena 'natthi ya se'tti nAsti caitat 'se' tasya pApakarma kriyate - syAt, 'bahutariyAe 'tti pApakarmApekSayA 'ampatarAe'tti alpataraM nirjarApekSayA, ayamartho - guNavatpAtrAyAprAsukAzanAdidAne cAritropaSTambho jIvopaghAto vA vyavahAratastacAritrabAdhA ca syAt, tatacAritropaSTambhAt nirjarA jIvaghAtAdestu pApakarma, tadvastu hetusAmarthyAt, pApApekSayA bahutarA nirjarA nirjarApekSayA cAlpataraM pApaM syAt, asaMstaraNAdikAraNata evAprAsukAdidAnena bahvI nirjarA syAt, nAkAraNe, yaduktam- "saMtharaNaMmi asuddhaM dohavi giNhaMta diMtayANa'hiyaM / AuradiTTheteNaM taM caiva hiyaM asaMtharaNe // 1 // " anye tvAhu:-akAraNe'pi guNatratpAtrAyAprAsukAdidAnena pariNAmavazAdvahutarA nirjarA syAt, alpataraM pApakarmeti, nirvizeSaNatvAt sUtrasya, pariNAmasya ca pramANatvAt, Aha ca - " paramarahassamisINaM samattagaNi piDagajhariyasArANaM / 8 zatake 5-6 u0 // 130 // Page #263 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI Inmaniliunlimhinthianimum a zatake uddezaH pariNAmiyaM pamANaM nicchayamavalaMbamANANaM // 1 // " yaccocyate-'saMtharaNammi asuddha'ti, azuddhaM dvayorapi dAtRgRhItrorahitAyeti tad grAhakasya vyavahArataH saMyamavirAdhanA(t )dAyakasya ca lubdhakadRSTAntabhAvitattvena vA dadataH zubhAlpAyuSkatAnimittatvAt , zubhamapi cAyuralpamahitaM vivakSayA, zubhAlpAyuSkatAnimittatvaM ca aprAsukAdidAnaskhAlpAyuSkatAphalapratipAdakasUtre prAk carcitaM, yat punariha || tattvaM tat kevaligamyamiti // tRtIyasUtre 'asaMjayetyAdinA aguNavAn pAtravizeSa uktaH, 'phAsueNa aphAsueNa'tti prAsu| kApAsukAderdAnasya pApakarmaphalatA nirjarAyA abhAvazcoktaH, asaMyamopaSTambhasyobhayatra tulyatvAt , yazca prAsukAdau jIvaghAtAbhAvena aprAsukAdau jIvaghAtasadbhAvena vizeSaH so'tra na vivakSitaH, pApakarmaNo nirjarA'bhAvasyaiva vivakSitatvAditi, sUtratrayeNApi cAnena mokSArthameva dAnaM yat tacintitaM, yatpunaranukampAdAnaM aucityadAnaM ca na te cintite, nirjarAyAstatrAnapekSaNIyatvAt , anukampaucityayorapekSaNIyatvAcceti, uktaM ca-"mokkhatthaM jaM dANaM taM pai eso vihI samakkhAo / aNukaMpAdANaM puNa jiNehiM na kayAi paDisiddhaM ||1||ti'|| dAnAdhikArAdevedamAha-'niggaMtthe gAhAvaikulaM'ti(sU. 332) gRhapatikulaM-gRhigRhaM 'piMDavAya'tti piNDasya | bhojanasya pAta:-pAtre grahaH pAtre gRhasthAnipatanaM tatra pratijJAnaM piNDapAtapratijJA tayA, piNDasya pAto mama pAtre bhavatviti buddhirityarthaH, 'uvanimaMtija'tti upanimantrayet , bhikSo! gRhANedaM piNDadvayamityabhidadhyAdityarthaH, se yatti sa sAdhustaM piNDaM 'therA ya setti sthavirAzca tasya anugaveSayitavyAH syuriti, 'dAvae'tti dadyAd dApayedvA adattAdAnaprasaGgAt , gRhiNA vivakSitasthavirebhya eva piNDo datto, nAnyasmai, ekAnte-janarahite 'aNAvAe' anApAte janasampAtarahite // niggaMtheNa yetyAdi (sU.333) sthaviranirgranthaM kazcitpiNDapAtapratijJayA praviSTamupanimatrayet , tena nigranthena 'akicaThANe tti akRtyasthAna-mUlaguNaviparIto kArya m muTHAMARINTINDIAN Page #264 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI HDHinduism NDAINIHOMMiDiminsOIMMIND MANHOP MOMahimal si ndi" vizeSaH, 'tassa Nati tasya sAdhoH saJjAtAnutApasya 'evaM havaI' evaM prakAraM manasyAt 'eyarasa ThANassa'tti vibhaktipariNA 8 zatake mAtra etatsthAnaM anantaraM 'se kiMcitaM' AlocayAmi-sthApanAcAryanivedanena, pratikramAmi mithyAduSkRtadAnena, nindAmi svasamakSaM, 6 uddeza: | gaheM-gurusamakSaM, viuTTAmi-vitroTayAmi tadanubandhaM chinadmi, vizodhayAmi prAyazcittapay prAyazcittAbhyupagamena, akaraNatayA abhyupatiSThAmi, abhyutthito bhavAmItyarthaH, 'amuhA siya'tti amukhA-nirvAcaH syuriti 'ArAhae'tti ArAdhakaH zuddha iti,AlocanApariNatau satyAM tadaprAptAvapyArAdhakatvaM, yataH-"AloyaNApariNao sammaM saMpaDhio gurusagAse / jo marai aMtaracciya tahAvi suddhatti bhAvAo ||1||"tti, sthavirAtmabhedena dve amukhapatre dve kAlagatasUtre, evaM catvAri asamprAptisUtrANi, samprAptisUtrANyapi 4, evamaSTau piNDapAtArthaM gRhigRhe praviSTasya, evaM vicArabhUmyAdAvaSTau, grAmagamane'pyaSTau, evametAni 24 sUtrANi,sAvyA api jJeyAni, anAlocita eva kathamArAdhaka ityAzaGkAyAmuttara (dRSTAnta) cAha-'taNasuyaM vatti tRNAgraM vA 'chijjamANe chiNNe tti kriyAkAlaniSThAkAlayorabhedena pratikSaNaM niSpatteH chinnamiti ucyate, evamasAvAlocanApariNatau satyAM ArAdhanApravRttaH ArAdhaka eveti, 'taMtuggayaMti tatrodgataM turivemAdeH uttIrNamAtraM, 'maMjihAdoNIe'tti maJjiSThAdroNyA, bhAjane ityrthH| ArAdhako dIpaddIpyate | iti dIpakharUpaM nirUpayavAha-'jhiyAyAmANassa'tti (mU. 334) dhmAyato dhmAyamAnasya vA, jvalata ityarthaH, padIvetti pradIpo dIpavartisamudAyaH 'jhiyAI' mAyati dhmAyate vA jvalati 'laDhi'tti dIpayaSTiH 'vatti'tti dazA 'dIvacaMpae'tti dIpasthaganakaM / |'joi'tti agniH|| valanAdhikArAdidamAha-'ku'tti mittayaH 'kaDama'tti traTTikAH 'dhAraNa'tti balaharaNAdhArabhUte sthUNe | // 13 // 'balaharaNa'tti dhAragayoruparivarti tiryagAyatakASTha(loke)mobha iti, vaMsa'tti-vaMzAH chicarAdhArAH loke chapparAdhArA iti 'mallatti Page #265 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI HDMINARINIDAD 8 zatake 6 uddezaH IND | kuDyAvaSTambhasthANavaH balaharaNAzritAni vA, U yatAni kASThAni vA, vagga'tti valkA vaMzAdibandhanabhUtA vaTAditvacaH 'chitta- 'tti vaMzAdimayAni chAdanAdhArabhUtAni kaliMjAni, 'chANe'ti chAdanaM darbhAdimayaM kuTIramiti // 'orAliyasarIrAo'tti (sU. 335) audArikAdizarIrAt-parakIyamaudArikavapurAzritya katikriyo jIva iti praznaH,uttaraM 'siya tikirie'tti yadaiko jIvo'nyasya pRthvyAdeH sambanthyaudArika zarIramAzritya kArya vyApArayati tadA trikriyaH, kAyikthadhikaraNIprAdveSikANAM bhAvAd, | etAsAM ca mitho'vinAbhAvAt syAt trikriya ityuktaM, na punaH syAdekakriyaH syAd dvikriya iti, avinAbhAvazca tAsAmeva-adhikRtakriyA hyavItarAgasyaiva, netarasya, tathAvidhakarmabandhahetutvAt , avItarAgakAyasya cAdhikaraNatvena pradveSAnvitatvena ca kAyakriyAsadbhAve itarayoravazyaMbhAvaH, itarabhAve ca kAyakIsadbhAvaH, uktaM ca prajJApanAyAmihArtha-jassa NaM jIvassa kAiyA kiriyA kAi tassa ahigaraNiyA niyamA kiriyA kanjai, jassa ahigariNiyA kiriyA kajai tassavi kAiyA kiriyA niyamA kajaI tyAdi, tathA''dyakriyAtrayasadbhAve uttaraM kriyAdvayaM bhajanayA syAt , yadAha-"jassa NaM jIvasma kAiyA kiriyA kajai tassa pAriyAvaNiyA siya kanjai siya no kajai" ityAdi, tatazca yadA jIvaH kAyavyApAreNAdyakriyAtraya evaM varttate natu paritApayati na cAtipAtayati tadA trikriya eva syAt , ata uktaM-syAt trikriya iti, yadA tu paritApayati tadA catuSkriyaH, AdyakriyAtrayasyAvazyaMbhAvAt , | uktaM ca-'jassa pariyAvaNiyA kiriyA kajai tassa kAiyA kiriyA niyamA kajaI' ityAdi, ata evAha-'siya caukirie siya |paMcakirietti, tathA siya akirie'tti vItarAgAvasthAmAzritya, tasyAM hi vItarAgatvAdeva na santyadhikRtakriyA iti, neraraie Na'miti nArako yasAdaudArikavapurva(ma)ntaM pRthivyAdikaM spRzati paritApayati vinAzayati ca tasmAdaudArikAt syAta I ENNEINDIATAMINDIA.INDRI Page #266 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau trikriyaH, akriyastvayaM na syAt, avItarAgatvena kriyANAmavazyaMbhAvitvAt, 'evaM ceva' tti syAtrikriya ityAdi sarveSvasurAdipadeSu vAcyamiti, 'maNusse jahA jIvetti jIvapade iva manuSyapade akriyatvamapi vAcyamityarthaH, jIvapade manuSyasiddhApekSayaivAkriyatvasyAdhItatvAt, 'orAliyasa rIre hiMto' tti audArikazarIrebhya ityevaM bahutvApekSo'yamaparo daNDakaH, evametau jIvasyaikatvena dvau daNDakAvevameva bahutvenAparau dvau evaM audArikazarIrApekSayA catvAro daNDakA iti, 'jIve NaM'ti jIvaH parakIyaM vaikriyavapurAzritya katikriyaH 1, ucyate, syAt trikriyaH syAt catuSkriyaH, paJcakriyaceha nocyate, prANAtipAtasya vaikriyavapuSaH kartumazakyatvAt, aviratimAtrasyeha vivakSitatvAt, ata evoktaM 'paMca kiriyA na bhaNNai evaM jahA veubviyaM tahA AhAragaMpi teyagaMpi kammagaMpi bhANipavvaM'ti anenAhArakA divaputrayamapyAzritya daNDakacatuSTayena nairayikAdijIvAnAM trikriyatvaM catuSkriyatvaM coktaM paJcakriyatvaM tu nivAritaM, mArayitumazakyatvAt tasya vaputrayasyeti, atha nArakasyAdholokavarttitvAd AhArakasya narakSetravarttitvena tatkriyANAmaviSayatvAt kathaM AhArakavapurAzritya nArakaH syAt trikriyaH syAt catuSkriya iti, atrocyate, yAvat tatpU'rvavapuraNyutsRSTaM jIvanirvarttitapariNAmaM na tyajati tAvatpUrvabhAvaprajJApanAnayamatena nirvarttakajIvasyaiveti vyapadizyate, ghRtaghaTanyAyeneti, ato nArakapUrvabhavadeho nArakasyaiva, taddezena ca manuSyalokavarttinA asthyAdirUpeNa yadAhArakazarIraM spRzyate paritApyate vA tadAhAraka dehAnnArakastriSkriyazcatukriyazceti, kAyikIbhAve itarayoravazyaMbhAvAt paritApanikIbhAve cAdyatrayasyAvazyaM bhAvAditi, evamihAnyadapi viSamamavagantavyamiti, yacca taijasakArmaNavapurapekSayA jIvAnAM paritApakatvaM tadaudArikAdyAzritatvena tayokhaseyaM svarUpeNa tayoH paritApayitumazakyatvAditi // aSTamazate SaSThaH // 8 zatake 6 uddezaH | // 132 // Page #267 -------------------------------------------------------------------------- ________________ zrIbhaga 8 zatake 7 uddeza: laghuvRttau 'he ajjo'tti (sU. 337) he AryAH! 'tivihaM tivihe gati trividhaM karaNAdikaM yogamAzritya trividhena manaHprabhRtikaraNena 'egaMta'tti ekAntabAlA mithyAtvino bhavatha 'sAija ha'tti adattaM svadadhve, anumanyadhve ityarthaH, 'dijamANe adiNNe'tti dIyamAnamadattaM, dIyamAnasya vartamAnakAlatvAt datta ya cAtItakAlatvAt vartamAnAtItayozcAtyantaM bhinnatvAt dIyamAnaM dattaM na sthAt , dattameva dattaM vyapadizyate, evaM pratigRhyamANAdAvapi, tatra dIyamAnaM dAyakApekSayA, pratigRhyamANaM grAhakApekSayA, nisRjyamANaM-kSipyamANaM pAtrApekSayA,'aMtare ti avasare, ayamabhiprAyo-yadi dIyamAnaM pAtre'patitaM sad dattaM syAt tadA tasya dattasya sataH | pAtrapatanalakSaNaM grahaNaM kRtaM syAt , yadA tu taddIyamAnaM adattaM tadA pAtrapatanalakSaNamadattasyeti prAptamiti, nirgranthottaravAkye tu 'amhANaM ajo! dijamANe diNNe ityAdi yaduktaM tatra kriyAkAlaniSThAkAlayorabhedAdIyamAnatvAderdattatvAdi (bhAvAt nAdattAsvAdanA) | atha dIyamAnamadattamityAderbhavanmatatvAt yUyamevAsaMyatatvAdiguNA ityAvedanAyAnyayuthikAn prati sthavirAH prAhuH-'tumbhe NaM ajjo! appaNNA rIyaM rIyamANe'tti rIta-gamanaM rIyamANA-gacchanto, gamanaM kurvANA ityarthaH, 'puDhaviM pecaha'tti pRthvI | Akramatha 'abhihaNaha'tti padbhayAmAbhimukhyena hatvA 'vatteha'tti paddhayAM vartayatha-zlakSNatAM nayatha, 'lesehati zlepayatha-bhUmyAM zliSTAM kurutha'saMghAeha' saGghAtayatha-saMhatAM kurutha 'saMghahatti saMghaTTayatha-spRzatha 'pariyAveha'tti paritApayatha, samantAjAtaM | | santApaM kurutha, 'kilAmeha'tti lamayatha-mAraNAntikasamudghAtaM gamayatha 'ubaddaveha'tti upadravayatha, mArayathetyarthaH, 'kArya'ti | kAyaM-vapuH, uccArAdikAyakAryamityarthaH, joyaMti yogaM glAnAdivaiyAvRttyAdi vyApAra vA 'riyaM RtaM satyaM pratItya-Azrityeti | yujyate, apkAyAdijIvarakSAmAzrityetyarthaH, 'desaM deseNaM'ti prabhUtAyAH pRthvyA ye vivakSitA dezAstairbajAmo, nAvizeSeNa, IryA Page #268 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI zatake 7 uddeza: samitiparAyaNatvena sacetanadezaparihArato'cetanadezairbajAma ityarthaH, 'evaM padesaM padeseNaM'ti ityapi, navaraM dezo bhUmarmahat khaNDaM, // pradezastu laghutaramiti / athoktaguNAyogena nAmAkamivaiSAM gamanamastItyabhiprAyataH sthavirAH yUyameva pRthvyAdikAyAkramaNato'saMya|tatvAdiguNA iti pratipAdanAyAnyayUthikAn pratyAhuH-'amhe NaM ajotti, 'gaippavAya'ti gatiH prodyate-prarUpyate yatra tad gatipravAdaM athavA gateH-gamanakriyAyAH prapAtaH-prapatanaM sambhavaH prayogAdiSvartheSu varttanaM gatiprapAtaH tatpratipAdakamadhyayanaM gati-| prapAtaM tat prajJApitavanto gativicAraprastAvAditi / atha gatiprapAtameva gatibhedato'bhidhAtumevAha-'paogagai'tti (sU..338) |prayogasya-satyamana prabhRtikasya paJcadazavidhA gatiH-pravRttiH prayogagatiH, tatagaItti tatasya-grAmanagarAdikaM gantuM pravRttatve tadaprAptatvena tadantarAlapathe vartamAnatayA prasAritakramatayA vistAraM gatasya gatistatagatiH, asmiMzca sthAne itaH sUtrAdArabhya prajJApanAyAM SoDazaprayogapadaM jJeyaM, 'se taM vihAyagaI' etatsUtraM yAvadvAcyaM, etadevAha-'ittotti itaH prArabdhaM, tacaivam-'baMdhaNacheyaNagaI | uvavAyagaI vihAyagaI tatra bandhanacchedanagatiH-bandhanasya karmaNaH chedane-abhAve gatiH, jIvasya zarIrAt jIvAccharIrasya, mokSaga|tirityarthaH, upapAtagatistridhA-kSetra 1 bhava 2 nobhava 3 bhedAt , tatra nArakagatiryagnaradevasiddhAnAM yat svakSetre upapAtAya-utpA dAya gamanaM sA kSetropapAtagatiH, yA ca nArakAdInAmeva svabhave upapAtarUpA gatissA bhavopapAtagatiH, yacca siddhapudgalayorgamana|mAnaM sA nobhavopapAtagatiH, vihAyogatizca spRzadgatyAdikA anekavidheti // aSTamazate saptamoddezakavivaraNam // HI (sU. 338) AcAryo'rthavyAkhyAtA 1 upAdhyAyaH sUtradAtA 2 sthavirastu jAti 1 zruta 2paryAyaiH3, tatra jAtyA paSTivarSajAtaH 1 zrutasthaviraH samavAyadharaH 2 paryAyasthaviro viMzativarSaparyAyaH 3 / 'gaINaM'ti gati-naratvAdikAM pratItya, tatrehalokasya-naratva HODAILIOONAMITOHAMARINDIAHINDRANITORIAntu DimmmmmmmmmmwamlouTIHITHORITAMIN LAIMS Rimilhniligmatidasthanilithil // 133 // Page #269 -------------------------------------------------------------------------- ________________ bhIbhaga laghuvRttI 8 zatake 8 uddeza: lakSaNasya pratyanIka indriyArthapratikUlakAritvAt , pazcAgnitapasvI cehalokapratyanIkaH, 'paralokapratyanIkaH' paraloko-janmAntaraM satpratyanIka indriyArthatatparo, rAjyAdilAbhApekSayetyarthaH, dvidhAlokapratyanIkazca cauryaadibhirindriyaarthsaadhnprH| 'samUhaMNaM'ti | samUha-sAdhusamudAyaM pratItya, tatra kulaM cAndrAdikaM, tatsamUho gaNaH koTikAdiH, tatsamUhassaMghaH, pratyanIkatA caiteSAmavarNavAdAdi| miriti, kulAdilakSaNaM tvidam-"ettha kulaM viNNeyaM egAyariyassa saMtaI jA u / tiNha kulANa miho puNa sAvekkhANaM gaNo hoi // 1 // savvo'vi nANadaMsaNacaraNaguNavibhUsiyANa samaNANaM / samudAo puNa saMgho guNasamudAotti kAUNaM // 2 // " 'aNukaMpaNNaM ti anukampA-bhaktapAnAdimirupaSTambhastAM pratItya, tatra tapasvI-kSapakaH glAno-rogAdyasamarthaH, zaikSaH-abhinavadIkSitaH, ete hyanupakampa|nIyAH syuH, tadakaraNAkAraNAbhyAM pratyanIkatA ceti, suyagaM'ti zrutaM-mUtraM vyAkhyeyaM arthaH-tadvyAkhyAnaM niryuktyAdiH tadubhayaM-etadvitayaM ceti, tatpratyanIkatA caivam-"kAyA vayA ya te ciya te cetra pamAya appamAyA ya / mokkhAhigAriyANaM joisajoNIhi kiM kjN?||1||" iti dUSaNodbhAvanaM, "bhAvaNaM'ti bhAvaH-paryAyaH, sa ca jIvAjIvagataH, tatra jIvasya prazasto'prazastazceti, tatra prazastaH kSAyikAdiH, aprazasto vivakSayaudayikaH, kSAyikAdiH punarjJAnAdirUpaH aso bhAvaM-jJAnAdiM prati pratyanIkaH, | teSAM vitathaprarUpaNato dUSaNato vA, yathA-"pAgayasuttanivaddhaM, ko vA jANai paNIya keNeyaM / kiM vA caraNeNaM tu dANeNa viNA u havautti // 1 // " 'vavahAre'tti (sU. 339) vyavaharaNaM vyavahAraH-mumukSupravRttinivRttirUpaH, Agama'tti Agamyante-paricchidyante arthA anenetyAgamaH-kevalamanaHparyAyAvadhipUrvacaturdazakanavakarUpaH1 tathA zrutaM-zeSamAcAraprakalpAdi, navAdipUrvANAM ca zrutatve'pi atIndriyArtheSu viziSTajJAnahetutvena sAtizayitvAdAgamavyapadezaH kevalavaditi 2 AjJA-yadagItArthasya purato gUDhArthapadairdezAntara Page #270 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI | sthagItArthanivedanAyAticArAlocanamitarasyApi tathaiva zuddhidAnaM 3 tathA dhAraNA gItArthasaMvignena dravyAdyapekSayA yatrAparAdhe yathA dazatake yA vizuddhiH kRtA tAmavadhArya yadanyastatraiva tathaiva tAmeva prayute iti, vaiyAvRtyakarAdervA gacchopagrahakAriNo zeSAnucitasya prAyazci- uddezaH ttapadAnAM pradarzitAnAM dharaNamiti 4, tathA jItaM-dravyakSetrakAlabhAvapuruSapratisevAnuvRtyA saMhananadhRtyAdihAnimavekSya yat prAyazcitadAnaM, yo vA yatra gacche sUtrAtiriktaH kAraNataH prAyazcittavyavahAraHpravartito bahubhiranyaizcAnuvartita iti 5 / AgamAdInAM vyApAraNe utsargApavAdAvAha-'jahA seti 'yatheti yathAprakAraH kevalAdInAmanyatamaH se tasya vyavahartuH sa vA uktalakSaNo vyavahAraH 'tatthati tatra teSu paJcamukhyavyavahAreSu madhye tasmin vA-prAyazcittatadAnAdivyavahArakAle vyavaharttavye vastuni viSaye Agama:kevalAdiH 'siya'tti syAd-bhavet 'AgameNaM'ti Agamena, tAdRzeneti zeSaH, vavahAraM-prAyazcittadAnAdikaM vyavahAraM prasthApa| yet-pravartayet , na zeSaiH, Agame'pi SaDvidhe kevalena, avandhyabodhatvAt tasya, tadabhAve manaHparyAyeNa, evaM pradhAnatarAbhAve ita-| | reNAgameneti, 'no ya se tattha ni atha no-naiva cazabdo yadizabdArthaH 'se' tasya sa vA tatra-vyavahartavyAdAvAgama: syAt tdaa| prAyazcittAdikaM AgamaMti nAma dadyAt ityarthaH 'jahA se tattha surati yathAprakAraM 'se' tasya 'tatthe ti tatra-vyavaharttavyAdau zrutaM syAt tAdRzena zrutena vyavahAraM prasthApayeta , 'jahA jahA setti vizeSanigamanamiti, etairvyavahartuH kiM phalaM syAditi praznadvAreNAha-'se kimAhu'tti atha kiM he bhadanta ! AhuH-pratipAdayanti, ke AgamabalikAH ?, zramaNA nirgranthAH, 'iceyaMti itiuktarUpaM etaM-pratyakSarUpaM vyavahAraM paJcavidhaM prAyazcittadAnAdirUpaM 'samnaM vavaharamANe'tti samyak vyavaharan , pravarttayannityarthaH, // 13 // kathaM samyagityAha-yadA yadA yasmin 2 avasare yatra 2 prayojane kSetre vA yo ya ucitastaM tamiti zeSaH, tadA 2 kAle tasmin 2] Page #271 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI aiminilanmitra prayojanAdau kathaMbhRtamityAha-'aNissiovasiyaMti anizritaiH-sarvAzaMsArahitairupAzritaH-aMgIkRto'nizritopAzritastaM, athavA para zatake nizritaM-rAgaH upAzritaM ca dveSaste athavA nizritaM-AhArAdilipyA upAzritaM-ziSyapratIcchakakulAdyapekSA te na staH, sarvathApekSayA | rahitatvena, yathAvadityarthaH, tatheti kriyAvizeSaNaM / 'iriyAvahiyAbaMdha'tti IryA-gamanaM tasya panthA IryApathastatra bhavamairyApathikaM-kevalayogapratyayaM karma tadvandhaH, sa caikasya vedanIyasya, 'saMparAItti saMsAraM paryaTatyebhiriti samparAyAH kaSAyAH teSu bhavaM sAmparAyikaM karma tadvandhassAmparAyikabandhaH, sa cAvItarAgaguNasthAnakeSu sarveSu, 'no neraio'tti manuSyasyaiva tadvandhaH, yasmAdupazAntamohakSINamohasayogikevalinAmeva tadvandhanamiti, 'puvvapaDivannae'tti pUrva-prAkkAle pratipanna airyApathikabandhakatvaM yaiste pu.1 tAn tadvandhakatvadvitIpAdisamayavartinaH, te ca sadaiva bahavaH puruSAH striyazca santi, ubhayeSAM kevalinAM sadaiva bhAvAt , strI.1 ata uktaM-'maNusso maNustI baMdhati' 'paDi vajamANaeti pratipadyamAnakAn airyApathikakarmavandhanaprathamasamayavartina pu. strI. iti, eteSAM ca virahasambhavAt ekadA manuSyasya striyAzca ekakayoge ekatvabahutvAbhyAM catvAse vikalpAH, strI.3 ekava. / 13 11 dvikayoge tathaiva catvAraH, evaM sarveSTau, sthApanA ceyam / etadevAha-'maNusso'vetyAdi, eSAM ca puMstvAdi 50 talliGgApekSayA, natu vedApekSayA, kSINopazAntavedatvAt , atha vedApekSaM strItvAdyadhikRtyAha-'taM bhaMte ! kimiti no itthI'- 33tyAdinA ca padatrayaniSedhenAvedakaH praznitaH, uttare tu SaNNAM padAnAM niSedhaH, saptamapadoktastu vyapagatavedaH, tatra dvika- ca pUrva pratipannAH pratipadyamAnakazca syuH, tatra pUrvapratipannAnAM vigatavedAnAM sadA bahutvabhAvAt , Aha ca - yogAH4 tyAdi, pratipadyamAnakAnAM tu sAmayikatvAdvirahabhAvenaikAdisambhavAt vikalpadvayaM, ata evAha-'paDiva Page #272 -------------------------------------------------------------------------- ________________ dazatake zrIbhaga0 laghuvRttI 8 uddezaH | 13 33 jamANe'tti apagatavedamevamapagatavedAMzca, airyApathikaM bandhamAzritya strItvAdi bhUtabhAvApekSayA vikalpayannAha-'jai bhaMte'tti, 'taM bhaMteti tadA bhadanta ! tadvA karma 'itthIpacchAkaDo tti bhAvapradhAnatvAnirdezasya strItvaM pazcAtkRtaM-bhUtatAM nItaM yenAvedakepuMna / strI strI puMna nAsau strIpazcAtkRtaH, evamanyAvapi, ihaikakayoge ekatvabahutvAbhyAM strI. pu.na. strI. puM. na. strI.na. 11 | 11 111 paT vikalpAH sUtroktA eva jJeyAH, triSu dvikayogeSu 12, trikayo- 11 13 3 3|11 113 geSu punastathaivASTau, ete sarve 26, iyameSAM sthApanA, caturbhaGgayASTabhaGgInAM prathamavikalpAH sUtre |13| 31 131 darzitAH sarvAntimAzceti / athairyApathikakarmabandhameva kAlatrayeNAha-taM bhaMteti tadairyApathika karma badhIta-baddhavAn 1 badhnAti 2 bhaMsyati vA 3 ityeko bhedaH, evamanye'pi, sthApanA ceyam , 12. uttaraM tu bhavAgarisa'tti anekatra bhave upazamAdizreNiprAptyA AkarSaNeryApathikakarmANugrahaNaM 331 bhavAkarSastaM pratItya 'atthegaie'tti astyeko-bhavatyekaH kazcijIvaH prathamavikalpikaH,tathAhi | 3 3 3 pUrvabhave upazAntamohatve satyairyApathikaM karma baddhavAn vartamAnabhave ca upazAntamohatve badhnAti anAgate ca upazAntamohatve bhaMsyatIti 1 dvitIyastu yaH pUrvasmin bhave upazAntamohatvaM labdhavAn vartamAne ca kSINamohatvaM saMprAptaH sa pUrva baddhavAn vartamAne ca banAti, zailezyavasthAyAM punarna bhatsyatIti 2 tRtIyaH pUrvajanmani upazAntamohatve baddhavAn tatpratipatito na badhnAti punaryadopazAntamohatvaM pratipatsyate tadA bhaMsyatIti 3 caturthastu zailezI-|| pUrvakAle baddhavAn zailezyAM ca na badhnAti na punarbhatsyatIti 4 paJcamastu pUrvajanmani nopazAntamohatvaM labdhavAn iti / / / / HMANOIDAICTERINDIHIRINill nd immunityasinimalikilhindiMilm SIS - - // 135 // Page #273 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 8 zatake 8 uddezaH ptiy paarti paattiy paakmaannny paakaayai na baddhavAn adhunA labdhamiti badhnAti punareSyatkAle upazAntamohA(gha)vasthAyAM bhatsyatIti 5 SaSThazca kSINamohatvAdi na labdhavAn iti na prAg baddhavAn adhunA tu kSINamohatvaM labdhamiti banAti zailezyavasthAyAM punarna bhatsyatIti 6 saptamaH punarbhavyasya, sa hi anAdikAle na baddhavAn , adhunA'pi kazcinna badhnAti, kAlAntare tu bhatsyatIti7, aSTamo'bhavyasya 8, sa pratIta eva / 'gahaNAgarise paDucca'tti ekasminneva bhave airyApathikakarmapudgalAnAM grahaNarUpo ya AkarSo'sau grahaNAkarSaH taM pratItya astyekaH kazcit jIvaH prathamavaikalpikaH, tathAhi-upazAntamohAdiryadA airyApathikaM karma baddhA badhnAti, tadA atItasamayApekSayA baddhavAna vartamAnasamayApekSayA ca badhnAti anAgatasamayApekSayA ca bhatsyatIti 1 dvitIyastu kevalI, sa hyatItakAle baddhavAn vartamAne ca badhnAti zailezyavasthAyAM punarna bhatsyatIti 2 tRtIyastu upazAntamohatve baddhavAn (patito na badhnAti)punastatraiva bhave upazamazreNiM pratipadya bhaMtsyatIti 3, ekabhave copazamazreNI dviH prApyata eveti, turyastu sa sayogitve baddhavAn zailezyavasthAyAM na badhnAti na bhatsyatIti 4, | paJcamastu AyuSaH pUrvabhAge upazAntamohatvAdi na labdhamiti na baddhavAn adhunAtu. labdhamiti badhnAti tadaddhAyA eva caiSyatsamayeSu punarbhantsyatIti 5, na labdhamiti na baddhavAn , tallAbhasamaye ca badhnAti, tato'nantarasamayeSu ca bhantsyatyeva, na tu na bhantsyatIti vAcyam , samayamAtrasya bandhasyehAbhAvAt , yastu mohopazamanirgranthasya samayAnantaramaraNenairyApathakarmavandhaH samayamAtraH syaa| nAsau | SaSThavikalpahetuH, tadanantarairyApathakarmabandhAbhAvasya bhavAntaravartitvAt , grahaNAkarSasyeha ca prakrAntatvAt , yadi punaH sayogicaramasamaye badhnAti, tato'nantaraM na bhantsyatIti vivakSyeta tadA yat sayogicaramasamaye banAtIti tadvandhapUrvakameva syAt , nAvandhapUrvakaM, tatpU-1 samayeSu tasya bandhakatvAda, evaM ca dvitIyabhaGga eva syAt , na punaH SaSTha iti 6, saptamo bhavyavizeSasya 7,aSTamastvabhavyasyeti8, Page #274 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau 8 zatake 8 uddezaH iha ca bhavAkarSApekSeSvaSTasu bhaGgakeSu 'baMdhI baMdhaibaMdhimsaI' ityatra prathamabhaGge upazAntamohA, 'baMdhI baMdhaina baMdhissai iti dvitIya kSINa- mohaH, 'baMdhI na baMdhai baMdhissaI' iti tRtIye upazAntamohaH,'baMdhI na baMdhai na baMdhissaI' iti turye zailezIgataH 'na baMdhI baMdhai baMdhissaI' iti paJcame upazAntamohaH 'na baMdhI baMdhai na baMdhissaI' ityatra SaSThe kSINamohaH 'na baMdhIna baMdhai baMdhissai' iti saptame bhavyaH, 'na baMdhI na baMdhai na baMdhissai' ityaSTame'bhavyaH, grahaNakarSApekSeSu punareteSveva prathame upazAntamohaH kSINamoho vA, dvitIye tu kevalI, tRtIye upazAntamohaH, caturthe zailezIgataH, paJcame upazAntamohaH kSoNamoho vA, SaSThaH zUnyaH, saptamo bhavyo bhAvimohopazamo bhAvimohakSayo vA,aSTame tvabhavya iti / athairyApathikabandhameva nirUpayannAha-taM bhaMte'tti tadairyApathikaM karma 'sAiyaM sapajjavasiya'mityAdi caturbhaGgI, tatrairyApathikakarmaNaH prathama eva bhaGge bandhaH, anyeSu tadasambhavAditi,'taM bhaMte ! kiM dese gati tadairyApathika karma dezena-jIvadezena deza-karmadezaM banAti ityAdi caturbhaGgI, tatra na dezena karmaNo dezaH, sarva vA karma sarvAtmanA vA karmaNo dezo badhyate. kiM tarhi 1, sarvAtmanA sarva badhyate, tathAsvabhAvatvAjIvastheti // atha sAmparAyikabandhanirUpaNAyAha-saMparAiyaM' ityAdi, kiM neraio'ityAdayassapta praznAH, uttarANi ca saptaiva, eteSu ca manuSyamAnuSIvarjAH paJca sAmparAyikabandhakA eva sakaSAya-| tvAt , naranAyau~ tu sakAAyatve sati sAmmarAyika banIto,na punrnyditi| sAmparAyikabandha meva ruyAdyapekSayA prAha-'taM bhaMtetti iha jyAdayo vivakSitaikatvabahutvA 6 bhedAH sarvadA sAmparAyikaM bananti, apagatavedazca kadAcideva, tasya kAdAcitkatvAt , tatazca syAdayaH kevalA vanantyapagatavedayuktAca, tatazca yadA apagatavedayuktAstadocyante, athavaite ruyAdayo bananti apagatavedazca, tasyaikasyApi sambhavAt , athavaite ca jyAdayo bannantyapagatavedAca, teSAM bahUnAmapi sambhavAt , apagatavedazca sAmparAyikabandhako vedatraye Page #275 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau upazAntamohe kSINe vA yAvadyathAkhyAtaM na prApnoti tAvallabhyata iti, iha ca pUrvapratipanna pratipadyamAnaka vivakSA na kRtA, dvayorapyekatvabahutvayorbhAvena nirvizeSatvAt tathAhi - apagatavedatve sAmparAyikabandho'lpakAlIna eva, tatra ca yo'pagatavedatvaM pratipadmapUrvaH sAmparAyikaM badhnAti asAveko'neko vA syAt evaM pratipadyamAnako'pIti / atha sAmparAyikakarmabandhanameva kAlatrayeNAha - 'taM bhaMte! ki' miti, iha prAgukteSvaSTasu vikalpeSu AdyAzcatvAra eva sambhavanti, netare, jIvAnAM sAmparAyika karmabandhasyAnA dilvena | na babhItyasyAnupapadyamAnatvAt, tatra prathamaH sarva eva saMsArI yathAkhyAtAsamprAptaH amA) topazamakSapakAvasAnaH sa hi prAg baddhavAn | varttamAnakAle badhnAtyanAgatakAlApekSayA tu bhantsyati ?, dvitIyastu mohakSayAt pUrvamatItakAlApekSayA baddhavAn varttamAnakAle tu badhnAti bhAvimohakSayAnna bhantsyati 2, tRtIyazca upazAntamohatvAt pUrvaM baddhavAn upazAntamohatve na badhnAti tasmAcyutaH punarbhantsyatIti 3, caturthazca mohakSayAt pUrvaM sAmparAyikaM karma baddhavAn mohakSaye tu na badhnAti na ca bhantsyatIti 4 / sAmparAyikakarmabandhamAzrityAha- 'ta' mityAdi, 'sAiyaM sapajjavasiyaM baMdhai'tti upazAntamohAcyutaH punarupazAntamohatAM kSINamohatAM vA pratipatsyamAnaH, 'aNAiyaM vA sapajjavasiyaM baMdhai'tti AditaH kSapakApekSamidaM, 'aNAiyamapajjavasiyaM baMdhai'tti etadabhavyApekSaM, 'no ceva NaM sAiyaM apajjavasiyaM baMdhai' tti sAdisAmparAyikabandho hi mohopazamAccyutasyaiva syAt, tasyAvazyaM mokSayAyitvAt sAmparAyikabandhasya vyavacchedasambhavaH, tatazca na sAdiraparyavasAnaH sAmparAyikabandho'stIti / 'parIsaha 'tti (sU. 342 ) 'parI' ti samantAt nirjarArthaM sAdhvAdibhiH sAnta iti paraSahAH, 'digiMchA' bubhukSA 1 aratiH - saMyamAdhRtistadviparIte'saMyame ratistatparIpahaH 7, caryAgrAmAnugrAma viharaNarUpA 9 naiSedhikI - zmazAnAdikhAdhyAyabhUmi H 10 satkAro vastrAdipUjanaM puraskAra:- abhyutthAnAdikaraNam 19 prajJA 8 zatake 8 uddezaH Page #276 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI ODAmmamta svayaM vimarzapUrvikA20, matiH jJAnaM, tadviparItamajJAnaM 21 darzanaM-samyaktvaM tadeva kriyAvAdiprabhRtimatazravaNe'pi nizcalacittatayA 8 zatake dhAryamANaM darzanaparISahaH 22 iti / kiyanto'rthataH kathitAH, 'samoyaraMti' samavataranti, samavatAraM vajantItyarthaH, 'paMceva'tti 8 uddezaH | (*58) kSut 1 pipAsA 2 zIto 3 SNa 4 dezamazakAH5, eteSu pIDaiva vedanIyotthA, tadadhisahanaM tu cAritramohanIyakSayopazamAdisambhavaM, adhisahanasya cAritrarUpatvAditi, 'dasaNaparIsahetti yato darzanaM tattvazraddhAnarUpaM darzanamohanIyasya kSayopazamAdau syAt , udaye tu na syAt, atastatra darzanaparISahaH samavataratIti, araItti gAthoktAH saptaite cAritramohanIye samavataranti, alAbha'tti | lAbhAntarAyaH, tadudaya eva lAbhAbhAvAt , tadadhisahanaM cAritramohanIyakSayopazame / atha bandhasthAnAnyAzritya parISahAnAha-'sattaviha'tti saptavidhabandhakaH-AyurvarjazeSakarmabandhakaH, 'jaM samayaM cariyAparI'ti tatra caryA-grAmAdiSu saMcaraNaM naipedhikI-grAmAdiSu / pratipattirmAsakalpAdeH svAdhyAyAdinimittaM vA zayyAto viviktopAzraye gatvA niSadanaM, chavibaMdha'tti paDvidhabandhakasyAyurmohavarjabandhakasya, sUkSmalobhANUnAM vedanAt sarAgaH anutpanna kevalatvAt chadmasthaH, 'codasatti aSTAnAM mohanIyasambhavAnAM tasya mohAbhAvenAbhAvAt dvAviMzateH zeSAH 14 parISahAH, 'egavihabaMdha'tti ekavidhavandhakasya, vedanIyabandhakasyetyarthaH, kasya tasyetyAha'vIyarAgachaumatthassa'tti upazAntamohaya kSINamohasya veti- 'evaM ti 14 prajJaptAH, dvAdaza punarvedayatItyarthaH, zItoSNayozcaryAzayyayozca kramazo vedanAditi // 'dUre ya mUle yatti (sU. 343) dUre ca draSTrasthAnApekSayA vyavahite deze mule-Asanne draSTuH pratItyapekSayA ravI dRzyete, draSTA hi svarUpato bahubhiryojanasahasrairvyavahitamudgamAstamayayoH sUrya pazyati, AsannaM punarmanyate, sadbhUtaM // 137 // viprakarSe santamapi na pratipadyate, 'majjhaMtiya'tti madhyo-madhyamo'nto hi bhAgo nabhaso dinasya vA madhyAMtaH sa yasa muhUrta Page #277 -------------------------------------------------------------------------- ________________ MONTHI zrIbhaga 8 zatake l8 uddezaH laghuvRttI RAININISTRATirani syAsti sa madhyAntikaH sa cAsau muhUrttazceti madhyAntikamuhUrtaH, tatra mUle-Asanne draSdRsthAnApekSayA deze dUre ca-vyavahite deze draSTrapratItyapekSayA ravI dRzyete, draSTA hi madhyAhne udayAstamayadarzanApekSayA AsannaM raviM pazyati, yojanazatASTakenaiva tadA tasya vyavahitatvAt , manyate punarudayAstamayapratItyapekSayA vyavahitamiti / 'savvattha samA uccattegaM'ti samabhRtalApekSayA sarvatroccatvamaSTau yojanazatAnItikRtvA, 'lesApaDighAeNaM'ti tejasaH pratighAtena, dUratvAt tAdRzasya tadaprasaraNenetyarthaH, lezyApratighAte hi sukhadRzyatvena dUrastho'pi svarUpeNa ravirAsannapratItiM janayati, 'le sAhitAvegati tejaso'mitApena, madhyAhne hyAsanataratvAt sUryaH prakarSeNa tapati, tejaHpratApena durdazyatvena pratyAsanno'pyasau dUrapratItiM janayati, 'no tItaMti atItakSetrasyAtikrAntatvAta 'paDappannati pratyupanna-vartamAnaM, gamyamAnamityarthaH, 'aNAgaya'ti anAgataM gamiSyamANamiti, iha yadAkAzakhaNDaM ravisvatejasA vyAmoti tatkSetramucyate, 'obhAsa'tti avabhAsayataH-ISadudyotayataH 'puTuM'ti tejasA spRSTaH, 'jAva chadisaM'ti yAvatkaraNAdidaM dRzyam-'taM bhaMte ! kiM ogADhaM obhAsei aNogADhaM ?, goyamA ogAda, no aNogADhamiti, taM bhaMte ! kaidisaM obhAsei ?, goyamA! ityetadaMtamiti, ujjoveMti' udyotayataH iti artha dyotayataH 'tavaMti'tti tApayataH, uSNarazmitvAt tayoH, bhAsaMti-bhAsayataH-- zobhayataH 'kiriyA kajaI'tti kriyA-avabhAsarUpA'kajaitti bhavatItyarthaH,'puTTha'tti tejasA spRSTA 'ega joyaNasayaMti Urdhva svavimAnopari yojanazatapramANasyaiva tApakSetrabhAvAt ,'ahe tavayaMti' kathaM ?, sUryAdaSTAsu yojanazateSu samabhUtalaM, samabhUtalAccAdholokagrAmA yojanasahasra syuH tAMzca yAvad dyotanAt , tiriyaM ti 'sIyAlIsaMti etacca sarvotkRSTadivase cakSuHsparzApekSayA jJeyamiti, 'jahA jIvAbhigame tti taccedam-kappobavaNNagA vimANocavaNNagA cArovavaNNagA vimANovavaNNagA cAradviiyA gairaiyA PROMINDIANIMinu llin Page #278 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI zatake 9 uddezaH gaisamAvaNNagA?, goyamA! te NaM devA uDovavaNNagA, no kappovavaNNagA, jyotizcakracaraNolakSitakSetrotpannA ityarthaH,'no cArahiiyA' iha cAro-jyotiSAmavasthAnakakSetraM 'no' naiva cAre sthitiH-avasthitiryeSAM te, ata eva 'gaisamAvaNNagA' ityAdi, 'jAva'tti yAvatkaraNAdidaM jJeyam-'vimANovavaNNagA cArovavaNNagA,(taM)ThANe NaM bhaMte ! kevaiyaM kAlaM virahie ubavAeNaM?, goyamA! jahaNNeNamegaM samayaM ukkoseNaM chammAsaM"jahA jIvAbhigame' taccedam-'je caMdimasUriyagahagaNanakkhattatArArUvANaM bhaMte ! devA(te)kiM | / uDDovavaNNagA'ityAdi praznaH, uttaraM tu goyamA! te NaM devA no uDrokvaNNagAno kappovava0, vimANocavaNNagA, no cArovavaNNagA, cAraThiiyA, no gaisamAvaNNagA'ityAdi / / aSTamazate'STamoddezakavivaraNam // _ 'baMdhe'tti (sU. 344 ) bandhaH-pudgalAdiviSayassambandhaH 'paoga'tti jIvapayogakRtA 'vIsasa'tti vizrasAsvabhAvasampannaH, | yathA''sannanyAyamAzrityAha-'vIsasa'tti (sU. 345)'dhammatthikAya'tti dharmAstikAyasyAnyo'nya pradezAnAM mitho yo'nAdiko vizrasAbandhassa tathA, evamuttaratrApi, 'desabaMdhetti dezato-dezApekSayA bandho dezabandhaH, yathA saMkalikAkaTikAnAM, savvabaMdhe'tti | sarvataH-sarvAtmanA bandhaH sarvabandho, yathA kSIranIrayoH, 'desabaMdhe no savvabaMdhe'tti dharmAstikAyasya pradezAnAM mithaH saMsparzana vyavasthitatvAt dezabandha eva, na punaH sarvabandhaH, tatra okasya pradezasya pradezAntaraH sarvathA bandhe mitho'ntarbhAvenaikapradezatvameva | syAt , nAsaGkhyeyapradezatvamiti, 'savvaddhaM ti sarvakAlaM, 'sAiyavIsasAbaMdhotti sAdiko yo vizrasAbandhaH sa tathA,'baMdhaNapaccaie'tti badhyate'neneti bandhanam-vivakSitasnigdhatAdiko guNaH sa caiva pratyayo-heturyatra sa tathA, evaM 'bhAjanapratyayaH bhAjana-AdhAraH, 'pariNAmapratyayazca pariNAmo-rUpAntaragamanaM 'jaNNaM paramANu'tti paramANupudgalaH paramANureva 'vemAyaniddha // 138|| Snianmayananewalisa Page #279 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau yAe 'ti viSamA mAtrA yasyAM sA vimAtrA sA cAsau snigdhatA ceti vimAtrasnigdhatA tayA evamanyadapi padadvayaM idamuktaM syAt"samaniddhayAi baMdho, na hoi samalukkhayAivi na hoi / vemAyaniddhalukkhattaNeNa baMdho ya khaMdhANaM ||1||" ayamarthaH - samaguNa snigdhasya samaguNasnigdhena paramANukAdinA bandho na syAt evaM samaguNarUkSasyApi yadA punarviSamA - mAtrA tadA bandhassyAt, viSamamAtrAnirUpaNArthamucyate - niddhassa nidveNa duyAhieNa, lukkhassa lukkheNa duyAhieNa / niddhassa lakkheNa uvei baMdho, jahaNNavaJja visamo samova ||1||"tti, 'asaMkhejja' tti asaGkhyeyotsarpiNyavasarpiNIrUpaM, 'juNNasura'ti jIrNasurAyAH styAnabhavanalakSaNo bandhaH, jIrNaguDazca, jIrNatandulAnAM ca piNDIbhavanarUpaH // prayogabaMdha: (sU. 346 ) sa ca jIva prdeshaanaamaud| rikAdipudgalAnAM vA 'aNAie vA' ityAdayo dvitIyavarNAstrayo bhaGgAH, tatra prathamabhaGgodAharaNamAha-'aNAie apajava'tti asya jIvasyAsaGgakhyeyapradeza syASTau ye madhyapradezAsteSAmanAdiraparyavasito bandhaH 1, yadA lokaM vyApya tiSThati jIvaH tadApyasau tathaiveti, anyeSAM punarjIvapradezAnAM viparivarttamAnatvAt nAstyanAdiraparyavasito bandhaH, tatsthApanA, eteSAmupari anye catvAraH, etramete'STau evaM tAvatsamudA- 88. yato'STAnAM bandha uktaH, atha teSvekaikenAtmapradezena saha yAvatAM mithaH saMyogo bhavati tadarzanAyAha- 'tatthavi NaM'ti tatrApi - teSvaSTAsu jIvapradezeSu madhye trayANAM 2 ekaikena sahAnAdiraparyavasito bandhaH, tathAhi - prAguktavidhinA'vasthitAnAmaSTAnAmuparitanapratarasya yaH kazcidvivakSitastasya dvau pArzvavarttinAvekavAdhovarttItyete trayassambadhyaMte, zeSAstveka uparitanastrayazcAdhastanA na sambadhyante, vyavahitatvAd, evamadhastanapratarApekSayA'pIti cUrNikAravyAkhyA, sesANaM sAie' zeSANAM madhyamASTAbhyo'nyeSAM sAdirvipari varttamAnatvAt etena nAsau prathamabhaGgaH, anAdisaparyavasitastvayaM dvitIyo neha sambhavati, anAdisambaddhAnAmaSTAnAM jIvapradezAnAma _____ BOCJOLOGICS06100 8 zatake 9 uddezaH Page #280 -------------------------------------------------------------------------- ________________ zrIbhaga 8 zatake laghuvRttau / 9 uddezaH parivarttamAnatvena bandhasya saparyavasitatvAnupapatteriti, atha tRtIyo bhaGgaHprocyate-'tattha NaM je se sAie'tti siddhAnAM sAdirapayavasito jIvapradezabandhaH, zailezyavasthAyAM sthApitapradezAnAM siddhatve'pi calanAbhAvAditi, atha caturbhaGgIbhedata Aha-'AlAvaNabaMdhe'tti AlApyate-AlInaM kriyate ebhiriti AlApanAni-rajjvAdIni taistRNAdibandhanamAlApanabandhaH, 'alliyAvaNabaMdhe'tti alliyAvaNaM-dravyasya dravyAntarazleSAdinA AlInasya karaNaM tadrUpo yo bandhaH sa tathA, sarIrabaMdhe tti samudghAte sati yo vistAritasaGkocitajIvapradezabandhavizeSAt taijasAdivapuHpradezAnAM bandhavizeSaH saH, zarIribandha ityanye, tatra zarIriNaH samudghAte vikSisajIvapradezAnAM saGkocane yo bandhassa zarIribandha iti, sarIrappaogabaMdha'tti zarIrasya-audArikAderyaHprayogeNa-vIryAntarAyakSayopazamajanitavyApAreNa bandhaH-tatpudgalopAdAnaM zarIrarUpasya vA prayogasya bandhassa zarIraprayogabandhaH, 'vettalaya'tti vetralatAjalavaMzakaMvA 'vAga'tti valkA'varatta'tti varatrA-carmamayI rajjuH zanAdimayI vA vallI vapuSyAdikA kuzA-nirmUlA darbhAH darbhAstu samUlAH AdizabdAccIvarAdigrahaH, atha 'lesaNabaMdha'tti zleSaNA-zleSadravyeNa dravyayossambandhanaM tadrUpo yo bandhassa tathA, uccayabaMdhe'tti Urdhva cayanaM-rAzIkaraNaM tadrapo bandhaH uccayabandhaH,'samuccaya'tti saGgataH-uccayApekSayA viziSTataraH uccayassamuccayaH sa eva bandhassamuccayabandhaH, sAhaNaNAbaMdhetti saMhananaM-avayavAnAM saGghAtanaM tadrupo yo bandhaH, dIghatvAdi ca prAkRtatvAt , kuTTimAnAMmaNibhUmikAnAM, 'silesa'tti zleSo-vajralepaH, lakkha'tti lAkSA, jaturityarthaH,'mahusitya'tti madhusikthaM mInaM, AdizabdAd guggularAlAkhalyAdigrahaH, avagararAsINa'nti kacavararAzInAM 'uccaeNaM'ti Urdhvacayanena 'agaDatalAye'tyAdi prAyaH prAgvyAkhyAtameva, desasAhaNaNa'tti dezena dezasya saMhananalakSaNo bandhaH-sambandhaH, zakaTAGgAdInAmiveti dezasaMhananasambandhaH, 'savva // 139 // Page #281 -------------------------------------------------------------------------- ________________ zrIbhaga sAhaNaNa'ti sabaiNa sarvasaMhananalakSaNo bandhaH,kSIranIrAdInAmiveti sarvasaMhananabandhaH, sagaDa'tti gantrI 'raha'tti syandanaH jANa'tti zatake laghuvRttau / / yAnaM laghugatrI 'jugga'tti yugyaM gollaviSayaprasiddha dvikarapramANavedikopazobhitaM japAnaM 'gilli'tti hastina upari manuSyaM gilatIva9 uddezaH | kollararUpA, thilliti aDDapallANaM 'sIyA' zivikA kUTAkAraNAcchAdito japAnavizeSaH, 'saMdamANiya'tti puruSapramANajampAna vizeSaH, lohi'tti maMDakAdipacanabhAjanaM loharaDIti loke 'lohakaDAha'tti pratItaM 'kaDucchuya'tti pariveSaNapAtraM, loke kaDachIti, |'bhaMDa'tti mRnmayabhAjanaM, matta'nti amana-bhAjanavizeSastAmrasyeti 'ubagaraNa'tti nAnAvidhaM tadanyopakaraNaM 'puvvappaogapaJcai pati pUrvaH prAkAlAsevitaH prayogaH-jIvavyApAro vedanAkAthAdisamudvAtarUpaH pratyayaH-kAraNaM yatra zarIrabandhe sa tathA sa eva / pUrvaprayogapratyayikaH, 'paJcuppannappaoga'tti pratyutpanna-aprAptapUrvo,vartamAna ityarthaH,prayogaH-kevalisamudghAtalakSaNavyApAraH pratyayo yatra sa tathA sa eva pratyutpannAtyayikaH, 'tatya tatyatti anena samudghAtakaraNakSetrANAM bAhulyamAha, tesu tesutti anena samudghAtakAraNAnAM vedanAdInAM bAhulyamuktaM, 'samohannamANAgaMti samuddhanyamAnAnA-samudghAtaM zarIrAd bahirjIvapradezaprakSepalakSaNaM gacchatAM 'jIvappadesANaMti iha jIvapradezAnAmityuktAvapi zarIrabandhAdhikArAt 'tAvasthyAt tadvyapadeza'iti nyAyena jIvapradezAzritataijasakArmaNazarIrapradezAnAmite draSTavyaM, zarIrabandha ityatra tu pajhe samudghAtena vikSipya saGkocitAnAmupasarjanIkRtataijasAdizarIrapradezAnAM jIvapradezAnAmiveti, 'baMdhetti bandho-racanAvizeSaH,'jaNNaM kevalI'ti kevalisamudghAte daNDa 1 kapATa2 mathikaraNA3ntarapUraNa 4 lakSaNena samupahatasya vistAritajIvapradezasya tataH-samudghAtAt pratinivartamAnasya pradezAn saMharataH, samudghAtapratinivartamAnatvaM ca paJcamAdiSvanekeSu samayeSu syAdityato vizeSamAha-'aMtarA maMthevaTTamANassati nivrtnkriyaayaa| Page #282 -------------------------------------------------------------------------- ________________ zrIbhaga dazatake laghuvRttI antare-madhye'vasthitasya, pazcamasamaya ityarthaH, yadyapi ca SaSThAdisamayeSu taijasAdivapussaGghAtassamutpadyate tathApyabhUtapUrvatayA paJcamasamaya evAsau syAt , zeSeSu anubhUtapUrvatayetikRtvA 'antarA maMthe vaTTamANasse'tyuktamiti, 'teyAkammANaM baMdhe ti taijasakArmaNavapurvandhasaGghAtaH samutpadyate, 'kiM kAraNaM'ti kuto hetoH ?, ucyate-'tAheti tadA samudghAtanivRttikAle 'seti tasya kevalinaH pradezA-jIvapradezAH, 'egattIgaya'tti ekatvaM gatAH-saGghAtamApannAH syuH, tadanuvRttyA ca taijasAdizarIrapadezAnAM bandha utpadyata iti prakRtaM, bandhapakSe tu 'teyAkammANaM baMdhe samuppajaitti taijasakArmaNAzrayabhUtatvAt taijasakArmaNavapuHpradezAsteSAM bandhaH samu. tpadyata iti vyAkhyeyamiti, 'vIriyasajogasaddabvayAe'tti vIrya-vIryAntarAyakSayAdikRtA zaktiH yogA-manaHprabhRtayaH saha yogavarttata iti sayogaH santi vidyamAnAni dravyANi-tathAvidhapudaMgalA yasya jIvasyAsau sadravyaH, vIryapradhAnassayogo vIryasayogaH sa cAsau dravyaM ceti vigrahastadbhAvastattA tayA vIryasayogasadravyatayA-savIryatayA sayogatayA sadravyatayA ca jIvasya tathA 'pamAyapacaya'tti pramAdapratyayAt pramAdahetoH tathA 'kammaM vatti karma-caikendriyajAtyAdikamudayavarti 'jogaM vatti yogaM ca kAyayogAdikaM 'bhavaM vari tiryagbhavAdikamanubhUyamAna 'AyuSkaM' tiryagAyuSkAyudayavarti paDucca'tti pratItya-Azritya 'orAliya'tti audArikavapuHprayogasampAdakaM yannAma tasya karmaNa udayenaudArikavapuHprayogabandhaH, syAt iti zeSaH, etAni vIryasayogasadravyatAdIni padAnyaudArikavapuHprayoganAmakarmodayasya vizeSaNatayA vyAkhyeyAni, 'egidiye' tyAdi 'evaM ceva'cyanenAdhikRtasUtrasya pUrvasUtrasadRktvAbhidhAne'pi 'orAliyasarIrappaoganAmae' ityatra pade 'egidiyaorAliyasarIrappaoganAmAe' ityayaM vizeSo dRzyaH, ekendriyaudArikavapuHprayogabandhasyehAdhikRtatvAt ,evanuttaratrApi vAcyamiti, desabaMdhe savvabaMdhe'vi'tti tatra yathA'pUpa: // 14 // Page #283 -------------------------------------------------------------------------- ________________ zrIbhaga bATa zatake laghuvRttI snehabhRtataptatApikAyAM prakSiptaH prathamasamaye ghRtAdi gRhNAtyeva, zeSeSu samayeSu gRhNAti visRjati ca, evamayaM jIvaH prAktanaM vapustyaktvA yadA'nyad gRhNAti tathA prathamasamaye utpattisthAnagatAn vapuryogyapudgalAn gRhNAtyeva ityayaM sarvabandhaH, tato dvitIyAdiSu samayeSu tAn gRhNAti visRjati ca, eSa deze bandhaH, tenaudArikavapuSo dezabandhassarvabandhazcAsti, sarvavandhe 'eka samaya'ti apUpadRSTAntenaiva tatsarvabandhasyaikasamayatvAt , 'desabaMdhe ityAdi, tatra yadA vAyurmanuSyAdirvA vaikriyaM kRtvA tyaktvA ca punaraudArikasya | samayamekaM sarvavandhaM kRtvA punastasya dezabandhaM kurvannekasamayAnantaraM mriyate tadA jaghanyata ekaM samayaM dezabandhe'sya syAditi, 'uko seNaM tiNNi paliovamAI samaUNAI'ti, kathaM ?, yasmAdaudArikazarIriNAM 3 palyopamAni utkRSTA sthitiH, teSu ca prathama| samaye sarvabandhaka iti samayanyUnAni 3 palyopamAni utkarSata audArikavapuSAM dezabandhakAlaH syAt , 'egidiyaorAlie'tyAdi, | dezabandhe 'jahANeNaM eka samayaMti, kathaM ?, vAyusaidArikazarIrI vaikriyaM vapurgataH,punaraudArikapratipattau sarvabandhako bhRtvA dezabandha| kazcaikaM samayaM bhUtvA mRta ityevamiti, ukkoseNa bAvIsa miti, ekendriyANAmutkarpato 22 varSasahasrANi sthitiH, tatrAsau prathama| samaye sarvabandhakaH, zeSakAlaM dezabandhakaH, evaM samayonAni 22 varSasahasrANyekendriyANAmutkarSato dezabandhakAla iti, 'puDhavikA|ie'tyAdi, 'desabaMdhe jahaNNeNaM khuDDAgaM bhavaggaha'tti, kathaM ?, audArikazarIrANAM kSullakabhavagrahaNaM jaghanyato jIvitaM, tacca | gAthAbhirnirUpyate-"doNi sayAI niyamA chappaNNAI pamANao hu~ti / AvaliyapamANeNaM khuDDAgabhavaggahaNameyaM // 1 // paNNaDhi saha|ssAI paMceva sayAI tahaya chattIsA / khuDDAgabhavaggahaNA havaMti aMtomuhutteNaM // 2 // sattarasa bhavaggaNA khuDDAgA hu~ti ANupANaMmi / terasa ceva sayAI paMcANauyAI aMsANaM // 3 // " ihoktalakSaNasya 65536 muhUrtagatakSullakabhavagrahaNarAzeH sahasratrayasaptatriMzacchata 1- maayaamyaayttippaa paarppyaam ptiymaa yaar yaa tti peer Page #284 -------------------------------------------------------------------------- ________________ laghuvRttau / Ta zatake 9 uddeza: | trisaptatilakSaNena 3773 muhUrttagatocchavAsarAzinA bhAge hRte yallabdhaM tadekatrocchAse kSullakabhavagrahaNaparimANaM syAt , ayamabhiprAyo yeSAmaMzAnAM tribhissahasraH saptabhizca trisaptatyadhikazataiH kSullakabhavagrahaNaM syAt teSAmaMzAnAM pazcanavatyadhikAni trayodazazatAni aSTA| dazasyApi kSullakabhavagrahaNasya tatra syuriti, tatra yaH pRthivIkAyikastrisamayena vigraheNAgataH sa tRtIyasamayena sarvabandhakaH, zeSeSu | dezavandhako bhUtvA AkSullakabhavagrahaNaM mRto, mRtassan avigraheNAgato yadA tadA sarvabandhakaH syAt , evaM ye te vigrahasamayAstairUnaM kSulla kamityucyate, 'ukkosegaM bAvIsamiti 'desabaMdho jesiM natyi'ti ayamarthaH-aptejovanaspatidvitricaturindriyANAM kSullakama| vagrahaNaM trisamayonaM jaghanyato dezabandhaH, yatasteSAM vaikriyavapurnAsti, vaikriyavapuSi hi sati ekasamayo jaghanyataH audArikadezabandhaH prAguktayuktyA syAditi, 'ukoseNaM jA jasse'ti tatrApAM varSasaptasahasrANi sthitirutkarSataH, vahverahorAtrANi trINi, vanaspatInAM 10 varSasahasrAH, dvIndriyANAM 12 varSANi, trIndriyANAM 49 dinAni, caturindriyANAM 6 mAsAH, tata eSAmutkRSTA sthitiH | sarvabandhasamayonA syAditi, 'jesiM puNa'tti te ca vAyavaH paJcendriyatiryaGnarAzca, eSAM jaghanyato dezabandha ekaM samayaM, bhAvanA prAgiva, 'ukkoseNaM'ti vAyUnAM 3 varSasahasrANyutkarSataH sthitiH, paJcendriyatiryagnarANAM palyopamatrayam , iyaM dezabandhasthitirutkarSataH sarvabandhasamayonA syAditi / ukta audArikavapuHprayogabandhakAlaH, atha tadantaramAha-'orAliya'tti sarvabandhAntaraM jaghanyataH kSullakabhavagrahaNaM trisamayonaM, kathaM ?, trisamayavigraheNaudArikazarIre AgataH, tatra dvau samayAvanAhArakaH, tRtIyasamaye sarvabandhakaH, kSullakabhavaM ca sthitvA mRta audArikazarIriSvevotpannastatra prathamasamaye sarvabandhakaH, evaM ca sarvabandhasya sarvabandhasya cAntaraM kSullakabhavo vigrahagatasamayatrayonaH, 'ukkoseNa"ti utkRSTatastrayastriMzatsAgarANi pUrvakoTisamayAbhyadhikAni sarvabandhAntaraM syAt , // 14 // Page #285 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI kathaM ?, manuSyAdiSvavigraheNAgataH, tatra prathamasamaya eva sarvabandhako bhUtvA pUrvakoTiM sthitvA 33 sAgaropamANi sarvArthasiddhe narake vATa zatake devo nArako vA bhUtvA trisamayena vigraheNaudArikazarIrIjAtaH, tatra vigrahasya dvau samayAvanAhArakaH, tRtIyasamaye sarvabandhaka audAri- 9 uddezaH | kazarIrasya, evaM yau tau dvAvanAhArakasamayau tayorekaH pUrvakoTisarvabandhasamayasthAne kSiptaH, tataH pUrNA pUrvakoTI jAtA, ekaH samayo|'dhikaH, evaM sarvabandhasya sarvabandhasya cotkRSTamantaraM yathoktamAnaM syAditi, desabaMdhaMtaraM ti dezabandhasyAntaraM jaghanyenaikaM samayaM,kathaM ?, dezabandhako mRtaH san avigraheNotpannaH, tatra prathamasamaye sarvabandhakaH, dvitIyAdisamayeSu dezabandhako jAtaH, tadevaM dezavandhasya deza| bandhasya cAntaraM jaghanyata ekassamayaH sarvabandhasaMbandhI sthAt , 'ukoseNaM'ti utkRSTataH 33 sAgarANi trisamayAdhikAni dezabandhAntaraM syAditi, kathaM ?, dezabandhako mRtaH 33 sAgarAyurutpannassarvArthasiddhAdau, tatazyutvA trisamayena vigraheNaudArikazarIrI jAtaH, tatra vigrahasamayadvaye'nAhArakaH tRtIyasamaye sarvabandhakaH tato dezabandhako'jani, evamutkRSTaM dezabandhasya dezabandhasyAntaraM syAditi, sAmAnyata audArikavandhasyAntaramuktaM, punarvizeSatastadAha-egidiyaorAliyapucchatti ekendriyasyaudArikasarvabandhAntaraM jaghanyena kSullakabhavagrahaNaM trisamayonaM, kathaM ?, trisamayavigraheNa pRthavyAdiSvAgataH, tatra vigrahasamayadvaye anAhArakaH tRtIye sarvabandhakaH,tataH kSullakabhavagrahaNaM trisamayonaM sthitvA mRtaH yadA avigraheNotpadya sarvabandhaka eva syAt tadA yathoktaM sarvabandhayorantaraM syAt , 'ukkosepANaM'ti utkRSTatassarvavandhAntaraM 22 varSasahasrANi samayAdhikAni syuH, kathaM ?, avigraheNa pRthivIkAyikeSvAgataH prathamasamaye sarva bandhakaH, tato 22 varSasahasrANi sthitvA samayonAni trisamayayA vigrahagatyA anyeSu pRthvyAdighRtpannaH, tatra samayadvayamanAhArako | bhUtvA tRtIyasamaye sarvabandhako jAtaH, anAhArakasamayayozcaiko 22 varSasahasreSu samayoneSu kSiptastatpUraNArtha, tato 22 varSasahasrA PM Page #286 -------------------------------------------------------------------------- ________________ MIM 8 zatake 9 uddeza: zrIbhagANyekasamayAdhikAni ekendriyANAM sarvabandhayorutkRSTamantaraM syAt, 'desabaMdhaMtaraM'ti tatraikendriyaudArikadezabandhAntaraM jaghanyenaikaM laghuvRttI | samaya, kathaM ?, dezabandhako mRtvA avigraheNa sarvabandhako bhUtvA ekasmin samaye punardezabandhaka eva jAtaH, evaM dezabandhayorjaghanyata ekassamayo'ntaraM syAditi, 'u. aMtomuhuttaM'ti, kathaM ?, vAyusaidArikavapuSo dezabandhakaH san vaikriyaM gatastatrAntarmuhUrta sthitvA punaraudArikavapuSassarvabandhako bhUtvA dezabandhaka eva jAtaH, evaM dezabandhayorutkarSato'ntarmuhUrtamantaraM, 'puDhavikAie'tti 'desaba| dhaMtaraM jahaNNeNamekaM samayamukkoseNaM tini samaya'tti kathaM ?, pRthivIkAyiko dezabandhako mRtaH san avigrahagatyA pRthi vIkAyikeSvevotpannaH ekasamayaM sarvabandhako bhUtvA punardezabandhako jAtaH, evamekasamayo jaghanyena dezabandhayorantaraM, tathA pRthvI| kAyiko dezabandhako mRtassan vigrahagatyA trisamayayA teSvevotpannaH, tatra samayadvayamanAhArakastRtIyasamaye sarvabandhako bhUtvA puna|dezabandhako jAtaH, evaM samayatrika dezabandhayoraMtaramiti, navaraMkathanAdyallabdhamatidezatassopatastad dayate-apkAyikAnAM jaghanyena | sarvabandhAntaraM kSullakabhavagrahaNaM trisamayonaM, utkRSTaM tu 7 varSasahasrANi samayAdhikAni, dezabandhAntaraM tu jaghanyamekasamayaH, utkRSTaM | tu samayatrikaM, evaM vAyuvarjAnAM tejaHprabhRtInAmapi, navaraM sarvabandhAntaramutkRSTaM nijanijasthitisamayAdhikA vAcyA, vAyubandhAntaraM bhedenAha-'vAukAiyANa'ti vAyukAyikAnAM utkarSeNa dezabandhAntaramantarmuhUrta, kathaM ?, vAyusaidArikavapuSo dezabandhakaH san vaikriyamantarmuhUrta kRtvA punaraudArikasarvabandhasamanantaraM audArikadezabandhaM yadA kuryAta tadA yathoktamantaraM syAt , 'paMciMdie'tti tatra sarvabandhAntaraM jaghanyaM bhAvitameva, utkRSTaM tu bhAvyate-pazcendriyatiryag avigraheNotpannaH, prathamasamaye sarvabandhakaH, tatassamayonAM pUrva koTiMjIvitvA trisamayavigraheNa teSvevotpannaH,tatra dvAvanAhArakasamayau tRtIyasamaye sarvabandhako jAtaH,anAhArakasamayayozcaikaH samayaH I AOMINDISIMILIAldinamadiantaline tinnituntilatomitinhiri MAINA HITA ANTHIRINTAMILLIONIANT // 14 // Emainamai Page #287 -------------------------------------------------------------------------- ________________ zrIbhaga 8 zatake 9 uddezaH laghuvRttI MARATHIGMAI mIRTAITHILI samayonAyAM pUrvakoTyAM kSiptastatpUraNArtha, ekastvadhikaH, evaM yathoktamantaraM syAt , dezabandhAntaraM tu yathai kendriyANAM, tacaivam-jaghanyamekassamamayaH, kathaM ?, dezabandhako mRtaH sarvabandhasamayAnantaraM dezabandhako jAtaH, evamutkarSeNAntarmuha taM, kathaM?, audArikazarIrI| | dezabandhakaH san vaikriyaM gataH, tatrAntarmuhUrtta sthitvA audArikazarIrI jAtaH, prathamasamaye sarvabandhako dvitIyAdiSu dezabandhakaH, evaM dezabandhayorantaramantarmuhataM, evaM manuSyANAM, etadevAha-'jahA paMciMdiyetyAdi / audArikabandhAntaraM bhedAntareNAha-egidiyatetti ekendriyatve 'noegiMdiya'tti dvIndriyatvAdau, punarekendriyatve sati yatsarvavandhAntaraM tajaghanyena dve kSullakabhavagrahaNe trisa-|| mayone ?, kathaM ?, ekendriyastrisamayavigraheNotpannaH, tatra samayadvayamanAhArako bhUtvA tRtIyasamaye sarvabandhaM kRtvA tadUnaM kSullakabhavaH |grahaNaM jIvitvA mRtaH anekendriyeSu kSullakabhavagrahaNameva jIvitvA mRtassannavigraheNa punarekendriyeSvevotpadya sarvabandhako jAtaH, evaM | | sarvabandhayoruktamantaraM, 'ukkoseNaM do sAgarovamitti,'saMkhejavAsamabhahiyAIti, kathaM ?, avigraheNaikendriyassamutpannaH, prathamasamaye sarvabandhako bhUtvA 22 varSasahasrANi jIvitvA mRtaHtrasakAyikepUtpannaH, tatra saGkhyAtavarSAbhyadhikaptAgaropamasahasradvayarUpAmutkRSTAM trasakAyikasthitimativAhya ekendriyeSUtpadya sarvabandhako jAtaH, evaM sarvabandhayoryathoktamantaraM syAditi, sarvabandhasamayahInaikendriyotkRSTabhavasthitestrasakAyikakAyasthitau prakSepaNe'pi saGkhyAtasthAnAnAM saGkhyAtabhedatvena saGkhyAtavarSAbhyadhikatvasyAvyAhatatvAditi,'desabaMdhaMtaraM jahaNNegaM khuDAgabhavaggahagaM samayAhiyaMti, kathaM ?, ephendriyo dezabandhakassana mRtvA dvIndri| yAdiSu kSullakabhavagrahaNamanubhUyAvigraheNAgatya prathamasamaye sarvabandhako bhUtvA dvitIye dezavandhakassyAt , evaM dezabandhAtaraM kSullakabhavaH sarvabandhasamayAtiriktaH, 'ukoleNaM ti sarvabandhAntarabhAvanoktaprakAreNa bhAvasIyamite / atha pRthIkAyikatrandhAntaraM cintaya m munmuneliner immaalaamanama wantopa dilliamTITLE-IITamilluminiumina m und Page #288 -------------------------------------------------------------------------- ________________ zrIbhaga0 8zatake okSa laghuvRttI nAha-'jIvassa'tti, 'evaM cevattikaraNAt 'tisamaUNAI' iti dRzyaM, 'ukoseNamaNaMtaM kAlaM'ti iha kAlAnantatvaM vanaspatikAyasthitikAlApekSayA, anantakAlamityuktaM tadvibhajanArthamAha-'agaMtAutti ayamabhiprAyaH-tasyAnantakAlasya samayeSu avasarpiNIsamayairapahiyamANeSu anantA avasarpiNyutsarpiNyaH syuriti 'kAlaotti idaM kAlApekSayA mAnaM, khettaotti kSetrApekSayA punaridaM-'aNaMtA loga'tti, ayamarthaH-tasthAnantakAlasya samayeSu lokAkAzapradezairapahiyamANeSu anantA lokAH syuH, atha tatra kiyantaH pudgalaparAvartAH syurata Aha-'asaMkhija'tti, pudgalaparAvartalakSaNaM sAmAnyena punaridaM-dazabhiH koTAkoTIbhiravasarpiNI, utsarpiNyapyevameva, tA utsarpiNyavasarpiNyo'nantAH pudgalaparAvartAH, etadvizeSalakSaNamihaiva vakSyatIti, pudgalaparAvartAnAmevAsaGkhyAtatvaniyamanAyAha-'Avalie'tti asaGkhyAtasamayasamudAya Avaliketi, desabaMdhaMtaraMti,kathaM 1, pRthvIkAyiko dezabandhakaH san mRtaH, pRthvIkAyikeSu kSullakabhavagrahaNaM jIvitvA mRtastan punaravigraheNa pRthvISvevotpannastatra sarvabandhasamayAnantaraM dezabandhako jAtaH, evaM sarvabandhasamayenAdhikamekaM kSullakabhavagrahaNaM dezabandhayorantaramiti, vaNassaikAiyANaM dunni khuDDAI vanaspatikAyikAnAM jaghanyataH sarvabandhAMtaraM dve kSullakabhavagrahaNe, evaM ceva'ttikaraNAt trisamayone iti dRzyaM, kathaM ?, vanaspatikAyikastrisamayena vigraheNotpannaH, tatra vigrahasya samayadvayamanAhArakastRtIyasamaye sarvabandhako bhUtvA kSullakabhavaM ca jIvitvA punaH pRthivyAdipu kSullakabhavameva sthitvA punaravigraheNa vanaspatiSvevotpannaH, prathamasamaye sarvabandhako'sAviti sarvabandhayostrisamayone dve kSullakamavagrahaNe antaraM bhavataH, ukkoseNaM'ti ayaM pRthivyAdiSu kAyasthitikAlaH, evaM de sabaMdhaMtaraMpitti yathA pRthvyAdInAM deshbndhaa-10||143|| ntaraM jaghanyamevaM vanaspaterapi, tacca kSullakabhavagrahaNaM samayAdhikaM, bhAvanA'sya prAgvat , 'ukkoseNaM puDhavikAlo tti utkarSeNa vana Page #289 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 7 zatake 9 uddeza: spaterdezabandhAntaraM pRthvIkAyasthitikAlo'saGkhyAtAvasarpiNyAdirUpa iti / athaudArikadezabandhakAdInAmalpatvAdinirUpaNAyAha'eesiNa"ti tatra sarvastokAH sarvabandhakAH, teSAmutpattisamaya eva bhAvAt , abandhakA vizeSAdhikAH, yato vigrahagatau siddhasvAdau vA syuH, te ca sarvabandhakApekSayA vizeSAdhikAH, dezabandhakA asaGkhyAtaguNAH, dezabandhakAlasyAsaGkhyAtaguNatvAt , etasUtrabhAvanAmagre vakSyAma iti|| atha vaikriyavapuHprayogabandhanirUpaNAyAha-tatra 'egidiyaveubviya'tti (sU. 347)vAyukAyikApekSamuktaM, 'paMciMdie'tti paJcendriyatiryagmanuSyadevanArakApekSamuktam , 'veubviyajAvabaMdha'tti iha yAvatkaraNAt , 'pamAyapaccayA kamma | ca jogaM ca bhavaM ceti dRzyaM, laddhiM vatti caukrayakaraNalabdhi vA pratItya, etaca vAyupaJcendriyatiryagmanuSyAnapekSyoktaM, tena vAyu| kAyAdisUtreSu labdhi vaikriyavapurbandhasya pratyayatayA vakSyati, nArakAdisUtreSu ca tAM tyaktvA vIryasayogasadravyatAdIn pratyayatayA | vakSyati, sarvabandhe 'jahaNgeNaM samayaMti,kathaM ?, vaikriyazarIrivRtpadyamAno labdhito vA tatkurvan samayame sarvabandhakaH syAt , eva mekaM samayaM sarvabandhakaH, 'ukkoseNaM'ti 'do samaya'tti, kathaM ?, vaikriyatAM pratipadyamAna audArikazarIrI sarvabandhako bhUtvA mRtaH | punarnArakatvaM devatvaM vA yadA prApnoti tadA prathamasamaye vaikriyasya sarvabandhakaH utkRSTataH samayadvayamiti, 'desabave jahaNNa'tti, kathaM ?, audArikazarIrI vaikriyatAM pratipadyamAnaH prathamasamaye sarvabandhakaH syAt , dvitIyasamaye dezabandhako bhUtvA mRtaH, evaM deza|bandho jaghanyataH eka samayamiti, 'ukoseNaM'ti, kathaM ?, deveSu nArakeSu votkRSTasthitiSUtpadyamAnaH prathamasamaye sarvabandhako vaikiyazarIrasya tataH paraM dezabandhakaH tena sarvabandhakasamayenonAni 33 sAgarANi utkarSato dezavandha iti !'vAukAieti, desabaMdhe'tti 'jahaNe'tti ekaM samayaM, kathaM ?, vAyusaidArikazarIrIbhavan vaikriyaM gataH, tataH prathamasamaye sarvabandhakA, dvitIyasamaye deshbndhko| Diamilymmiswamminglin manimallavimulimmissimiliem malumammelunil-! NASIMILARISHIDAIMARATHILITARAMAdimantifhulnitahim winder wnermanea Page #290 -------------------------------------------------------------------------- ________________ umilar zrIbhaga zatake 9 uddeza: laghuvRttI bhUtvA mRtaH, evaM jaghanyenaiko dezabandhakasamayaH, 'uko aMtomuhatta'tti vaikriyavapuSA sa eva yadA'ntarmuhUrtamAste tadotkarSato dezabandho'ntarmuhUrta, labdhivaikriyazarIriNo jIvato'ntarmuharttAtparato na vaikriyazarIrAvasthAnamasti, punaraudArikavapuSo'vazyaM pratipa- teriti, rayaNappahe'tti 'dasavAsasahassAI tisamaUNA iMti, kathaM ?, trisamayavigraheNa ratnaprabhAyAM jaghanyasthiti raka utpanistatra samayadvayamanAhArakastRtIyasamaye sarvabandhaka iti tato dezabandhako vaikriyasya, tadevamAdyasamayatrayanyUnaM varSasahasradazakaM jaghanyato dezabandhaH,'ukko0 samaugaMti kathaM ?, avigraheNa ratnaprabhAyAmutkRSTasthiti raka utpannastatra prathamasamaye sarvabandhako vaikri-|| yasya vapuSaH, paraM dezabandhakaH, tena sarvabandhasamayenonaM sAgaropamamutkRSTato dezabandhaH,evaM sarvatra sarvabandhaHsamaya, dezabandhazca jghnyo| | vigrahasamayatrayanyUnasvaskhajaghanyasthitipramANo vAcyaH, sarvabandhasamayanyUnotkRSTasthitipramANa utkRSTadezabandha iti, etadevAha-'evaM | jIve tyAdi, pazcendriyatiryagmanuSyANAM vaikriyasarvabandha ekaM samayaM, dezabandhastu jaghanyata eka samayaM, utkarSagAntarmuhUrta, etadeva / | spaSTayati-paMceMdiyetyAdi, yacca-"aMtomuhuttaM naraesu, hoi cattAri tiriyamaNuesu / devesu addhamAso, uke saviubdhaNAkAlo| // 1 // " iti vacassAmarthyAdantarmuhUrtacatuSTayaM teSAM dezabandha ityucyate tanmatAntaramavaseyamiti // ukto vaikriyavapuHprayogakAlaH, atha | tasyaivAntaraM nirUpayannAha-'veuvie'tti sarvabandhako bhUtvA dezavandhaM ca kRtvA mRtaH, tataH paramanantakAlamaudArikazarIriSu vana|spatyAdiSu sthitvA vaikriyazarIrikRtpannaH, tatra prathamasamaye sarvabandhako jAtaH, evaM sarvabandhayoryathoktamantaraM syAt, evaM desabaMdhaMtaraMpitti jaghanyenaikasamayaM utkarSato'nantakAlamiti,bhAvanA cAsya prAguktAnusAreNa |'vaaukaaiyveubviy'tti 'savvabaMdhaMtaraM jahaNNeNaM aMtomuhuttaM', kathaM ?, vAyuraudArikazarIrI vaikriyamAzritaH,tatra prathamasamaye sarvabandhako bhUtvA mRtaH punarvAyureva jAtaH, // 14 // Page #291 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau | tasyAparyAptakasya vaikriyazaktirna syAd ato'ntarmuhUrttenAsau paryAptako bhUtvA vaikriyaM kuryAt, tatra prathamasamaye sarvabandhako jAtaH, evaM sarvabandhAntaramantarmuhUrttamiti, 'ukkoseNaM paliovamassa asaMkhijjaibhAgaM 'ti, kathaM ?, vAyuraudArikazarIrI vaikriyaM gataH, tatprathamasamaye ca sarvabandhakastato dezabandhako bhUtvA mRtaH, tataH paramaudA rikazarIriSu vAyuSu palyopamAsaMkhyeyabhAgamativAhyAvazyaM vaikriyaM kuryAt, tatra prathamasamaye sarvabandhakaH, evaM sarvabandhayoryathoktamantaraM syAt, 'evaM desabaMdhaMtaraMpi'tti asya bhAvanA prAMgi| veti, 'tirikkhajoNiya paMciditti, kathaM ?, paJcendriyatiryagyoniko vaikriyaM gataH, tatra prathamasamaye sarvabandhakaH, tataH paraM dezabandhako'ntarmuhUrttamAtraM, tata audArikasya sarvabandhako bhUtvA samayaM dezabandhako jAtaH punarapi iyaM zraddhotpannA, (tato) vaikriyaM kurvataH prathamasamaye sarvabandhaH, evaM sarvabandhayoryathoktamantaraM syAt, 'ukko0 puJvako DipuhuttaM 'ti, kathaM?, pUrva koTyAyuH pazcendriyatiryakSvevotpannaH, pUrvajanmanA saha saptASTau vA vArAn tataH saptame ca bhave vaikriyaM gataH, tatra prathamasamaye sarvabandhaM kRtvA dezabandhaM kuryAd, evaM sarvabandhayorutkRSTayoryathoktamantaraM syAt, 'evaM desabaMdhaMtaraMpi'tti asya bhAvanA sarvabandhAntaroktAnusAreNa karttavyeti, vaikriyava purbandhAntarameva prakArAntareNAha - 'jIvassa NaM bhaMte! rayaNa'tti, 'jaha0 aMtomuhuttaM', kathaM 1, vAyurvekriyavapuH zritaH, tatra prathamasamaye sarvabandhako bhUtvA mRtaH, tataH pRthivIkAyikepUtpannaH, tatrApi kSullakabhavamAtraM sthitvA punarvAyurjAtaH, tatrApi katipayAn kSullakabhavAn sthitvA vaikriyaM gataH, tatra prathamasamaye sarvabandhako jAtaH, tato vaikriyasya sarvabandhayorantaraM bahavaH kSullakabhavAH, te ca bahavo'pyantarmuhUrta, antarmuhUrte bahUnAM kSullakabhavAnAM pratipAditatvAt, tatassarvabandhAntaraM yathoktaM syAt, 'ukko0 anaMtakAlaM varNassaikAlo' tti, kathaM 1, vAyuvaikriyazarIrIbhavan mRto vanaspatyAdiSvanantaM kAlaM sthitvA vaikriyavapuzca yadA lapsyate tadA yathokta HOLINACOND (CJ6100100300303300DL-0606 8 zatake 9 uddezaH Page #292 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau Madividohindi 8 zatake 9 uddezaH mantaraM bhaviSyatIti, evaM desabaMdhaMtaraMpi'tti asya bhAvanA prAguktAnusAreNeti,ratnaprabhAsUtre 'sarvabaMdhaMtaraMti etad bhAvyate-ratnaprabhA| nArako 10 varSasahasrasthitikaH utpattau sarvabandhakaH tata uddhRttastu garbhajapaJcendriyeSvantarmuhUrta sthitvA ratnaprabhAyAmutpannaH, punaH tatra prathamasamaye sarvabandhaka ityuktaM jaghanyamantaraM sarvabandhayoriti, ayaM yadApi prathamotpattau vigraheNa trisamayenaivotpadyate tadApi na dazavarSasahasrANi trisamayanyUnAni syuH, antarmuhUrttamadhyAt samayatrayasya tatra kSepAt , na ca tatprakSepe'pyantarmuhUrttatvavyAghAtaH, tasyAnekabhedatvAditi, ukko0 vaNassaikAlotti, kathaM ?,ratnaprabhAnAraka utpattau sarvabandhakaH, tata uddhRttazcAnantakAlaM vanaspatyAdiSu sthitvA punastatraivotpadyamAnassarvabandhaka ityutkRSTamantaramiti, 'desabaMdhaM0 jaha0 aMtomuhuttaM'ti, kathaM ?, ratnaprabhAnArako dezabandhakaH san tato'ntarmuhUrttAyuH paJcendriyatiryaktayA utpadya mRtvA ca ratnaprabhAnArakatayotpannastatra dvitIyasamaye dezabandhakaH,evaM jaghanya dezabandhAntaramiti / 'ukkoseNaM'ti ityAdi bhAvanA prAguktAnusAreNeti / 'evaM jAva'tti yAvatkaraNAt dvitIyAdipRthivISu ca jaghanyA sthitiH krameNaikaM trINi sapta daza saptadaza dvAviMzatiHstrayastriMzaca]sAgaropamANIti, 'jahA vAukAiyANa'ti jaghanyato'ntarmuhUrta| mutkRSTataH punaranantakAlamiti / asurakumArAdayastu sahasrArAntadevA utpattisamaye sarvabandhaM kRtvA khAM jaghanyasthitimanupAlya paJcendriyatiryakSu jaghanyenAntarmuhUrttAyuSkatvenotpadya mRtvA ca teSveva sarvabandhakA jAtAH, evaM teSAM vaikriyasya jaghanyaM sarvabandhAntaraM jaghanyA tasthitirantarmuharttAdhikA vAcyA, utkRSTatve'nantaM kAlaM yathA ratnaprabhAnArakANAM, ityetadAha-asurakumAre tyAdi, tatra jaghanyA sthitirasurakumArAdInAM vyantarANAM ca 10 varSasahasrANi jyotiSkANAM ca palyopamASTabhAgaH, saudharmAdiSu tu 'paliya ahiyaM do | sAra sAhiyA satta dasa ya coisa ya'ityAdi, ANayadevatte'tti sUtre 'savvabaMdhaMtaraMti etadbhAvanA-AnatakalpIyo deva utpattI ni WINMDMIMOMIN DOINDImamHD HINDIHINnDi Page #293 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau Trru vaalllvtai vaak maarr maattipttiyaak POORIMAnimalance Main - sarvabandhakaH, sa cASTAdaza sAgaropamANi tatra sthitvA tatathyuto varSapRthaktvaM manuSyeSu sthitvA pRnastatraivotpannaH, prathamasamaye cAso 8 zatake sarvabandhakaH ityevaM sarvabandhAntaraM jaghanyamaSTAdaza sAgarANi varSapRthaktvAdhikAnIti, utkRSTaM tvanantaM kAlaM, kathaM ?, sa eva tasmA-[19 uddezaH ccyuto'nantaM kAlaM vanaspatyAdiSu sthitvA punastatraivotpannaH prathamasamaye sarvabandhaka ityevaM, 'desabaMdhaMtaraM jaha0 vAsapuhuttaMti, | kathaM ?, sa eva ca dezabandhakaH san cyuto varSapRthaktvaM manuSyatvamanubhUya punastatraiva gataH, tasya sarvabandhAnantaraM dezabandhaH, evaM sUtrotamantaraM syAt , iha yadyapi samayAdhikaM varSapRthaktvaM syAt tathApyetasya varSapRthaktvAdanantaratvavivakSayAna bhedena gaNanamiti, evaM prANatAraNAcyutagraiveyakasUtrANi neyAni, atha sanatkumArAdisahasrArAntA devA jaghanyena nava dinAyuSkebhyaH AnatAdyacyutAntA nava| mAsAyuSkebhya utpadyante iti jIvasamAse'bhidhIyate, tato jaghanyaM tatsarvabandhAntaraM tattadadhikaM tattajayanyasthitirUpaM prApnoti iti, satyametat , kevalaM matAntaramevedaM / anuttaravimAnasUtre 'aNuttarovavAiyapucchA' 'ukoseNaM'ti utkRSTaM sarvabandhAntaraM dezabandhAntaraM ca saGkhyAtAni sAgarANi, yato nAnantakAlamanuttaravimAnacyutaH saMsarati, tAni ca jIvasamAsamatena dvisaGkhyAnIti, atha vaikriyavapurdezabandhakAdInAmalpatvAdi Aha-'eesinti, tatra sarvastokA vaikriyasarvabandhakAH, tatkAlasyAlpatvAt , dezabandhakA asaGkhyAtaguNAH, tatkAlasya tadapekSayA'saGkhyAtaguNatvAt , abandhakA anantaguNAH, siddhAnAM vanaspatyAdInAM ca tadape-IN kSayA anaMtaguNatvAditi / athAhArakazarIraprayogabandhamAzrityAha-'egAgAre'tti ekaprakAro, naudArikAdibandhavadekendriyAdyanekaprakAra ityarthaH, sarvabaMdhe ekaM samayaM, Adyasamaye eva sarvabandhabhAvAt , 'desabaMdhaM jahaNNeNaM aMtomuhattaM ukko0 aMtomuhattaMti jaghanyata utkarSatazcAntarmuhUrttamAtramevAhArakazarIrI syAda, parata audArikazarIrasyAvazyaM grahaNAt , tatra cAntamuhUrta Adya Page #294 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI zatake 9 uddezaH uradhamalSheelammamming samaye sarvabandhaka uttarakAlaM tu dezabandhaka iti / athAhArakazarIrayogabandhAntaramAha-savvabadhataraM jaha0 aMtomuhattaM', kathaM ?, manuSya AhArakazarIraM zritaH tatra prathamasamaye ca sarvabandhakaH, tatrAntarmuhUrttamAtraM sthitvA audArikazarIraM gataH, tatrApyantarmuhUrta sthitvA punarapi saMzayAdyAhArakazarIrakaraNakAraNamutpannaM, tataH punarAhArakaM zarIraM gRhNAti, tatra prathamasamaye sarvabandhakaH, evaM ca sarvabandhAntaramantarmuhUrta, dvayorapyantarmuharttayorekatvavivakSaNAditi, ukko0 aNaMtaM kAlaM'ti, kathaM ?, yato'nantakAlAdAhArakazarIraM punarlabhata iti, kAlAnantyameva vizeSeNAha-'aNaMtAo osa0 kAlao, khettao agaMtA loga'tti etadvyAkhyAnaM prAgvat / / atha tatra pudgalaparAvarttamAnaM kiM syAdityAha-'avati apagatamaddhaM apArddha, dezonArdhamAtramityarthaH, pudgalaparAvarta prAguktarUpaM apArddhamapyarddhataH pUrNa syAdata Aha-'dezona'miti, 'evaM desabaMdhAntaraMpipatti jaghanyenAntarmuhUrttamutkarSato'pArdU pudgalaparAvarta dezonaM, bhAvanA prAguktAnusAreNeti / athAhArakadezabandhakAdInAmalpabahutvamAha-'savvatthova'tti tatra sarvastokA AhArakasya sarvabandhakAH, tatsarvabandhakAlasyAlpatvAt , dezabaMdhakAssaGkhyAtaguNAH, taddezabandhakAlasya bahutvAt , asaGkhyAtaguNAstu te na syuH, yato manuSyA api saGkhyAtAH, kiM punarAhArakadezabandhakA ?, abandhakAste'nantaguNAH, AhArakavapurhi manuSyANAM, tatrApi saMyatAnAM, teSAmapi keSAMcideva kahiMcideva kadAcideva syAditi, zeSakAle te zeSasattvAzcAbandhakAH, tataH siddhavanaspatyAdInAmanantuguNatvAdanantaguNAste iti / atha taijasavapuHprayogabandhamAha-'no savvabaMdhe'tti (sU.348) taijasazarIrasyAnAditvAnna sarvabandho'sti, tasya prathamataH pudgalopAdAnarUpatvAditi, aNAie apajavasie'tti tatrAyaM taijasavapurvandho'nAdiraparyavasito'bhavyAnAM anAdisaparyavasito bhavyAnAmiti / taijasavapurvandhAntaramAha-'aNAiyassa'tti yatassaMsArastho jIvastaijasavapurbandhena dvayarUpeNApi sadA| P // 146 // Jamrailerani Page #295 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau avinirmukta eva syAt tasmAt dvayarUpasya nAstyantaramiti / etadalpabahutvamAha - 'savvatthovati sarvastokAstaijasavapurabandhakAH, siddhAnAmeva tadabandhakatvAt, dezabandhakA anantaguNAH, tadezabandhakAnAM sarvasaMsAriNAM siddhebhyo'nantaguNatvAditi / atha kArmaNavapuH prayogabandhamAha - 'nANapaDiNiyayAe 'tti (sU. 349) jJAnasya - zrutAdestadabhedAt jJAnavatAM yA pratyanIkatA tayA, 'nANanihavaNayAe 'tti jJAnasya zrutavatAM vA yA nihnavatA - apalapanaM sA tayeti, 'nANavisaMvAyaNa' tti jJAnasya jJAninAM vA visaMvAdanayogovyabhicAradarzanAya vyApAro yassa tena etAni bAhyakAraNAni jJAnAvaraNIyakArmaNavapurvandhe, atha AntaraM kAraNamAha - 'nANAve' tyAdi, 'daMsaNapaDiNIyayAe 'tti darzanamiha cakSurdarzanAdi, mohanIyasUtre 'tibvadaMsaNamohaNijayAe 'ti tIvramidhyAtvatayeti, 'tibvacaritta'tti kaSAyavyatiriktaM nokapAyalakSaNaM cAritramohanIyamiha grAhyaM, 'tibvakohaM'ti tIvrakrodhatayA kaSAyacAritramohanIyasya prAguktatvAditi, 'kuNimAhAreNaM' mAMsabhojanena 'mAila'tti paravaMcanamatitayA 'niyaDilla'tti nikRtirvazvanAthaM ceSTA, mAyApracchAdanArthaM mAyAntaramityeke, atyAdarakaraNena paravaJcanamityanye, tadvattayeti, 'pagai'tti svabhAvataH parAnupaghAtitayA 'sANukkosati sAnukampatayA 'kAyaujju' ti kAyarjukatayA - parAvaMcanaparayA kAyaceSTayA 'bhAvajjuya'tti bhAvarjjukatayA-parAvaJcanaparamanaHpravRtyeti, 'bhAsajjuya'tti bhASarjukatayA - bhASArjaveneti, 'avisaMvAyaNa'tti avisaMvAdanayogena, kAyarjukatAditrayaM varttamAnakAlAzrayaM avisaMvAdanayogastvatItavarttamAnakAladvayAzrayaH, yo vizeSassa ucyate / 'savvatthovA jIvA Auyassa kammasatti (sU. 351) sarvastokatvameva AyurbandhAddhAyAH stokatvAt, abandhAddhAyAstu bahuguNatvAt, tadabandhakAssaGkhyAtaguNAH, nanvasaGkhyAtaguNAstadabandhakAH kasmAnnoktAH ?, tadabandhAdvAyA asaGkhyAtajIvitAnAzrityAsaGkhyAtaguNatvAt, ucyate, idamana POLSIEJOEPEPICHICPOLJOLDOG 8 zatake 19 uddezaH Page #296 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 8 zatake 9 uddezaH RHIT MImmunituitmenitalam mmailoimmuluhuratilim m |ntakAyikAnAzritya sUtraM, tatrAnantakAyikAH saGkhyAtaguNajIvitA eva, te cAyuSkasyAbandhakAH, taddezabandhakebhyassaGkhyAtaguNA eva te syuH, yadyevaM tadabandhakAssiddhAdayastanmadhye kSipyante, tathApi tebhyassaGkhyAtaguNA eva te, siddhAdyabandhakAnAmanantAnAmapyananta| kAyikAyurvandhakApekSayA anantabhAgatvAditi, nanu cedAyuSo'bandhakAssaMto bandhakAssyuH tadA kathaM na teSAM sarvabandhasambhavaH?, ucyate, nahyAyuHprakRtiravidyamAnA satI tairnibadhyate audArikAdizarIravaditi na sarvabandhasambhavaH // prakArAntareNaudArikAdi cintayannAha| 'no ghaMdhae'tti na Takasamaye audArikavaikriyayorbandho vidyata iti hetorna bandhakaH, evamAhArakasya, taijasasya punaH sdaavirhittvaat| |bandhako dezabandhena, sarvabandhazca tasya nAstyeva, evaM kArmaNavapuSo vAcyamiti, evamaudArikasarvabandhamAzritya zeSANAM bandhacintanA rtho'nantaraM daNDaka uktaH / athaudArikasyaiva dezabandhamAzrityAnyamAha-'jassa NamityAdi / atha vaikriyasya sarvabandhamAzritya zeSANAM bandhacintanArtho'nyo daNDakastatra tayagakammagassa jaheve'tyAdi, yathaudArikazarIrasarvabandhakasya taijasakArmaNayordezabandhakatvamuktamevaM vaikriyazarIrasarvabandhakasyApi tayordezabandhakatvaM vAcyamiti bhAvaH,vaikriyadezabandhadaNDaka AhArakasya sarvabandhadezabandhakadaNDakadvayaM ceti trayaM sugamameva, taijasadezabandhake tu bandha eva abandha eva vA, taijasadezabandhaka audArikavapuSo bandhakaH syAdabandhako vA, tatra vigrahe vartamAnaH abandhakaH avigrahasthazca bandhakaH, sa cotpattikSetraprAptiprathamasamaye sarvabandhakaH dvitIyAdau tu dezabandhaka iti, evaM kArmaNazarIradezabandhadaNDake'pi vAcyamiti / athaudArikAdizarIradezabandhakAdInAmalpabahutvamAha-tatra sarva stokA AhArakazarIrasya sarvabandhakAH, yasmAtte caturdazapUrvadharAstathAvidhaprayojanavanta eva kurvanti, sarvabandhakAlazca samayameveti, tasyaiva dezabandhakAH saGkhyeyaguNAH, dezabandhakAlasya bahutvAt , vaikriyasya sarvabandhakA asaGkhyeyaguNAH, teSAM tebhyo'saGkhyAtaguNatvAt , tasyaiva dezabandhakA ernamainitamatalysis // 147 // Page #297 -------------------------------------------------------------------------- ________________ 8 zatake zrIbhaga0 laghuvRttau| 9 uddeza: asaGkhyeyaguNAH, sarvabandhAddhApekSayA dezabandhAddhAyA asaGkhyAtaguNatvAt , athavA sarvabandhakAH pratipadyamAnakAH dezabandhakAstu pUrvapratipannAH, pratipadyamAnakebhyazca pUrvapratipannAnAM bahutvaM, vaikriyasarvabandhakebhyo dezabandhakAH asaGkhyeyaguNAH, taijasakArmaNayoraMbandhakA anantaguNAH, yasmAtte siddhAH, te ca vaikriyadezabandhakebhyo'nantaguNA eva, vanaspativarjasarvajIvebhyaH siddhAnAmanantaguNatvAditi, audArikazarIrasya sarvabandhakA anantaguNAH, te ca vanaspatiprabhRtIna pratItya pratyetavyAH, tasyaivAbandhakA vizeSAdhikAH, ete hi vigrahagatisamApannAH samudghAtagatA vA syuH, tatra siddhAdInAmatyantAlpatvenehAvivakSA, vigrahagatikAca vakSyamANanyAyena sarvabandhakebhyo bahutarAH iti tebhyastadabandhakA vizeSAdhikAH, tasyaiva ca audArikasya dezabandhakA asaGkhyAtaguNAH, vigrahAddhApekSayA dezabandhAddhAyA asaGkhyAtaguNatvAt , taijasakArmaNayordezabandhakA vizeSAdhikAH, yasmAtsarve'pi saMsAriNastaijasakArma| NayordezabandhakAH syuH, tatra ca ye vigrahagatikA audArikadezabandhakavaikriyAdivandhakAzca te audArikadezabandhakebhyo'tiricyanta | iti te vizeSAdhikAH, vaikriyazarIrasyAbandhakA vizeSAdhikAH, yasmAdvaikrivabandhakAH prAyo devanArakA eva, zeSAstu tadavandhakAH | siddhAzca, tatra siddhAstaijasAdidezabandhakebhyo'tiricyate tena te vizeSAdhikA uktAH, AhArakAbandhakA vizeSAdhikAH, yamAnmanudhyANAmevAhArakaMzarIraM, vaikriyaM tu tadanyeSAmapi, tato vaikriyabandhakebhya AhArakabandhakAnAM stokatvena vaikriyAvandhakebhya AhArakAbandhakA vizeSAdhikA iti, etatpUrvAcAryakRtagAthAlikhanAbhAvAd granthagauravabhayAccaitadyantrakamapyatra na prastAryate // aSTamazate samApto bndhH| tatsamAptau ca sampUrNa navamoddezakavivaraNam / / 'rAyagihe'tyAdi tatra 'sIla seyaM suyaM seyaM sIla seyaM ti (sU. 352 ) zrutazIlasaMpannA narA vicArayaMtIti, 'evaM ti paapaa poo peetti paatiyaak vllmaakp poor pypptt poop paaknnn Page #298 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 8 zatake 9 uddezaH | evaM-lokasiddhanyAyena khalu-nizcayena 'aNNautthiyatti ihAnyapUthikAH kecit kriyAmAtrAdevAbhISTArthasiddhimicchanti, na ca / | kizcidapi jJAnena prayojanaM, nizceSTatvAt , ghaTAdikaraNapravRttAvAkAzAdipadArthavat , ucyate caivaM-"kriyaiva phaladA puMsAM, na jJAnaM | phaladaM matam / yataH strIbhakSyabhogajJo, na jJAnAt sukhito bhavet // 1 // " tathA''vazyake ca 'jahA kharo caMdaNabhAravAhI tyAdi 1 / ataste prarUparanti-zIlaM zreyaH, prANAtipAtAdiviramaNadhyAnAdhyayanAdirUpA kriyaiva zIlaM zlAghyaM, puruSArthasAdhakatvAt , zreyaM vAzrayaNIyaM puruSeNa zreyo'rthinA, kecidanye jJAnAdeveSTasiddhimicchanti, na kriyAtaH, jJAnaviyuktasya kriyAvato'pi phalasiddhyadarzanAt , yata ucyate-vijJaptiH phaladA puMsAM, na kriyA phaladA mtaa| mithyAjJAnAt pravRttasya, phalAsaMvAdadarzanAt // 1 // " tathA dazakAlike ca-'paDhamaM nANaM tao daye'tyAdi, atastayAhuH-zrutaM-jJAnaM zreyaH-pradhAnaM puruSArthasiddhihetutvAt , na tu zIlaM, anye tu jJAna| kriyAbhyAM mitho nirapekSAbhyAM phalamAhuH, jJAnaM kriyAzUnyameva upasarjanIbhUtakriyaM vA phaladaM syAt , kriyA'pi jJAnazUnyA upasarjanIbhUtajJAnA vA phaladA iti bhAvaH, bhaNaMti ca-kizcidvedamayaM pAtraM, kizcitpAtraM tapomayam / AgamiSyati tatpAtraM, yatpAtraM tArayiSyati // 1 // ataste procuH-zrutaM zIlaM ca dve api saphale, puruSasya siddhihetutvAt , AhujainA evaM 'nANaM payAsaga'mityAdi, 2 tapassaMyamau ca zIlameveti, tathA 'saMjogasiddhIi phalaM vayaMti ityAdi, dvitIyavyAkhyAnapakSe mithyAtvaM, saMyogataH phalasiddhedRSTatvAt , ekaikasya pradhAnataravivakSayA apyasaGgatatvAditi, 'ahaM puNa'tti ahaM punargautama ! evamAkhyAmi yAvat prarUpayAmi, zrutayuktaM zIlaM | zreya evaM vAkthazeSo dRzyaH, atha kasmAdevaM ?, atrocyate-'eva'miti, evaM-vakSyamANanyAyena 'purisa'tti puruSaprakAraH 'sIlavaM asuyavaM'ti ko'rthaH 'uvarae'tti uparato-nivRttaH svamatyA pApAt 'aviNNAya'tti avijJAtadharmA, bhAvato'nadhigatazrutajJAno, // 14 8 // Page #299 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI MARATHIMIRISHIMIRMIR 8 zatake in uddezaH cAlatapasvItyarthaH, gItArthAnizritatapazcaraNa nirato'gItArtha ityanye, 'desArAhae'tti stokamaMzaM mokSasyArAdhayatItyarthaH, samyagjJAnarahitatvAt kriyAparatvAceti, 'asIlavaM suya'ti ko'rthaH ? 'aNuvarae viNNAya'tti pApAdanivRtto jJAtadharmA ca, aviratasamyagdRSTiriti bhAvaH / desavirAhae'tti dezaM-stokamaMzaM jJAnAditrayarUpamokSasya tRtIyabhAgarUpaM cAritraM virAdhayatItyarthaH, zepau dvau bhedau kaNThyau // ArAdhanAmeva bhedata Aha-'kaivihANamityAdi(sU0 353)jJAnArAdhanA kAlavinayAdyanaticAratayA, darzanaMsamyaktvaM tasyArAdhanA niHzaGkitatvAdinA, cAritraM-sAmAyikAdi tadArAdhanA niraticAratA, 'ukkosiya'tti utkRSTA jJAnArAdhanA jJAnakRtyAnuSThAne prakRSTaprayatnatA, 'majjhima'tti teSveva madhyamaprayatnatA 'jahaNNa'tti jaghanyA teSvalpatamaprayatnatA, evaM. darzanArAdhanA cAritrArAdhanApi ca, 'jassa NaM'ti 'ajahaNNukkosA vatti ajaghanyotkarSA, madhyametyarthaH, utkRSTajJAnArAdhanAvato dve Aye | darzanArAdhane bhavataH, na punastRtIyA, tathAsvabhAvatvAttasyA iti, jassa puNa'tti utkRSTadarzanArAdhanAvato hi jJAna prati triprakArasthApi prayatnasya sambhavo'stIti triprakArApi tadArAdhanA bhajanayA bhavati, utkRSTajJAnacAritrArAdhanAsaMyogasUtre uttaraM-'jassa NaM bhaMte ! ukkosiyA nANArAhaNa'tti yasyotkRSTA jJAnArAdhanA tasya cAritrArAdhanA utkRSTA madhyamA vA syAt , utkRSTajJAnArAdhanAvato hi cAritraM prati nAlpatamaprayatnatA syAt , tatsvabhAvatvAttasyA iti, utkRSTacAritrArAdhanAvatastu jJAnaM prati prayatnatrayamapi bhajanayA syAt ityetadevAha-'jahA ukkosie'tyAdi, sUtre tUttaramidam-'jassa ukko0 dasaNArAhaNa'tti yasyotkRSTA-darzanArAdhanA tasya cAritrArAdhanA tridhApi bhajanayA syAt , utkRSTadarzanArAdhanAvato hi cAritraM prati prayatnasya trividhasyApyaviruddhatvAda, utkRSTacAritrArAdhanA(vata)utkRSTaiva darzanArAdhanA, utkRSTacAritrasyotkRSTadarzanAnugatatvAditi / athArAdhanAbhedaphalAnyAha-'teNeva manusitioimmuantitythmanirumalinmanti-tantraur RITINAUnmusalmunamam ! Page #300 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau bhavaggahaNeNa 'tti utkRSTajJAnArAdhanayA tenaiva bhavena sidhyati, utkRSTa ( jaghanya ) cAritrArAdhanAyAH sadbhAve, 'kappovaesa' tti kalpopageSu - saudharmAdidevalokeSu utpadyate madhyamacAritrArAdhanAsadbhAve, 'kappAtIesu'tti kalpAtIteSu graiveyakAdiSu utpadyate madhyamo tkRSTacAritrArAdhanAsadbhAve, 'ukko0 daMsaNArAhaNa' tti ityatra 'evaM ceva' ttikaraNAt tadbhavasiddhyAdi dRzyaM, cAritrArAdhanAyAH tatrotkRSTAyA madhyamAyAzvoktatvAditi, 'ukko0 cAritArAhaNa'tti 'evaM ceva'tti karaNAt tadbhavasidvayAdi dRzyaM, kevalaM tatra 'atthe gaie kappovasu vA' ityabhihitaM tadiha na vAcyaM utkRSTacAritrArAdhanAvataH saudharmAdikalpeSvagamanAt, vAcyaM punaH 'atthe gaie kappAIesa uvavajaiti siddhigamanAbhAve tasyAnuttarasureSu gamanAdeveti, madhyamajJAnArAdhanAsUtre madhyamatvaM jJAnArAdhanAyA adhikRtabhava evaM, nirvANabhave punarutkRSTatvamavazyaMbhAvi iti jJeyaM, nirvANAnyathAnupapatteH iti, 'doceNaM' ti adhikRtanarabhavApekSayA dvitIyena narabhavena, 'tacaM 'ti adhikRtanarabhatragrahaNApekSayA tRtIyaM narabhavagrahaNaM, etAzcAritrArAdhanAyutA jJAnAdyArAdhanA iha vivakSitAH, kathamanyathA jaghanyajJAnArAdhanAmAzritya vakSyati 'sattaDa bhavaggahaNAI'ti, yatazcAritrArAdhanAyA evedaM phalamuktaM, yadAha"aTTha bhavA u caritte"tyAdyAvazyake, zrutasamyaktva deza viratibhavAstvasaGkhyeyA uktAH tena cAritrArAdhanArahitA jJAnadarzanArAdhanA asaGkhyeyabhavikA api syuriti, na tvaSTabhavikA eveti // ' vaNNapariNAme ti ( mU. 354) yaH pudgalo varNAMtaratyAgAdvarNAntaraM yAtyayaM varNapariNAmaH evamanyatrApi, 'parimaMDalasaMThANe 'tti iha parimaNDalasaMsthAnaM valayAkAraM yAvatkaraNAt 'vaTTasaMThANe taM saMThANe cauraMsa saMThANapariNAma'tti dRzyaM / / ' ege bhaMte ! puggalatthikAe 'tti (su. 355 ) pudgalAstikAyastha - ekANukAdi| pudgalarAzeH pradezo - niraMzo'MzaH pudgalAstikAya pradezaH paramANuH dravyaM guNaparyAyayogi, dravyadezo cAdravyAvayavaH, evamekatva OCDCLO 8 zatake 9 uddezaH // 149 // Page #301 -------------------------------------------------------------------------- ________________ zrIbhaga zatake laghuvRttI 9 uddeza: mmamta |bahutvAbhyAM vikalpAzcatvAraH, dvikasaMyogA api catvAra eva iti praznaH, uttaraM tu syAt dravya, dravyAntarAsambandhe sati, syAd | dravyadezo dravyAntarasambandhe sati, zeSavikalpAnAM tu niSedhaH, paramANorekatvena bahutvasya dvikasaMyogasya cAbhAvAditi / 'do | bhaMte'tti ihASTasu bhaGgeSu madhye AdyAH paJca syuH,na zeSAH, tatra dvau pradezau dravyaM kathaM ?, yadA tau dvikapradezikaskandhatayA pariNatau | tadA dravyaM 1, yadA tu dvathaNukaskandhabhAvagatAveva tau dravyAntarasabandhaprAptau tadA dravyadezaH 2, yadA tu dvAvapi tau bhedena sthito | tadrA dravyau 3, yadA tu nAveva dvathaNukaskandhatAmanApadya dravyAntareNa sambandhaprAptau tadA dravyadezau 4, yadA tayorekaH kevalatayA sthitI dvitIyazca dravyAntareNa sambaddhastadA dravyaM ca dezazca 5, zeSabhedAnAM niSedho'sambhavAditi / 'tinni bhaMte'tti triSu pradezeSvaSTamabhe| davarjAH sapta vikalpAH, tathAhi-yathA trayo'pi tripradezikaskandhatayA pariNatAstadA dravyaM 1 yadA te tripradezikaskandhapariNatA eva dravyAntarasambandhaprAptAstadA dravyadezaH 2 yadA te trayo'pi bhedena sthitAH dvau vA dvathaNukIbhUtAvekastu kevala eva sthitastadA |'davAiMti 3 yadA te trayo'pi skandhatAmAgatA eva dvau vA dvayaNukIbhRtAvekastu kevala evetyevaM dravyAntareNa sambaddhAstadA 'dabadesA yatti 4, yadA tu teSAM dvau dvathaNukatayA pariNatAvekazca dravyAntareNa sambaddhaH, athavA ekaH kevala eva sthito dvau dvathaNukatayA pariNamya dravyAntareNa sambaddhau tadA davvaM ca dabadese yatti, yadA teSAmekaH kevala eva sthito dvau ca bhedena dravyAntareNa sambaddhau tadA 'davvaM ca davvadesA yatti 6, yadA dvau bhedena sthitau ekazca dravyAntareNa sambaddhaH tadA davAI dabadese yatti 7, aSTamavikalpo na syAt , ubhayatra triSu pradezeSu bahuvacanAbhAvAt , pradezacatuSTayAdau tu aSTamo'pi sambhavati, ubhayatra bahuvacanasadbhAvA| diti // 'asaMkhejatti (sU. 356) yasmAdasaGkhyeyapradezako lokastasmAt tatpradezA asaGkhyeyA eveti // 'egamegassa'tti Page #302 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 9 uddezaH (sU. 357) ekaikasya jIvasya tAvantaH pradezAH yAvanto lokAkAzasya, kathaM ?, yasmAjIvaH kevalisamudghAtakAle sarva lokAkAzaM vyApyAvatiSThate tasmAllokAzapramANAste iti, 'avibhAgapaliccheda'tti paricchidyante paricchedAH-aMzAsta eva savibhAgA api syuH ataH avibhAgAzca palicchedAzcate avibhAgapalicchedAH, niraMzA aMzA ityarthaH, te ca jJAnAvaraNIyakarmaNo'nantAH, kathaM ?, jJAnAvaraNIyaM yAvato jJAnasyAvibhAgabhedAnAvRNoti tAvanta eva tasyAvibhAgapalicchedAH, dalikApekSayA vA anantatatparamANurUpAH, 'avibhAgapalicchedehiMti tatparamANubhiH 'AveDhiyapariveDhiyatti AveSTitapariveSTitaH-atyantaveSTitaH AveSTi(STya)parive|STito vA, 'siya no AveDhiya'tti kevalinaM pratItya, tasya kSINajJAnAvaraNatvena tatpradezasya jJAnAvaraNIyAvibhAgaparicchedairAveSTanapariveSTanAbhAvAditi, 'maNUsassa jahA jIvassa'tti (sU. 358) 'siya AveDhiya'tti vAcyamityarthaH, manuSyApekSayA AveSTitapariveSTitatvasya taditarasya ca sambhavAt , evaM darzanAvaraNIyamohanIyAntarAyeSvapi vAcyaM, vedanIyAyuSkanAmagotreSu punaH | jIvapade iva bhajanA vAcyA, siddhApekSayA, manuSyapade tu nAsau, tatra vedanIyAdInAM bhAvAt , ata Aha-'navaraM veyaNijasse'tyAdi, atha jJAnAvaraNaM zeSaiH saha cintyate-'jassa NamityAdi, 'jassa puNa veyaNijaM tassa nANAva siya asthi siya nasthiti akevalinaM kevalinaM ca pratItya, akevalino hi vedanIyaM, na jJAnAvaraNamiti, jassa nANA0 tassa mohaNijnaM siya asthi siya natthi'tti akSapakaM kSapakaM ca pratItya, akSapakasya hi jJAnAvaraNIyaM mohanIyaM cAsti, kSapakasya tu mohakSaye yAvatkevalaM notpadyate tAvat jJAnAvaraNIyamasti, na tu mohanoyaM, evaM yathA jJAnAvaraNIyaM vedanIyena sahAdhItaM tathA''yurnAmagotratrayeNa sahAdhyeyaM, | uktaprakArabhajanA sarveSu bhAvyA, antarAyeNa samaM jJAnAvaraNIyaM tathA vAcyaM yathA darzanAvaraNIyaM, nirbhajanamityarthaH, niyamA parupparaM 150 // FRIDAudio Page #303 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau bhANiyavvANI'ti ko'rthaH 1 - 'jassa nANAvara tassa niyamA aMtarAiyaM, jassaMtarA0 tassa niyamA nANAvaraNiaM ? ityevamanayormitho niyamo vAcya iti / atha darzanAvaraNaM paGkiH saha cintyate - 'jasse' tyAdi, ayaM ca gamo jJAnAvaraNIyasamapAThaH, 'jassa NaM bhaMte! veyaNijja' mityAdinA tu vedanIyaM zeSaiH paJcabhissaha cintyate, tatra 'jassa veyaNijjaM tassa mohaNi siya athisiya natthitti akSINamohaM kSINamohaM ca pratItya, akSINamohasya hi vedanIyamohanIye staH, kSINamohasya vedanIyaM tu, na mohanIyaM, 'paropparaM niyama'tti, ko'rthaH ? - yasya vedanIyaM tasya niyamAdAyuH yasyAyustasya niyamAd vedanIyaM ityete vAcye, evaM nAmagotrAbhyAmapi vAcyaM, antarAyeNa tu bhajanA, yato vedanIyamantarAyaM cAkevalinAmasti, kevalinAM tu vedanIyamasti, natvantarAyaM, ata uktaM- 'jassa veyaNiaM tassaMtarAyaM siya asthi siya natthi'tti atha mohanIyamanyaizcaturbhissamaM cintyate, tatra yasya mohanIyaM tasyAyurniyamAdakebalina iva, yasya punarAyustasya mohanIyaM bhajanayA, yato'kSINamohasyAyurmohanIyaM cAsti, kSINamohasya tvAyureveti, 'evaM nAma goyaM aMtarAiyaM ca bhANiyavvaM'ti, ayamarthaH -yasya mohanIyaM tasya nAma gotramantarAyaM ca niyamAdasti, yasya punarnAmAditrayaM tasya mohanIyaM syAdastyakSINamohasyeva, syAnnAsti kSINamohasyeveti / athAyuranyaistribhissaha cintyate - 'jassa NaM bhaMte ! AuyamityAdi, 'do'vi parupparaM niyama'tti, ko'rthaH ? - 'jassa AuyaM tassa niyamA nAmaM jassa nAmaM tassa AuyaM' ti ityarthaH, evaM gotreNApi 'jassa AuyaM tassaMtarAiyaM siya atthi siya natthi 'tti yasyAyustasyAntarAyaH syAdastya kevalivat, syAnnAsti kevalivaditi, 'jassa NaM bhaMte! nAma' ityAdinA sAmAnyena dvayena saha cintyate, tatra yasya nAma tasya niyamAd gotraM yasya gotraM tasya niyamAnnAma, tathA yasya nAma tasyAntarAyaM syAdastya kevalivat, syAnnAsti ke livaditi, evaM gotrAntarAyayorapi bhajanA bhAva 8. zatake 9 uddezaH Page #304 -------------------------------------------------------------------------- ________________ zrIbhaga0 HINDIANCRIME zatake laghuvRttI nIyeti // 'poggalI'tti (sU0 359) pudgalA:-zrotrAdirUpA vidyante yasyAsau pudgalI 'puggale vatti pudgala iti saMjJA yasya tasya tadyogAt pudgala iti, 'se keNa'mityAdi // dazamoddezakavivaraNam // aSTamaM zataM vRttitaH samAptam / / 9 uddeza: D 55555555555555555555555555555555555555 iti zrIlakSmIsAgarasUriziSyazatArthizrIjinamANikyagaNiziSyazrIanantahaMsagaNiziSyazrIdAnazekharagaNisamuddhatAyAM bhagavatIlaghuvRttau aSTamazatavivaraNaM sampUrNam // 35555555555555555555555555555555 A MINSNI-MINDtil it T // 15 // up the era Page #305 -------------------------------------------------------------------------- ________________ India Ratathi zrIbhaga laghuvRttau 9 zatake 1 uddezaH atha navamazataM prArabhyate-'jaMbuddIvetti uddezakagAthAmAha (*60), tatra jambUdvIpavaktavyatAkhyaH prathama uddezakaH 1 'joisatti jyotiSkaviSayo dvitIyaH 2 'aMtaradIve'tti antaradvIpaviSayA aSTAviMzatiruddezakAH30 'asoca'tti azrutvA dharma labhetetyAdyarthapratipAdanArtha ekatriMzattamaH 31 'gaMgeya'tti gAGgeyAkhyasAdhuvaktavyatArtho dvAtriMzattamaH 32 'kuMDaggAmetti brAhmaNakuMDagrAmaviSayastrayastriMzattamaH 33 'purise'tti puruSaH puruSaM nanityAdivaktavyatArthazcatustriMzattamaH 34 // iti dvAragAthArthaH // 'kahiMNa ti (sU0 360) kamin deze ityarthaH,'evaM jaMbuddIvapaNNattI bhANiyavyA' sA caivam-'kemahAlae NaM bhaMte ! jaMbuddIve | 21, kimAgArabhAvapaDAyAre NaM bhaMte ! jaMbuddIve dIve paNNatte ?' kasminnAkArabhAve pratyavatAro yasya sa tathA, goyamA! ayaNNaM | jaMbuddIve 2 sambadIvasamudANaM sababhaMtarAe savvakhuDDae vaDhe tillApUyasaMThANasaMThie vaDhe pukkharakaNiyAsaMThANa vaDhe rahacakavAlasaMThANa0 vaTe paDipuSNacaMdasaMThANa0 paNNatte, egaM joyaNasayasahassaM AyAmavikkhaMbheNa mityAdi, evameveti evamuktenaiva nyAyena pUrvAparasamudragamanAdinA 'sapuvAvareNaM'ti saha pUrveNa nadIvRndena aparaM sapUrvAparaM tena sapUrvApareNa, codasa salilA sayasahassA chappanna ca sahassA bhavaMti'tti, kathaM ?, iha salilAzatasahasrANi-nadIlakSANi, etatsaGkhyA caivam-bharatairAvatayogaGgAsindhuraktAraktavatyaH pratyekaM 14 nadIsahasrayuktAH, tathA himavatairaNyavatayo rohitArohitAMzAsuvarNakUlArUpyakUlAH pratyekamaSTAviMzatisahastrairyuktAH, tathA / harivarSaramyakavarSayoharitAharikAntAnarakAntAnArIkAntAH pratyeka paTpaJcAzatsahasraryuktAssamudramupayAnti, tathA mahAvidehe zItAzItode pratyekaM paJcabhilakSaibhatriMzatA sahastrairyukte pAthodhi prayAta iti, sarvAsAM mIlane sUtroktaM pramANaM syAditi, vAcanAntare punaridaM dRzyate-'jahA jaMbuddIvapaNattIe tahA neyabbaM, joisavihaNaM jAvakhaMDa'tti "khaMDA joyaNa vAsA pavyaya kUDA ya tittha MAmoimsimadak HIGHEMindi and San TRADAmmohan MPSON India News - Page #306 -------------------------------------------------------------------------- ________________ zrIbhaga seDhI ya / vijayA daha salilAo ya piMDae hoi saMgahaNI // 1 // " tatra 'joisavihaNaM ti jambUdIpaprajJAyAM jyotiSkavaktavyatA-ule zatake laghuvRtto'sti tadvihInaM samastajambUdvIpaprajJaptisUtramasyoddezakasya svayaM jJeyaM, kiMparyavasAnaM punastad?, Aha 'jAva khaMDa'tti / tatra jambUdvIpe TE1 uddezaH bharatakSetrapramANAni khaNDAni kiyanti syuriti, ucyate-navatyadhikaM khaNDazataM, 'joyaNa'tti jambUdvIpe kiyadyojanapramANAni khaNDAni syuriti, ucyante-'satteva ya koDisayA cauyA chappanna sayasahassAI / cauNauI ca sahassA sayaM divaI ca sAhIyaM // 1 // gAuyamegaM paNNarasa dhaNusayA taha dhaNUNi paNNarasa / saTThII aMgulAI jaMbuddIvassa gaNiyapayaM ||2||ti," gaNitapadamevaMprakArasya gaNi-| tasya saMjJA, 'vAsa'tti jambUdvIpe bharatahaimavatAdIni sapta varSANi, pavvaya'tti jambUdvIpe kiyantaH parvatAH?, ucyate, SaT varSadharaparvatA himavadAdayaH eko mandaraH, ekazcitrakUTaH eko vicitrakUTaH etau devakuruSu, dvau yamakagirI etau ca uttarakuruSu, dve zate kAzcanakAnAM, ete ca zItAzItodayoH pArzvataH, 20 vakSaskArAH, 34 dIrghavijayA paryantAH, catvAro vartulavijayA parvatAH, evaM 269 mitAH parvatA bhavanti, kUDa'tti kiyanti parvatakUTAni ?, ucyate, 56 varSadharakUTAni 96 vakSaskArakUTAni 3.6 vijayA kUTazatAni 9 mandarakUTAni, evaM sarvANi 467 kUTAni syuriti, 'titthati jambUdvIpe kiyanti tIrthAni ?, ucyate, 32 vijayabharatairAvatAnAM 34 khaNDeSu pratyekaM mAgadhavaradAmaprabhAsAkhyAni trINi trINi tIrthAni syuH, evaM dvayuttaraM tIrthazataM bhavati, seDhIo'tti | vidyAdharazreNaya AbhiyogikazreNayazca kiyatyaH?, ucyate, aSTapaSTiH pratyekamAsAM syAt , vijayA parvateSu pratyekaM dvayordvayorbhAvAda , evaM SaTtriMzadadhikaM zreNIzataM syAt , 'vijaya'ti kiyanti cakravartivijetavyAni bhUkhaNDAni ?, ucyate, te catustriMzad, etAvanta // 1527. eva ca rAjadhAnyAdayo'rthA iti, 'dahatti kiyanto mahAdrahAH 1, ucyante, padmAdayaH SaT daza ca nIlavadAdayaH devakuruuttarakuruma Page #307 -------------------------------------------------------------------------- ________________ 9 zatake 2uddazaH ma dhyavartina dhyavartina ityevaM 16, 'salila'tti nadyaH, tatpramANaM ca darzitameva, 'piMDae hoi saMgahaNi ti uddezakArthAnAM piNDake-mIlake| laghuvRttau / | viSayabhUte iyaM saGgrahaNI gAthA syAt // navamazate prathamaH // prathame jambUdvIpavaktavyatoktA, dvitIye'pi jambUdvIpAdiSu jyotiSkavaktavyatAmAha, tasvedamAdisUtram-'rAyagihe tyAdi (sU 361)R | 'jahA jIvAbhigametti tadetatsUtram-kevaiyA caMdA pabhAsiMsu vA pabhAsaMti vA pabhAsissaMti vA ? kevaiyA sUriyA tarvisu 31 kevaiyA nakkhattA joyaM joiMsu 3.? kevaiyA mahAgahA cAraM cariMsu 31, kevaiyA tArAgaNakoDAkoDIo sobhaM sobhiMsu 31, | zobhAM kRtavatya ityarthaH, 'goyamA! jaMbUdIve do caMdA pabhAsiMsu vA 3, do sUriyA tavisu 3, chappaNaM nakkhatA jogaM joiMsu vA | 3, chAvattaraM gahasayaM cAraM cariMsu 3, bahuvacanaM chAndasatvAditi, egaM ca sayasahassaM tettIsaM khalu bhave sahassAI (* 61) zeSaM sUtramadhye likhitamevAste // lavaNe NaM bhaMte ityAdau (sa. 262) 'evaM jahA jIvAbhigame'tti, tatredamAdisUtram-'kevaiyA caMdA pabhAsiMsu 3 kevaiyA sUriyA taviMsu 3' ityAdi praznasUtraM prAgvat , uttaraM tu-goyamA! lavaNe NaM samudde cattAri caMdApabhAsiMsu 3 |cattAri mUriyA taviMsu bArasottaraM nakkhattasayaM jogaM joiMsu 3, tiNNi bAvaNNA mahaggahasayA cAraM cariMsu, doNi sayasahassA sattaddhiM ca sahassA nava ya sayA tArAgaNakoDikoDINaM sobhaM sobhiMsu 3, sUtraparyantamAha-'jAva tArAu'tti tArakAsUtraM yAvat ,tacca darzitameva, dhAyaisaMDe' ityAdau yaduktaM 'jahA jIvAbhigame taccedaM sUtram-'dhAyaisaMDe NaM bhaMte ! kevaiyA caMdA pabhAsiMsu 31 kevaiyA sUriyA tarvisu 3? iti prAgvat , uttaraM tu-goyamA! bArasa caMdA pabhAsiMsu 3, bArasa sUriyA tavisu.3, evaM 'cauvIsaM sasira|viNo nakkhattasayA ya tiNNi battIsA / egaM ca gahasahassaM chappaNaM dhAyaIsaMDe // 11 // advaiva sayasahassA tiNNi sahassAI satta ya Li Paithilimategitiligmai m thililim inaryaJinamaina-Jimmalinmubis nahinalathila nautining masan mimarimmu Page #308 -------------------------------------------------------------------------- ________________ laghuvRttI +3 uddezaH zrIbhagamasayAI / dhAyaisaMDe dIve tArAgaNakoDikoDINaM // 2 // ' sobhaM sobhiMsu 3 / kAloe NaM bhaMte ! samudde kevaiyA ityAdi praznaH, uttaraM tu-goyamA!-bAMyAlIsaM caMdA bAyAlIsaM ca sUriyA dittA / kAlodahimmi ee caraMti sambaddhalesAgA // 1 // nakkhattasahassamegaM| egaM chAvattaraM ca sayamaNaM / chacca sayA chaNNauyA mahAgahA tiNi ya sahassA ||2||aviisN kAlodahimmi bArasa ya taha sahassAI / Nava ya sayA paNNAsA tArAgaMNakoDikoDINaM // 3 // sobhaM sobhiMsu 3,' tathA 'pukkharakhare NaM bhaMte ! kevaiyA caMde'tyAdi praznaH, uttaraM | tu-coAlaM caMdasayaM coyAlameva sUriyANa syN| pukkharavaraMmi dIve bhamaMti ee pagAsaMtA // 1 // iha ca yad bhramaNamuktaM na tatsarvAMzcandrAdityAnapekSya,kiM tarhi ?, puSkaradvIpAbhyantarArddhavartinI dvisaptatimeveti |"cttaari sahassAI battIsaM ceva hoMti nakkhattA / chacca sayA | bAvattara mahaggahA bArasa saMhassA // 1 // chaNNaui sayasahassA coyAlIsaM bhave sahassAI / cattAri sayA pukkhari tArAgaNakokIDINaM |2| sobhaM sobhiMsu // 3 // tathA 'abhitarapukkharaddhe NaM bhaMte! kevaiyA caMde'tyAdi praznaH, uttaraM tu-"bAvattariM ca caMdA bAvattarimeva diNayarA dittA / pukkharavaradIvaDe caraMti ee pbhaaseNtaa||1|| tiNNi sayA chattIsA chacca sahassA mahaggahANaM tu / nakkhattANaM tu bhave solAI duve sahassAI // 2 / / aDayAla sayasahassA bAvIsaM khalu bhave sahassAI / do ya sayA pukkharaddhe tArAgaNakoDikoDINaM // 3 // " tathA 'maNussakhete NaM bhaMte ! kevaiyA caMde'tyAdi praznaH, uttarantu-battIsaM caMdasayaM battIsaM ceva sUriyANa sayaM / sayalaM maNussaloyaM caraMti ee pabhAsaMtA // 1 // egArasa ya sahassA chappiya solA mahaggahANaM tu / chaccasayA chanaui nakkhattA tiNNi ya saha|ssA // 2 // aDasII sayasahassAI cAlIsasahassa maNuyalogammi / satta ya sayA aNUNA taaraagnn||3|| kimaMtamidaM vAcyamityAha'jAve'tyAdi,asya sUtrAMzasya pUrvAzaH, gahaaTThAsI nakkhattaDavIsaM tArakoDikoDINaM / chAsaTThisahassa navasaya paNahanari egasasisenna // 15 // Page #309 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 9 zatake 3 uddezaH animumLHAD ALADIESounteliminull our vinor IIITIARRIA // 1 // " pukkharode NaM bhaMte ! samudde kevaiyA caMdeti praznaH, uttaramidaM dRzyam-'saMkhejA caMdA pabhAsiMsu"evaM savvadIvasamuddesutti prAguktapraznena yathAsambhavaM saGkhyAtA asaGkhyAtAzca candrAdaya ityuttareNetyarthaH, dvIpasamudranAmAni caivam-puSkarodasamudrAnantaro varuNavaro dvIpaH tato varuNodAbdhiH,evaM kSIravarakSIrodau ghRtavaraghRtodau kSodavarakSododo nandIzvaranandIzvarodau aruNAruNodau aruNavarAruNavarodau aruNavarAvabhAsAruNavarAvabhAsodau kuNDalakuNDalodau kuNDalavarakuNDalavarodau kuNDalavarAvabhAsakuNDalavarAvabhAsodau rucakarucakodau ruca| kavararucakavarodau rucakavarAvabhAsarucakavarAvabhAsodau ityAdyasaGkhyAtAni, yato'saGkhyAtA dvIpasamudrA iti ||nvmshte dvitiiyH|| dvitIye dvIpavaktavyoktA, tRtIye'pi aso vAcyeti, tatredamAdisUtram-'rAyagihe' ityAdi (sU0 363) 'dAhiNillANa'ti uttarAntaradvIpavyavacchedArtha, evaM jahA jIvAbhigame' sae dasa kiMcivisesUNe parikkheveNaM, se NaM egAe paumavaraveiyAe egeNa vaNasaMDeNa savvao samaMtA saMparikkhitte' ityAdi, iha vedikAvanakhaMDakalpavRkSayugalanaranArIvarNako'bhidhIyate, tathA tatra manuSyAzcaturthabhaktAhArAH, te ca pRthvIrasapuSpaphalAhArAH, tatpRthvI rasataH khaNDazarkarAditulyA,te ca manujA vRkSagRhAH, tatra gRhAdyabhAvaH, tanma| nujasthitiH palyopamAsaGkhyeyabhAgapramANA, SaNmAsAvazeSAyupazcaite mithunakAni prasuvate, 81 dinAni te apatyAni pAlayanti, ucchvasitAdinA te mRtvA deveSUtpadyate ityAdayo'rthAzca vAcyAH, vAcanAntare tvevaM 'jahA jIvAbhigame uttarakuruvattavyayAe Neyavyo, NANattaM aTThadhaNusayA usseho, causaTThI piTThakaraMDayA, aNusajaNA natthi'tti, tatrAyamarthaH-uttarakurunarANAM 3 gavyutAnyutsehaH, iha / tvaSTau dhanuHzatAni, tathA teSu narANAM 256 pRSThakaraNDakAni iha tu 64, tathA uttarAe NaM bhaMte ! kurAe kaivihA maNussA aNusajaMti ?, goyamA ! chavvihA maNussA aNusajaMti, taMjahA-pamhagaMdhA miyagaMdhA amamA teyalI sahA saNiMcarA ityevaM tatra manuSyA Page #310 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau NAmanupaMjanA uktA, iha tu sA nAsti, tathAvidhanarANAM tatrAbhAvAt, evaM ca trINi nAnAtvasthAnAnyuktAni, punaranyAnyapi sthityAdIni, kintu tAni sAvadhAnatayA vAcyAni, 9 tRtIyaH ayaM caiko rukadvIpodezaka ihoktaH, atha prakRtamucyate - kimaMtamidaM jIvAbhigamamUtramiha vAcyamityAha - 'jAva' tti yAvacchuddhadantadvIpaH zuddhadantAkhyASTAviMzatitamAntaradvIpavaktavyatAM yAvat, sA'pi kiyad dUraM vAcyetyAha'devalogapariggaha' tti devalokaH parigraho yeSAM te, devagatigAmina ityarthaH, iha caikaikasminnaMtaradvIpe ekaika uddezaka uktaH, tatra | caikorukadvIpo dezakAnantaramAbhAsikadvIpoddezakaH, tatra 'kahaNNaM bhaMte! dAhiNillANaM AbhAsiyamaNU sANaM AbhAsie nAmaM dIve paNNatte ?, goyamA ! jaMbuddIve culla himavaMtavAsaharapavyayassa dAhiNapuracchimillAo caramaMtAo lavaNasamudaM tiSNi joyaNasayAI ogAhittA, ettha NaM dAhiNillANaM AbhAsiyanAmaM dIve' zeSamekorukadvIpavaditi, navame 4 // evaM vaiSANikadvIpodezako'pi, navaraM dakSiNAparAccaramAntAditi, navame 5 / / evaM lAGgulikadvIpodezako'pi, navaraM uttarAparAccaramAntAditi navame 6 / / evaM hayakarNadvIpodezako'pi navaramekorukasyottarapaurastyAccaramAntAllavaNaM catvAri yojanazatAnyavagAhya caturyojanazatAyAmaviSkambho hayakarNadvIpaH syAditi | navame 7 // evaM gajakarNadvIpodezako'pi, navaramasau vaiSANikadvIpasya dakSiNAparAccaramAntAllavaNamavagAhya 4 yojanazatAni hayakarNa - dvIpopamaH syAditi navame 8 / / evaM gokarNadvIpodezako'pi, navaramasau vaipANikadvIpasya dakSiNAparAccaramAntAditi navame 9 // evaM zaSkulIkarNadvIpo dezako'pi, navaramasau lAGgulikadvIpasyottarAparAccaramAntAditi navame 10 // evamAdarzamukhadvIpameNDamukhadvIpo'yomukhadvIpagomukhadvIpA : hayakarNAdidvIpacatuSkakrameNa pUrvottarapUrvadakSiNadakSiNApara aparottarebhyazvaramAntebhyaH paJca yojanazatAni lavaNamavagAhya pazcayojanazatAyAmaviSkambhAH syuH tatpratipAdakAH 4 uddezakAH syuH 14 / eteSAmevAdarzamukhAdInAM pUrvottarAdibhyazcarama: ,,OCDOCDOFDOEE JOCDOC DOC JOG POP DO 19 zatake 4 uddezaH // 154 // Page #311 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau ntebhyaH SaD yojanazatAni lavaNamavagAhya payojanazatAyAmaviSkambhAH krameNAzvamukhahastimukha siMha mukhavyAghramukhanAmAno dvIpA : syuH, tatpratipAdakAzcAnye 4 uddezakAH syuH 18 // eteSAmevAzvamukhAdInAM tathaiva sapta yojanazatAni lavaNamavagAhya saptayojanazatAyAmaviSkambhAH azvakarNahastikarNaakarNakarNaprAvaraNadvIpAH syuH, tatpratipAdakAzcApare catvAra uddezakAH syuriti 22 / / eteSAmevAzvakarNAdInAM tathaivASTa yojanazatAni lavaNamavagAhyASTrayojanazatAyAmaviSkambhA ulkAmukhameghamukha vidyunmukhavidyuddantanAmAno dvIpAH, tatpratipAdakAzcAnye 4 uddezakAH syuriti 26 // eteSAmevolkAmukhadvIpAdInAM tathaiva 9 yojanazatAni lavaNamavagAhya 9 yojanazatAyAmaviSkambhAH ghanadantalaSTadantagUDhadantazuddhadantanAmAnoM dvIpAzcatvAra uddezakAH syuriti 30 / / ityevamAdito'tra triMzattamaH zuddhadantodezaka iti // navamazatake triMzattama uddezakaH 9-30 // uktarUpAcArthAH kevalidharmAt jJAyante, taM cAzrutvApi ko'pi labhata ityAdyarthavAcakamekatriMzattamamuddezakamAha, tasyedamAdisUtraM 'rAyagihe 'tti (sU. 364) tatra 'asoca 'tti azrutvA - dharmmaphalavAcakaM vacanamanAkarNya, prAkkRtadharmAnurAgAdevetyarthaH, 'kevalissa va 'tti kevalino - jinasya 'kevalisAvaMga' tti yena kevalI svayaM pRSTaH zrutaM ca yena tadvacanamasau kevalizrAvakastasya, 'uvAsagassa' tti kevalyupAsanAM vidadhAnena kevalinA'nyasya kathyamAnaM zrutaM yenAsau kevalyupAsakastasya, 'tappakkhiyassa' tti' kevaliMpAkSikasya svayaMbuddhasya dharma- zrutacAritrarUpaM 'labheja' tti prApnuyAt 'savaNayAe'ti zravaNatayA, zrotumityarthaH, 'nANAvaraNijANaM 'ti jJAnAvaraNIyasya matijJAnAvaraNAdibhedena avagrahamatyAvaraNAdibhedena caM bahutvAt iha ca kSayopazamagrahaNAt matyAvaraNAdyeva tad grAhyaM, na tu kevalAvaraNaM, tatra kSayasyaiva bhAvAt jJAnAvaraNIya kSayopazamazca girisaridupala gholanAnyAyenApi kasyacit * zatake 14 uddezaH Page #312 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau syAt tatsadbhAve cAzrutvA'pi dharmaM labheta zrotuM, kSayopazamasyaiva tallAbhe antaraGgakAraNatvAditi, 'kevalaM bohiM'ti zuddhaM samyagdarzanaM 'bujjhejja'tti buMdhyeta, anubhavedityarthaH, yathA pratyekabuddhAdiH, evamagre'pi vAcyaM, 'darasaNAvaraNijANaM' ti iha darzanAvaraNIyaM darzanamohanIyamabhigRhyate, bodheH samyagdarzanaparyAyatvAt, tallAbhasya ca tatkSayopazamajanyatvAditi, 'kevalaM 'ti kevalAM - zuddhAM sampUrNA vA anagAratAmiti, 'dhammaMtarAyANaM' ti dharmAntarAyikANAM vIryAntarAyacAritramohanIya bhedAnAmityarthaH, 'cArittAvaraNija' tti iha vedalakSaNAni cAritrAvaraNIyAni vizeSato grAhmANi, maithunaviratilakSaNasya brahmacaryasya vA vizeSatasteSAmevAvArakatvAt, 'jayaNAvaraNijANaM'ti yatanAvaraNIyAni cAritravizeSaviSayavIryAntarAyalakSaNAni mantavyAni, 'ajjhavasANAvaraNijANaM' ti saMvarazabdena zubhAdhyavasAyavRttervivakSitatvAt tasyAzca bhAvacAritrarUpatvena tadAvaraNakSayopazamalabhyatvAd adhyavasAnAvaraNIyazabde| neha bhAvacAritrAvaraNIyAnyuktAni iti, pUrvoktAnevArthAn punaH samudAyenAha - 'asocA NaM bhaMte' ityAdi, athAzrutvaiva kevalyAdivaco yathA kazcit kevalajJAnamutpAdayet tathA darzayitumAha-'tassa 'tti (sU. 365) yo'zrutvaiva kevalajJAnamutpAdayet tasya kasyApi 'chachaTTeNa' mityAdi ca yaduktaM tatprAyaH SaSThatapazcaraNavato bAlatapakhino vibhaGgajJAnavizeSa utpadyate iti jJApanArthamiti, 'pagijjhiya' tti pragRhya, dhRtvetyarthaH, ' tayAvaraNijANaM' ti vibhaGgajJAnAvaraNIyAnAM 'IhApohamaggaNagave saNaM' ti ihehA-sadarthAlocanaceSTA apohazcatadvipakSanirAsaH mArgaNaM-anvayadhamrmmAlocanaM gaveSaNaM - vyatirekadhammAlocanamiti, ' se NaM' ti sa bAlasapakhI 'jIve vijANaI' tti kathaJcideva, na tu sAkSAt, mUrttagocaratvAt tasya, 'pAsaMDatthe 'ti vratasthAn 'sAraMbhasa pariggahe' tti sArambhasaparigrahAn, kiMvidhAn jAnAtItyAha - 'saMkilissa' tti mahAsaMklezatayA saMklizyamAnAnapi jAnAti, 'visujjha' tti alpIyasyApi vizuddhyA vizudhdhya 9 zatake 4 uddezaH // 155 // Page #313 -------------------------------------------------------------------------- ________________ zrIbhaga 9 zatake laghuvRttI 4 uddeza p paakvt tyaaaatmaa paar paannnai tyaanaakraacaannn Rajinniuslimmammilains williamumritumniilimmmnismindismissiRImmipimarijimaign |mAnAnapi jAnAti, ArambhAdimatAmevaMkharUpatvAt , 'se NaM'ti sa vibhaGgajJAnI jIvAjIvasvarUpapAkhaNDasthasaMklizyamAnatAdijJAtA 'puvAmeva'tti cAritrapratipatteH pUrvameva 'sammatta'tti samyagbhAvaM 'roeiti zraddhatte 'ohI parAvattaI' avadhirbhavatItyarthaH, iha | yadyapi cAritrapratipattimAdAvuktvA parigRhItaM vibhaGgajJAnamavadhiH syAditi pazcAduktaM tathApi cAritrapratipatteH pUrva, samyaktvapratipatti| kAla eva vibhaGgAbhAvAditi / athainameva lezyAdiminirUpayannAha-'se 'ti (sU. 366) sa yo vibhaGgajJAnI bhUtvA avadhijJAnaM cAritraM vA zritaH, 'tisu suddha'tti yato bhAvalezyAsu prazastAsveva samyaktvAdi pratipadyate, nAvizuddhAviti, 'tisu Abhinibohi'tti samyaktvamatizrutAvadhijJAnAnAM vibhaGgavamanakAle tasya yugapadbhAvAd Adya jJAnatraya evAsau nadA varttata iti,'no ajogi'tti avadhijJAnakAle ayogitvasyAbhAvAta , 'maNajogi'tti ekatarayogaprAdhAnyAdavagantavyaM, 'sAgArovautte veti tasya hi vibhaGgajJAnAnivartamAnasyopayogadvaye'pi vartamAnasya samyaktvAvadhijJAnapratipattirasti, nanu 'sabbAo laddhIo sAgArovaogovauttassa bhavaMtI' tyAgamAdanAkAropayoge samyaktvAvadhilabdhivirodhaH, naivaM, pravarddhamAnapariNAmajIvaviSayatvAt tasyAgamasya, avasthita| pariNAmApekSayA cAnAkAropayoge'pi labdhilAbhasya sambhavAditi, vairosaha'tti prAptavya kevalajJAnatvAt tasya, kevalaprAptizca prathamasaMhanana eva syAditi, saveyae'tti vibhaGgasyAvadhibhAvakAle na vedakSayo'sti ityaptau saveda eva, 'no itthiveya'tti striyA evaMvidhavyatikarasya svabhAvata evAbhAvAt , 'purisanapuMsaga'tti kRtrimanapuMsakaH-puruSanapuMsakaH 'sakasAi'tti vibhaGgAvadhikAle kaSAyakSayasyAbhAvAt ,'causu saMjalaNa'tti sa hyavadhijJAnatApariNatavibhaGgajJAnazcaraNapratipanna uktaH, tasya ca tatkAle caraNayuktatvAt sajjvalanA eva krodhAdayaH syuriti, pasatyatti vibhaGgasyAvadhibhAvo hi nAprazastAdhyavasAyasya syAd ,ata uktaM-prazastAdhya muliwimmswinimit immiguiny timiltinimum HITTORNIROHORIINDITIOHRAMINORRHINDISIdanlud AIDhanuman millm Page #314 -------------------------------------------------------------------------- ________________ 9 zatake uddezaH laghuvRttI masinarunilupinmenilineaning zrIbhagavasAyasthAnAni, 'aNaMtehiMti anantairanantAnAgatakAlabhAvibhiH 'visaMjoya'tti tatprAptiyogyatApanoMdAditi, 'jAo'vi yatti yA api ca caturgatinAzyAH 'uttarapayaDIotti nAmakarmamUlaprakRtaruttarabhedabhRtAH 'tAsiMti tAsAM caturgatyAdhuttaraprakRtInAM cazabdAdanyAsAM ca 'uvaggahie'tti aupagrahikAn-upaSTambhaprayojanAn anantAnuvandhikrodhAdIn caturaH kSapayet , tathA apratyAkhyAnAdIMzca kSapayatIti, 'paMcaviha'ti matijJAnAvaraNAdibhedAt 'navavihaM'ti navavidhaM darzanAvaraNIyaM cakSurdarzanAdyAvaraNamacatuSkasya nidrApaJcakamIlanAt navavidhatvamasya,'tAlamatthAkaDaM ti mastakaM-mattakazUci kRttaM-chinnaM yasyAsau mastakakRttaH tAla cAsau mastakakRttazca tAlamastakakRttaH, chAndasatvAdevaM nirdezaH, ayamarthaH-chinnamaskatAlakalpaM mohanIyaM kRtvA, yathA hi chinnamastakastAlaH kSIgaH syAt evaM mohanIyaM ca kRtvA, kSINaM kRtveti bhAvaH, Aha ca-"mastakazUcivinAze tAlasya yathA dhruvo bhavati naashH| tadvatkarmavinAzo mohanIyakSaye nityaM // 1 // " tatazca 'kammaraya'tti karmarajovikaraNakara-tadvinAzakaraM apUrvakaraNaM asa-1 dRzAdhyavasAyavizeSamAzritasya, anantaM viSayAnantyAt , anuttaraM sarvotkRSTatvAt , nirvyAghAtaM kuDyAdyapratihatatvAt , nirAvaraNaM svAvaraNakSayAt , kRtsnaM sakalArthagrAhakatvAt , pratipUrNa srvsvaaNshyukttvaat|| 'Aghaveja'tti (sU 367) AgrAhayecchiSyAn 'paNNaveja'tti prajJApayet bhedakathanAt 'paraveja'tti yuktikathanataH 'naNNattha eganAe nti na niSedhArthaH, so'nyatra ekajJAtAt , ekodAharaNaM varjayitvetyarthaH,'egavAgaraNeNa vatti ekavyAkaraNAd, ekottarAdityarthaH, pavvAveja'tti pravrAjayedrajoharaNAdidAnataH 'muMDAveja'tti muMDayecchiroluzcanataH 'uvaesaM puNa'tti asya pArthe pravrajetyAdikamupadezaM kuryAt / / 'saddAvAI'tyAdi (sU.368) zabdApAtiprabhRtivRttavaitAdayagirayo yathAkrama jambUdvIpaprajJatyabhiprAyeNa haimavataharivarSaramyakaraNyavateSu kSetrasamAsAbhiprAyeNa ca haimava immitsummatlinamainimalitimantulimmamisamand 156 // Page #315 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau tairaNyavantaharivarSaramyakeSu bhavanti, teSu ca tasya bhAvaH AkAzagatilabdhisampannasya tatra gatasya kevalotpattisadbhAve sati, 'sAharaNaM'ti devena nayanaM pratItya 'somaNasavaNe' tti saumanasavanaM merau tRtIyaM, pANDugavanaM caturthaM, 'gaDDAe' tti garne nimnabhUbhAge adholokagrAmAdau ' darie 'tti daryA, 'pAyAle'tti pAtAlakalaze 'bhavaNa'tti bhavanapatiSu, 'paNNarasa' tti 15 karmabhUmiSu, karmANi - kRSivANijyAdIni tadbhUmayaH karmabhUmayastAsu / ' tassa' tti (sU. 369) yaH zrutvA kevalamutpAdayet tasya pratipannasamyagdarzanacAritrasya 'aTTamaMaTTameNaM' ti iti yaduktaM tat prAyo vikRSTatapazcaraNavatassAdhoravadhijJAnamutpadyata iti jJApanArthamidaM, 'chasu lesAsu' tti yadyapi bhAvalezyAsu prazastAsveva tisRSvavadhijJAnaM labhate tathApi dravyalezyAH pratItya SaTsvapi lezyAsu labhate samyaktvazrutavat, yaduktaM"sammatta suyaM savvAsu lahai" ti, tallAbhe cAsau paTsvapi syAditi, 'tisu va 'tti avadherAdyajJAnadvayAvinAbhRtatvAdadhikRtAvadhijJAnI triSu jJAneSu syAditi, 'causu'tti matizrutamanaHparyAyajJAnino'vadhijJAnotpattau jJAnacatuSkabhAvAccaturjJAneSu adhikratAvadhijJAnI syAditi, akSINavedasyAvadhijJAnotpattau savedakaH, kSINavedasyAvadhijJAnotpattau jJAnacatuSkabhAvAccaturjJAneSu adhikRtAvadhijJAnI syAt, prAptavya kevalajJAnasyAsya vivakSitatvAt, 'causu'tti yadyakSINakaSAyo'vadhijJAnI tadA'yaM cAritrayuktatvAccatussaJjvalanakaSAyeSu syAt, yadA kSapakazreNivarttitvena sajjvalanakrodhe kSINe'vadhiM labhate tadA triSu sajjvalanamAnAdiSu yadA tu sajjvalanakrodhamAnayoH kSINayostadA dvayoH, evamekatreti // navamazate ekatriMzattamaH // 'pavesaNae'tti (sU. 370) gatyantarAdudRttasya jIvasyAnyagatau jIvapravezanamutpAdaH, 'ege bhaMte ne raie' (sU. 371) ityAdau 7 vikalpAH, 'do bhaMte' ityatra 228 vikalpAH, tatra ratnaprabhAdyAssaptApi pRthivIH kramAt paTTAdau saMsthApyAkSasaJcAraNayA pRthvInA 9 zatake 32 udde. Page #316 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 9 zatake 32 uhe. amam ante mekadvikasaMyogAbhyAM te'vaseyAH, tatraikaikapRthvyAM nArakadvayotpattilakSaNaikatve sapta vikalpAH, pRthvAdvaye nArakadvayotpattilakSaNadvikayoge tvekaviMzatiH, evaM sarve 28 / 'tiNi bhaMte'tti ityAdau 84 bhedAH, tathAhi-pRthvInAmekatve 7 vikalpAH, dvikasaMyoge tu tAsAmeko dvAvityanena nArakotpAdavikalpena ratnaprabhayA saha zeSAbhiH krameNa cAritAbhirlabdhAH SaT, dvAveka ityanenApi nArakotpAdavikalpena paDeva, tadete 12, evaM zarkarAprabhayA pazca pazceti 10, evaM vAlukAyAmaSTau 8, paGkaprabhAyAM 6, dhUmaprabhAyAM 4, tamaHprabhAyAM 2, dvikayoge 42 trikayoge 35 evaM sarve 84 / 'cattAri bhaMte'tti ityAdau 210 bhedAH, tathAhi-pRthvInAmekatve 7 vikalpAH, dvikayoge tu tAsAmekastraya ityanena nArakotpAdavikalpena ratnaprabhayA saha zeSAmiH krameNa cAritAbhilabdhAH Sad, dvau dvAvityanenApi paT, traya eka ityanenApi paDeva, tadevamete aSTAdaza,zarkarAprabhayA tu tathaiva triSu prAguktanArakotpAda vikalpeSu paJcadaza, |evaM vAlukAprabhAyAzcatvAra iti 12, paGkaprabhAyAstrayastraya iti 9 dhUmaprabhayA dvau dvAviti 6 tamaHprabhayaikaika iti 3, tadevamete dvikasaMyoge 63, tathA pRthvInAM trikayoge ekaH eko dvAvevaM nArakotpAdabhedena ratnaprabhAzarkarAprabhAbhyAM sahAnyAbhiH krameNa cAritAmirlabdhAH paJca, |eko dvAvekazcaivaM nArakotpAdabhedAntare'pi pazca dvAveka ekazcaivamapi paJcaiveti pazcadaza, evaM ratnaprabhAvAlukAprabhAbhyAM sahottarAbhiHkrameNa cAritAbhirlabdhAH12,evaM ratnaprabhAdhUmaprabhAbhyAM ratnaprabhAdhUmaprabhAbhyAM 6 ratnaprabhAtamaHprabhAbhyAM 3,zarkarAprabhAvAlukAprabhAbhyAM12 zarkarAprabhApaGkaprabhAbhyAM 9 zarkarAprabhAdhUmaprabhAbhyAM 6 zarkarAprabhAtamaHprabhAbhyAM 3,vAlukAprabhApaGkaprabhAbhyAM9vAlukAmabhAdhUmaprabhAbhyAM 6 paGkanabhAtamaHprabhAbhyAM 3 paGkaprabhAdhUmaprabhAbhyAM 6 paGkaprabhAtabhaHprabhAbhyAM 3 dhUmaprabhAdittisu 1, tadevaM trikayoge paJcottaraM zataM,catuSkasaMyoge tu 35, evaM saptAnAM triSaSTeH pazcottarazatasya paJcatriMzataH mIlane dvezate dazottare bhavataH / 'paMca bhaMtetti ityAdi pUrvavad bhAva n dim 157 // WINION Page #317 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau nIyaM, navaraM saGkSepeNa bhedasaGkhyA darzyate - ekatve sapta vikalpAH, dvikayogAH 84 bhedAH, kathaM 1, dvikasaMyoge saptAnAmekaviMzatibhaGgAH, paJcAnAM nArakANAM dvidhAkaraNe akSasaJcAraNAvagamyAzcatvAro bhedAH syustadyathA - ekazcatvArazca dvau trayatha trayo dvau ca catvAra ekazceti, tadevamekaviMzatizcaturbhirguNitAzcaturazItiH, trikayoge tu saptAnAM 35 bhedAH syuH, paJcAnAM ca tritvena sthApane 6 bhedAtadyathA - eka ekatrayazca 1 eko dvau dvau ca 2 dvAveko dvau ca 3 ekatraya ekaca 4 dvau dvAvekazca 5 dvau traya ekaca 6, tadevaM paJcatriM zat SaDbhirguNane 210 bhedAssyuH, catuSkasaMyoge tu saptAnAM 35 bhedAH syuH, paJcAnAM catUrAzitayA sthApane 4 bhedAH, tadyathA| 1112 / 1121 / 1211 / 2111 / tadevaM 35 caturbhirguNane 140 bhedAH, paJcakayoge tvekaviMzatiH, sarvAgraM 462 bhedAH syuH / 'cha bhaMte! neraiyA' ihaikatve sapta dvikasaMyoge tu SaNNAM dvitve 5 bhedAstadyathA - 15 / 24 / 33 / 42 / 51 / taizca saptapadadvikasaMyogaikaviMzateH 105 bhedAssyuH, trikasaMyoge tu SaNNAM tritve 10 bhedAH, tadyathA - 114 / 123 / 213 / 132 / 222 / | 312 / 141 / 231 / 321 / 411 / etaizca paJcatriMzataH saptapadatrikasaMyogAnAM guNanena 350 bhedAH, catuSkasaMyoge tu SaNNAM catUrAzitayA sthApane 10 bhedAstadyathA - 1113 / 1122 / 1212 / 2112 | 1131 / 1221 / 1311 / 2121 / 2211 / 3111 / paJcatriMzataca saptapadacatuSkasaMyogAnAM dazabhirguNane 350 bhedAH, paJcakayogAnAM dazabhirguNane tu SaNNAM paJcadhAkaraNe 5 bhedAH, tadyathA - 11112 / 11121 / 11211 / 12111 | 21111 | saptAnAM padAnAM paJcakayoge 21 bhedAH, teSAM paJcabhirguNane pazcottarazatamiti, padyoge tu saptaiva, ete sarvAgraM 900 bhedAzcaturviMzatyadhikAH / 'satta bhaMte' ityAdi, ihaikatve sapta, dvikayoge saptAnAM dvizve 6 bhedAH, tadyathA - 16 / 25 / 34 / 43 / 52 / 61 / Samiva saptapadadvika saMyogaka viMzatiguNane 9 zatake 32 udde. Page #318 -------------------------------------------------------------------------- ________________ zrIbhaga||126 bhedAH, trikayoge tu saptAnAM tritve 15 bhedAH, tdythaa--115| 124 / 214 / 133 / 223 / 142 / 232 / 322 / 9 zatake laghuvRttau 412 / 151 / 241 / 331 / 313 / 421 / 511 / etaizca paJcatriMzataH saptapadatrikayogAnAM guNanAt 525 bhedAH, catu- 32 udde. kasaMyoge saptAnAM catUrAzisthApane 1114 evaM 20 bhedAH te cAkSasaJcAraNAdakSeNa svayaM jJeyAH, viMzatyA ca paJcatriMzataH saptapadacatu| kasaMyogAnAM guNanAt 700 bhedAH, paJcakasaMyoge saptAnAM paJcatayA sthApane 11113 evaM 15 bhedAH, etaizca saptapadapaJcakasaMyogaikaviMzaterguNanAt 315 bhedAH, pasaMyoge saptAnAM SoDhAkaraNe 111112 evaM 6 bhedAH, saptAnAM SaTsaMyoge 7 bhedAH, teSAM paDbhirguNane 42 bhedAH, saptakasaMyoge tveka eva, evaM sarve 1716 bhedaaH| 'aTThabhaMte ityAdi, ihaikatve 7 bhedAH, dvikayoge tvaSTAnAM | dvitve 1771 evaM sapta bhedAH, etaizca saptapadadvikayogaikaviMzaterguNane 147 bhedAH, trikayoge'STAnAM tritve 116, evaM 21 bhedAH,IRI taizca saptapadatrikayoge pazcatriMzato guNane 735 bhedAH, catuSkayoge'STAnAM caturddhAtve 1115 evaM 35 bhedAH, taizca saptapadacatuSkasaMyogAnAM 35 guNane 1225 bhedAH, paJcakasaMyoge'STAnAM paJcatve 11114 evaM 35 bhedAH, taizca saptapadapaJcakasaMyogaikaviMzaterguNane 735 bhedAH, pasaMyoge'STAnAM poDhAtve 111113 evaM 21 bhedAH, taizca saptapadaSaTrasaMyogAnAM saptakaguNane 147 bhedAH, aSTAnAM | saptasaMyoge saptadhAtve 7 bhedAH, taizcakaikasya saptakasaMyogasya guNane 7 bhedAH, sarveSAM mIlane 3003 bhedA bhavanti / 'nava bhaMte !! | ihaikatve 7 bhedAH, dvikayoge navAnAM dvitve 8 bhedAH, taizcaikaviMzateH saptapadadvikasaMyogaguNane 168 bhedAH, trikayoge navAnAM 117 evaM 28 bhedAH, taizca saptapadatrikayoge paJcatriMzato guNane 980 bhedAH, catuSkasaMyoge navAnAM caturddhAtve 1116 evaM 56 bhedAH, taizca saptapadacatuSkasaMyogapazcatriMzatA guNane 1960 bhedAH, paJcakayoge navAnAM paJcatve 11115 evaM 70 bhedAH, taizca saptapadapa HOS P IRAJimm i ng Twisimaunisiaunt HitCORNImmun.lyriRISTilungunilthmanirama Malmalkilhine i m Islatinumanilini Page #319 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau Swings cakasaMyogaikaviMzatiguNane 1458 bhedAH, SaTsaMyoge navAnAM SoDhAtve 111194 evaM 56 bhedAH, taiva saptapadapada saMyogasaMtakasya guNane 392 bhedAH, saptasaMyoge navAnAM saptatve 1111113 evaM 28 bhedAH, tairekasya saptakasaMyogasya guNane 28 bhedAH, eSAM sarveSAM mIlane 5006 bhedAH syuH, 'dasa bhaMte " ihaikatve saptaitra, dvikasaMyoge dazAnAM dvidhAtve 19 evaM 9 bhedAH, tairekaviMzateH saptapadadvika saMyogAnAM guNane 189 bhedAH, trikayoge dazAnAM tridhAtve 118 evaM 26 bhedAH, taiH saptapadatrikayogapazcatriMzato guNane. 1260 bhedAH, catuSkasaMyoge dazAnAM caturddhAtvi 1117 ityAdayo 84 bhedAH, taiH saptapadacatuSkasaMyogapazca triMzato guNane 2940. bhedAH, paJcakasaMyoge dazAnAM paJcadhAtve 11116 evaM 126 bhedAH, taissaptapadapaJcakasaMyogaikaviMzaterguNane 2646 bhedAH, SaTsaMyoge dazAnAM SoDhAtve 111115 evaM 126 bhedAH, taissaptapadapadasaMyogasaptaguNane 882 bhedAH, saptakasaMyoge dazAnAM saptadhA 1111115 evaM 84 bhedAH, tairekasya saptakasaMyogasya guNane'pi 84 bhedAH, sarvamIlane 8008 bhedAH, 'saMkhejA bhaMte ' tatra saGkhyAtA ekAdazAdayaH zIrSaprahelikAntAH, ihaikatve saptaiva, dvikayoge tu saMkhyAtAnAM dvidhAtve ekaH saGkhyAtAzcetyAdayo daza saGkhyAtAzca saGkhyAtAH saGkhyAtAzcetyantA 11 bhedAH, saptakayoge 67 bhedAH, sarvAgraM 3337 bhedAH syuH / 'asaMkhejA bhaMte!' saGkhyAtapravezana vadevaitadasaGkhyAtapravezanakaM vAcyaM, navaramaMtrAsaGkhyAtapadaM dvAdazamabhidhIyate, tatraikatve saptaiva dvikayoge 252 trikayoge 805 catuSkayoge 940 paDyoge 312 saptakasaMyoge 67 sarvAgraM 3658 / 'ukkosA NaM bhaMte / ' utkarSA- utkarSapadino ye utkarSata utpadyante 'te savvevi'tti ye utkarSapadinaste sarve'pi ratnaprabhAyAM syuH, tadgAminAM tatsthAnAnAM ca bahutvAt iha ca prakrame dvikayoge 6 trikayoge 15 catuSkayoge 20 paJcakayoge 15 paDyoge 6 saptakayoge tveka iti / atha nArakapravezanAlpa SOLDOLSCSOLLALYSCHOLOGOGY 9 zatake | 32udde0 Page #320 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 4 uddezaH |bahutvamAha-eyassa gaM'ti tatra sarvastokaM saptamapRthvInArakapravezanakaM, tadgAminAM zeSApekSayA stokatvAt , tataH SaSThyAmasaGkhyA| taguNAH, tadgAminAmasaGkhyAtaguNatvAt , evamuttaratrApi / atha tiryapravezanakamAha-'tirikkha'tti (sU. 373) ihaikastiryagyo|nika ekendriyeSu syAdityuktaM, tatra yadyapyekendriyeSvekaH kadAcidapyutpadyamAno na labhyate, anantAnAmeva tatrAnusamayamutpatteH, yataH| 'aNusamayamasaMkhijA egidiya huMti ya cavaMti' iti vacanAt tathApi devAdibhya uddhRtya yastatrotpadyate tadapekSayako'pi labhyate, | etadeva pravezanakamucyate yadvijAtIyebhya Agatya vijAtIyeSu pravizati, sajAtIyeSu sajAtIyaH praviSTa eva iti kiM tatra pravezanaka ucyate, tatraikasya krameNekendriyAdipaJcasu padeSu utpAde 5 bhedAH, dvayorapyekaikasminnutpAde paJcaiva, dvikayoge 10 bhedAH, etenaiva sUcayatA 'ahavA egidiesu' ityAyuktaM, atha sakSepArtha tryAdInAmasaGkhyAtaparyantAnAM tiryagyonikAnAM pravezanakaM darzayannAha| 'evaM jaha'tti nArakapravezanakasamamidaM sarvaM, paraM tatra saptapRthvISvekAdayo nArakA utpAditAH tiryaJcazca tathaiva paJcasthAneSUtpAdanIyAH, | tato vikalpanAnAtvaM syAt, tacca prAguktanyAyena svayamadhyeyamiti / iha cAnantAnAmekendriyANAmutpAde'pi anantapadaM nAsti, pravezanakasyoktalakSaNasthAsaGkhyAtAnAmeva bhAvAditi, 'savve'vi tAva egidiesu hoja'tti ekendriyANAmatibahUnAM pratisamayamutpAdAt, 'duyAsaMjogo'tti iha prakrame dvikasaMyogazcaturddhA, trikasaMyogaH SoDhA, catuSkayogazcaturdA, paJcakayogastveka eva / 'savvatthove paMciMdiya'tti paJcendriyajantUnAM stokatvAt , tatazcaturindriyAdipravezanakAni paraspareNa vizeSAdhikAni (ma.374) | manuSyadevapravezanake sugame tathApi kiJciducyate-sammUchimagarbhajalakSaNasthAnadvayamAzrityaikAdisaGkhyAtAnteSu prAgvad bhedAH kAryAH, tatra cAtidezAnAmantyaM saGkhyAtapadamiti tadbhedAnAha-'saMkhejAIti iha dvikayoge prAgvadekAdaza bhedAH, asaGkhyAtapade pUrva 12 walpimmunniummatician Page #321 -------------------------------------------------------------------------- ________________ zrIbhaga0 9 zatake laghuvRttau / uddezaH | bhedA uktAH iha punarekAdazaiva, yataH sammUchimeSu garbhajeSu ca yadyasaGkhyAtaM tadA dvAdazo'pi bhedassyAt , na caivamatra, garbhajanarANAM svarUpato'pyasaGkhyAtatvAbhAvAt tatpravezanake'saGkhyAtAsambhavAd , asaGkhyAtapadaikAdazabhedadarzanAyAha-'asaMkhejA' ityAdi, 'sabvevi tAva saMmucchimitti sammUrchimAnAmasaGkhyAtatvAt pravizatAmapyasaGkhyAtAnAM sambhavaH, tatazca manuSyapravezanakaM pratyutkRSTapadinaste sarve syuH, ata eva sammUrchimamanuSyapravezanakamitarApekSayA asaGkhyAtaguNaM jJeyaM, devapravezane 'savve'vi tAva joisiesu hoja'tti jyotiSkagAmino bahava iti teghRtkRSTapadino devapravezanakavantaH 'savvathove vemANie devappave. saNae'tti tadgAminAM tatsthAnAM cAlpatvAditi / atha nArakAdipravezanakAlpabahutvamAha-(sU.386) tatra sarvastokaM manuSyapravezanakaM, | manuSyakSetra eva (bhAvAt) tasya ca stokatvAt , nairayikapravezanakaM tvasaGkhyAtaguNaM, tadgAminAmasaGkhyAtaguNatvAt , evmuttrtraapi| atha nArakANAmutpAdodvarttane sAntaranirantaratAmAha-'saMtaraM bhaMte'ityAdi (suu.378)||ath prakArAntareNa nArakAdInAmutpAdodvarttane nirUpayannAha-'sao neraiyA uvavajjati santo-vidyamAnA dravyArthatayA, nahi sarvathaivAsatkiJcidutpadyate, asaccAsadeva kharaviSANavat , satvaM ca teSAM jIvadravyApekSayA dravyato nArakAssanta utpadyante nArakAyuSkodayAdvA, bhAvanArakA eva nArakatvenotpadyante, athavA 'sao'tti vibhaktipariNAmAt satsu prAgutpaneSvanye utpadyante no'satsu, lokasya zAzvatatvena nArakAdInAM sadA sadbhAvAt , 'se nUgaM bho gaMgeyA' anena ca tasiddhAMtenaiva svamata poSitaM, yataH pArzvanArhatA zAzvato loka uktaH ata eva | lokasya zAzvatatvAt santa eva satsveva vA nArakAdaya utpadyante cyavante ceti sAdhvetaditi / atha gAGgeyo bhagavadatizAyitAM jJAna| sampadaM vikalpayannAha-'sayaM bhaMte'tti svayaM-AtmanA, liGgAnapekSamityarthaH, bhaMte'tti bhagavan ! 'evaM jANahatti vakSyamANaprakAra | Page #322 -------------------------------------------------------------------------- ________________ imilin eningsammHHOLA inalimul! liteniruli RashisItnath "DHANDICHOKHO 9 zatake 32-33 uddezoH pim m zrIbhagavastu yUyaM jAnIta, asaya'ti asvayaM-parato, liGgata ityarthaH, tathA 'asoca'tti azrutvA AgamAnapekSaM 'soca'tti zrutvA puru- laghuvRttI pAntaravacanaM, Agamata ityarthaH,'sayaM eyaM ti svayameva nArakA utpadyante, nAsvayaM, 'kammodaeNaM' karmodayamAtreNa narakeSatpadyante, | kevalinAmapi tasya bhAvAd , ata Aha-'kammagurusaMbhAriyattAe'tti karmagurusambhArikatayA, atiprakarSAvasthayetyarthaH, vivAgeNaM'ti vipAko yathAbaddharasAnubhUtiH, 'phalavivAgegaMti phalasyevAlAbukAdevipAko-vipacyamAnatA rasaprakarSAvasthA phalavipAka| stena 'kammaviyaIe'tti karmaNAM azubhAnAM vigatyA-vigamena sthitimAzritya 'kammavisohIe'tti rasamAzritya 'visuddhie' tti pradezApekSayA, ekArthAzcaite zabdAH, 'subhAsubhANaM ti zubhAnAM-zubhavarNagandhAdInAmazubhAnAM teSAmeva ekendriyajAtyAdInAM | vA 'tappabhiIti yasmin samaye anantaroktaM bhagavatA vastu pratipAditaM sa eva samayaH prabhRtiH-Adiryasya pratyabhijJAnasya tattathA, | | 'seti sa gaanggeyH| navamazate 32 uddeshH|| _ 'hiyAe' hitAya 'suhAe' (sU. 379) sukhAya, 'khamAe' kSamatvAya, saGgatatvAya ityarthaH, ANugAmiyattAe'tti AnugA| mikatvAya, zubhAnubandhAyetyarthaH, 'lahukaraNajutta'tti laghukaraNaM-gativegadakSatvaM tena yuktau-yaugiko prazastarUpatvAt yau tau tathA, samAH khurAH 'vAlahANa'tti vAladhAne-pucchau yayoH 'samalihiya'tti samAni likhitAni-ullikhitAni zRGgANi yayostau tAbhyAM, 'jaMbUNaya'tti jAmbUnadamayau-svarNakRtau yau kalApau-kaNThAbharaNavizeSau tAbhyAM yuktau prativiziSTako zubhau javAdibhiyauM tAbhyAM, 'rayayAmaya'tti rUpyaghaNTe yayostau sUtradavarakamayyau varakAMcane suvarNajaTite ye naste-nAsikArajjU tayoH pragraheNa-razminA ava| gRhItako-baddhau tAbhyAM nIlotpalakRtApIDAbhyAM 'pavaragoNa'tti pravaragoyuvabhyAM, 'sujAya'tti sujAtaM dArumayaM yat yugaM-yUpaM edian olutinue milk time mandapur IBRARTHAmar niraimamalinmami // 16 // Page #323 -------------------------------------------------------------------------- ________________ zrIbhaga 9 zatake laghuvRttI 33udda. Imamimame mein attrade- IIIRAMAntetailyHIMIMAnkital tat sujAtayugaM 'juttarajjuya'tti yokarajjukayugmaM tena sunirmita 'juttAmeva ti yuktameva yAnapravaramupasthApayateti, 'khujehiM kubjikAbhiH, cilAiyAhiM' cilAtadezotpannAbhiH, nAnAdesiti nAnAdezIbhyaH, videsitti taddezApekSayA dezAntare paripiNDitA yAstAbhiH,'iMgiya'tti nayanAdiceSTA cintitaM-pareNa prArthitaM ca vijAnanti yAstAbhiryukta iti gamyate, 'ceDiyAcakavAla'tti ceTIcakravAlena varSadharANAM-kRtrimanapuMsakAnAM antaHpuramahallakAnAM 'kaMcuijja'tti sthavirakaMcukikAnA-antaHpurakAryakAripratIhArANAM mahattarakAnAM antaHpurakAryacintakAnAM vRndena parikSiptA yA sA tathA ||'aagypnnhyaa' (ma. 380) AgataprasnavA, putrasnehAdAgatastanamukhastanyetyarthaH, 'pappuyaloyaNa'tti praplutalocanA, putradarzanAnandajaleneti gamyate, 'saMvariya'tti saMvRtau harSAt sthUrIbhavantau valayaiH kaTakairvAhU-bhujau yasyAssA, kaMcukaparikSiptA-romAJcavyAptA, dehemANI'ti prekSamANA / 'goyamAItti (mU. 381) gautama iti nAmoccAraNaM 'ayItti AmantraNArtho nipAtaH, attae'tti AtmajaH-putraH, mahai'tti mahatI cAsAvatimahatI ceti mahAtimahatI tasyai, prAkRtatvAdAlapratyayaH, 'anjacaMdaNA aja'tti iha.devAnandAyAH bhagavatA pravrAjanaMkaraNe yadAryacandanayA punastatkaraNaM tattatraivAnavagatAvagamakaraNAdinA vizeSAbhidhAnamityavagantavyamiti,'tamANAe'tti tadAjJayAAryacandanAjJayA // "phuhamANehiMti (sU. 382) atirabhasAsphAlanAt sphuTadbhiriva 'muiMgamasthaehiMti mRdaGgAnAM mastakAniuparibhAgAH puTAni mRdaGgamastakAni, 'uvanacijamANe tti upanRtyamAnastamAzritya nartanAt 'uvagija'tti tadguNagAnAtU 'uvalAli'tti IpsitArthadAnAdupalAlyamAnaH 'pAusa'tti prAvRT zrAvaNAdiH varSArAtro'zvayujAdiHzaranmArgazIrSAdiH hemanto mAghAdiH vasantazcaitrAdiH grISmo jyeSThAdiH,'chappitti SaD RtUna 'mANe tti mAnayan 'gAle'tti kAlaM gamayan , gAlayamityarthaH, Page #324 -------------------------------------------------------------------------- ________________ 9 zatake 33 udde. mAkhaMdamahe'tti skandamahaH-kArtikeyotsavaH,'malAIlecchaI' rAjavizeSAH, parisA vaNNautti yathA kauNikasyaupapAtike pari- laghuvRttI vAravarNaka uktaH tathA'syApItyarthaH, 'caMdaNukkhittagAyatti candanenopaliptAGgadeha ityarthaH, 'mahayA bhaDa'tti mahatA-bRhatA prakAreNeti gamyate, prAkRtatvAnmahAbhaTAnAM vA ye 'caDagara'tti caTakavanto-vistaravantaH 'pahakara'tti samUhAsteSAM yadvandaM tena parikSipto yassa tathA, 'AyaMte'tti zaucArtha kRtajalasparzaH 'cokkhe'tti AcamanAdapanItAzucidravyaH, 'saddahAmi tti zraddadhe sAmAnyataH 'pattiyAmiti yuktibhiH pratyemi 'roemiti cikIrSAmi, 'abbhuTemiti anutiSThAmi, kayalakkhaNe'tti kRtAnisArthakAni lakSaNAni-dehacihnAni yena sa tathA, 'seyAgaya'tti svedenAgatena romakUpebhyaH pragalaMti-kSaranti vilInAni-klinnAni gAtrANi yasyAH sA, takvaNaolaggatti tatkSaNameva pravrajAmItivaca zravaNakSaNa eva avarugNaM-glAnaM vapuryasyAH sA, 'pasiDhila'tti prazithilAni bhUSaNAni kRzatvAt yasyAssA, 'paDaMtatti patanti kuzavAhutvAt , 'khunniya'tti bhUmipatanAnamitAni saMcUrNitAni bhagnAni ca valayAni yasyAssA, prabhRSTamuttarIyaM yasyAH sA, 'mucchAvasatti mUrchAvazAnaSTacetasi gurcI-alaghuvapuSI yA sA 'parasutti parazucchinneva 'nivatta'tti nivRttotsavendrayaSTiH 'sasaMbhamoyattiyAe'tti sasambhramaM vyAkulatayA apavarttayatikSipati yA sA tayA sasambhramApavartikayA, dAsyeti gamyate, 'nivvavitti nirvApitA, 'ukkheva'tti utkSepako-vaMzapatramayo tAlavRntaM-tAlavRkSapatramayaM vIjanaka-vaMzAdimayaM tajanitavAtena 'saphusitti sodakavindunA 'thijetti sthairyaguNAt sthairyaH vizvAsasthAnaM 'aNumae'tti kAryavyAghAtakaraNAnantaramapi mato'numataH, "bhaMDa'tti bhANDaM-AbharaNakaraNDakastatsthAna-tatsamaH, Adeya|tvAt , 'rayaNe ti ratnaM narotkRSTatvAt , ratnabhUtAH-cintAmaNisamaH,'jIviuti jIvitamutsUte-prasUta iti jIvitotsavaH,'NaMdi Page #325 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau jaNae 'ti manassamRddhikArakaH, 'uMbara'tti udumbarapuSpavadurlabhaH 'savaNayAeM' zravaNatAyai zrotumityarthaH, 'kimaMga' tti kiM punaH 1, aGgetyAmantraNe, 'acchAhi' Akha 'baDDiya'tti putrapautrAdivRddhimupanItaH kulavaMza H- santAnaH sa eva tantuH dIrghatvasAdharmyAt kulavaMzataMtussa eva kArya-kRtyaM kulavaMzatantukArya 'niravayakkhe' nirapekSaH, 'tahAvi NaM taM'ti tathaiva tatrAnyathA 'sArIra'ti zArIrANi mAnasikAni prakAmaduHkhAni tadvedanaM vyasanAni - dhUtAdIni tacchatAni upadravA rAjAdikRtAH adhuvo-na dhuvaH sUryodayakAlavat, 'aNiie' itizabdo niyatArthopadarzakaH, na vidyate iti yatrAsAvanitiH, na niyatasvarUpa ityarthaH, IzvarAderapi dAridrayabhAvAt, 'saDaNa'ti zaTanaM kuSThAdinA'GgulyAdeH patanaM khaGgAdinA aGgacchedanaM vidhvaMsanaM kSayaH, eta eva dharmA yasya sa tathA, 'avassavippajahi 'tti avazya viprahAtavyaH - tyAjyaH, 'se NaM 'ti atha ko'sau jAnAti, 'ke purvivati kaH prAk pitRputrayoranyosnyato gamanAyotsahate 'pacchA' kaH pazcAdgamanAya tatraivotsahate, kaH pUrva kaH pazcAnpriyate ityarthaH, 'vaMjaNa'tti vyaMjanaM-mapItilakAdi balaM - zArIraH prANaH vIryaM - mAnaso'vaSTambhaH sakhaM - cittavizeSaH tairyuktaM 'samUsiya' samucchritaM 'abhijAya'tti abhijAtaM kulInaM, mahatI kSamA yatra tattathA, 'niruvahaya'tti nirupahatAni vAtAdiprakopena 'udatta' tti udAttAni varNaguNaiH laSTAni - ramyANi paJcendriyANi yatra tattathA 'saMnikeya'ti sanniketaM sthAnaM 'aDiya' ni asthikarUpakASThAni tebhya utthitaM, 'sira'tti zironADyaH 'pahAru' tti svAyavastAsAM jAlaM-vRndaM tena pinaddhaM sampinaddhaM - atyarthaM veSTitaM yattattathA, 'aNiDaviya'tti aniSThApitA-asamApitA sarvakAlaM - sadA saMsthApyatA - tatkRtyakaraNaM yasya tattathA, 'jarAkuNima'tti jarAkuNapazca- jIrNazavo jarjaragRhaM ca- jIrNagehaM samAhAradvandvAJjarAkuNapajarjaragRhaM tadiva, kimityAha - 'saDaNe'tyAdi, kalAkuzalAH sarvakalAlAlitAH sukhocitAH 'viNaovayAra'ti 9 zatake 33 udde. Page #326 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI vinayopacArastatra paNDitA-vicakSaNA ativizAradA maJjulaM-mRdu mitaM-parimitaM madhurabhaNitaM vihasitaM viprekSitaM gativilAsaH 'viDhi- 9 zatake ya'tti viziSTA sthitireteSu vizAradAH, pagambhavaya'tti pragalbhaM samartha yadvayo-yauvanaM tasya bhAvaH sattA vidyate yAsAM tAH, pAThA-||33 udde. ntare tu-'paganbhunbhavapabhAviNIo'tti pragarbhAH-prazasyagarbhAsteSAM ya udbhavaH-utpattistatra yaH prabhAvaH-sAmarthya sa yAsAmasti / tAH, 'maNANu'tti mano'nukUlAca hRdayenepsitAzcaivaMvidhA aSTau tava guNairvallabhAH kanyAH 'vigaya'tti vigataM vyavacchinnamatikSINaM | ! kutUhalaM yasya saH 'amaNuNNa'tti amanojJadUrUpapUtikapurISeNa pUrNAH 'mayagaMdhu'tti mRtasya gandho yasya sa mRtagandhiH sa cAsAvucchviAso'zubhaniHzvAsazca tAbhyAmuDhejanakarAH, udvegakAriNa ityarthaH, 'lahUsa'tti laghukAH-laghusvabhAvAH 'kalamalAhivAsa'tti kalamalasya-vapurazubhadravyasyAdhivAsena-avasthAnena duHkhA-duHkhasvarUpAH, 'parikilesa'tti pariklezena-mAnasAyAsena kRcchreNavapurAyAsena 'sajjhA' sAdhyAH, 'cuDalivya'tti pradIptapUlikeva 'amuca'ni amucyamAnAH, prAkRtatvAdatra prathamAbahuvacanalopo dRzyaH, 'ime ya te jAyA ! ajaya'tti idaM ca tava putra ! AryakaH-pitAmahaH prAryaka:--pitRpitAmahaH pitRprAryaka:-pituH prapitAmahaH tebhyaH sakAzAdAgataM, athavA AryakAryakapitRRNAM yaH paryayaH-kramastenAgataM,'saMtasAra'tti sad-vidyamAnaM sAraM-pradhAnaM vApateyaM-dravyaM 'alAhi' alaM-paryAptaM syAt 'AsatamAo kulavaMsAu'tti AsaptamAt kulavaMzAt-kulalakSaNe vaMze bhavaH kulavaMzyastasmAt , saptamaM puruSaM yAvadityarthaH, 'dAiya'tti dAyAdAH putrAdayaH, etad dravyapAravazyapatipAdanArtha paryAyAntareNAha-'aggi-| |sAmaNNe'tyAdi, Aghavetti AkhyApanAbhiH sAmAnyavacobhiH 'paNNavaNa'tti prajJApanAbhirvizeSavacobhiH 'saNNavaNa'tti saMjJApanAbhissambodhanAbhiH, vigNavaNa'tti vijJaptikAbhiH, Aghavittae'tti AkhyAtuM, evamanyAnyapi vAcyAni padAni, 'sacce'tti Page #327 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI sadbhayo hitatvAt anuttaraM-pradhAnaM kevalaM-apUrva 'jahA''vassae'tti yathA''vazyake sAdhupratikramaNasUtre 'paDipuNNaM neyAuyaM saMsuddhaM / 9 zatake sallagattaNaM'ti zalyakarttanamityAdi, 'paDisoya'tti pratizrotogamanatayA 'guruyaM laMbeyavaM' gurukaM zilAdikaM lambayitavyaMavalambanIyaM, rajjvAdinA dhAraNIyaM, tadvat pravacanaM gurukalambanavad duSkara, asidhArakaM vrataM caritavyaM, 'bhuttae' bhoktuM pAyae pAtuM / 'nAlaM'ti na samarthaH zItAdyadhisoDhe, kvacitprAkRtatvAt dvitIyArthe prathamA'pi syAt , 'vAla'tti vyAlAn-zvApadasarpalakSaNAn | rogAH-kuSThAdayaH AtaGkAH-zUlAdayaH, kIvANa'timandoyamAnAM kAtarANAM-cittAvaSTambharahitAnAM kApuruSANAM-vapussaMyamamandAnAM dhIrasya-sAhasikasya nizcitasya-karttavyamevedamitikRtanizcayasya vyavasitasya-udyaminaH 'etthaM ti atra vrate karaNatayA saMyamAnuSThAnakaraNena // 'AsiyaM' (sU. 384) AsiktaM nIreNa sammArjitaM pramArjinakayA upaliptaM gomayAdinA, 'kuttiyAvaNAo'tti | devAdhiSThitatvena svargamartyapAtAlavasturUpaM kutrika-vizvatrikaM tatsambhavi vastvapi kutrikaM tasyApaNAt , haMsalakSaNena-haMsacihvena, sinduvAro-vRkSavizeSaH, nirguNDI ityanye, 'tihI 'tti madanatrayodazyAditithiSu parvaNISu-kArttikyAdiSu 'jaNNesu' nAgapUjAdipu 'chaNesu' indrotsavAdiSu 'uttarAvakkamaNaM'ti uttarasyAM dizyapakramaNaM-avataraNaM yasmAt taduttarApakramaNaM, uttarAbhimukhamAsIditi 'seyApIyaehiM' rUpyamayaiH suvarNamayaizca, 'pamhala'tti pakSmavatyA sukumAlayA vA 'gaMdhakAsAIe' gandhavatyA kaSAyaraktayA zATi|kayetyarthaH, 'nAsa'tti nAsAniHzvAsavAtavAhya cakSuharaM netrAnandakAritvAt , hayalAlAyAH sakAzAt pelavaM-mRdu atirekeNa-Adhi kthena yattat 'kaNaga'tti kanakakhacitamantayoH-aJcalayoH karma vAnalakSaNaM yasya tattathA hAraM aSTAdazasarikaM 'piNaddhaM ti pinahyataH, pitarAviti, 'rayaNasaMkaDa'tti ratnasaGkaTaM ca tat utkaTaM-utkRSTaM ca ranasaGkaTotkaTaM 'gaMThimati grathitaM mAlAdi veSTimaM veSTanani MilindPHINIDHAN indemi WindiHINIDHI India Aapli hiadihandi RICHI Page #328 -------------------------------------------------------------------------- ________________ CJCJ06JOL/ zrIbhaga0 . SpannaM lambUsakAdi pUrimaM puSpagRhAdi saGghAtimaM tu mithonAla saGghAtanena saGghAtya alaGkRto vastrAdinA ata eva vibhUSitaH - zobhitaH laghuvRttau 'kesAlaMkAreNaM' ti caturaGgulAvazeSakezasadbhAvAt kezAlaGkAraH athavA kezAnAmalaGkAraH puSpAdi 'saMgaya'tti saGgateSu hasitAdiSu kuzalA sundarastanA 'sakoriMTa' tti koraNTakapuSpayuktAni mAlyadAmAni - puSpamAlA yatra tattathA, 'tavaNijjujjala' tti tapanIyasya ujjvalau daNDau yayoste tathA, atra kanakatapanIyayoH ko vizeSaH ?, ucyate, kanakaM pItaM tapanIyaM raktamiti, 'cilliyAo' ti dIpyamAne aGko - ratnavizeSaH 'amayamahiya'tti amRtasya mathitasya sato yaH phenapuJjastatsadRze, 'mattagaya'tti gaja mahAmukhAkRtisamAnaM, 'egAbharaNavasaNa' tti eka:- ekasadRza AbharaNavastralakSaNo gRhIto niryogaH - parikaro yaiste, 'aTThaTTha'ti aSTAvaSTAviti vIpsAyAM dvicaM, anye tvAhuH - aSTasaGkhyAni aSTamaGgalasaMjJAni, 'Aloya' prakAzaM dRSTigocaraM vA, ugrA AdidevenArakSikatve niyuktAH tadvaMzyAzca, bhogAstenaiva gurutvenaiva vyavahRtAH, 'mahApurisa'tti vAgurA - mRgabandhanavAgureva vAgurA sarvataH parivRtatvAt, mahApuruSavAgurAparikSiptA ye te, nAgA - hastinaH 'rahasaMgelli'tti rathasamudAyaH, 'abbhuggaya'tti abhyudgataH - sammukhamutpATito bhRGgAro yasya sa tathA, 'pavIiya'tti pravAjitA zvetacamakhAlAnAM vyaJjanikA yaM prati, 'kAmehiM jAe'tti kAmeSu - zabdAdiSu jAtaH, 'bhogehiM' ti bhogA- gandharasasparzAstaiissaMvRddho-vRddhiprAptaH, 'kAma'tti kAmaratena kAmarajasA vA 'nAi'ti jJAtIyA nijakA mAtulAdayaH khajanAH- pitRvyAdayaH sambandhinaH- zvazurAdayaH parijano-dAsAdiH no Adriyate tatrArthe nAdaravAn / (sU. 384 ) arasaiH hiMgvAdibhirasaMskRtaiH virasaiH- vigatarasaiH purANatvAt antaiH sarvadhAnyAntavarttibhiH prAntaiH - bhuktAvazeSaiH kAlAtikrAntaiH - bubhukSAkAlAprAptaiH pramANAtikrAntaiH - bubhukSApipAsAmAtrAnucitaiH rogo-vyAdhiH AtaGkaH- kRcchrajIvitavyakArI ujjvalo 'tigADhatvAt COLONC 9 zatake 33 udde. | // 163 // Page #329 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau DOFDOC FOEVOCI con trai dam moi cua mot tam vipulo vapurvyApakatvAt pragADhaH - prakarSavRttiH, caNDo- raudraH 'dukkhe' tti duHkhahetuH durgo-viSamaH 'durahiyA se' duradhisAH dAho vyutkrAntaH - utpanno yasya sa dAhavyutkrAntaH 'sijjAsaMthAraM 'ti zayyAyai - zayanAya saMstArakaH 'kaDe ? kijai'tti kRto vA 1 kriyate ? / 'chau matthAvakkamaNeNaM' ti (sU. 386) chadmasthAnAM satAmapakramaNaM - gurukulAnnirgamanaM chadmasthApakramaNaM tena, 'Avarijjai'tti ISad vriyate ' nivArijjai' tti nitarAM vAryate, pratihanyata ityarthaH, 'Na kayA'tti na kadAcinnAsIdanAditvAt, na kadAcid na bhavati, sadaiva bhAvAt, na kadAcinna bhaviSyati, aparyavasitatvAt, kiM tarhi ?, 'bhuvi 'nti tatazcAyaM trikAlabhAvitvena dhruvo mervAdivat, azAzvato lokaH pradezApekSayA'nityaH, avasthito dravyApekSayA, ni (tyAni ) tyaH tadubhayApekSayA, ekArthA vaite zabdAH // ' AyAe 'ti (sU0 387 AtmanA 'asambhAvu'ti asadbhAvAnAM vitathArthAnAM udbhAvanA asadbhAvodbhAvanAstAbhiH 'bhicchattAbhinive'tti mithyAtvAd ye'bhinivezA- AgrahAste tathA taiH 'buggA he' tti vyudgrAhayana, virudvagrahavantaM kuvannityarthaH / 'ke su kammAdANe' tti (sU.388) keSu karmasu satsu 'ajasa tti sarvadiggAmi yazastadvipakSamayazaH, avarNaH - aprasiddhi mAtraM akittI - eka digAminI kIrttistadvipakSA akIrttiH 'uvasaMtajIvi 'tti upazAnto'ntarvRcyA jIvatItyevaMzIla upazAntajIvI, evaM prazAntajIvI, navaraM prazAnto bahirvRcyA, 'vivittajIvitti viviktaH khyAdisaMsaktavasatyAdivarjanataH / atha zrIvIreNa sarvajJatvAdamuM tadvyatikaraM jAnatApi kimityasau pratrAjitaH 1, ucyate, avazyaMbhAvibhAvAnAM mahAnubhAvairapi prAyo laGghayitumazakyatvAd itthameva vA guNavizeSadarzanAt, bhagavato'rhanto na niSprayojanaM kriyAsu pravarttanta iti // navamazate 33 uddezaH // 'no purisaM 'ti ( pU. 290) puruSavyatiriktaM jIvAMtaraM haMti 'haNamANe'tti nan 'aNegati anekAn yUkAmatkuNakRmyAdIn Coin INR 3000 9 zatake 33 udde. Page #330 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 'isiM' RSi 'anaMtA jIvA haNaitti RSiM mannanantAn jIvAn hanti, yatastadghAte anantAnAM ghAtaH syAt, mRtasya tasya anAryotpannasya RServiraterabhAvenAnaMtajIva ghAtakatva bhAvAt, athavA RSijIvan bahUn prANinaH pratibodhayati, te ca pratibuddhAH kramAnmokSamAsAdayati, muktAzcAnantAnAmaghAtakAssyu, tadvadhe caitatsarvaM na syAt, atastadvandhe'nantajIvavadhaH syAt, 'nikkhevao' ti nigamanaM, 'niyAM' ti niyamAt puruSavaireNa spRSTaH, puruSasya hatatvAt puruSavadheneti eko bhaGgaH, tatra yadi prANyantaramapi hataM tadA puruSavaireNa nopuruSavaireNeti dvitIyaH, yadi tu bahavaH prANino hatAstatra tadA puruSavaireNa nopuruSavairaizceti tRtIyaH iti sarvatra trayaM RSipakSe tu RSivaireNa noRSivaraizcetyevameka eva, nanu yo mRto mokSaM yAsyati, avirato na bhaviSyati, tasya RServadhe RSivaira meva syAt, ataH prathama [ samaya ] vikalpasambhavaH, atha caramazarIrasya nirupakramAyuSkatvAnna hananasambhavaH tato'caramazarIrApekSayA yathoktabhaGgasambhavo, naivaM, yadyapi caramazarIro nirupakramAyuSkastathApi tadvaghAya pravRttasya yamunarAjasyeva vairamastyeveti prathamabhaGgasambhava iti, satyaM, kintu yasya RSeH sopakramAyuSkatvAt puruSakRto vadhaH syAt tamAzrityedaM sUtraM, tasyaiva hananasya mukhyavRtyA puruSa kRtatvAt / atha hananaM ucchvAsAdiviyogo'ta ucchvAsAdivaktavyatAmAha - 'puDhavikAiyA NaM bhaMte 'ti (sU. 391) iha pUjyavyAkhyA yathA-vanaspatiranyasyoparyanyaH sthitastattejo grahaNaM kuryAt evaM pRthvIkAyikAdayo'pyanyo'nyasambaddhatvAt tadrUpaM prANAtipAtAdikaM kuryuH, tatraikaH pRthvIkAyiko'nyaM svasambaddhapRthvIkAyikaM Aniti - tadrUpamucchrAsaM kuryAt yathodarasthita karpUraH puruSaH karpUrarUpamucchrAsaM kuryAd, evamaprakAyikAdikAnityevaM pRthvIkAyikasUtrANi paJca, evamapkAyAdayaH pratyekaM paJca 2 sUtrANi labhanta iti paJcaviMzatiH sUtrANi syuriti, kriyAsUtrANyapi paJcaviMzatiH, tatra 'siya tikiri'tti yadA pRthivIkAyikAdiH pRthvIkA yi kAdirUpamucchAsaM 9 zatake 34 udde. // 164 // Page #331 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 1 uddezaH kurvannapi na tasya pIDAmutpAdayati, svabhAvatvAt tadA'sau kAyikyAdiH trikriyaH syAt , yadA tasya pIDAmutpAdayati tadA pAritApa| nikAkriyAbhAvAccatuSkriyaH, prANAtipAtasadbhAve tu pazcakriyaH, 'vAukAieNaM'ti (mU. 392) iha vAyunA vRkSamUlasya pracalana prapatanaM vA tadA sambhavati yadA nadIbhityAdiSu pRthvyA anAvRtaM tatsyAditi / atha kathaM prapAtane trikriyatvaM ?, paritApAdessambhavAd , ucyate-acetanamUlApekSayeti // navamazate 34 uddezaH // iti navamazatakavivaraNaM sampUrNam / / atha dazamazatamArabhyate-"disa ? saMvuDamaNagAre 2 AiDI 3 sAmahatthi 4 devi 5 sabhA 6 / uttaraaMtaradIvA dasamaMmi |sayammi cottIsA // 1 // (*62) vyAkhyA-dizamAzritya 1 uddezakaH, 'saMvuDa'tti saMghRtasAdhuviSayoddezakaH 2, 'AiDi'tti Atma| ddhA devo devAvAsAntarANi vyatikrAmediti vAcyaH 3, sAmahatthi'tti zyAmahastyAkhyazrIvIraziSyapraznavAcyaH 4, 'deviti camarAdyagramahipIvAcyaH 5, 'sabha'tti sudharmasabhAvAcyaH 6, 'uttara'tti uttarasyAM dizi ye'ntaradvIpAstadarthavAcyA 28 uddezAH, evamAdito dazamazate 34 uddezakAH syuriti / 'kimiya'ti (sU. 393) kimetadvastu bhagavan ! 'pAINa'tti yatprAcInA prAcI | pUrvavocyate, uttaraM tu jIvAzcAjIvAzca, jIvAjIvarUpA prAcI, tatra jIvA ekendriyAdayaH ajIvA dharmAstikAyAdayaH, etaduktaM syAtprAcyAM jIvA ajIvAzca santi, 'iMdaggIi'tti indro devatA asyAH sA aiMdrI, agnirdevatA yasyAH sA AgneyI, evaM yamadevatA yAmyA, | | nitidevatA nairRtI, varuNadevatA vAruNI, vAyudevatA vAyavyA, somadevatA saumyA, IzAnadevatA aizAnI, vimalatayA vimalA| urdhva dig tamA-rAtristadAkAratvAt tamA, andhakAretyarthaH, atra aindrI pUrvI, zeSAH kramAt , tamA punaradhodigiti, iha ca dizaH | zakaToddhisaMsthitAH, vidizastu muktAvalyAkArAH, UrdhvAdhodizau ca rucakAkAre, Aha ca-'sagaDuddhisaMThiyAo mahAdisAo Page #332 -------------------------------------------------------------------------- ________________ 1 uddezaH HOWITDHRISHIOHI zrIbhagAhavaMti cattAri / muttAvalI ya cauro do ceva havaMti ruyaganibhA // 1 // " 'jIvAvitti aindrI dik jIvAH, tasyAM jIvAnAmastilaghuvRttI | tvAta , evaM jIvadezA jIvapradezAzceti, tathA ajIvAnAM pudgalAnAmastitvAt 'ajIvA'iti, dharmAstikAyAdidezAnAM punarastitvAdajIvadezAH, evamajIvapradezA apIti, tatra ye jIvAste ekendriyAdayo'nindriyAssiddhAzca, ye tu jIvadezAste ekendriyAdInAM SaNNAM, evaM jIvapradezA api, je arUviajIvA te sattaviha'tti, kathaM ?, no dhammatthikAe, ayamartho-dharmAstikAyaH samasta evocyate, sa ca prAcI dig na syAt , tadekadezabhUtatvAt tasyAH, kintu dharmAstikAyasya dezaH, sA tadekadezabhAgarUpeti, tasyaiva pradezAH sA syAt , asaGkhyeyapradezAtmakatvAt tasyAH, evamadharmAstikAyasya dezaH pradezAca, evamAkAzAstikAyasyApi dezaH pradezAzca 'addhAsamayazceti evaM saptaprakArArUpyajIvarUpA aiMdrI digiti, 'aggeI NaM'ti praznaH, uttare tu jIvA niSedhyAH, vidizAmekapradezikatvAd ekapradeze ca jIvAnAmavagAhAbhAvAt , asaGkhyAtapradezAvagAhitvAt teSAM, tatra ye jIvadezAste 'niyamA egidiyadesa'tti ekendriyANAM sarvalokavyAptatvAt AgneyyAM niyamAdekendriyadezAssantIti, 'ahava'tti ekendriyANAM sarvalokavyAptatvAdeva dvIndriyANAM cAlpatvena kvacidekasyApi tasya sambhavAducyate ekendriyANAM dezA dvIndriyasya ca dezazceti dvikayoge prathamaH, atha caikendriyapadaM tathaiva dvIndriyapade'pyekavacanaM dezapade bahuvacanamiti dvitIyaH, ayaM ca yadA dvIndriyo dvayAdipradezaistAM spRzati | tadA syAditi, athavA ekendriyapadaM tathaiva dvIndriyAdipadaM dezapadaM ca bahuvacanAntamiti tRtIyaH, sthApanA, egidi de 3 be0 1] de0 1 egidideza 3 be0 1 de 3 egidi de0 3 0 3 de 3, evaM tricatuSpazcendriyAnindriyaissaha pratyekaM bhaGgatrayaM dRzya, evaM | H // 165 // | pradezapakSopi vAcyaH, navaramiha dvIndriyAdiSu pradezapadaM bahuvacanAntameva, yato lokavyApakAvasthAnindriyavarjajIvAnAM yatraikaH prade NOMINATHORanson mandelandi alia opan lam Page #333 -------------------------------------------------------------------------- ________________ HAD zrIbhaga0 1 uddeza: zastatrAsaGkhyAtAste syuH, lokavyApakAvasyAnindriyasya punaryadyapyekatra kSetrapradeze eka eva pradezastathApi tatpradezapade bahuvacanAlaghuvRttau / ntameva, AgneyyAM tatsadezAnAmasaGkhyAtAnAmavagADhatvAt , ataH sarveSu dvikasaMyogeSvAyarahitaM bhaGgAdvayameva, etadevAha-'Ailla- virahio'tti dvikabhaGga iti, vimalAe jahA jIvA aggeIe'tti vimalAyAmapi jIvAnAmanavagAhAt , "ajIvA jahA iMdAe' sahagvaktavyatvAt , 'evaM tamAvitti vimalAvattamA vAcyetyarthaH, vimalAyAmapi anindriyasadbhAvAt taddezAdayo yuktAH tamAyAM tu tasyAsambhavAt kathaM te iti ?, ucyate, daNDAdyavasthaM tamAzritya tasya dezo dezAzca vivakSayA tatrApi yuktA eva, atha |tamAyAM vizeSamAha-'navaraM'ti 'addhAsamao'tti samayavyavahAro hi saJcariSNusUryAdiprakAzakRtaH, sa ca tamAyAM nAstIti tatrAddhAsamayo na bhaNyate, atha vimalAyAmapi nAstyasAviti kathaM tatra samayavyavahAra iti, ucyate, maMdarAvayavabhUtasphaTikakANDasUryAdiprabhAsaGkrAntidvAreNa tatra saJcariSNusUryAdiprakAzabhAvAditi, 'ogAhaNasaMThANaM'ti (sU. 394) prajJApanAyAmekaviMzatitamaM pdN,| taccaivam-'paMcavihe paNNate, taMjahA-egidiyaorAliyasarIre jAva paMceMdiyaorA0 sarIre, vAcanAntare tvasya saGgrahagAthAmAha-"kai|saMThANapamANaM poggalacayaNaM sriirsNjogo| dabbapaesappabahuM sarIraogAhaNAe ya // 1 // " 'kai'tti kati vapUMSi ?, audArikAdIni 5 'saMThANa'tti vapuSAM saMsthAnaM vAcyaM, yathA nAnAsaMsthAnamaudArikaM, 'pamANaM'ti eSAmeva pramANaM vAcyaM, yathA audArikaM jaghanyato'GgulAsakhyeyabhAgamAtraM, utkRSTatastu sAtirekayojanasahasramAnaM, eSAmeva pudgalacayApacayau vAcyau, yathaudArikasya nirvyAghAtena 6 dikSu, vyAghAtaM pratItya syAt tridizIti, eSAM saMyogo vAcyo, yathA yasyaudArikaM zarIraM tasya vaikriyaM syAdastIti, eSA| meva dravyArthatayA pradezArthatayA cAlpabahutvaM vAcyaM yathA 'thovA AhAragasarIrA dabaTThayAe' eSAmevAvagAhanAyA alpabahutvaM vAcyaM, IORDARASIDAImmmmmmmmIRATIMIRI Tyralit Page #334 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau yathA 'savvatthovA orAliyasarIrassa jahaNNiyA ogAhaNA' ityAdi // dazamazate prathamaH // 'saMvuDassa' (sU. 395) saMvRtasya sAmAnyena prANAtipAtAdiviratiyuktasya 'vIra'tti vIcizabdaH samprayoge, sa ca samprayogo dvayoH syAt, tatazceha kaSAyANAM jIvasya ca sambandho vIcizabdavAcyaH, tatazca vIcimataH kaSAyavato, matuppratyayasya prAkRtatvena | paSThIlopadarzanAt athavA virUpA kRtiH - kriyA sarAgatvAt yasminnavasthAne tadvikRtiryathA syAdevaM 'tthic|' sthitvA 'paMthe 'tti mArge 'magga' tti mArgataH - pRSThataH 'avayakkhamANassa'tti avakAMkSato apekSamANasya vA 'no iriyAvahaya'tti na kevala yogapratyayA karmmabandhakriyA syAt, sakApayatvAt tasyeti, 'jassa NaM ko hamANa'tti evaM jahetyatidezAdidaM sUtram - 'vocchiSNA bhavaMti tassa NaM iriyAvahiyA kiriyA kajati, jassa NaM kohamANamAyAlobhA avocchiNNA bhavaMti tassa NaM saMparAiyA kiriyA kajaha, ahAsuttaM riyaM riyamANassa iriyAvahiyA kiriyA kajjai, ussuttaM riyaM riyamANassa saMparAiyA kiri0' asya vyAkhyA prAgvat // 'seNaM usmuttameva 'tti sa punarutsUtrameva-AgamAtikramaNata eva rIyai - gacchati 'avI 'ti avIcimataH - akapAyapataH athavA |avikRti vA yathA syAt / tathA 'sIosiNa' tti (sU. 396) dvisvabhAvA evaM yonipadaM niravazeSaM prajJApanAnatramapade jJeyaM / 'veyaNApayaM bhANiyaccaM 'ti (sU. 397) vedanApadaM ca prajJApanApaJcatriMzattamaM jJeyaM // 'mAsiya'tti (sU. 398) mAsaH parimANaM yasyA|ssA mAsikI tAM bhikSupratijJAvizeSaM 'jahA dasA hiM'ti yathA dazAzrutaskandhe bhikSupratimA uktA tathA'tra vAcyAH, 'vosiTThi' ti vyutsRSTaH snAnAdivarjanAt kAyo yena sa tathA tasya, 'ciyattadehe 'ti tyakto - vadhabandhAdyAvaraNAt, athavA prItiviSayo, dharmasAdhaneSu pradhAnatvAddehasyeti // 'akivaThANaM' ti (su. 399) akRtyasthAnaM pratiSevitA syAditi gamyaM, 'se NaM'ti sa bhikSuH 'tassa 10 za0 2 uddezaH // 166 // . Page #335 -------------------------------------------------------------------------- ________________ zrIbhaga 10. 3uddezaH ThANassa'tti tatsthAnaM 'aNapaNiyadevattaNaM'ti aNapatrikA-vyantaranikAyAstatsambandhi devatvamaNapannikatvaM tadapi no lapsye iti // dazamazate dvitiiyH|| 'AiDieNaM'ti (sU. 400) AtmA -svakIyazaktyA athavA Atmana evaM RddhiryasyAsAvAtmarddhikaH, 'devAvAsaMtarA iti devAvAsavizeSAn 'vIivaitti vyativrajata iti 'teNa paraM ti tataH paraM 'pariDie'tti parA pararddhiko vA, pamattaM ti pramAdinaM "vimohittA pabhutti vimohya, mahikAdyandhakArakaraNena mohamutpAdya apazyantameva vyatikrAmediti bhAvaH, evamasurakumAreNApi 'tiNi AlAvaga'tti alparrikamaharddhikayorekaH samarddhikayoranyaH maharddhikAlpar3ikayorapara iti trayaH2,'ohieNaM'ti sAmAnyadevena eMvamAlApakatrayopeto devadevIdaNDako vaimAnikAnta evAparaH 3 evaM devyordaNDako'nyaH 4 iti 4 daNDakAH syuH, // 'hiyayassa jagayarasa yatti (sU. 401) hRdayasya ca yakRtazca-dakSiNakukSigatodarAvayavasya antarAle / 'aha bhaMteti (sU. 402) atheti praznAntarArthaH, bhadaMta ityAmantraNe gautamaH pRcchet 'AsaissAmo' AzrayiSyAmo vayaM AzrayaNIyaM vastu 'saha'tti zayipyAmahe 'cihissAmo' UvaM sthAsyAmaH,'nisiyaitti niSItsyAmaH, upavekSyAma ityarthaH,'tuyahiti saMstArake bhaviSyAma ityAdi bhASA kiM prajJApanIti yogaH, 'AmaMtaNi'tti AmantraNI he bhadantetyAdikA, 'ANavaNi tti AjJApanI-kArye parasya pravarttanI, yathA ghaTaM kuru 'jAyaNIti yAcanI vastuvizeSasya dehItyevaM mArgaNarUpA 'pucchaNI yatti pracchanI-ajJAtasya sandigdhasya cArthasya jJApanArtha preraNarUpA, 'paNNavaNi'tti prajJApanI vineyasyopadezadAnarUpA "pANivahAu niyattA havaMti dIhAuyA arogA y| emAI paNNavaNI paNNattA vIyarAgehiM // 1 // " 'paccakkhANI ti yAcamAnasya aditsA me'to mAM mA yAcasveti pratyAkhyAnarUpA, 'icchA Page #336 -------------------------------------------------------------------------- ________________ 10 Homindi indian 4 uddeza: Hamaram zrIbhagANuloma'tti vakturyA icchA tadanulomA-tadanukUlA icchAnulomA, yathA kArya preritasya evamastu mamaivaM rucitametadvacaH, "aNabhilaghuvRttI ggahiyA' gAhA, anabhigRhItA-arthAnabhigraheNa yocyate DitthAdivat , 'bhAsA ya abhiggahaMmitti bhASA cAbhigrahe boddhavyA, arthamabhigRhya yocyate ghaTAdivat , 'saMsaya'tti yA anekArthapratipattikarI sA saMzayakAriNI, yathA saindhavazabdaH puruSalavaNavAjiSu varcamAnaH, 'voyaDa'tti vyAkRtA lokabhASArtharUpA 'avvoyaDA yatti avyAkRtA avyAkhyAtA vA manmanAkSarA vA avibhAvitArthA vA, 'paNNavaNI NaM'ti prajJApyate'rtho'nayeti prajJApanI, arthakathanItyarthaH, 'na esA mosa'tti naiSA mRSA, pRcchato'yamabhiprAyaH-AzrayiSyAma ityAdi bhASA bhaviSyatkAlaviSayA, sA cAntarAyasambhavena vyabhicAriNyapi syAt , tathA ekArthaviSayApi bahuvacanAntatayoktetyevamayathArthA, tathA AmantraNIprabhRtikA vidhipratiSedhAbhyAM na satyabhASAvad vastuni niyatetyarthaH, kimiyaM vaktavyA syAditi ?, uttaraM tu 'haMte'tyAdi, idamatra hRdayaM-AzrayiSyAma ityAdyanavadhAraNatvAdvarttamAnayogenetyetadvikalpagarbhatvAt tathA''tmani gurau caikArthatve'pi bahuvacanasyAnumatatvAt prajJApanyeva, tathA''matraNyAdikA'pi vastuno vidhipratiSedhAvidhAyakatve'pi yA'navadyapu-1 ruSArthasAdhakA sA prajJApanyeveti // dazamazate tRtiiyH|| 'tAyattIsaga'tti (sU. 403) trayastriMzatpramANAH sahAyAH anyo'nyaM sAhAyyakAriNo gRhapatayaH-kuTumbanAyakAH 'ugga'tti | ugrA udAttA bhAvataH 'uggavihAri'tti udAttAcArAH, sadanuSThAnatvAt , 'saMvigga'tti saMvinA-mokSaM prati calitAH bhavabhIravo | vA 'saMviggavihAri'tti saMvignavihArAH, saMvignAnuSThAnamasti yeSAM te tathA, 'pAsattha'tti jJAnAdibahirvartinaH 'pAsatthavihAri'- |tti AkAlaM pArzvasthasamAcArAH 'osaNNa'tti avasannAH pramAdAdanuSThAnAsamyakaraNAt 'osaNNavihAritti Ajanma zithi tellammilterin Illustratiniline MomindiranidindiaHINi@realindiHIMANSADHIM // 167 / / Page #337 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau lAcArA ityarthaH 'kusIla'tti jJAnAdyAcAravirAdhanAt 'kusIlA vihAri 'tti Ajanma jJAnAticAravirAdhanAt 'ahAchaMda' ci yathA kathaMcit, nAgamaparatatratayA, chandaH - abhiprAyo bodhaH pravacanArtheSu yeSAM te yathAchandAH 'ahAchaMdavihAri 'tti AjanmApi yathAchandA eva, 'tappabhiI' ti yatprabhRti trayastriMzatsaGkhyopetAH te zrAddhAH tatrotpannAH tatprabhRti, na pUrvamiti // dazamazate caturthaH // 'setaM tuDie 'ti (sU. 405) tuTikaM nAma vargaH, vajramayeSu 'golavaha'tti golAkAravRttasamudga ke pu 'jiNasakahAu'tti jinasakthIni - jinAsthIni arcanIyAzcandanAdinA vandanIyAH stutibhiH 'namaMsaNi' tti praNAmataH pUjanIyAH puSpaiH satkAraNIyA vastrAdibhiH sanmAnanIyAH pratipattivizeSaiH kalyANamityAdibudhdhyA paryupAsanIyAH 'kevalaM pariyAriDi'tti paricAraH paricAraNA sa ceha strIzabdazravaNarUpadarzanAdiH sa eva RddhiH - sampat paricAradvistayA parivAraddharthA vA 'no ceNaM mehuNa'tti naiva maithunapratyayaM yathA syAdevaM bhogAn bhuJjAno vihartuM prabhuriti prakRtamiti / 'pariyAro' tti parivAro yathA 'mouddesae'ti tRtIyazataprathamodezake 'sao pariyAro' tti dharaNasya svakaH parivAro vAcyaH, 'NavaraM vimANAI aTThAsIievi mahAgahANaM bhANiyavvaM jAva jahA taiyasae' yathA tRtIyazate tatra somasyoktamevaM yamavaruNavaizramaNAnAM tu kramAt 'varasiDe sayaMjale vaggu 'tti vimANA, 'jahA utthasae'tti kramAttAnIzAnalokapAlAnAmimAni 'sumiNe saccaobhadde vaggu suvaggu' || dazamazate paJcamaH // 'raNabhAe rAyappaseNaje ' tti (su. 406) 'jAva'ti yAvatkaraNAdidaM dRzyam - 'puDhavIe bahusamaramaNijAo bhUmibhAgAo uDuM caMdimagariyagahagaNana kkhattatArArUvANaM bahUI joyaNAI bahUI joyaNasayAI evaM sahassAI sayasahassAiM bahUo joyaNakoDAkoDIo uDaM dUraM vaittA ettha NaM sohamme nAmaM kappe paNNatte' ityAdi, 'asogavaDiMsae sattivaNNava DiMsae caMpagavaDisae cUya 10 za0. 4-5-6 uddezaH Page #338 -------------------------------------------------------------------------- ________________ Ple zrIbhagavaDisae' atha vivakSitArthasUcikA gAthAmaha-'evaM jaha bhUriyAbhe taheva mANaM taheva uvvaao| sakkassa ya abhiseo taheva jaha sUri-1R. za0 laghuvRttau yAbhassa ||1||tti evaM yathA sUriyAbhe vimAne rAjapraznIyagranthokte pramANamuktaM tathaivAmin vAcyaM zakraspati 'jAva Ayarakkhetti arcanikAyAH paro granthastAvadvAcyaH yAvadAtmarakSAH // dazamazate SaSThaH / / uddezAH 'uttarillANaM'ti (sU. 407) meroruttaradigvattizikhariparvatadaMSTrAgatAn lavaNasamudrAntarvatino'STAviMzatimuddezakAnAha-'jahA jIvAbhigame' ityayamatidezaH prAguktadAkSiNAtyAntaradvIpavaktavyatAnusAreNAvagantavyaH // dazamazate catustriMzattamaH // sampUrNa dazamazatavivaraNam / / athaikAdazaM zatamArabhyate, etaduddezakagAthAmAha-'uppala'tti (*65) utpalArthaH prathama uddezakaH, sAlUkaM-utpalastadarthoM dvitIyaH, 'palAse'tti palAsaH-kiMzukastadarthastRtIyaH, 'kuMbhI'tti yanaspativizeSastadarthazcaturthaH,'nAlI'tti nADIvat yasya phalAni sa nADIko vanaspativizeSastadarthaH paJcamaH, 'paumati padmArthaH SaSThaH, 'kanniya'tti karNikArthaH saptamaH, 'naliNa'tti nalinArtho'STamaH, yadyapi cotpalapadmanalinAnAM nAmakoze nAmaikyaM tathApi vizeSo rUDheravaseyaH, 'siva'tti zivarAjarSivaktavyatArtho navamaH, 'loga'tti lokArtho dazamaH, 'kAlAlabhiya'tti kAlArtha ekAdazaH AlabhikAyAM nagaryA yatprarUpitaM tadvAcya uddezako'pyAlabhikA ityucyate ityayaM dvAdazaH 'dasa do yatti dvAdazoddezakA ekAdazazate syuriti // tatra prathamoddezakadvArasaGgrahagAthA vAcanAntare dRSTAH, tAzcemAH "uvavAo 1 parimANaM 2 avahAru 3 catta 4 baMdha 5 vede ya 6 / udae.7 udIraNAe 8 lesA 9 diTThI // 16 ya 10 nANe ya 11 // 1 // jogu 12 vaoge 13 vaNNarasamAI 14 UsAsage ya 15 AhAre 16 / viraI 17 kiriyA poppaa paappmaavtikkup paattttup paarppyaavaippaamrr in - Page #339 -------------------------------------------------------------------------- ________________ zrIbhaga 110 laghuvRttI 1 uddezaH |18 baMdhe 19 sanni 20 kasAi 21 tthi 22 baMdhe ya 23 // 2 // sanniM 24 diya 25 aNubaMdhe 26 saMvehA 27 hAra 28 ThiI 29 samugdhAe 30 / cayaNaM 31 mUlAIsu ya uvavAo savvajIvANaM 32 // 3 // (*66-67-68) etAsAmartha udde- zakArthAdhigamagamya iti / 'uppale NaM bhaMte!'tti (sU0408) ekaM patraM yatra tadekapatraM, kisalayAvasthAyAM draSTavyam , 'egajI'tti | yadA hyekapatrAvasthaM tadaikajIvaM tat , yadA tu dvitIyAdi patraM tena saMzritaM syAt tadA'nekapatrAvasthA tasyeti, bahavo jIvAstatropadyante, 'teNa paraM ti tataH prathamapatrAt parataH 'je anne jIvA uvavajaMti'tti ye'nye prathamapatravyatiriktA jIvA jIvAzrayatvAta patrAdayo'vayavA utpadyante te naikajIvAH-na ekajIvAzrayAH, kintvanekajIvA iti, athavA tataH-ekapatrAt parataH zeSapatrAdiSvityarthaH ye'nye jIvA utpadyante te naikajIvAH-naikakAH, kintvanekajIvAH, aneke ityarthaH, 'vatIe'tti prajJApanASaSThapade, sa caivamupapapAtaH 'jai tirikkhajoNiehiMto uvavajaMti kiM egidijAva paMciMdiyatirikkhajoNiehiMto uvavajaMti ?, goyamA! egidiyatiri khajoNiehito'vi uvavaja'ti ityAdi, evamamuSyabhedA vAcyAH, 'jai devehiMto kiM bhavaNavAsI'tyAdi praznaH, uttaraM tu IzAnAntadevebhya utpadyante ityupayujya vAcyamityetenopapAta uktaH, 'jahaNNeNaM eko vetyAdinA tu parimANaM, 'te NaM saMkhenjA samae samae'tti ityapahAra uktaH, evaM dvArayojanA kAryA, uccattadvAre-'sAiregaM joyaNasahassaMti tathAvidhasamudragotIrthakAdAviMdamuccatvamutpannasyAvaseyaM, bandhadvAre 'baMdhae vA baMdhayA vA' ekapatrAvasthAyAM bandhakaH ekatvAt , dvayAdipatrAvasthAyAM ca bandhakAHbahutvAditi, evaM sarvakarmasu, AyuSke tu tadabandhAvasthA'pi syAt tadapekSayA abandhako'pi abandhakAzca syurityetadAha-'navaraMti iha bandhakAbandhakapadayorekatvayoge ekavacanena dvau vikalpo, bahuvacanena dvau, dvikayoge tu yathAyogamekatvabahutvAbhyAM catvAra ityaSTau Page #340 -------------------------------------------------------------------------- ________________ zrIbhaga 11 za0 1 uddezaH laghuvRttI vikalpAH, sthApanA ca 'a11 a 3 3 evamekayogAH 4, evaM dvikayogAH 4 aba 1 baM 1, aba 36 1, a1baM 3, a 3 3 / vedanIye sAtAsAtAbhyAM pUrvavadaSTau bhaGgAH, iha ca sarvatra prathamapatrApekSayA ekavacanAntatA, tataH paraM tu bahuvacanAntatA, | vedanA cAnukramoditasya udIraNodIritasya vA karmaNo'nubhavaH, udayastvanukramoditasyaiveti vedakatvaprarUpaNe'pi bhedenodayitvaprarUpaNa-| | miti, udIraNAdvAre 'no aNudIraga'tti tasyAmavasthAyAM teSAmanudIrakatvasthAsambhavAt , 'veyaNijAuesu aTThabhaMga'tti vedanIye sAtasAtApekSayA AyuSi punarudIrakatvAnudIrakatvApekSayA'STau bhaGgAH, anudIrakatvaM ca AyuSa udIraNAyAH kAdAcitkatvAditi, lezyAdvAre azItirbhaGgAH, kathaM ekakayoge ekavacanena catvAro, bahuvacanena 4, dvikayoge ekatvabahutvAbhyAM caturbhaGgI, caturNA ca padAnAM SaT dvikayogAH te ca catuguNitAH 24, trikayoge tu trayANAM padAnAmaSTau bhaGgAH, caturNA padAnAM catvAratrikasaMyogAste | cASTAbhirguNitAH 32, catuSkasaMyoge tu SoDaza bhaGgAH, sarvamIlane azItiriti, ata evoktaM 'goyamA ! kaNhalese ve'tyAdi, varNAdidvAre 'te puNa appaNA avanna'tti zarIrANyeva teSAM paJcavarNAni, te punarutpannajIvAH 'appaNa'tti svarUpeNa avarNAH-varNAdivarjitAH, amUrttatvAtteSAmiti / ucchvAsadvAre 'no ussAsanissAsA yetyAdi, aparyApyavasthAyAM, iha ca 26 bhaGgAH, kathaM ?, | ekayoge ekavacanAntAstrayaH bahuvacanAntA api trayaH, dvikayoge ekatvabahutvAbhyAM tisrazcaturbhaGgIkAH iti dvAdaza, trikayoge tvaSTA| viti, evaM sarve 26 bhaGgAH / AhArakadvAre 'AhArae vA aNAhArae vA' vigrahagatAvanAhArakaH, anyathA AhArakaH, tatrASTau bhaGgAH prAgvat , saMjJAdvAre kaSAyadvAre cAzItirbhaGgAH lezyAdvAravad vyAkhyeyAH, se NaM bhaMte ! uppalajIve puDhavijIvetyAdinA anusaMvedhasthitiruktA, tatra 'bhavAdeseNaM'ti bhavaprakAreNa, bhavamAzrityetyarthaH, 'jahaNNe NaM do bhavaggahaNAIti ekaM pRthvIkA Page #341 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau yikatve dvitIyamutpalatve tataH paraM manuSyAdibhavaM gacchediti, 'kAlAdeseNaM jahaNNeNaM do aMtomuhutta 'ti pRthvIvenAntarmuhUrtta punarutpalatvenAntarmuhUrttamiti kAlAdezena jaghanyato dve antarmuhUrte, evaM dvIndriyAdiSu jJeyaM, 'ukkoseNaM aTThabhava'tti catvAri paJce ndriyatirazcaH catvAri cotpalasyetyaSTau bhavagrahaNAnyutkarSata iti, 'ukkoseNaM putrvakoDIpuhuttaM tti caturSu paJcendriyatiryagbhavagrahaNeSu catasraH pUrvakoTyaH utkRSTakAlasya vivakSitatvena, utpalakAyodvRtta jIva yogyotkRSTapaJcendriyatiryasthitergrahaNAt utpalajIvitaM tvetAsvadhikamityutkRSTataH pUrvakoTIpRthaktvaM syAditi, evaM jahA AhAruddesae' 'vaNassaikAiyANa' mityAdi, anena ca yadatidiSTaM tadidaM - 'khetao asaMkhejapadesogADhAI kAlao aNNatarakAlaTThiyAI bhAvao vaNNamaMtAI' ityAdi, 'savvaSpaNayAie'tti navaraM 'niyamA chaddisaM' tti pRthvIkAyikAdayaH sUkSmatayA niSkuTagatatvena syAttisRSu syAccatasRSu dikSu ityAdinA prakAreNAhAramAhArayanti, utpalajIvAstu bAdaratvena tathAvidhaniSkuTeSvabhAvAt SaTsu dikSu AhArayantIti / 'varkatIe'tti prajJApanApaSThapadaM 'uccahaNA' udvarttanAdhikAre, tatredamevaM sUtraM - 'Na Narae uvavaaMti, maNuesu uva0, no devesu uva0, 'uppalakesarattAe 'tti iha kesarANi - karNikAparito'vayavAH, 'uppalakaNNiyattAe'tti kaNikA - bIjakozaH, 'uppalathibhagattAe 'tti vibhAgAvayavataH patrANi prabhavanti // ekAdazazate prathamaH // sAlUkoddezakAdayastaptoddezakAH prAya utpalodezakasamAH vizeSaH punaryo yatra sa tatra sUtrasiddha eva, navaraM palAzodezake yaduktaM 'devesu na uvavajjaMti' (sU. 410) tasyAyamarthaH - utpaloddezake hi devebhya udvRttA utpadyante ityuktamiha tu te palAse notpadyante iti vAcyaM, aprazastatvAt, yataste prazasteSveva utpalAdivanaspatyAdiSUtpadyante / tathA 'lesAsu'tti lezyAdvAre idaM vAcyaM, yadA CHOLLOLD BOLLOLOLO 11 za0 1 uddezaH Page #342 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau kila tejolezyAvAn devo devatvAccyutvA vanaspatiSUtpadyate tadA tejolezyA teSu labhyate, na ca palAse devatvodvRtta utpadyate pUrvoktaMyukteH, evaM teSu tejolezyA na sambhavati, tadabhAvAdAdyAstisro lezyAssyuH, etAsu 26 bhaGgAH, trayANAmeva padAnAM bhAvAditi, etepradezakeSu nAnAtvasaGgrahagAthAstisraH yathA - " sAluMmi dhaNupuhuttaM hoi palAse ya gAuyapuhuttaM / joyaNasahassamahiyaM avasesANaM tu chahaMpi || 1 || kuMbhIeN nAliyAe bAsapuhuttaM ThiI u boddhavvA / dasavAsa sahassAI avasesANaM tu chaNhaMpi // 2 // kuMbhIeN nAliyAe hoMti palAse ya tinni lesAo / cattAri ya lesAo avasesANaM tu paMcaNDaM || 3 || "ti // ekAdazazate dvitIyAdayo'STamAntAH // atha zivarAjarSisaMvidhAnakaM navamodezake prAha - 'mahayA himavaMta vaNNau' tti (sU. 416) anena 'mahayAhimavantamahantamalayamandaramahiMdasAre' ityAdi rAjavarNanaM vAcyaM tatra mahAhimavAniva mahAn zeSanRpApekSayA, tathA malayaH parvataH mandaro - meruH mahendraH-zakrAdirdevarAjastadvatsAraH - pradhAno yassa tathA, jahA sUriyakaMte yathA rAjapraznIye sUryakAnto rAjakumAraH 'paccuvekkhamANe viha raitti iti varNakena varNitaH tathA'yaM varNayitavyaH, 'subahu lohI lohakaDAhaka DucchajAva' tti (lohI) maMDakAdipacanikA 'lohakaDAha' tti lohakaTAdi ballAdi annAdipariveSaNabhAjanaM loke'pi kaDucchu kaDachItyarthaH, 'vANapatthi'tti vane bhavA vAnI, prasthAnaM prasthA - avasthitiH vAnI prasthA yeSAM te vAnaprasthAH, athavA brahmacArI 1 gRhI 2 vAnaprastho 3 bhikSuryatiH 4 kramAt / ete catvAro lokapratItAH AzramAH eteSAM tRtIyAzramavarttino vAnaprasthAH, 'hottiya'tti agnihotrikAH 'sottiya'tti pAThAntare 'pottiya'tti vastradhAriNaH 'jahA uvavAie jAva iMgAlasolliyaM' ti aGgArairiva pakkaM 'kaMdusolliyaM ti kanduH- kaTAhikA tatra solliyaMpakkamiveti 'disApokkhiya'tti udakena dizaH prokSya ye phalapuSpAdi gRhNanti te dikprokSakAH tattApasatvena 'disAcakavAlaeNaM' ti JOCZOLSK SCCJOCJOEZJIGJOBDOCD 11 za0 2-9 uddezAH // 17 // Page #343 -------------------------------------------------------------------------- ________________ zrIbhagaH lapavattA kA 11 udde. | ekatra pAraNake prAcIdikphalAnyAhRtya bhute, dvitIye tu dakSiNasyAmiti dikcakravAlena yatra tapasi pAraNakakaraNaM taddikacakra vAlatapaHkarma ucyate tena tapaHkarmaNeti, 'vakalavattha'tti valkalaM vastraM nivasitaM yena sa valkalavastranivasitaH, 'kiDhiNasaMkA| iya'tti 'kiDhiNa'tti vaMzamayatApasabhAjanavizeSaH tasya sAMkAyikaM-bhArodvahanayantraM, pokkheti' udakena prokSati-siJcati 'patthANe'tti prasthAne-paralokasAdhanamArge phalAdyAharaNArthaM gamane vA pratisthitaM-pravRttaM, 'dagbhe yatti samUlAn 'kuse tti nirmalAna 'samihAo'tti samidhaH-kASThikAH 'pattAmoDaM'ti taruzAkhAmoTitapatrANi 'vedi vaddheitti vedikAM-devArcanasthAnaM varddhayati, pramArjayatItyarthaH, 'uvalevaNa'tti upalepanaM gomayAdinA saMmajjanaM jalena sammArjanaM zodhanaM vA, dambhatti darbhakalazo hastagato yasya sa tathA, jalamajanaM dehazuddhimAtraM, jalakrIDAM jalAbhiSekaM jalakSaraNaM 'AyaMte'tti jalasparzAt 'cokkhetti azucimalApagamAt | 'devayapitikayakajja'tti devatAnAM pitRNAM ca kRtaM kArya jalAJjalidAnAdikaM yena sa tathA, 'saraeNaM'ti zarakena-nirmanthakASThena | araNinAmAnaM kASThaM 'mahei'tti manAti-gharSayati ||'aggiss dAhiNapAse'tyAdi (*69 // ) prAkRtaH sAI zlokaH sUtrapAThasiddho|'sti, tatra 'sattaMgAI'ti saptAGgAni samAdadhati-sannidhApayati 'ta'ti kathane tadyathAzabdo gRhyate,'sakahaMti sakathAM tatsamayaprasi khopakaraNavizeSaH 1 valkalaM 2 sthAnaM-agnipAtraM 3 zayyAbhANDaM-zayyopakaraNaM 4 kamaNDalu 5 daNDadAru-daNDakaH 6 tathA''tmAnaH7 'ahetAIti athaitAni sapta, 'caraM sAhare'tti caruH-pAtravizeSaH, tatra pacyamAnadravyamapi carureva taM caruM, balimityarthaH, sAdhayati | randhayatItyarthaH, balivissaMdeva'tti balinA vaizvadevaM-vaizvAnaraM puujytiityrthH||'egvihvihaann'tti (sU0417 ekena vidhinA| prakAreNa vidhAna-vyavasthAnaM yeSAM te tathA, sarveSAM vRttatvAt ,'vitthArao'Nega'tti dviguNavistAratvAta teSAmiti ||'svnnaati Page #344 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau pudgaladravyANi 'avannAI' ti dharmAstikAyAdIni 'annamannabaddhAI 'ti mithogADhA zleSANi 5, puTThAI mitho AgADhA zleSANi, 'ghaDattAe' anyo'nyaghaTatayA - sambaddhatayA tiSThanti, 'tAvasAvasaha 'tti tApasAvasathaH - tApasamaThaH / yathaupapAtike (sU. 418) siddhyAdikharUpamuktaM tathA'trApi vAcyaM, saGgrahagAthAmAha- 'saMghayaNaM saMThANaM uccattaM AuyaM ca parivasaNa' nti, tatra saMhananamuktameva, saMsthAnAnAM SaNNAmanyatarasmin sidhyanti, uccatve jaghanyatastaptaratnimite, saptahastapramANe ityarthaH, utkRSTataH paJcadhanuH zatike, AyuSi jaghanyatassAdhikASTavarSe utkRSTataH pUrvakoTImAne, parivasanA punarevaM- ratnaprabhAdipRthvInAM saudharmAdisvargANAM ISatprAgbhArAntAnAM kSetrANAmadho na parivasanti siddhAH, kintu sarvArthasiddha vimAnoparitanabhAgAdUrdhvaM yojanAni 12 vyatikramyeSatprAgbhArA nAma pRthvI 45 lakSayojanamAnA AyAmaviSkambhAbhyAM zvetA'sti tadupari yojane lokAntassyAt, tadyojanasyoparitanagavyUtopariSaDbhAge siddhAstiSThanti evaM siddhigaNDikA- siddhakharUpavAcyapaddhatiropapAtika prasiddhA'dhyeyA // ekAdazazate navamaH // . 'davvaloe 'ti (sU. 420 ) dravyaloka Agamato noAgamatazca dvidhA, tatrAgamato lokazabdArthajJastatrAnupayuktaH, 'anupayogo dravya miti vacanAt noAgamatastu jJazarIrabhavyazarIratadvyatiriktabhedAt tridhA, tatra lokazabdArthajJasya zarIraM mRtAvasthaM jJAnApekSayA bhUtalokaparyAyatvena ghRtakumbhavat lokaH, sa ca jJazarIrarUpo dravyato loko jJazarIradravyalokaH, nozabdazca sarvaniSedhe, tathA lokazabdArthaM jJAsyati yasya zarIraM sacetanaM bhAvilokabhAvatvena madhughaTavat sa bhavyazarIradravyalokaH, ihApi bozabdo niSedhArthaH, jJazarIrabhavyazarIravyatiriktazca dravyalokaH dravyANyeva dharmAstikAyAdIni, yaduktaM - 'jIvamajIve rUvamarUvi'tti gAhA ( Ava0) 1 'khettaloe'tti kSetrarUpo lokaH kSetralokaH, Aha ca- 'AgAsassa paesA uDa' ti gAhA 2 / 'kAlaloe' samayAdikAlarUpo lokaH 11 za0 10 udde0 // 171 // Page #345 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau kAlalokaH, Aha ca- 'samayAvalI muhuttA0' 3 'bhAvaloeM 'ti bhAvaloko dvidhA-Agamato noAgamatazca tatra Agamato lokazabdArthajJastatropayukto, bhAvarUpo loko bhAvalokaH, Aha ca- 'udazya uvasamie0 'tti gAhA 4 / iha nozabdaH sarvaniSedhe mizravacane vA, Agamasya jJAnatvAt kSAyikakSAyopazamikajJAnarUpabhAvamizratvAt audayikAdibhAvalokasyeti, 'ahelo etti adholokarUpaH kSetralokaH, ihASTapradezo rucakaH tasyAdhastana pratarAdho navayojanazatAni yAvattiryaglokaH tato'dhaHsthitatvAdadholokaH sa ratnaprabhAdikaH saptarajjupramANaH, 'tiriyaloya'tti rucakApekSayA'dha upari ca nava nava yojanazatamAnastiryagupatvAttiryaglokaH tadrUpaH kSetralokaH, 'uDaloya'tti tiryaglokasyopari dezonasaptarajjumita UrdhvalokaH kSetrordhvalokaH 'tappAgAra 'ti tapra uDupakaH 'uDDumuiMgAkA| ratti UrdhvamRdaGgAkAra saMsthitaH, zarAvasampuTa ityarthaH, 'supaiDagasaMThiya'tti supratiSThakaM -sthApanakaM taccehAropitavArakAdi gRhyate, tatsaMsthAnasaMsthitaH, tasmin loke kevalI 'jIve ajIve vijANai tao pacchA sijjhai jAva aMtaM karei' tti 'jhusiragolasaMThie 'ti antaH zuSiragolakAkAraH alokaH, sthApanA ceyam'navaraM arUvI 'tti adhastiryaglokayo rUpiNassaptavidhAH prAg uktAH . dharmAdharmAkAzAstikAyAnAM dezAH 3 pradezAzca 3 kAla ityevaM, Urdhvaloke tu raviprakAzAbhivyaGgyaH kAlo nAsti, adhastiryaglokayoreva raviprakAzabhAvAt ataH SaDeva te iti, 'jahA bIyasae'tti yathA dvitIye zate atthItinAmni dazamodezake ityarthaH, 'logAgAse' tti lokAkAze viSayabhUte jIvAdaya uktA evamatrApItyarthaH, navaramiti kevalamayaM vizeSaH, tatrArUpiNaH paJcavidhA uktAH iha tu saptavidhA vAcyAH, tatra hi lokAkAzamAdhAratayA vivakSitaM atra tu na ata AkAzabhedA adhyAdheyAssyuriti sapta, te caivam-dharmAstikAyadezastu na syAt, dharmAstikAyasyaiva tatra bhAvAt, dharmAstikAyapradezAzca santi, tadrUpatvAddharmAstikAyasyeti dvayaM 2, evamadha SUCSOLIDOSUCSOC :>>6506 10CES 11 za0 10 udde. Page #346 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI uddaH MAL HINDIHINigemiamomina stikAye'pi dvayaM 4, tathA noAkAzAstikAyo, lokasya taddezatvAt , AkAzadezastu na syAt , tadaMzatvAllokasya, tatpradezAca santi 6, kAlazceti sapta / 'aloe NaM bhaMtetti evaM jahe' tyAdyatidezAdevaM dRzyam-aloe NaM bhaMte ! kiMjIvA jIvadesA jIvapadesA ajIvA ajIvadesA ajIvadavvapadesA ?, aguruyalahue aNaMtehiM aguruyalahuyaguNehiM saMjutte savvAgAse aNaMtagUNe'tti tatra sarvAkAzamanantabhAgonamityasyAyamarthaH-lokalakSaNena sarvAkAzasyAnantabhAgena nyunaM sarvAkAzamaloka iti / 'ahe logakhittalo. gassa NaM bhaMte ! egammi AgAsapaese'tti no jIvA ekapradeze teSAmanavagAhanAt , bahUnAM punarjIvAnAM dezasya pradezasya cAvagAhanAta ucyate-'jIvadesAvi jIvapadesAvi', yadyapi dharmAstikAyAdyajIvadravyaM naikatrAkAzapradeze'vagAhate tathApi paramANudvathaNukAdidravyANAM kAladravyasya cAvagAhanAducyate-'ajIvAvitti, dvayaNukAdiskandhadezAnAM tvavagAhanAduktaM-'ajIvadesAvitti,dharmAdharmAstikAyapradezayoH pudgaladravyapradezAnAM cAvagAhanAducyate-'ajIvapadesAvi', 'evaM majjhillavirahio'tti dazamazatapradarzitatrikabhaGge 'ahavA egiMdiyadesA ya beiMdiyassa ya desA' ityevaMrUpo yo madhyabhaGgastatra pradarzitastena rahitaH bhaGgAdvayarUpo'dhye| tavyaH, madhyamabhaGgakasbehAsambhavAt , tathAhi-dvIndriyasyaikatrAkAzapradeze bahavo dezA na santi, dezasyaiva bhAvAt , 'evaM Aillavirahio'tti, ahavA egidiyapaesA beMdiyassa padese ityevaMrUpa AdyabhaGgakasyehAsambhavAt , tathAha-nAstyevaikatrAkAzapradeze kevalisamudghAtaM vinaikasya jIvasyaikapradezasambhavo'saGkhyAtAnAmeva bhAvAditi, aNidiema tiyabhaMgotti anindriyeSu siddhepRktabhaGgatrayamapi sambhavatItikRtvA teSu tadvAcyamiti, 'rUvI taheva'tti skandhA dezAH pradezA aNavazcetyarthaH, 'No dhammatthikAe'tti no dharmAstikAya ekatrAkAzapradeze sambhavati, asaGkhyAtapradezAvagAhitvAt tasyeti, dhammatthikAyassa dese'tti yadyapi minomimilai animaNPrimpimpNDIMINIOHI // 172 / / Page #347 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI dharmAstikAyasyaikatrAkAzapradeze pradeza evAsti, tathApi dezaH avayava ityanAntaratvenAvayavamAtrasyaiva vivakSitatvAniraMzatAyAzca tatra satyA apyavivakSitatvAddharmAstikAyadeza ityuktaM / pradezastu nirupacarita evAstItyata ucyate-'dhammatthikAyassa padese'tti, evamahammatthikAyassavitti no ahammatthikAe ahammatthikAyassa padeseityevamadharmAstikAyasUtraM vAcyamityarthaH, addhAsamao natthi, arUvI cauviha'tti Urdhvaloke addhAsamayo nAstIti arUpiNazcaturdA dharmAstikAyadezAdaya UrdhvalokasyaikatrAkAza| pradeze syuriti, 'logassa jahA ahelogassa'tti adhaHkSetralokasya ekatrAkAzapradeze yadvaktavyamuktaM tallokasyApyekatrAkAzapradeze vAcyamityarthaH, taccedam-'logassa NaM bhaMte ! egammi AgAsapadese kiM jIvA pucchA ?, goyamA ! no jIve' tyAdi prAgvat , 'aho|loyakhittaloye aNaMtA vaNNapajjavatti adhaHkSetraloke anantA varNaparyavAH, ekaguNakAlAdInAmanantaguNakAlakAdyavasAnAnAM pudgalAnAM tatra bhAvAt , alokasUtre 'nevatthi gurulahapajjavatti gurulaghuparyavopetadravyANAM pudgalAdInAM tatrAbhAvAt / 'purasthAbhimuhe'tti (ma. 420) madapekSayA 'AsattamakulavaMse'tti kularUpo vaMzaHprahINaH syAt , AsaptamAdapi vaMzAt , saptamaM vaMzaM | yAvadityarthaH 'gayAo se agae asaMkhejaibhAge'tti nanu pUrvAdiSu dikSu pratyekamarddharajjupramANatvAllokasyordhvAdhazca kizci|nyUnAdhikasaptarajjutvAt tulyayA gatyA gacchatAM devAnAM kathaM SaTsu dikSu gataM kSetraM asaGkhyAtabhAgamAnaM agatAttu gatamasaGkhyAta|guNamiti, kSetravaiSamyAditi bhAvaH,atrocyate-ghanacaturastrIkRtalokasyaiva kalpitatvAt na doSaH, nanu yadyuktakharUpayA'pi gatyA gacchanto devA lokAntaM bahunApi kAlena na labhante tadA kathamacyutAta jinajanmAdiSu drAgavataranti, bahutvAt kSetrasya, alpatvAdavataraNa| kAlasyeti, satyam , kintu mandeyaM gatiH jinajanmAdyavataraNagatizca zIghratameti 'asambhAvapaTThavaNAe"tti asadbhUtArthakalpana A nuprelimins HMMImanna Page #348 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 110 udde yetyarthaH, jAva kaliya'tti yAvatkaraNAdidaM dRzyam , 'saMgayagayahasiyabhaNiyaciTThiyavilAsalaliyasalAvaniuNajuttovayArakaliya'tti, 'battIsaivihassa nahassa'tti dvAtriMzad vidhA-bhedA yasya nATyasya, tatra IhAmRgaRSabhaturaganaramagaravihagavAlagakinnarAdibhakticitro nAmaiko nATyavidhiH, evamanye'pyekatriMzadvidhayo rAjapraznakRtAnusArato vaacyaaH| 'logassaNaM bhaMte! egaMmiti (sU.421) asya vyAkhyA-yathA kila eteSu trayodazapradezakAni digdazakasparzAni trayodaza dravyANi sthitAni, teSAM ca pratyAkAzapradezaM trayodaza 2 pradezAH syuH, evaM lokAkAzadeze anantajIvAvagAhenaikaikasminnAkAzapradeze anantA jIvapradezAH syuH / (sU. 422) loke ca sUkSmA anantajIvAtmakA nigodAH pRthvyAdisarvajIvAsaGkhyeyakatulyAH santi, teSAM caikaikaminnAkAzapradeze jIvapradezA anantAH syuH teSAM ca jaghanyapade ekatrAkAzapradeze sarvastokA jIvapradezAH, tebhyazca sarvajIvA asaGkhyeyaguNAH, utkRSTapade punastebhyo vizeSAdhikA jIvapradezA iti, ayaM ca sUtrA- . rtho'mRbhivRddhoktagAthAbhirbhAvanIyaH-'logassegapaese, jahaNNayapayammi jiyapaesANaM / ukkosapade | ya tahA savvajiyANaM ca ke bahuyA? // 1 // " iti praznaH, uttaraM punaratra-'thovA jahaNNapade jivappadesA jiyA asaMkhaguNA / ukko| sapayapadesA tato visesAhiyA bhnniyaa|||2||" atha jaghanyapadamutkRSTapadaM cocyate-tattha jahaNNapayaM puNa loyaMte jattha phAsaNA tidisi / chaddisimukkosapayaM samattagolammi nannattha // 3 // tatra-tayorjaghanyetarapadayorjaghanyapadaM lokAnte syAt 'jatthati yatra golake sparza|nA nigodadezaistisRSveva dikSu syAt , zeSadizAmalokenAvRtatvAt , sA ca khaMDagola eva syAditi bhAvaH, 'chaddisiMti yatra puna // 15 Page #349 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 11udde0 golake SaTsvapi dikSu nigodadezaiH sparzanA syAt tatrotkRSTapadaM syAt , tacca samastagole-akhaNDagolake syAt 'nannatyatti nAnyatra, khaNDagolake na syAdityarthaH, sampUrNagolakazca lokamadhya eva syAditi / // ekAdazazate dshmH|| _ 'pamANakAle'tti (sU. 423) pramIyate--paricchidyate yena varSazatAdi tatpramANaM sa cAsau kAlaH pramANakAlastasya vizeSo divasAdilakSaNaH, Aha ca-duviho pamANakAlo divasapamANaM ca hoi rAI ya / cauporisio divaso rAI cauporisI ceva // 1 // 'ahA|univvattikAle'tti yathA-yena prakAreNAyuSo nivRttiH-bandhanaM tathA yaH kAlaH-avasthitirasau yathAyurnivRttikAlaH, nArakAdyAyu-1 | kalakSaNaH, ayaM cAddhAkAla evAyuHkarmAnubhavaviziSTassarveSAmeva saMsArijIvAnAM syAd , Aha ca-"neraiyadevamaNuyA tirikkhajoNINa hoi jaM jeNa / nivvattiyamanabhave pAlaMti ahAukAlo so // 2 // " maraNakAlo-maraNAvasaraH, addhAkAlo tti addhA-sama| yAdayo vizeSAstadrUpaH kAlaH addhAkAlaH, candraravipramukhakriyApradhAno'rddhatRtIyadvIpasamudravartI samayAdiH, Aha ca-"samayAvalI | muhuttA divasa ahoratta pakkha mAsaM vA / saMvacchara juga paliyA sAgara ussappi pariyaTTA // 1 // " 'addhapaMcamamuhutta'tti (sU.424) aSTAdazamuhUrtasya divasasya rAtre, catvAro muhUrtAH paJcamamuhUrtasyAddhaM ca ardhapazcamamuhUrtAH, navaghaTikA ityarthaH, tataH arddhapaJcamA muhartA yasyAH sA tatheti, 'timuhatta'tti trayo muhUrttA yasyAM sA trimuhUrtA, padghaTikA ityarthaH, 'kaibhAgamuhuttabhAgeNaM ti katibhAgamuharttabhAgena, katithena muhUtAMzenetyarthaH, 'bAvIsasayamuhuttabhAgeNaM'ti iha arddhapazcamAnAM-sArddhacaturmuhUrtAnAM trayANAM ca muhartAnAM vizeSaH sArkI muhUrtaH, sa ca tryazItyadhikadivasazatena vardhate hIyate ca, kathaM ?, ucyate, sa ca sAddhoM muhattoM ghaTItrayapramANo jainaTippanake SaNmAsasatkavyazItyadhikazatadinarUpabhAgatayA sthApyate, tatra muhUrte ghaTIdvayamite dvAviMzatyadhikaM bhAga Milkamamalini MilmIONSHAMInnolemand RANICHAR INSIDHA downindian Page #350 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI . . .... 0 - Thuti maatt maamaa maamaa - Irineyaayaiyaaymriyaaypprrrri pttiyaakaatipaa paatti tyaar Miharitril zataM syAdityato'bhidhIyate 'bAvIseM'tyAdi, dvAviMzatyadhikazatatamabhAgarUpeNa muhUrtabhAgenetyarthaH, atha ghaTikA 2 prati kiyanto bhAgAH syuriti, ucyate, dvAviMzatyadhikabhAgazatamIkriyate, tadardhIkaraNe labdhA ekasyAM ghaTyAmekaSaSTiH, dviguNIkaraNe jAtaM ghaTikAdvayamiti muhUrte dvAviMzatyadhikabhAgazataM, itthaM tRtIyaghaTyAmapyetAvantaH syustenaikapaSTistriguNIkaraNe sAauM muhUrtoM ghaTikAtrayamitaruyazItyadhikadinarUpabhAgazatena SaNmAse 2 varddhate hIyate ca, 'AsADhapuNNimAe'tti ihApADhapUrNimAsyAmiti yaduktaM tatpazvasAMvatsarikayugasyAntimavarSApekSayA'baseyaM, yatastatraivASADhapUrNimAsyAM aSTAdazamuhUrno divasaH syAt , arddhapaJcamuhUrtA ca tasmAtpauruSI syAt , varSAntare tu yatra divase karkasaGkrAntiH syAt tatraivAsauM bhavatIti jJeyaM, evaM pauSapUrNimAsyAmapyaucityena vAcyamiti // anantaraM rAtridivasayorvaiSamyamabhihitamatha tayoreva samatAM darzayati-'cittAsoyapuNNimAsu NaM'ti ityAdi yaducyate tadvayavahA| ranayApekSaM, nizcayatastu karkamakarasaGkrAntidinAdArabhya yat dvinavatitamamahorAtraM tasyArddha samadinarAtripramANateti, tatra ca pazcadazamuhUrte dine rAtrau vA catasraH pauruSyaH syuH, catvAraH praharA ityarthaH, tatra pauruSyAM 2trayo muhUrtAH, evaM catasraH pauruSyastribhirmuhattairguNitA jAtA dvAdaza muhUrtAH, avaziSTAstrayo muhUrtAzca pauruSyazcatasraH, tena kiyanto bhAgAssamAyAnti iti ?, ucyate, muhUrtasya ghaTIdvayamAnatvAt muhUrttatrike dviguNite pad ghaTikAH, tatra pauruSI pratyekA ghaTI, evaM catasRSu pauruSISu ghaTIcatuSkaM, atha ghaTIdvayamavaziSyate, tatra ghaTyAH SaSTipalamAnatvAt ghaTIyugme 120 palAni syuH, tatra pauruSI 2 prati triMzati palAni, evaM catasRSu, triMzatazcaturguNane 120 palAni jAtAni / 'caubhAgamuhutta'tti ekaM muhUrta 120 palarUpaM tasya muhUrtasya catvAro bhAgAH kriyante, evaMvidhaM caturbhAgamuhUrta tatraikassin 2 bhAge 30 palAni evaM muhUrtabhAgatraye navatipalAni, tAni ca catasRSu pauruSISu sthApyaMte, tataH HOSHIARI 174 // IdIRRIANDE Page #351 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI yeong mkaa yaamp pymaakp paattiy paa paa paa zeSatriMzatpalarUpo muhUttacaturthabhAgaH, tena caturthabhAgenonAzcaturbhAgamuhUrtacaturthabhAgonAzcatvAro muhUrtA yasyAM pauruSyAM sA tatheti / 'se kiM taM ahAunivvattikAle'tti (sU. 427) iha ca 'jeNaM ti yena kenacinnArakAdyanyatamena 'ahAuyaM yatprakAramAyuSka-jIvitamantarmuhartAdi yathA''yuSkaM nirvatitaM-nibaddhaM, 'jIvo vA sarIrAo'tti jIvo vA zarIrAt zarIraM jIvAdvA viyujyate / 'addhAkAle'tti addhAkAlo'nekavidhaH prajJaptaH, tadyathA-'samayaTThayAe samayarUpo'rthaH samayArthastadbhAvastattA tayA, samayabhAvenetyarthaH, evamanyatrApi, yAvatkaraNAt 'muhuttaTThayAe' ityAdi dRzyaM, esa NaM' epaH-anantaroktotsapiNyAdikaH addhAH 'dohAracheeNaM'ti dvau bhArI-bhAgau yatra chedena dvidhA vA kAraH karaNaM yattat dvidhAbhAraM dvidhAkAraM vA tena 'jAhe'tti yadA tadA samayaH, | 'samudAyasamiiti samudAyA-vRndAni teSAM yAH samitayo-mIlanAni tAsAM yaH samAgamaH-saMyogaH tena, yat kAlamAnaM syAditi gamyate, saikAvalikA ucyate, 'sAliuddesae'tti paSThazatasaptamoddezake ityarthaH, 'mavijaMti' bhIyante 'ThiipayaMti prajJApanApadaM caturthaM / 'khae'tti kSayaH sarvavinAzaH, 'avacae'tti apacayo-dezato'pagamaH 'dUmiya'tti dUmitaM-dhavalitaM ghRSTaM komalapASANAdinA ata eva pRSTaM-masRNaM yattattathA 'ulloyacilliya'tti vicitra:-citrasahita ullokaH-uparibhAgo yatra, cilliyaM-dIpyamAnaM |talaM-adhobhAgo yatra tattathA, 'kuMdurukkaturuka'tti kuMdurukaM-cIDA turukaM-silhakaM kAlAguruprabhRtInAM dhUpAnAM yo maghamaghAyamAno gandha uddhRtaH-udbhUtastenAbhirAma-ramyaM, 'sugaMdhavari ti sugandhayaH-sadgandhAH varagandhA:-paTavAsA yatra 'gaMdhavahitti gandhadravyaguTikAkalpe 'sAliMgaNa'tti sahAliGganavA-vapuHpramANopadhAnena yuktA tatra, 'ubhauti ubhayataH-ziro'ntapAdAntAvAzritya upadhAnake yatra, 'ubhaunnae'tti ubhayata unnate 'majjheNaya'tti madhye nataM-ca nimnaM gambhIraM ca mahattvAd yattattathA, athavA madhyena rr yaappaa paattyile Page #352 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 1 yeong gambhIre 'gaGgApuliNa'tti gaGgApulinavAlukAyA yo avadAla:-abadalanaM, pAdAdinyAse adhogamanamityarthaH, tena sadRzamatinamratvAt yattattathA, tatra dRzyate haMsatUlyAdInAmayaM nyAya iti, oyaviyatti parikammitaM yat kSaumikaM-dukUlaM kArpAsikamatasImayaM |vA vastraM tasya yugmApekSayA yaH padRzATakaH sa praticchAdanaM-AcchAdanaM yasya tattathA, 'suviraiya'tti suSTu viracitaM rajaskhANaMAcchAdanavizeSo'paribhogAvasthAyAM yatra tattathA 'rattaMsuyasaMvuetti raktAMzukasaMvRte-mazakagRhAbhidhAnavizeSavastrAvRte, 'AINaga'tti AjinakaM-carmamayaM vastraM rutaM ca-kArpAsapakSma bUraM ca-vanaspativizeSaH navanIta-mrakSaNaM tUlaM-arkatUlaM eSAmiva tulyaH sparzo | yasya tattathA,'sugaMdha'tti sugandhAni varakusumAni cUrNAzca ye zayanopacArAstaiH kalitaM, addharatta'tti arddharAtrarUpakAlasamaye 'raya| yamahAsela'tti rajatamahAzailo vaitADhyastadvatpANDurataraH-zuklaH uru vistIrNo ramaNIyaH prekSaNIyo darzanIyazca, thiralaha'tti sthirau | | laSTau-manojJau prakoSThau kUrparAgretanabhAgau yasya sa taM, vRttA-vartulA: pIvarAH-sthUlAH suzliSTAH-susambaddhAH, viziSTAstIkSNA daMSTrAstAbhiviMDambitaM mukhaM yasya sa taM, 'parikammiya'tti parikarmimataM-kRtaparikarma yajjAtyakamalaM tadvatkomalo, mAtriko-pramANopapanau | zobhAyantau laSTau oSThau yasya sa taM, 'rattuppala'tti raktotpalapatramRdUnAM madhye sukumAle tAlujihve yasya sa taM, vAcanAntare tu nirlA|litAgrA ca jihvA yasya sa taM, 'bhisaMta'tti dIpyamAne akSiNI yasya sa taM 'mUsAgaya'tti mUSA-svarNAditApanabhAjanaM tadgataM | yat pravarakanakaM tApitaM-kRtAgnitApaM 'AvattAyaMta'ttiAvartta kurvANaM tadvad yo varNataH vRtte ca taDidiva vimale sadRze locane yasya sa | taM, visAlapIvara'tti vizAle-vistIrNe pIvare-puSTe UrU-jaGgha yasya sa taM 'miuvisaya'tti mRduvizadAH spaSTAH sUkSmAH 'lakkha 10 // 17 // Napasatya'tti prazastalakSaNAH vikIrNA yAH kesarasaTAH skandhakezacchaTAstAbhirupazobhitastaM, 'Usiya'ci ucchritaM-U/kRtaM Page #353 -------------------------------------------------------------------------- ________________ zrIbhaga 11 za0 laghuvRttI sunirmitaM-suSTu adhomukhIkRtaM sujAtaM-zobhanatayA jAtaM AsphoTitaM-bhUmAvAsphAlitaM lAlaM yena sa taM, 'aturiya'tti atvaritaM acapalaM-dehamanazcApalyarahitaM yathA syAdevaM, 'asaMbhaMtAe'tti anutsukatayA 'Asatyatti AzvastA gatizramAbhAvAt , vizvastA |saMkSobhAbhAvAt anutsukA vA 'maipubveNaM'ti Aminibodhikaprabhavena 'vuddhivinnANeNaM'ti autpattikyAdi 4 buddhivijJAnena | 'atthaggahaNaM ti arthanizcayaM 'kulaki'tti kItirekadiggAminI 'kulanaMdi'tti tatsamRddhikartRtvAt 'kulajasa'tti yazassarva| diggAminI prasiddhiH, 'lakkhaNa'tti lakSaNAni-khastikAdIni vyaJjanAni-mapItilakAdIni teSAM yo guNaH-prazastatA tenopapeto |yukto vA yaH sa taM, 'vinnAyatti vijJa eva vijJakaH sa cAsau pariNatamAtrazca kalAdiSviti gamyate, zUro dAnaguNataH vIro yuddhata: vikrAntaH paramaNDalAkramaNAt'mA meM tti mA niSedhe mamAsau svamaH uttamaH svarUpataH pradhAnaH arthaprAptirUpaphalataH 'paDijAgaramANI'ti pratijAgratI, kurvatItyarthaH, suiya'tti gandhodakena siktA zucikA-pavitrA sammArjitA kacavarApanayanAta upaliptA chagaNAdinA 'aNasAlA' vyAyAmazAlA, IhAmRgA-vRkAH 'aMchAveItti AkarSayati, attharaya'tti AstarakeNa pratItena mRdumasUrakeNa ca athavA astarajasA-nirmalena mRdumasUrakeNAvastRta-AcchAditaM aGgasukhasparzakaM 'aTuMganimitta'ti 'divvu.1 ppAyaM 2 talikkha 3 bhomaM ca 4 agasara 5 6 lakkhaNa 7 vaMjaNaM ca 8, tivihaM puNa ekika', 'siddhatthaga'tti siddhArthakAH-sarSapA haritAlikA| durvA tallakSaNAni kRtAni maGgalAni mUrdhni yaiste tathA 'saMcAliMti'tti saMcArayaMti 'gahiyaha'tti parasAd gRhItArthAH 'pucchiyaddatti saMzaye sati mithaH 'bAvattaritti triMzato dvicatvAriMzatazca mIlanAditi, 'vakamamANaMsitti garne vyutkrAmati, pravizati satItyarthaH, vimANabhavaNa'tti devalokato yo'vatarati tanmAtA vimAnaM yastu narakAt tanmAtA bhavanaM pazyati, 'jIviyArihanti sAmAttimA lAsa cAsaujanAni-mapIti Page #354 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI Paw hindi me yeongyeong paal mrrDA. kaapoott yai ile - MANTRA jIvikocitaM,'uubhayamANa'tti Rtau 2 bhajyamAnasukhaiH 'vivittamauehiti viviktaiH-doSamuktaiH mRdukaiH-komalaiH 'pairikasuhAe'tti pratiriktatvena-anyajanApekSayA vijanatvena sukhA zubhA vA yA sA tayA, saMpunna'tti abhilaSitArthapUraNAt 'sammANiya'tti prAptArthasya bhogAt 'avimANiya'tti kSaNamapi lezena nApUrNamanorathA, 'vucchinnatti truTitavAJchetyarthaH, 'mohabhaya'tti moho-mUDhatA bhayaM-bhItimAtram , paritrAsaH-akasmAdbhayaM, 'Asayaitti AzrayatyAzrayaNIyaM vastu 'sayaitti zete | 'ciTThaItti UrdhvasthAnena tiSThati, niSIdati-upavizati 'tuyahaitti zayyAyAM varttata iti, 'piyaTThayAe'tti priyArthatAyai, prItyarthamityarthaH, "piyaMti priyamiSTavastuputrajanmalakSaNaM nivedayAmaH, 'piyaM bhe bhavau'tti etacca priyanivedanaM priyaM bhe-bhavatAM bhavatu, 'jahAmAliyaMti yathAmAlitaM-yathAdhAritaM yathAparihitaM ityarthaH, 'omoyaMti avamucyate-paridhIyate yaH saH avamokaH-Abha| raNaM taM datte 'matthae dhovae'tti aGgapraticArikANAM mastakAni kSAlayanti, dAsatvApanayanAtha, svAminA dhautamastakasya hi dAsatvamapagacchatIti lokavyavahAraH, (sU0 428) 'mANu'tti mAna-rasadhAnyavizeSaH, unmAnaM-tulArUpam , 'ussukkaM' ucchulkA-muktazulka sthitiparipatitAM kArayatIti sambandhaH, zulkaM tu vikreyabhANDaM prati rAjadeyaM dravyaM, 'ukkara'ti unmuktakara, karastu gavAdIna prati varSa prati rAjadeyaM dravyaM, 'adejati vikrayapratiSedhAdevAvidyamAnamAtavyaM 'abhaDappavesaM'ti abhidyamAno bhaTAMnA-rAjAjJAkAriNAM pravezaH kuTumbigRheSu yasyAM sA tAM 'adaNDakudaNDimati daNDalabhya dravyaM daNDa eva, kudaNDena jAtaM dravyaM kudaNDimaM, tannAsti yasyAM tAM, tatra daNDo'parAdhAnusAreNa rAjagrAhyaM dravyaM, kudaNDastu kAraNikAnAM prajJApanAt mahatyaparAdhino'parAdhe alpaM rAjagrAhyaM dravyaM, adharimaM'ti avidyamAnadhAraNIyaM dravyaM RNamocanAt , 'gaNiyAvaratti gaNikAvaraiH-vezyApradhAna TikIyaiH-lAsya ManslitynamiamimilaRALDINAMADHAN TIMen treamilhhilmmmmittail illian // 176 // Page #355 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 12udde0 sambandhipAtraiH kalitA yA sAtAM, aNega'tti nAnAvidhaprekSAkArisevitAbhiriti, aNuddhaya'tti anuddhRtA-vAdanArtha vAdakairatyaktA mRdaGgA yasyAM sA tAM'amilAya'tti suputrajanmataH amlAnapuSpamAlA tAM 'pamuiya'tti pramuditajanayogAt pramuditAM prakrIDitajanayogAt prakrIDitAM, 'sapurajaNa'tti saha purajanena jAnapadena-janapadasatkajanena yA vartate sA tAM / 'ThiivaDiyaMti. sthitI kulasya vA maryAdAyAM gatA yA putrajanmamahaprakriyA sA sthitipatitA, dasAhiyAetti10 dinapramANAyAM dazAhikAyAM 'saie'tti zataparimANAn 'sAhassie'tti sahasrAn zatasahasrAn lakSAnityarthaH,'jAe'tti yAgAn-pUjAvizeSAn 'dAe'tti dAyAn parvadine dAnAdIni 'bhAe'tti bhAgAn-labdhadravyavibhAgAna 'dala'tti dadat-dApayan 'bArasAhe divase'tti samprApte dvAdazAkhyadivase 'kulANurUvaMti kulocitaM-kulasadRzaM, tatkulasya balavatpuruSakulatvAnmahAbala iti nAma kRtaM, paMcadhAi'tti tAzcemAH-khIradhAIe maMDaNadhAIe majaNadhAIe kIlAvaNadhAIe aMkadhAIe' iti paMcadhAtrIbhiH parigRhItaH, evaM yathA dRDhapratijJa aupapAtike'dhItaH tathA'yaM vAcyaH, 'payagAmaNaM'ti bhUmau sarpaNaM caMkrAmaNaM-padbhyAM saMcAraNaM 'jemAvaNaM'ti bhojanakAraNaM 'piMDavaddhaNaM'ti kevalaM snAnAbhyaGgAdinA vapurvRddhikaraNaM 'pajaMpAvaNaM'ti prajalpanakAraNaM zikSaNaM 'saMvaccharapaDilehaNaM ti varSagranthikaraNaM 'colovaNagaM'ti cUDAdharaNaM 'uvaNayaNaM'ti kalAgrAhaNaM 'gambhAhANaM ti garbhAdhAnAdIni tAni garbhAdhAnAdInyevocyante,'pecchAgharamaMDavaMsitti prekSAgRhamaNDapayorvizeSavarNako yathA rAjapraznakRte uktastathA sa vAcya iti| 'pamakkhaNagaNhANa'tti(sU. 429)pramrakSaNakaM-abhyaJjanaM snAnagItavAditrANi prasAdhanaM-maNDanaM aSTaskhaGgeSu tilakAH kaGkaNaM raktadavarakamayaM etAni avidhavavadhUbhiH-jIvadbhartRnArIbhirupanItAni yasya sa taM, 'maMgalasujaMpiehiM ti maGgalAni-dadhirvAdIni gAnavizeSAzca jalpitAni-AzIrvacAMsi taiH 'kayakou Page #356 -------------------------------------------------------------------------- ________________ zrIbhaga . laghuvRttI priy maariyaayaayaayaayaayaayaaypptti mryaa nttippaayoo maamaa ya'tti kautukAni-bhRtirakSAdIni maGgalAni-siddhArthakAdIni tapa upacAra:-pUjA tena kRtaM zAntikarma yasya 'sarittayANaM'ti sahaktvacAM-sadRzacchavInAM 'sarivvayANaM'ti sadRgvayasAM, lAyaNNa'tti lAvaNyaM-manojJatA guNAH-priyabhASitvAdayaH, kaDagajoetti kalAcikAbharaNayugaM 'tuDiya'tti bAhvAbharaNaM 'khoma'tti kAryAsikaM vastraM 'kaDaga'tti usIramayaM vastraM 'pada'tti padRsUtramayaM, 'dugullatti dukUlAkhyatarutvaniSpanna, zrIprabhRtayaH pad devatApratimAH, nandAdIni maGgalavastUni, anye tu nandaM vRttalohAsanaM bhadraM zarAsanaM mUTaka iti yat prasiddhaM,'tAla'tti tAlavRkSAn 'vaya'tti brajAn gokulAni 'sirighara'tti bhANDAgAratulyAni ratnamayatvAt 'jANAIti zakaTAdIni 'juggAIti golladezaprasiddhAni japAnAni 'sibiyAo'tti zibikAH kUTAkArAcchAditajampAnarUpAH 'saMdamANiyAo'tti syandamAnikA:-puruSapramANAH jampAnavizeSAstAneva 'gillIu'tti hastina upari kolrAkArAH 'thillIo'tti lATAnAM yAni aDDapalyAnAni tAnyanyadezeSu thillIo ucyante atastAH, viyaDajANAIti vivRtayAnAni-talTakavarjitazakaTAni 'pArijANie'tti pariyAnaprayojanAH pAriyAnikAstAn 'saMgAmie'tti saGgrAmaprayojanAH sAnAmikAH tAn , teSAM ca kaTIpra| mANA phalakavedikA syAt , 'kaMcuijetti pratIhArAn 'varasadhara'tti varSadharAn-vaddhitamahallakAn kRtrimaklIvAn 'mahattarae'tti mahattarakAn antaHpuracintakAn olaMbaNadIve'tti zRGkhalAbaddhadIpAn 'ukaMbaNa'tti utkambaladIpAn UrdhvadaNDataH 'tiNi vatti suvarNarUpyamizrabhedAt 'paJjaradIvetti abhrapaTalabaddhadIpAn 'thAsagAIti AdarzakAkArAn 'taliyAotti pAtrIvizeSAn 'kaviyAo'tti kalAvakAH 'avaeDa'tti tApikAhastAn 'avayavakAo'tti avapAkyaH tApikAH sambhAvyante 'bhisiyAotti AsanavizeSAn 'paDisijjAo'tti uttarazayyAH 'karoDiyAotti sthagikAH 'unnayAsaNAIti unnatAdyAkAropalakSitAni // 177 // Page #357 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI Daa pymaavum paattiy 11 'aDha karoDiyAdhArIo'tti sthagikAdhAriNIH, 'ummahiyAo'tti ihAmadikAnAmunmadikAnAM cAlpabahumardanakRto vizeSaH, 'pasAdhiyAo'tti maNDanakAriNI 'vaSNagapesaNa'tti candanaharitAlAdipeSaNakArikAH, 'cuNNagapesaNa'tti tAmbUlacUrNagandha| dravyacUrNAdikAriNI 'davakArIotti hAsyakArikAH 'uvatthANiyAo'tti yA AsthAnagatAnAM pArzve vartante, 'nADaijA|o'tti nATyakArikAH 'kuTuMviNIotti padAtirUpAH 'mahANasiNIo'tti rasavatIkArikAH, zeSapadAni rUDhigamyAni, |'vimalassa'tti (sU0 430) asyAmavasarpiNyAM trayodazajinasya 'papottae' prapautrakA-praziSyaH, 'jahA kesitti, kalA itya nena ca sUcitaM 'kalAkusalasavvakAlasuhoiyAu'tti 'sivabhahassa'tti ekAdazazatanavamoddezAbhihitazivarAjarSiputrasya |'jahA aMmaDo'tti yathaupapAtike ammaDo'dhItastathA'yamapi vAcyaH,'baMbhaloetti iha caturdazapUrvadharasya jaghanyato'pi lAntake upapAta iSyate 'jAvaMti laMtagAo codasapubbI jahaNNa uvavAo'tti iti vacanAd , etasya tu caturdazapUrvadharasyApi yad brAhmaloka upa-1 pAta uktastatkenApi manAgvismaraNAdinA prakAreNa caturdazapUrvANAmaparipUrNatvAditi sNbhaavyNti| 'idANivi karesitti (sU.431) he sudarzana ! tvaM idAnImapiM karoSi, 'saNNI puvvajAIsaraNe tti saMjJirUpA yA pUrvajAtistasyAH smaraNaM yattattathA,'ahisamei'tti adhigacchati, 'duguNANiyasaddhAsaMvega'tti dviguNau pUrvakAlApekSayA AnItau zraddhAsaMvegau yasya sa tathA, tatra zraddhA tattvazraddhA saMvego yasya sa tathA taM, sadanuSThAnacikIrSA vA saMvego bhavabhayaM mokSAbhilASo vA, 'usabhadattassa'tti navamazatatrayastriMzattamoddezakAbhihitasyeti / / ekAdazazate ekaadshH|| * 'egaotti (sU. 432) ekatra 'samuvAgayANaM' samupAgatAnAM 'sahiyANaM'ti militAnAM 'samuviTThANaM'ti AsanagrahaNena paatttti kttttiy plllmaarru paalllaalllnnnaayp paattm Page #358 -------------------------------------------------------------------------- ________________ 120 zrIbhaga. laghuvRttau 'sannisannANaM'ti sanniSaNNAnAM samIpatayA 'miho tti mithaH 'devahitigahiya'tti devasthitiviSaye gRhItArtho-gRhItaparamArthoM yassa tadA 'tuMgiuddesae'tti(sU. 433)dvitIyazatapaJcamoddezake / / ekAdazazate dvaadshH|| iti zrI ekAdazaM zataM samAptaM // 1 uddeza: atha dvAdazazatamArabhyate, taduddezakagAtheyaM-"saMkhe 1 jayaMti 2 puDhavI 3 poggala 4 ativAya 5 rAhu 6 loge ya 7 / / nAge ya 8 deva 9 AyA 10 bArasamasae dasuddesA // 1 // " (*71) 'saMkheti zaGkhazramaNopAsakaviSayaH 1'jayanti'tti jaya tyAkhyazrAddhIviSayaH 2 'puDhavitti ratnaprabhAdipRthvIrUpaH 3 'puggaliM'tti pudgala viSayaH 4 'aivAta'tti prANAtipAtAdiviSayaH 15 'rAhutti rAhuvaktavyatArthaH 6, 'loge yatti lokaviSayaH 7 'nAge yatti sarpaviSayaH 8 'deva'tti devabhedaviSayaH 'Aya'tti aatmbhedniruupnnaarthH10| tatra prathame 'assAemANa'tti (sU.437) ISat svAdayanto bahu ca tyajyantaH ikSurakhaNDAderiva 'vissAemANa'tti vizeSeNa svAdayanto'lpameva tyajyantaH khajUrAderiva 'paribhAemANa'tti dadataH 'paribhuMjemANa'tti sarvamupabhuJjAnAH; eSAM padAnAM vArttamAnikapratyayAntatve'tItapratyayAntatA draSTavyA, tatazca vipulamazanAdyAsvAditavantassaMtaH, 'pakkhiyaM posaha ti |pakSe bhavaM pAkSikaM pauSadhaM avyApArapauSadhaM 'paDijAgaramANA' pratijAgrato'pyanupAlayanto vihariSyAmaH-sthAsyAmaH, yaccehAtItakAlInapratyayAntatve'pi vArttamAnikapratyayopAdAnaM tadbhojanAnantaramevAkSepeNa pauSadhAbhyupagamapradarzanArthamevetyeke, anye tu vyAcakSateiha kila pauSadhaM parvadinAnuSThAnaM, tacca dvidhA-iSTajanabhojanapradAnAdirUpaM 1 AhArAdipauSadharUpaM 2 ca, tatra zaGkha iSTajanabhojanAdirUpaM pauSadhaM kartukAmassan yaduktavAn tadarzayannevamuktaM-'tae NaM amhe taM viulaM asaNaM 4 sAimaM assAemANA'ityAdi, punazca zaGkha // 178 // Page #359 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI WillianthalianRI Calthani shadilli illuminatI eva saMvegavazAdAdyapauSadhavinivRttimanA dvitIyaM pauSadhaM cikIrSuryacintitavAMstaddarzayataivamuktam-'no khalu me sayaM tamityAdi, 'egassa'tti ekasya advitIyasyeti bhaNanAt ekAkina evaM pauSadhazAlAyAM pauSadhaM kartuM kalpate iti na cintyaM, etasya caritAnuvAdarUpatvAt tathA granthAntare bahUnAM zrAddhAnAM milanazravaNAdoSAbhAvAtparasparapreNAdiviziSTaguNasambhavAceti, 'gamaNAgamaNAe paDikkamai'tti IryApathikI pratikrAmatItyarthaH, 'chaMdeNaM ti svAbhiprAyeNa, na tu madAjJayeti, pArittaettikaTTha evaM saMpehei'tti pArayituM-pAraM netuM evaM samprekSate-ityAlocayati, kimityAha-iti kartu-etasyaivArthasya karaNAyeti, ahigamo natthi' paJcaprakAraH prAgukto'bhigamo nAstyasya, sacittAdidravyANAM vimocanIyAnAmabhAvAditi, 'jahA paDhamati yathA teSAmeva prathamanirgamaH tathA | dvitIyanirgamo'pi vAcya ityarthaH, 'hijotti hastanadine 'sudakkhujAgariya'ti (sU. 438) suDa darisaNaM jassa so sudakkhu tassa jAgariyA pramAdanidrAtyAgena sudakkhujAgariyA tAM jAgaritaH, kRtavAnityarthaH,'vuddhA buddhajAgariya'ti buddhAH-kevalinaH te ca buddhAnAM-kSiptAjJAnanidrANAM jAgarikA-prabodho buddhajAgarikA tAM jAprati-kurvanti, abuddhA abuddhajAgariya'ti abuddhAHkevalajJAnAbhAvena jJAnasadbhAvAcca buddhasadRzAH, te ca abuddhAnAM chadmajJAnavatAM yA jAgarikA tAM jAgrati / atha bhagavaMtaM zaGkhazrAddhaH anyeSAmupazamanAya krodhAdivipAkaM pRcchannAha-kohavasahe NamityAdi (sU. 439) 'isibhaddaputtassa' anantarazatoktasyeti / / dvAdazazate prathamaH // | 'pojetti (sU. 440) pautraH-putrasyApatyaM 'nattue'tti naptA dauhitraH "bhAuja'tti bhrAtRjAyA 'vesAlIsAvagANaM'ti vaizAliko-mahAvIrastasya zrAvakAH teSAM ArhatAnA-arhaddevatAnAM sAdhUnAmiti gamyaM, pUrvazayyAtarI-prathamasthAnadAtrI, sAdhavo hyapUrve MIME- IMInymsinagames Page #360 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 12 za0 2 uddezaH samAgatAstadgRha eva prathamaM vasatiM yAcante, tasyAH sthAnadAtrItvena prasiddhatvAditi sA pUrvazayyAtarA / 'sabhAvau'tti (sU. 442) khamAvataH pudgalAnAM mUrtatvavat , pariNAmenAbhUtasya bhavanena puruSasya tAruNyavat , 'savvevi NaM bhaMte! bhavasiddhiyA jIvA' bhavA-bhAvinI siddhiryeSAM te bhavasiddhikAH, te sarve'pi bhadanta ! jIvAH setsyantIti praznaH, 'haMte tyAdi uttaraM, ayaM cAsyArthaH| sarve bhavasiddhikA jIvAH setsyanti, anyathA bhavasiddhikatvameva na syAditi, atha sarvabhavasiddhikAnAM setsyamAnatA'bhyupagame bhavasiddhikazUnyatA lokasya syAt , naivaM, samayajJAtAt , tathAhi-sarva evAnAgatakAlasamayA vartamAnatAM lapsyante 'bhavati sa nAmAtItaH prApto yo nAma vartamAnatvam / eSyaMzca nAma sa bhavati yaH prApsyati vartamAnatva // 1 // " mityabhyupagamAt , na cAnAgatakAlasamayavirahito loko bhaviSyatIti, arthatAmevAzaGkAM jayantIpraznadvAreNAssaduktasamayadRSTAntApekSayA dRSTAntAntareNApi parihartumAha-'jai NaM'ti ityeke vyAcakSate, anye tu vyAkhyAnti-sarve'pi bhadanta ! bhavasiddhikA jIvAH setsyanti ?, ye kecana setsyanti te sarve'pi bhavasiddhikA eva, nAbhavasiddhika eko'pi, anyathA'bhavasiddhikatvameva na syAdityabhiprAyaH, hantetyAdhuttaraM, atha yadi ye kecana setsyanti sarve'pi bhavasiddhikA eva nAbhavasiddhika eko'pi ityabhyupagamyate tadA kAlena sarvabhavasiddhikAnAM siddhigamanAt bhavya| zUnyatA jagataH syAditi jayantyAzaGkAM parihartumAha-savvAgAsaseDhi'tti sarvAkAzasya buddhayA caturasrapratarIkRtasya zreNiH-prade|zapaGkiH sarvAkAzazreNiH 'paritta'tti ekapradezakatvena viSkambhAbhAvena ca parimitA 'parivuDa'tti zreNyantaraiH parivRtA, svruupmetttsyaaH| 'suttattaM sAhutti 'jAgariyattaM' jAgarikatvam , 'ahammi'tti adharmeNa-zrutacAritrAbhAvalakSaNena carantItyadhArmikAH; 'ahammANu'tti adharmAnugAH, adharmamanugacchantItyarthaH, 'ahammiti adharmiSTAH 'ahammi'tti adharmamAkhyAntItyevaMzIlA // 179 // Page #361 -------------------------------------------------------------------------- ________________ 112 za0 - zrIbhaga0 laghuvRttI Midlmani indiaND MINSOMNION DAHIONagi imagehis india wide adharmAkhyAyinaH, athavA na dharmAt khyAtiryeSAM te adharmakhyAtayaH, 'ahammappatti na dharma pralokayantIti adharmapralokinaH, 'ahammapalajja'tti na ghameM prarajyante-AsajaMti ye te adharmaprarajanAH, adhameM saktA ityarthaH,'ahammasamudAyAra'tti adhammeM samud sapramAdo vA''cAro yeSAM te tathA, adhamma vA samudAcAraH-samAcAro yeSAM te adharmasamudAcArAH 'ahammeNaM ceva vitti'nti | adharmeNa-zrutacAritrAbhAvarUpeNa vRtti-AjIvikAM kalpayantaH, kurvANA ityarthaH, evaM baliyattaM, evaM dubaliyattaMpi' balikatvaM durbalikatvaM ca vibhAvyate // dakSatvaM ca teSAM sAdhu yena indriyavazAssyuriti indriyavazAnAM yat syAttadAha-'soiMdiyavasaTTe'tti | zrotrendriyavazena RtaH-pIDitaH zrotrendriyavazaM vA Rto-gataH zrotrendriyavazAtaH / dvAdazazate dvitiiyH|| "kiMnAmA kiMgoya'tti (sU. 442) tatra nAma yAdRcchikamabhidhAnaM gotraM cAnvarthikamiti, yathA 'jIvAbhigame'tti taccedam| docA NaM bhaMte ! puDhavI kinAmA kiMgoyA pannattA ?, goyamA! vaMsAnAmeNaM sakarappabhA gottennmityrthH|| dvAdazazate tRtiiyH|| ____ 'egao'tti (sU. 444) ekatvataH, ekatayetyarthaH, 'sAhaNNaMti' saMhanyante, saMhatau syAtAmityarthaH, dvipradezikaskandhasya | bhede eko vikalpaH, tripradezikasya dvau, catuSkapradezikasya catvAraH, paJcapradezikasya Sad , padapradezikasya daza, saptapradezikasya caturdaza, aSTapradezikasya 21 navapradezikasya 28 dazapradezikasya 40 saGkhyAtapradezikavikalpA dvidhAbhede 11 tridhAbhede 21 caturdAbhede 31 paMcadhAbhede 41 SoDhAtve 51 saptadhAtve 61 aSTadhAtve 71 navadhAtve 81 dazadhAtve 91 saGkhyAtabhede tveka eva vikalpaH, tamevAha-saMkhejahA kanjamANe saMkhejA paramANupoggalA bhavaMti'tti, asaGkhyAtapradezikasya tu dvidhAbhAve 12 tridhAtve 23 caturddhAtve 34 paMcadhAtve 45 poDhAtve 56 saptadhAtve 67 aSTadhAtve 78 navadhAtve 89 dazabhedatve 100 saGkhyA marium uismmmwwwimmission maithulomamroPom Page #362 -------------------------------------------------------------------------- ________________ zrIbhaga0 | laghuvRttau SWACHI WANDE OGBOLDOG HOLLOLS00:00HOO tabhedatve 12 asaGkhyAta bhedakaraNe tveka eva vikalpaH, 'asaMkhejjA paramANupoggalAH bhavaMti 'tti anantapradezikasya tu dvidhAtve 13 tridhAtve 25 caturddhAva 37 paMcadhAtve 49 padvidhAtve 61 saptadhAtve 73 aSTadhAtve 85 navadhAtve 97 darzadhAtve 109 saGkhyAtatve 13 asaMkhyAtatve 12 anantabhedakaraNe tveka eva, tamevAha - 'anaMtahA kajjamANe' tyAdi 'do bhaMte! paramANupoggalA | sAhaNaMtI' tyAdinA pudgalAnAM prAksaMhananamuktaM 'se bhimANe duhA kajaI' tyAdinA ca teSAM bheda uktaH, atha tAvevAzrityAha'eesi NamityAdi (sU. 445) eteSAM - anantaroktasvarUpANAM paramANupudgalAnAM paramANUnAmityarthaH, 'sAhaNaNAbhedANuvA eNaM'ti 'sAhaNaNa' ti prAkRtatvAt saGghAto bhedazva-viyojanaM tayoranupAto - yogaH saMhanana bhedAnupAtastena, sarvapudgaladravyaissaha para - mANUnAM saMyogena viyogena cetyarthaH, 'anaMtANaMta'tti anantena guNitA anantAH anantAnantAH, eko'pi hi paramANudveNukAdibhiranantANukAntairdravyaissaha saMyujyamAnaH anantAn parivarttAn labhate, pratidravyaM parivarttabhAvAt anantatvAcca paramANUnAM pratiparamANu ca anantatvAt parivarttAnAM paramANupudgala parivartAnAmanantAnantatvaM draSTavyamiti / 'puggala pariyaha' tti pudgalaiH- pudgaladravyaissaha parivarttAH - paramANUnAM mIlanAni pudgalaparivarttAH samanugantavyAH - jJeyAH syuritihetorAkhyAtA bhagavadbhiriti gamyate, makArazca prAkRtatvAt alAkSaNikaH / atha pudgalaparAvarttabhedAnAha- 'orAliya'tti audArikavapuSi varttamAnena jIvena yadaudArikavapuryogyadravyANAmaudArikazarIratayA sAmastyena grahaNamasAvaudArikapudgalaparAvarttaH, evamanye'pi, 'neraiyANaM' ti nArakajIvAnAmanAdisaMsAre saMsaratAM saptavidhaH pudgalaparAvarttaH prajJaptaH, 'egamegassa' ti atItA anantAH anAditvAdatIta kAlasya jIvasyAnAditvAcca aparAparapudgalagrahaNasvarUpatvAditi, 'purekkhaDa 'tti puraskRtA - bhaviSyantaH 'kassai atthi kassai natthi' tti kasyApi OCIOLOGICDCJOCOL:10CJ0 12 za0 3 uddezaH 180 / / Page #363 -------------------------------------------------------------------------- ________________ kasyApi na sAnna tasyeti, egAH , ekatva zrIbhaga laghuvRttI za0 4 uddezaH jIvasya dUrabhavyasyAbhavya vA te syuH, kasyApi na santi uddhRtya yo mAnuSatvamApya siddhiM yAsyati, saGkhyeyairvA bhavairyAsyati yH| siddhiM tasyApi parivattoM nAstyanantakAlapUryamANatvAt tasyeti, egaciya'tti ekacitikAH-ekanArakAdyAzritAH 'satta'tti audArikAdisaptavidhapudgalaviSayatvAt sapta daNDakAH caturviMzatidaNDakAzca syuH, ekatvapRthaktvaMdaNDakAnAM cAyaM vizeSaH-ekatvadaNDakeSu puraskRtapudgalaparAvartAH kasyApi na santyapi, bahutvadaNDakeSu tu te santi, jIvasAmAnyAzrayaNAditi, egamegasse'tyAdi, 'natthi eko'vitti nArakatve vartamAnasyaudArikapudgalagrahaNAbhAvAditi, 'egamegassa NaM neraiyassa asurakumAratte ityAdi, iha ca nairayikasya vartamAnakAlInasya asurakumAratve atItAnAgatakAlasambandhini 'eguttariyA jAva anaMtAve' tyanenedaM sUcitaM-'kassai asthi kassai natthi, jassatthi tassa jahaNNeNaM eko do vA tiNNi vA, ukkoseNaM saMkhejA vA asaMkhejA vA aNaMtA vA, evaM jattha veuvviyasarIraM tattha eguttariyAu'tti yatra vAyukAye manuSye paJcendriyatiryakSu vyantarAdiSu ca vaikriyazarIraM tatraiko vetyAdi vAcyamityarthaH, 'jattha natthI'tyAdi yatrApyapkAyAdau nAsti vaikriyaM tatra yathA pRthvIkAyikatve tathA vAcyaM, na santi baiMkriyapudgalaparAvarttA iti vAcyamityarthaH,'teyApoggale'tyAdi, taijasakArmaNapudgalaparAvarttA bhaviSyati ekAdayaH sarveSu nArakAdiSu jIvapadeSu pUrvavadvAcyAH, taijasakArmaNayossarveSu bhAvAditi, 'maNapoggala'tti manaHpudgalaparAvartAH paJcendriyeSveva santi, bhaviSyantazca te ekottarikAH prAgvadvAcyAH, 'vigalidiema natthi'tti vikaleMdriyagrahaNena caikendriyA api grAhyAH, teSAmapIndriyANAmasampUrNatvAnmanovRtterabhAvAd , atasteSvapi manaHpudgalaparAvarttA na santi, 'vayapuggalatti evaM cevatti taijasAdiparivarttavat sarvanArakAdijIvapadeSu vAcyAH, navaramekendriyeSu vacanAbhAvAnna santi te iti vaacyaaH| 'neraiyANa'mityAdinA pRthaktvadaNDakAnAha viyai maiymiyaayaay yee paapaa paapkaaryriy maarpk Page #364 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 'jAva vemANiyANa'mityAdi paryantimadaNDako drshitH| athaudArikAdipudgalaparAvartAnAM svarUpamAha-se keNa'mityAdi 12 za0 (sU. 446) 'gahiyAIti svIkRtAni 'baddhAIti jIvapradezairAtmIkaraNAt , kuta ityAha-'puTThAIti yataHprAkspRSTAni, tanau reNuvat , M4 uddezaH athavA puSTAni-poSitAni aparAparagrahaNataH 'kaDAIti pUrvapariNAmamantareNa kRtAni 'paTTaviyAIti prasthApitAni-sthirIkRtAni jIvena 'niviTThAIti yataH sthApitAni tato niviSTAni jIve svayaM 'abhiniviTThAIti abhividhinA niviSTAni, sarvANyapi jIve lagnAnItyarthaH, 'abhisamaNNAgayAIti abhividhinA sarvANItyarthaH samanvAgatAni-samprAptAni jIvena rasAnubhUtimAzritya 'pariyAiyAIti paryAptAni jIvena sarvAvayavarAttAni tadrasAdAnadvAreNa 'pariNAmiyAIti rasAnubhUtita eva pariNAmAntaramApAditAni 'nijiNNAIti nirjIrNAni kSINarasIkRtAni 'nisiriyAIti jIvapradezebhyo niHsRtAni, kathaM ?, nisiTThAIti jIvena nispRSTAni svapradezAt tyAjitAni, ihAdyAni catvAri padAni audArikapudgalagrahaNaviSayANi taduttarANi ca paMca sthitiviSayANi taduttarANi catvAri vigamaviSayANi / atha pudgalaparAvartAnAM nirvarttane kAlaM tadalpabahutvaM cAha-'orAliya'ityAdi. 'kevaikAlassa'tti kiyatA kAlena nirvaya'te ?, 'aNaMtAhiM ussappiNIhiMti ekasya jIvasya grAhakatvAt pudgalAnAM cAnantAnantatvAt pUrvagRhItAnAM ca grahaNasthAgaNyamAnatvAdanantA avasarpiNya ityAdi sUSThuktamiti,'savvatthove kammaNapoggale'tyAdi sarvastokaH kArmaNapudgalaparAvarttananirvartanakAlaH, te hi sUkSmA bahutamaparamANuniSpannAzca syuH tataste sakRdapi bahavo gRhyante, sarveSu nArakAdipadeSu ca vartamAnajIvasya te anusamayaM grahaNamAyAnti iti svalpakAlenApi tatsakalapudgalagrahaNaM syAditi, tatastaijasapudgalaparAvartanakAlo'nantaguNo, yataH sthUlatvena taijasapudgalAnAmalpAnAmekadA grahaNaM, ekagrahaNe cAlpapradezaniSpannatvena teSAmalpA Page #365 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau| migraining 12 za0 4 uddezaH nAmeva tadaNUnAM grahaNaM syAdato'bhidhIyate-anantaguNo'sAviti, tata audArikapudgalaparivartananirvartanAkAlo'nantaguNaH, yata audArikapudgalA atisthUrAH, sthUrANAM cAlpAnAmebaikadA grahaNaM syAt , alpatarapradezAzcaite, tatastadgrahaNe'pyekadA alpa evANavo | gRhyante, na ca kArmaNataijasapudgalavatteSAM sarvapadeSu grahaNamastyaudArikazarIriNAmeva tadgrahaNAdato bRhataiva kAlena teSAM grahaNamiti, tata AnaprANapudgalaparAvartanAkAlo'nantaguNaH, yadyapi hi audArikapudgalebhya AnaprANapudgalAssUkSmA bahupradezikAzceti teSAmalpakAlena grahaNaM sambhavati tathApyaparyAptakAvasthAyAM teSAmagrahaNAt paryAptakAvasthAyAmapyaudArikazarIrapudgalApekSayA teSAmalpIyasAmeva grahaNAt na zIghraM tadgrahaNamityaudArikapudgalaparAvarttanirvartanAkAlAdanantaguNatA AnaprANapudgalaparAvarttanivarttanAkAlasyeti, tato manaHpudgalaparAvartanirvartanAkAlo'nantaguNaH, kathaM ?, yadyapyAnagrANapudgalebhyo manapudgalAH sUkSmA bahupradezAzcetyalpakAlena teSAM grahaNaM syAt tathApyekendriyAdikAyasthitivazAn manasazcireNa lAbhAt mAnasapudgalaparivartoM bahukAlasAdhya ityanantaguNaH, tato'pi vAkpudgalaparAvartanivartanAkAlo'nantaguNaH, kathaM ?, yadyapi manasaH sakAzAt bhASA zIghrataraM labhyate, dvIndriyAdyavasthAyAM ca syAt , tathApi manodravyebhyo'pi bhASAdravyANAmatisthUlatayA stokAnAmevaikadA grahaNAt tato'nantaguNo vaakpud-| galaparAvartanivarttanAkAla iti, tatopi vaikriyapudgalaparAvartanivarttanAkAlo'nantaguNo, vaikriyazarIrasyAtibahukAlalabhyatvAditi / pudgalaparAvartAnAmevAlpabahutvamAha-'eesi NamityAdi (sU. 447) sarvastokA vaikriyapudgalaparAvarttA bahutamakAlanirvartanIyatvAt teSAM, tato'nantaguNA vAviSayAH, alpatarakAlanirvaya'tvAd , evaM pUrvoktayuktyA bahutarAH krameNAnye'pi vAcyA iti // dvAdazazate cturthH|| Page #366 -------------------------------------------------------------------------- ________________ zrIbhaga 12 za. 5 uddezaH 'pANAivAe'tti (sU. 448) prANAtipAtajanitaM cAritramohanIyakammopacArAt prANAtipAta eva, evamuttaratrApi, tasya ca pudgalatvopacArAt prANAtipAta eva, evamuttaratrApi, tasya ca pudgalarUpatvAt varNAdayaH syurata uktam 'paMcavaNNetti, Aha ca- "paMca rasa paMcavaNNehi, pariNayaM duvihgNdhcuphaasN| daviyamaNaMtapadesaM siddhehiM aNaMtaguNahINaM ||1||"ti 'cauphAsa'tti snigdha 1] rUkSa 2 zIta 3 uSNAkhyAH 4 sparzAH sUkSmapariNAmapariNatapudgalAnAM syuH, sUkSmapariNAmaM ca karmeti, 'kohi'tti krodha iti sAmAnyanAma, kopAdayazca tadvizeSAH, tatra kopaH-krodhodayAt svabhAvAcalanamAtram , ropaH-krodhasyaivAnubandho doSaH-AtmanaH parasya vA dUSaNametacca krodhakArya dveSo vA-aprItimAtraM, akSamA-parakRtA'parAdhasya asahanaM savalano-muhuH 2 krodhAgninA jvalanaM, kalahomitho'samaJjasabhASaNaM cANDikya-raudrAkArakaraNaM, bhaNDanaM-daNDAdibhiyuddhaM vivAdo-viruddhavacanAni 10, etAni krodhakAryANyeva, krodhaikArthA vA ete shbdaaH| mAna iti sAmAnyanAma, madAdayastu tadvizeSAH, tatra mado-harSamAnaM do-dRptatA, stambho-anamratA garvaH-zauNDIrya 'attukkose'tti AtmanaH parebhyaH sakAzAt guNena utkarSaNaM-utkRSTatAbhidhAnaM, paraparivAdaH-pareSAmapyavarNavadanaM, paraparipAto vA guNebhyaH paripAtanamiti, 'ukkose'ti utkarSaNa-utkRSTatAkaraNaM AtmanaH parasya vA kriyayA utkrozanaM vA-prakAzanamabhimAnAt svasamRddhyAdervA 'avakkose'tti apakarSaNamavakarSaNaM vA abhimAnAdAtmanaH parasya vA kriyArambhAt kuto'pi vyA varttanamiti, aprakAzo vAbhimAnAderveti, 'uNNaeti ucchinnaM nataM-pUrvapravRttaM namanamabhimAnAdunnataM ucchinno vA nayo-nItiraPIbhimAnAdevonnayo, nayAbhAva ityarthaH, praNatasya madAnupravezAdunnamanamunnAmaH,'dunnAme'tti mahaddaSTaM namanaM durnAma iti 12, stambhA dIni mAnakAryANIti mAnavAcakA ete ekaarthaaH| 'mAya'tti sAmAnyaM nAma, upadhyAdayastadbhedAH, tatra uvahitti upadhIyate yenA // 18 // Page #367 -------------------------------------------------------------------------- ________________ zrIbhaga 12 za0 laghuvRttI 5 uddezaH sAvupadhiH, vaJcanIyasamIpagamanaheturbhAvaH,'niyaDi'tiM nitarAM karaNaM nikRtiH-AdarakaraNena paravaJcanaM pUrvakRtamAyApracchAdanArtha vA mAyAntarakaraNaM 'valaye'tti yena bhAvena valayamiva vakra vacanaM ceSTA vA pravartate sa.bhAvo valayaM 'gahaNe'tti paravaJcanArtha yadvacanajAlaM tad gahanamiva gahanaM ''me'tti paravaJcanAya yanimnatAyA AzrayaNaM tannUmaM 'ko 'tti kalkaM-hiMsAdirUpaM pApaM tanimitto yo vacanAbhiprAyaH sa kalkamucyate 'kurUvetti kutsitaM yathA syAdevaM rUpyati-vimohayati yat tat kurUpaM-bhANDAdikarma mAyAvizeSa eva 'paliuMcaNa'nti pratikuJcanaM saralatayA pracchannasya vacanasyA'khazcanaM, 'jhiTThatti paravaJcanAbhiprAyeNa yena jaimathaM-kriyAsu mAndhamA| tanute sa bhAvo jaihmathameva 'kibbise'tti yato mAyAkarmaNaH paratreha ca bhave kilbiSikaH syAt sa kilbiSa eva 'AyaraNa'tti yato mAyAvizeSAdAdaraNaM-abhyupagamaM kasyApi vastunaH kuryAd asAvAdaraNaM, tApratyayasya svArthikatvAt , AcaraNatA vA parapratAraNAya vividhakriyAkaraNaM AcaraNaM 'gRhaNayA' gRhanaM-gopAyanaM svarUpasya, vazcaNayAvazcanaM parapratyavatAraNaM.'sAijoge'tti avizrambhasambandhaH, sAtizayena dravyeNa niratizayasya yogastatpratirUpakaraNamityarthaH 15, mAyaikArthAH shbdaaH| 'lobhetti sAmAnyaM, | icchAdayastu tadvizeSAH, tatrecchA-abhilASamAtraM mUrchA-saMrakSaNAnubandhaH, kAGkSA-aprAptArthAzaMsA gahitti gRddhiH-prAptArtheSvAsaktiH 'taNha'tti tRSNA-prAptArthAnAmavyayecchA 'bhijjhitti bhidhyA-abhivyAptyA viSayacintanaM, tadekAgratvamabhidhyA pidhAnAdivadakAralopAta bhidhyA 'abhijjhitti na midhyA abhidhyA-bhidhyAsadRzaM bhAvAntaraM dRDhAbhinivezaH, amidhyAnalakSaNatvAt tasyAH, ahaDhAbhinivezastu abhidhyA, cittalakSaNatvAt , tasyAH, dhyAnacittayostvayaM vizeSaH-'jaM thiramajjhavasANaM taM jhANaM jaM calaM tayaM cittaM'ti, 'AsAsaNaya'ti AzaMsanaM-mama putrasya ziSyasya vedamidaM ca bhUyAditirUpA AzIH, patthaNa'nti, prArthanaM-paraM prati iSTArthayAjA Page #368 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 12 za0 5 uddezaH |'lAlappaNaya'tti prArthanameva bhRzaM lapanataH 'kAmAsa'tti zabdarUpaviSayA 'bhogAsatti gandharasasparzaviSayA, 'jIviyAsa'tti | jIvitavyavAJchA, 'naMdirAge'tti samRddhau satyAM rAgo-harSo nandirAgaH 16, peje'tti putrAdisnehaH 'dose'tti dveSaH-kalaho hAsyAdibhavaM yuddha, yAvatkaraNAt 'abbhakkhANapesuNNaarairaiparaparivAyamAyAmositti dRzyaM // 'avaNNe'tti (sU. 449) vadhAdiviramaNAni jIvopayogasvarUpANi, jIvopayogazcAmUrttatvaM tasmAccAvarNAditvamiti, uppattiyatti utpattireva prayojanaM yasyAssA autpattikI, natu kSayopazamaH prayojanamasyAH, satyaM, sa khalu antaraGgatvAt sarvabuddhisAdhAraNa iti na vivakSyate, na cAnyacchAstrakarmAbhyA| sAdikamapekSata iti, 'veNaiya'tti gurvAdivinayabhavA vainayikI 'kammaya'tti anAcAryakaM karma sAcAryakaM zilpaM, kAdAcitkaMvA karma zilpaM nityavyApAraH, tena karmaNo bhavA karmajA, 'pAriNAmiya'tti pari-samantAt namanaM pariNAmaH-sudIrghakAlapUrvApa| rAvalokanAdijanya AtmadharmastajAtA pAriNAmikI buddhariti, etA api varNAdirahitA jIvadharmatvenAmUrtatvAt jIvadharmAdhikArAdavagrahAdisUtraM kAMdisUtraM ca // amUrttAdhikArAdavakAzAntarasUtraM amUrttatvaviparyayAt tanuvAtAdisUtrANi cAha-tatra 'sattame NaM bhaMte! uvAsaMtare'tti prathamadvitIyapRthivyoryadantarAle AkAzakhaNDaM tatprathama, tadapekSayA saptamaM saptamyA adhastAt , tasyopari sapta| mastanuvAtaH tasyopari saptamo dhanavAtaH tasyApyupari saptamo ghanodadhiH, tasyopari saptamI pRthvI, tanuvAtAdInAM paJcavarNatvAdi paud|galikatvena mUrttatvAt , aSTasparzatvaM ca bAdarapariNAmatvAd aSTau sparzAH zItoSNasnigdharUkSamRdukaThinalaghugurubhedAditi, jaMbuddIve' | ityatra yAvatkaraNAllavaNasamudrAdIni padAni vAcyAni 'jAva vemANiyAvAsA' iha yAvatkaraNAdasurakumArAvAsAdiparigrahaH, te ca bhavanAni nagarANi vimAnAni tiryagloke tannagaryazceti, 'veubviateAI paDDucca'tti vaikriyataijasavapuSI bAdaratvAttayo - mindhulimittamaMIRamanthanMitammanduINDmadamRIDAIRMIRE limiliathurmilitainabilithili // 18 Page #369 -------------------------------------------------------------------------- ________________ za0 zrIbhaga0 laghuvRttI 1 4. rakANAmaSTasparzatvaM, 'kammagaM paDucca'tti kArmaNaM hi sUkSmapariNAmapudgalarUpamatazcatu:sparza, te ca zItoSNasnigdharUkSAH, 'dhammathikAe' iha yAvatkaraNAdevaM dRzyaM-'adhammatthikAe AgAsatthikAe puggalatthikAe addhAsamae aavliyaamuhu| ityAdi, 'davalesaM paDucca'tti iha dravyalezyA savarNA, 'bhAvalesaMti bhAvalezyA AntaraH pariNAmaH, iha ca kRSNalezyAdIni parigrahasaMjJAvasAnAni avarNAdIni jIvapariNAmatvAt , audArikAdicaturvapUMSi ca varNAdivizeSaNAni aSTasparzANi ca, bAdarapariNA|mapudgalarUpatvAt , sarvatra catuHsparzatve sUkSmapariNAmaH kAraNaM, aSTasparzatve bAdarapariNAmaH kAraNaM vAcyamiti, 'savvadavya'tti | sarvadravyANi-dharmAstikAyAdIni 'atthegaiyA savvadavvA paMcavaNNA' ityAdi bAdarapudgaladravyANi pratItyoktaM, sarvadravyamadhye | kAnicit paJcavarNAdInIti bhAvArthaH, 'cauphAsA' ityetacca pudgaladravyANyeva sUkSmANi pratItyoktaM, egagaMdhe'tyAdi ca paramANvAdi dravyANyAzrityoktaM, yadAha paramANudravyamAzritya-"kAraNameva tadantyaM sUkSmo nityazca bhavati paramANuH / ekarasavarNagandho dvisparzaH kaarylinggshce||1||"ti, sparzadvayaM ca sUkSmasambandhinAM caturNA sparzAnAmanyataradaviruddhaM syAt , tathAhi-snigdhoSNalakSaNaM vA snigdhazItalakSaNaM vA rukSoSNalakSaNaM rUkSazItalakSaNaM ceti, avaNe'tyAdi ca dharmAstikAyAdidravyANyAzrityoktaM // dravyAzritatvAt pradezaparyavANAM dravyasUtrAnantaraM tatsUtraM, tatra pradezA-dravyasya nirvibhAgA aMzAH, paryAyAstu dharmAH, te caivaMkaraNAdevaM vAcyA.-'savvapaesA NaM bhaMte ! kaivaNNA pucchA ?, goyamA ! atthegaiyA savvapadesA paMcavaNNA jAva aTThaphAsA'ityAdi, evaM paryavasUtramapi, iha ca mUrtadravyANAM pradezAH paryavAzca mUrttadravyavat paJcavarNAdayaH amRrttadravyANAM vA amUrttadravyavadavarNAdaya iti, atItAddhAditrayaM vA mUrtatvAdavarNAdikaM // 'pariNAmaM pariNamaitti (sU. 450) varUpaM gacchati, kativarNAdinA rUpeNa pariNamatItyarthaH, 'paMcavaNNaM ti WHAPAIMILaniesinusumantilding MARWAIIANRAILWITTIMILIATARNITIANIMATI AUmen immaamin munity writiummittmissignme ntin m a mta Page #370 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 5-6 u. garbhavyutkramaNakAle jIvazarIrasya paJcavarNAditvAt garbhavyutkramakAle jIvapariNAmasya paJcavarNAditvaM jJeyamiti // garbhajajIvavarNAdi- 12 za0 vicitra pariNAma uktaH, atha jIvasyaiva citrapariNAmatvaM yat syAttadAha- 'kammao NaM ti (sU. 451) karmmaNaH sakAzAt, no akarmmataH-na karmANi vinA, jIvo vibhaktibhAvaM vibhAgarUpaM bhAvaM nArakatiryaGmanuSyAmarabhaveSu nAnArUpaM pariNAmamityarthaH pariNamati - gacchati, tathA 'kammao NaM jaya'tti gacchati tAMstAnnArakAmarAdibhAvAniti jagat- jIvasamUhaH, jIvadravyasya vA vizeSo jaGgamAbhidhAnaH 'jaganti jaGgamAnyAhu' riti vacanAt // dvAdazazate paJcamaH // 'micchaM te evamAhaMsu'tti (sU. 452 ) iha tadvacanApramANakatvAt mithyAtvaM mithyAdRSTipravacanasaMskAropanItatvAcca, grahaNaM hi rAhucandrayorvimAnApekSaM, na ca vimAnayorgrAsakagrasanIyabhAvasambhavo'sti, Azraya mAtratvAt narabhavanAnAmiva, athedaM gRhamanena grastamiti dRSTastadvyavahAraH, satyaM sa khalvAcchAdyAcchAdakabhAve sati, nAnyathA, AcchAdyAcchAdanabhAve ca grAsa vivakSAyAmihApi na virodhaH, atha yadatra samyak taddarzanAyAha - ' ahaM puNe' ti khaMjanaM - dIpamallikAmalaH tadvarNAbhaM, 'lAuyaM'ti tumbakaM taccehApakvAvasthaM grAhyamiti 'bhAsarAsi'tti bhasmarAzisamaM, 'AgacchamANe va'tti gatvA praticAreNa tataH pratinivarttamAnaH, kRSNavarNAdinA vimAneneti zeSaH, 'gacchamANe va 'tti svabhAvacAreNa caran, etena padadvayena svAbhAvikI gatiruktA, 'viuccamANe'tti vikurvaNAM kurvan 'pariyAre'tti paricArayan- kAmakrIDAM kurvan, etena padadvayena atitvarayA varttamAno visaMsthulaceSTayA svavimAnamasamaJjasaM cAlayati, etacca dvayamasvAbhAvika vimAnagatigrahaNAyoktamiti, 'caMdalesaM puracchimeNaM' ti svavimAnena candravimAnAvaraNe candradIpterAvRtatvAcandralezyAM | purastAdAvRtya 'paJcacchimeNaM vIIvayati'tti candrApekSayA apareNa yAtItyarthaH, 'puracchi meNaM caMde uvadaMsei'tti 'pacatthimeNaM' // 184 // Page #371 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 1 rAhu' nti rAhapekSayA pUrvasyAM dizi candra AtmAnamupadazayati, candrApekSayA ca pazcimadizi rAhurAtmAnamupadarzayatItyarthaH, evaMvidhasvabhAvatAyAM ca rAhozcandrasya yat syAttadAha- 'jayA Na' mityAdi, 'AvaremANe' ityatra dvirvacanam, 'ciTThaI 'tti tiSThati, 'caMdeNaM rAhussa kucchI bhiNNa' tti rAhoraMzasya madhyena candro gata iti kathane candreNa rAhoH kukSibhinna iti vyapadizatIti, 'paccIsakaI 'tti pratyavasarpati - vyAvarttate, 'vaMte'tti vAntaH- parityaktaH, 'sapakkhi sapaDidisaM' ti sapakSaM samAnaM dikU yathA syAt sapratidik- samAnavidik ca yathA syAdevaM candralezyAmAvRttyAvaSTabhya tiSThatItyevaM yogaH, ata AvaraNamAtramevedaM vai sikaM candrasya rAhuNA grasanaM, na tu kArmaNamiti / atha rAhorbhedamAha - 'kaivihe Na' mityAdi, yaJcandrasya sadaiva sannihitaH saJcarati sa dhruvarAhuH, Aha ca - " kinheM rAhuvimANaM niccaM caMdeNa hoi avirahiyaM / cauraMgulamappattaM hiTThA caMdassa taM carai // 1 // "tti, yastu parvaNi paurNamAsyamAvAsvayozcandrAdityayoruparAgaM kuryAt sa parvarAhuriti, 'pADivae'ti pratipada Arabhyeti zeSaH, paJcadazabhAgena svakIyena paJcadazabhAgaM 'caMdassa lessaM 'ti vibhaktivyatyayAccandrasya lezyAyAH, candravimbasambandhinamityarthaH, AvRNvana 2 pratyahaM tiSThati, 'paDhamAe 'ti prathamatithau 'paNNarasesu' tti paJcadazasu dineSu, amAvAsyAyAmityarthaH, 'paNNarasa bhAgaM AvarittANaM ciTThai' iti vAkyazeSaH, evaM yat syAttadAha - 'carime 'tyAdi, caramasamaye paJcadazabhAgopetasya kRSNapakSasyAntime kAle kAlavizeSe vA candro raktaH syAt, sarvathA''cchAdita ityarthaH, 'avase se' tti avazeSe samaye - pratipadAdikAle candro rakto vA virakto vA syAt, aMzena rAhuNoparaktaH aMzAMtareNAnuparaktaH, AcchAditAnAcchAdita ityarthaH, tameva candralezyApaJcadazabhAgaM zuklapakSasya pratipadAdiSviti gamyate upadarzayan 2 paJcadazabhAgena svayamapasaraNataH prakaTayan 2 tiSThati, 'carimassa yatti paurNamAsyAM candro viraktaH syAt, sarvathaiva zukkIsyAdi JOCHODOCCIOCSOC JOCCOLDOE 12 za0 6 uddezaH Page #372 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau Dhodh tyarthaH, sarvathA'nAcchAditatvAditi, iha cAyaM bhAvArtha:- SoDazabhAgIkRtasya candrasya SoDazo bhAgo'vasthita evAste, ye cAnye bhAgAstAn rAhuH pratitithyekaikaM bhAgaM kRSNapakSe AvRNoti, zukle tu vimuJcatIti, uktaM ca jyotiSkaraNDake - "solasabhAge kAUNa uDuvaI hAyaettha paNNarasa / tattiyamitte bhAge puNo'vi parivaddhaI jonhaM // 1 // " ti, iha tu poDa (paMcada ) zabhAgakalpanA kRtA, vyavahAriNAM SoDa| zabhAgasyAvasthitasyAnupalakSaNAditi sambhAvayAma iti / nanu candra vimAnasya paJcaikaSaSThibhAganyUnayojanapramANatvAt rAhuvimAnasya grahatvenArddhayojanapramANatvAt kathaM paJcadaze dine candravimAnasya mahattvenetarasya ca laghutvena sarvAvaraNaM syAditi, atrocyate, yadidaM graha| vimAnAnAmarddhayojanamiti pramANaM tatprAyikaM, tatazca rAhorgrahasyoktAdhikapramANamapi vimAnaM saMbhAvyate, anye punara huH - ladhIyaso'pi | rAhuvimAnasya mahatA tamisrajAlena tadAtriyata iti / nanu katipayAn dinAn yAvat dhruvarAhuvimAnaM vRttamupalabhyate grahaNa iva, katipayAMzca na tatheti kimatra kAraNaM ?, atrocyate, yeSu divaseSu atyarthaM na tamasA'bhibhUyate'sau vizuddhyamAnatvAt teSu na vRttamAbhAti, tathA coktam- "vadRccheo kaivaya divase dhubarAhuNo vimANassa / dIsaha paraM na dIsaha jaha gahaNe paJcarAhussa || 1||" AcArya AhaaccatthaM na hi tamasA'bhibhUyate jaM sasI visujjhato / teNa na vadyaccheo gahaNe u tamo tamobahulo ||2||" 'bAyAlIsAe mAsA NaM ti sArddhasya varSatrayasyopari candralezyAmAvRtya tiSThatIti gamyaM, navaraM utkRSTatayA aSTacatvAriMzato saMvatsarANAmiti / atha candra| syaiva 'sasi'tti yadabhidhAnaM tadanvarthAbhidhAnAyAha - 'sasI'ti (sU. 453) saha zriyA varttata iti sazrIH, 'miyaMke' tti vimAne mRgAGkacihnatvAt mRgAGkaH, 'some'tti saumyA nIrogA vA 'kaMte' tti kAntiyogAt 'subhae'tti subhagaH, saubhAgyayuktatvAt | 'piyadaMsaNa 'tti premakRddarzanaH / athAdityazabdasyAnvarthAbhidhAnAyAha - 'surAiya'tti (sU. 454) sUra Adi : - prathamo yeSAM te sUrA 11.2 za0 6 uddezaH // 185 // Page #373 -------------------------------------------------------------------------- ________________ ADO 12za0 zrIbhaga laghuvRttI dikAH, ka ityAha-samayaH, tathAhi-sUryodayamavadhikRtya ahorAtrArambhakassamayo gaNyate AvalikA muhUrtAdayazceti, 'Adice'ti Adau ahorAtrAdInAM bhava AdityaH, tyazvehArSatvAditi // 'paDhamajovvaNuTThANa'tti (mU.455) prathamayauvanotthAne-prathamayauvanotpattI yadalaM tattiSThatIti sa tathA 'acira'tti aciravRttavivAhakAryaH, vaNNaomahabbala'tti mahAbaloddezake vAsavarNako dRzyaH, avirattAeti vipriyakaraNe'pyaviraktayA 'viusamaNakAlasamayaMsi' vyavazamanaM-puMvedavikAropazamastasya kAlasamayastatra sa tathA tatra, ratAvasAne ityarthaH, 'ettotti itaH prAguktasvarUpebhyaH // dvAdazazate sssstthH|| / 'ayAsayassa'tti (sU. 456) SaSThyAzcaturthatvAt ajAzatAyAHvADagattAe'ti ajAvATakamityarthaH, naragattAe'tti narakAvA| sapRthvIkAyikatayetyarthaH, asakRd-anekazaH 'aduva'tti athavA 'aNaMtakhuttotti anantakRtva:-anantavArAn / / 'asaMkhije su puDhavikAItti (sU. 457) iha asaGkhyAteSu pRthvIkAyikAvAseSvetAvataiva siddhe yacchatasahasragrahaNaM tatteSAmatibahutvakhyApanArtha, |'no ceva NaM devittAe'tti IzAnAnteSveva devasthAneSu devya utpadyante, sanatkumArAdiSu punarnetikRtvA 'no ceva NaM devittAe' ityuktaM, | 'no ceva NaM devattAe veti anuttaravimAneSu anantakRtvo devA notpadyante, devyazca sarvathaiva neti, arittAe'tti sAmAnyataH zatrubhAvena 'veriyattAe'tti vizeSAcchatrutayA 'ghAyagattAe'tti mArakatayA 'vahagattAe'tti vadhakatayA, tADakatayetyarthaH, 'pacAmittattAe'tti amitrasahAyakatayA 'dAsattAe'tti gRhadAsIputratayA 'pesattAe'tti preSyatayA-AdezyatayA 'bhayagattAe'tti bhRtaka| tayA-duSkAlAdau poSitatayA 'bhAillagattAe'tti kRSyAdilAbhasya bhAgagrAhakatvena 'bhogapurisattAe'tti bhogakArinaratayA anyopArjitAthaiH, 'sIsa'tti zikSaNIyatayA 'vesattAe'tti dveSyatayA / / dvAdazazate saptamaH / / ANDHIMALAIMONIANDINIONLINDA DHANDARAMAIL Page #374 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau BOLDOG 'bisarIresu 'tti (sU. 458 ) dve zarIre yeSAM te dvizarIrAH teSu ye hi nAgavapustyaktvA manuSyazarIramavApya setsyanti te dvizarIrA iti, 'nAgesu'tti sarveSu hastiSu vA 'tattha'tti yatra kSetre jAtaH, 'acciya'tti candanAdinA vanditaH stutyA pUjitaH puSpAdinA satkArito bastrAdinA sanmAnito bhojanapratipattibhiH, 'divve'tti divyaH - pradhAnaH 'sacce' tti satyaH svamAdiprakAreNa tadupadiSTasyAvitathatvAt, 'saJcovAe'tti satyAvapAtaH, saphalaseva ityarthaH, 'sannihiya'ti sannihitaM- Asannavati prAtihAryaM - pUrvasaGgatikAdidevatAkRtaM pratihArakarmma yasya sa tathA, 'lAulloiyamahie'ti lAiyaMti-chagaNAdinA pRthvyAH saMmRSTIkaraNaM, 'ulloiyaM ti khaTikAdinA dhavalanaM mittInAM etaddvayasahito yassa tathA / 'golAGgUlavasa he 'ti (sU. 459) golAGgalAnAM vatsatarANAM madhye mahAn sa eva vidagdho, vidagdhaparyAyatvAdvRSabhazabdasya evaM kurkuTavRSabho'pi, evaM maNDUkavRSabho'pIti, 'nissIla 'ti samAdhAnarahitAH, 'nivvaya'tti aNutratarahitAH, 'nigguNa'tti nirguNAH kSamAdibhirvA rahitAH 'neraiyattAe uvavajjejjA' iti praznaH, iha ca 'uvavajeja' ityetaduttaraM, tasya cAsambhavamAzaGkamAnastatparihAramAha-'samaNe' tyAdi, asambhavazcaivaM yatra samaye golAGgUlAdayo na tatra samaye nArakAste ataH kathaM nArakatayotpadyante iti vaktavyaM syAt ?, atrocyate zramaNo bhagavAn vIro na tu jamAlyAdiH, evaM vakti, yaduta utpadyamAnamutpannamiti vaktavyaM syAt, kriyAkAla niSThAkAlayorabhedAt, ataste golAGgulaprabhRtayo nArakatayotpattukAmA nArakA eveti kRtvA suSTucyate 'neraiyattAe uvavajeja' tti, 'ussappiNi uddesae' ti saptamazatasya SaSTha iti / dvAdazazate'STamaH // (sU. 460) dIvyanti-krIDAM kurvanti dIvyante stUyante vA ArAdhyatayeti devAH, 'bhaviyadavvadeva' tti dravyabhUtA devA dravyadevAH bhUtabhAvatvAdbhAvibhAvatvAdvA'prAdhAnyAdevaguNazUnyatvAt dravyadevAH, yathA sAdhvAbhAsA dravyasAdhavaH, bhUtaMbhAvapakSe tu bhUtasya devatva @CHOCOXCDCPOCHOCH 12 za0 18 uddezaH // 186 // Page #375 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau paryAyasya pratipannakAraNabhAvAd devatvAcyutA dravyadevAH, bhAvibhAvapakSe tu devatayotpatsyamAnAH dravyadevAH, naradevAH - cakriNo rAjAnaH, evaM dharmadevAH sAdhavaH, devAdhidevA arhantaH, bhAvadevA devatve varttamAnAH, 'uppaNNasamattacakkarayaNappahANa' tti utpanasamastaratnapradhAnacakrAH, AryatvAnnirdezasya, 'samiddhakosa' ti samRddhakozAH, pradhAnabhANDAgArA ityarthaH / evaM devAn prarUpya teSA| mevotpAdamAha - 'bhedo 'tti (sU. 461) 'jai neraiehiMto uvavajaMti kiM rayaNappa bhapuDhavineraiehito' ityAdirbhedo vAcyaH, 'jahA vakkaMtIe' tti yathA prajJApanApaSThapade, 'asaMkhijjavAsAu'tti asaGkhyAtavarSAyuSkakarmmabhUmijAH paJcendriya tiryagnarAH, | asaGkhyAtavarSAyuSAmakarmabhUmijAdInAM sAkSAdeva gRhItatvAd, etebhyazvoddhRtA bhavyadevA na syuH, bhAvadeveSveva teSAmutpAdAt sarvArthasiddhikAstu bhavyadravyasiddhaya eva syurata etebhyo'nye sarve bhavyadevatayotpAdanIyAH / dharmadevasUtre 'navara' mityAdi, 'tama'tti SaSThapRthvI tata uddhRtAnAM cAritraM nAsti, tathA adhaH saptamyAstejaso vAyorasaGkhyAtavarSAyuSkakarmmabhUmi jebhyaH akarmmabhUmijebhyo'ntaH |radvIpajebhyazcoddhRtAnAM mAnuSatvAbhAvAnna cAritraM, tatatha na dharmmadevatvamiti / devAdhidevasUtre 'tisu puDhavI su'tti tisRbhyaH pRthvIbhya uddhRtA devAdhidevA utpadyante, 'sesA khoDeya 'ti zeSAH - pRthivyo niSedhayitavyA ityarthaH, tAbhya uddhRtAnAM devAdhidevatvasyAbhAvAditi, 'bhAvadevANaM'ti iha ca bahutarasthAnebhya uddhRtA bhavanavAsitayotpadyante, asaMjJinAmapi teSUtpAdAt, ata uktaM 'jahA bakaMtI 'ti yathA prajJApanAyAM bhavanavAsinAmupapAta uktastathA'tra jJeyaH / atha teSAmeva sthitimAha 'jahantreNamaMto muhuttaM' ti (sU. 462) antarmuhUrttAyuSo manuSyAderdeveSUtpAdAt bhavyadevasya jaghanyA'ntarmuhUrttasthitiH, 'tiSNi palio mAI ti uttarakurvAdimanujAdInAM deveSvevotpAdAt te bhavyadravyadevAsteSAM yathoktA sthitiH, 'satta vAsa' tti yathA brahmadattasya 'caurAsI'ti yathA bharatasya, dharma OGDOG POCHOCOCCOJCGBOL SOCRAT 12 za0 9 uddezaH Page #376 -------------------------------------------------------------------------- ________________ zrIbhaga 12 za. laghuvRttI Male uddeza: devAnAM jaghanyaM 'aMtomuhuttaMti yo'ntarmuhUrtAvazeSAyuzcAritraM pratipadyate tadapekSamidamiti, 'desUNA puvakoDi'tti yo dezona| pUrvakoTyAyuzcAritraM pratipadyate tadapekSamidamiti, UnatA ca pUrvakoTyA aSTabhirvaH, aSTavarSasya pravrajyAhatvAt , yacca SaDvarSa trivarSoM | vA prabajitaH atimuktako vajrakhAmI vA tatkAdAcitkamiti na sUtrAvatArIti, 'bAvattari'tti zrIvIrasya 'caurAsI'ti zrIRSabhasya / bhAvadevAnAM 'dasa vAsasahassAIti yathA vyaMntarANAM, 'tettIsaM'ti sarvArthasiddhadevAnAM / / atha teSAmeva vikurvaNAmAha'bhaviyadavvadeve NaM'ti(sU. 464)bhavyadravyadevo manuSyaH paJcendriyatiryagvA labdhisampannaH ekatvaM-eka rUpaM prabhuH-samathoM vikurvayituM 'puhuttaMti nAnArUpANi, devAdhidevAstu sarvathautsukyavajitatvAnna vikurvate zaktisadbhAve'pIti, ata ucyate-'no ceva NaM saMpattIe'tti vaikriyarUpasampAdanena na vikurvaNazaktirasti, tallabdhimAtrasya vidyamAnatvAt // atha teSAmevodvarttanAmAha-'bhaviya|davetyAdi (sU. 464) bhavikadravyadevAnAM bhAvidevatvAt nArakAdibhavatrayaniSedhaH, naradevasUtre tu 'neraiesutti atyaktakAma| bhogA naradevA narakeghRtpadyante, zeSatraye tu taniSedhaH, tatra ca yadyapi keciccakravattino deveghRtpadyante tathApi te naradevatvatyAgena dharmadevatvaprAptAviti na doSaH, 'jahA vakaMtIe asurakumArANaM'ti asurakumArA bahuSu jIvasthAneSu gacchanti itikRtvA tairatidezaH kRtaH, asurAdayo hIzAnAMtAH pRthvyAdiSvapi gacchanti, atha teSAmevAnubandhamAha-'bhaviyadavya'tti bhavyadravyadeva ityamuM paryAyamatyajanityarthaH 'jacceva'tti evamanena nyAyena yaiva sthitirbhavasthitiH prAgvarNitA saivaiSAM saMsthitirapi,tatparyAyAnubandho'pItyarthaH, 'navara'miti dharmadevasya jaghanyenaikaM samayaM sthitiH, azubhabhAvaM gatvA tato nivRttasya zubhabhAvapratipattisamayAnantarameva maraNAditi // athaiSAmevAntaramAha-'bhaviadavvadevassa NaM'ti bhavyadravyadevasyAntaraM jaghanyena dazavarSasahasrANyantarmuharttAdhikAni,kathaM ?, bhavya // 187 // Page #377 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau VEDEJCDOCDL | devo bhUtvA 10 varSasahasrasthitiSu vyantarAdipUtpadya cyutvA zubhapRthvyAdau gatvA'ntarmuhU sthitvA dravyadeva eva jAyate, etacca TIkAvyAkhyAnam, iha kazcidAha - nanu devatvAcyutasyAnantarameva bhavyadravyadevatayotpattisambhavAd dazavarSasahasrANyeva jaghanyatastasyAntaraM syAdataH kathamantarmuhUrttAbhyadhikAni tAnyuktAnIti 1, atrocyate, sarvajaghanyAyurdevazcyutassan zubhapRthvyAdiSUtpadyate iti TIkAkAramataM jJeyaM, anye punarAhuH - iha baddhAyureva bhavyadevo'bhipretaH tena jaghanyasthitikAddevatvAccyutvA'ntarmuhUrttasthitikabhavyadravyadevatvenotpannasyAntarmuhUrttasyopari devAyuSo bandhanAdyathoktamantaraM syAditi, athavA bhavyadevasya janmanormaraNayorvA antarasya grahaNAd yathoktamantaramiti, 'sAiregaM sAgarovamaM'ti, kathaM ?, aparityaktasaGgAcakravarttino narake pUtpadyante, tAsu ca yathAkhamutkRSTasthitayassyuH, tatazca naradevo mRtaH prathamapRthvyAmutpannastatrotkRSTasthitiM sAgaropamapramANAmanubhUya naradevaH punarjAta ityevaM sAgaropamaM, sAti| rekatvaM ca naradevabhave cakraratnotpattervAcInakAlena draSTavyaM, utkRSTatastu dezonaM pudgalaparAvarttArddha, kathaM ?, cakravarttitvaM hi samyagdaSTaya eva kurvanti, teSAM ca dezonApArddha pudgalaparAvartta eva saMsAraH syAt, tadantyabhave ca kazcinnaradevatvaM labhata ityevamiti / 'dhamma| devassa'tti, 'jahaNNeNaM paliovamapuhuttaM'ti, kathaM ?, cAritravAn kazcit saudharme palyopamapRthaktvAyuSkeSutpadyate tatazyuto dharmmadevatvaM labhate ityevamiti, yacca manujatve utpannazcAritraM vinA''ste tadadhikamapi sat palyopamapRthaktve'ntarbhAvitamiti, 'bhAvadevassa'tti, 'jahaNaNeNaM'ti, kathaM ?, bhAvadevadhyutaH antarmuhUrttamanyatra sthitvA punarbhAvadevo jAta ityevaM jaghanyenAntarmuhUrtta antara| miti / athaiSAmalpabahutvamAha - 'savvatthovA naradeva'tti bharatairavateSu dvAdazAnAmeva teSAmutpattiH, vijayeSu vAsudevasambhavAt sarveSvekadA'nutpatteriti, 'devAdhidevA saMkhijja'tti bharatAdiSu pratyekaM teSAM cakravarttibhyo dviguNatayotpatteH vijayeSu ca vAsudevo - COLOCOCCOLTOCJOC 12 za0 19 uddezaH Page #378 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI Imhaan intere illuminate. WHITAITHILIUM Himmunity peteSvapyutpatteriti, dhammadevA saMkhijatti sAdhUnAmekadApi koTIsahasrapRthaktvasadbhAvAditi, bhaviyadavvadevA asaMkhijatti | dezaviratAdInAM devagatigAminAmasaGkhyAtatvAt , "bhAvadevA asaMkhija'tti svarUpeNaiva teSAmatibaddutvAditi / atha bhAvadevavizeSANAM bhavanapatyAdInAmalpabahutvamAha-'jahA jIvAbhigame tivihe'tti vividhajIvAdhikAra ityarthaH, tatra devapuruSANAmalpabahutvamuktaM tathehApi vAcyaM, taccaivam-'sahassAre kappe devA asaMkhijaguNA mahAsukke asaM0 laMtae asaM0 baMbhaloe asaM0 mAhide asaM0 saNaMkumAre asaM0 IsANe asaM0 sohamme asaM0, bhavaNavAsidevA asaM0 vANamaMtarA asaMkhijaguNa'tti // dvAdazazate nvmH|| 'Aya'tti (sU. 466) atati-satataM gacchati aparAparAn svarUpaparyAyAnityAtmA, athavA ata dhAtorgamanArthatvena jJAnArtha| tvAdatati-satatamavagacchati, upayogalakSaNatvAt , sAmAnyenekavidhatve'pi upAdhibhedAdaSTavidhatvaM, tatra 'daviyAya'tti dravyaM-trikAlAnugAmi upasarjanIkRtakaSAyAdipavyarUpaM tadrUpa AtmA dravyAtmA, sarveSAM jIvAnAM, 'kasAyAya'tti krodhAdiviziSTa AtmA kaSAyAtmA, akSINAnupazAntakaSAyANAM, 'jogAya'tti yogA-manaHprabhRtivyApArAstatpradhAna AtmA yogAtmA, yogavatAmeva, siddhasaMsArisvarUpasarvajIvAnAM, athavA vivakSitavastUpayogApekSayopayogAtmA, nANAya'tti jJAnavizeSita upasarjanIkRtadarzanAdirAtmA jJAnAtmA, samyagdRSTeH, evaM darzanAtmAdayo'pi, navaraM darzanAtmA sarvajIvAnAM, cAritrAtmA viratAnAM, vIrya utthAnAdi | tadAtmA, sarvasaMsAriNAmiti, uktaM ca-jIvAnAM dravyAtmA jJeyaH sakapAyiNAM kssaayaatmaa| yogaH sayoginAM punarupayogaH sarvajIvAnAm // 1 // jJAnaM samyagdRSTerdarzanamatha syAt sarvajIvAnAm / cAritraM viratAnAM sarvasaMsAriNAM vIrya // 2 // " miti, ityaSTadhA''tmAnaM | prarUpyAtha yasyAtmabhedasya yadanyadAtmabhedAntaraM yujyate tasya taddarzayitumAha, ihASTau padAni sthApyante, tatra prathamapadaM zeSaissaptabhissaha Page #379 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 0 cintyate, tatra yasya jIvasya dravyAtmA-dravyAtmatvaM, jIvatvamityarthaH, tasya kaSAyAtmA syAdasti-kadAcidasti, sakapAyAvasthAyAM, syAnnAsti-kadAcinnAsti, kSINopazAntakaSAyAvasthAyAM, yasya punaH kaSAyAtmA asti tasya dravyAtmA-dravyAtmatvaM-jIvatvaM niyamAdasti, jIvatvaM vinA kapAyANAmabhAvAt , tathA yasya dravyAtmA tasya yogAtmA'sti, yogavatAmiva, nAsti cAyogisiddhAnAmiva, tathA yasya yogAtmA tasya dravyAtmA niyamAdasti, prAgvat , 'evaM jahA daviyAya'tti tathA yasya jIvasya dravyAtmA tasya upayogAtmA niyamAdasti, yasyopayogAtmA tasya niyamAt dravyAtmA, etayomitho'vinAbhUtatvAd , yathA siddhasya tadanyasya ca dravyAtmA asti upayogAtmA copayogalakSaNatvAt jIvAnAM, etadevAha-'jassa daviyAyA tassa nANAyA bhayaNAe'tti yasya dravyAtmA tasya jJAnAtmA syAdasti, yathA samyagdarzaninAM, syAnnAsti yathA mithyAdRSTInAM, ityevaM bhajanA, yasya jJAnAtmA tasya dravyAtmA niyamAdasti, yathA siddhassatti, tathA 'jassa daviyAyA tassa daMsaNAyA NiyamA atthiti yathA siddhasya kevaladarzanaM, 'jassavi dasaNAyA tassa daviyAyA Niyama atthiti yathA cakSurdarzanAdidarzanavatAM jIvatvamiti, 'jassa daviyAyA tassa carittAyA bhayaNAe'tti, yatassiddhasyAviratasya vA dravyAtmatve satyapi cAritrAtmA nAsti viratAnAM cAsti iti bhajanayA, 'jassa puNa carittAyA tassa daviyAyA NiyamaM atthiti, cAritriNAM jIvatvAvyabhicAratvAt , 'evaM vIriyAyAevi samaMti yathA dravyAtmanazcAritrAtmanA saha bhajanoktA niyamazca evaM vIryAtmanApi saheti, tathAhi-yasya dravyAtmA tasya vIryAtmA nAsti, yathA sakaraNavIryApekSayA siddhasya, tadanyasya tvastIti bhajanA, vIryAtmanastu dravyAtmA'styeva yathA saMsAriNAmiti / atha kaSAyAtmanA sahAnyAni SaT padAni cintyante-'jassa Na'mityAdi, yasya kaSAyAtmA tasya yogAtmA'styeva, na hi sakapAyo Page #380 -------------------------------------------------------------------------- ________________ zrIbhagaH prpu illith laghuvRttI 40. 'yogI syAt , yasya yogAtmA tasya kaSAyAtmA syAdvA na vA, sayogAnAM sakapAyANAmakapAyANAM ca bhAvAditi, evaM uvaogAyAe'vI'ti ayamarthaH-yasya kaSAyAtmA tasyopayogAtmA'vazyaM syAt , upayogarahitasya kaSAyANAmabhAvAt , yasya punarupayogAtmA tasya kaSAyAtmA bhajanayA, upayogAtmatAyAM satyAmapi sakapAyANAmeva kaSAyAtmA syAt niSkaSAyANAM tu nAsAviti bhajanayA, tathA 'kasAyAyA nANAyA ya paropparaM'ti, ayamarthaH-kathaM ?, yasya kaSAyAtmA tasya jJAnAtmA syAdasti syAnAsti, yataH kapAyiNaH samyagdRSTerjJAnAtmA'sti mithyAdRSTerasau nAstIti bhajanA, tathA yasya jJAnAtmA'sti tasya kaSAyAtmA syAdasti, jJAninAM kaSAyabhAvAt tadabhAvAceti bhajanA, 'jahA kasAyAyA uvaogAyA ya tahA kasAyA daMsaNAyA yatti atidezaH, tasAccedaM labdhaM-'jassa kasAyAyA tassa daMsaNAyA NiyamaM atthiti, darzanarahitasya ghaTAdeH kaSAyAtmano'bhAvAt 'jassa puNa daMsa. NAyA tassa kasAyA siya asthi siya natthiti, darzanavatAM kaSAyasadbhAvAt tadabhAvAceti, dRSTAntArthastu prAgvat , 'kasAyAyA carittAyA ya do'vi paropparati bhajanA caivam-yasya kaSAyAtmA tasya cAritrAtmA syAdasti, kathaM ?, kapAyiNAM cAritrasadbhAvAt pramattayatInAmiva, tadabhAvAceti asaMyatAnAmiva, tathA yasya cAritrAtmA tasya kaSAyAtmA syAnnAsti, kathaM 1, sAmAyi| kAdicAritravatAM kaSAyabhAvAt ,yathAkhyAtacAritriNAM tadabhAvAditi, jahA kasAyAyA jogAyA ya tahA kasAyAyA vIriyAyA | ya bhANiyavvAo'tti dRSTAntaH prAgvat , dArTAntikastvevam-yasya kaSAyAtmA tasya vIryAtmA niyamAdasti, na hi kaSAyavAn vIryavikalo'sti, yasya kaSAyAtmA tasya vIryAtmA bhajanayA, yato vIryavAn sakaSAyo'pi syAt , yathA'saMyataH, akaSAyo'pi yathA kevalIti |ath yogAtmA agretanapadapaJcakena saha cintyaH, 'evaM jahA kasAyAyAe vattavvayA bhaNiyA jahA jogAyAevi i y tyaar. eeause in // 189 // aam Page #381 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 12 uvarimAhiM samaM bhANiyavya'tti, sA caivam-yasya yogAtmA tasyopayogAtmA niyamAt , yathA sayogAnAM, yasya punarupayo| gAtmA tasya yogAtmA syAdasti yathA sayogAnAM, syAnnAsti yathA ayoginAM siddhAnAM veti 1, tathA yasya yogAtmA tasya | jJAnAtmA syAdasti samyagdRSTInAmiva, syAnnAsti mithyAdRSTInAmiva, yasya jJAnAtmA tasyApi yogAtmA syAdasti, yoginAmiva, syAnAstyayoginAmiveti 2, tathA yasya yogAtmA tasya darzanAtmA'styeva, yoginAmiva, yasya ca darzanAtmA tasya yogAtmA syAdasti yoginAmiva, syAnnAstyayoginAmiva 3, tathA yasya yogAtmA tasya cAritrAtmA syAdasti, viratAnAmiva, syAnAsti aviratAnAmiva, yasyApi cAritrAtmA tasya yogAtmA syAdasti sayogacAritravatAmiva, syAnAstyayoginAmiveti, vAcanAntare punaridaM dRzyate-'jassa carittAyA tassa jogAyA niyamati tatra cAritrasya pratyupekSaNAdivyApArarUpasya vivakSitatvAt tasya ca yogAvinAbhAvitvAdyasya cAritrAtmA tasya yogAtmA niyamAdityucyate 4, tathA yasya yogAtmA tasya vIryAtmA'styeva, yogasadbhAve vIryasyAvazyaMbhAvAt , yasya tu vIryAtmA tasya yogAtmA bhajanayA, yato vIryavizeSavAn sayogyapi syAdyathA sayogyapi kevalyAdiH, ayogyapi syAdyathA ayogikevalIti / athopayogAtmanA sahAnyAni catvAri cintyaMte, yathA yasyopayogAtmA tasya | jJAnAtmA syAdasti, yathA samyagdRzAM, syAnnAsti yathA mithyAdRzAM, yasya ca jJAnAtmA tasyAvazyamupayogAtmA, siddhAnAmiva 1, tathA yasyopayogAtmA tasya darzanAtmA'styeva, yasyApi darzanAtmA tasyopayogAtmA'styeva, yathA siddhAdInAmiva 2, tathA yasyopayogAtmA tasya cAritrAtmA syAdasti syAnnAsti, yathA saMyatAnAmasaMyatAnAM ca, yasya tu cAritrAtmA tasyopayogAtmA'styeva, yathA saMyatAnAM 3 tathA yasyopayogAtmA tasya vIryAtmA syAdasti saMsAriNAmiva, syAnAsti siddhAnAmiva, yasya punavIryAtmA tasyoM Page #382 -------------------------------------------------------------------------- ________________ zrIbhaga0 payogAtmA'styeva yathA saMsAriNAmiva 4 / atha jJAnAtmanA sahAnyAni trINi cintyante, tatra yasya jJAnAtmA tasya darzanAtmA'styeva laghuvRttau samyagdRzAmiva yasya darzanAtmA tasya jJAnAtmA syAdasti yathA samyagdRzAM syAnnAsti yathA mithyAdRzAM, ata evoktaM- 'bhayaNAe'tti, tathA 'jassa nANAyA tassa caritAyA siya asthi', saMyatAnAmiva 'siya Natthi 'tti asaMyatAnAmiva, 'jassa puNa caritAyA tassa nANAyA niyamaM asthi' jJAnaM vinA cAritrasyAbhAvAt, tathA 'nANAye' tyAdi, asyArtho - yasya jJAnAtmA tasya vIryAtmA syAdasti, kevalyAdInAmiva, syAnnAsti siddhAnAmiva yasyApi vIryAtmA tasya jJAnAtmA syAdasti samyagdRSTeriya | syAnnAsti mithyAdRza iva 3 / atha darzanAtmanA saha dve cintyete, bhAvanA cAsya yasya darzanAtmA tasya cAritrAtmA'sti saMyatAnAmitra, syAnnAstyasaMyatAnAmiva yasya cAritrAtmA tasya darzanAtmA'styeva, sAdhUnAmiva, yasya darzanAtmA tasya vIryAtmA syAdasti saMsAriNAmiva, syAnnAsti siddhAnAmiva yasya vIryAtmA tasya darzanAtmA'styeva, saMsAriNAmiva 2 / athAntimapadayoryo - janA -yasya cAritrAtmA tasya vIryAtmA'styeva, vIryaM vinA cAritrasyAbhAvAt yasya vIryAtmA tasya cAritrAtmA syAdasti, sAdhUnAmiva, syAnnAsti asaMyatAnAmiva / athaiSAmevAtmanA malpabahutvamAha, tatra 'savvatthovA caritAya'tti cAritriNAM sakhyAtatvAt 'nANAyAu 'ti siddhAdInAM samyagdRzAM cAritribhyo'nantaguNatvAt, 'kasAyAu' tti siddhebhyaH kaSAyodayavatAmanantaguNatvAt, 'jogAyAu 'tti apagatakaSAyodayairyogavadbhiradhikAH, 'vIriyAu'tti ayogibhiradhikA ityarthaH, ayoginAM savIryatvAt, 'uvaogadaviyadasaNAyAo tiNNivi' tti parasparApekSayA tulyAH, sarveSAM sAmAnyajIvarUpatvAt vIryAtmabhyaH sakAzAdupayogadravyadarzanAtmAno vizeSAdhikAH, yato vIryAtmAnaH siddhAtha mIlitA upayogAdyAtmAnaH syuH, te ca vIryAtmabhyaH siddharAzinA adhi 12 za0 190 // Page #383 -------------------------------------------------------------------------- ________________ zrIbhaga . ar . laghuvRttI . kAssyuH, atra gAthA-"koDisahassapuhuttaM jaINa to thoviyAu caraNAyA / nANAyA paMtaguNA paDucca siddhe ya siddhaao||1|| hoti kasAyAyAo paMtaguNA jeNa te sarAgANaM / jogAyA bhaNiyAo ajogivajANa to ahiyA ||2||jN selesigayANaM laddhI viriyaM tao samadhiyAo / uvaogadaviyadaMsaNa savvajiyANaM tao ahiyA // 3 // " athAtmanaH svarUpamAha-'AyA bhaMte'tti (sU.467) AtmA jJAnaM, yo'yamAtmA'sau jJAnaM na tayo daH, athAtmano'nyat jJAnaM iti praznaH, uttaraM tu AtmA syAt jJAnaM, samyaktve sati tasya matijJAnAdikhabhAvatvAta , tasya syAdajJAnaM mithyAtve sati tasya matyajJAnAdisvarUpatvAt , jJAnaM punarniyamAdAtmA AtmadharmatvAt / jJAnasya, na ca sarvathA dharmo dhammiNo bhidyate, sarvathA bhede hi viprakRSTaguNino guNamAtropalabdhau pratiniyataguNiviSaya eva saMzayo na syAt, tadanyebhyo'pi tasya bhedAvizeSAd , dRzyate ca yadA kazcid dUrataH kimapi zuklaM pazyati tadA kimiyaM patAkA kimiyaM | balAketyevaM pratiniyataguNiviSayo'sau, nApi dhammiNo dharmaH sarvathaivAbhinnaH, sarvathaivAbhede hi saMzayAnutpattireva, guNagrahaNata eva guNino'pi gRhItatvAd , ataH kathaJcidabhedapakSamAzritya jJAnaM punaniyamAdAtmetyucyate, iha cAtmA jJAnaM vyabhicarati, jJAnaM tvAtmAnaM na vyabhicarati, khadiravanaspativaditi suutraarthH| amumevArtha daNDake nirUpayannAha-'Aye'tyAdi, nArakANAmAtmA-AtmasvarUpaM jJAnaM utAnyannArakANAM jJAnaM ?, tebhyo vyatiriktamityarthaH, iti praznaH, uttaraM tu AtmA nArakANAM syAt jJAnaM, samyagdarzanabhAvAt , syAdajJAnaM mithyAdRgbhAvAt , jJAnaM punaH 'se'tti tannArakasambandhi AtmA, na tadvayatirikta ityarthaH, 'AyA bhaMte! puDhavitti AtmA-AtmasvarUpamajJAnaM utAnyatra teSAM, uttaraM tu-AtmA teSAmajJAnarUpaH, nAnyat tebhya iti bhAvArthaH / darzanasUtrANyapyevaM-navaraM samyagdRSTimithyAdRSTyodarzanasyAviziSTatvAta AtmA darzanaM darzanamapyAtmaveti vAcyaM, yatra hi dharmaviparyayo nAsti tatra niyama Page #384 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 20 udde. evopanIyate, na vyabhicAro, yatheha darzane, yatra tu viparyayo'sti tatra vyabhicAro niyamazca, yathA jJAne, AtmA jJAnarUpo'jJAnarUpazceti vyabhicAraH, jJAnaM tvAtmaiveti niymH|| AtmAdhikArAdratnaprabhAdibhAvena AtmatvAdi cintayannAha-'AyA bhaMtetti (sU . 468)atati-gacchati tAMstAn paryAyAnityAtmA, tatazcAtmA-sadrUpA ratnaprabhApRthvI 'anna'tti anAtmA, asadrUpetyarthaH, 'siyA AyA siya no Aya'tti syAtsatI syAdasatI 'siya avattavya'tti AtmatvenAnAtmatvena ca vyapadeSTumazakyaM vastviti bhAvaH; | kathamavaktavyamityAha-Atmeti noAtmeti ca vaktumazakyamityarthaH, appaNo Ai8'ti AtmanaH-svasya ratnaprabhAyA eva varNAdiparyAyairAdiSTe-Adeze sati, tairvyapadiSTA satItyarthaH, AtmA, syAt vaparyAyApekSayA satItyarthaH, parassa AiDe noAya'tti | parasya-zarkarAdipRthvyAkhyasya paryAyairAdiSTe-Adeze sati, tairvyapadiSTA satItyarthaH, noAtmA-anAtmA syAt , pararUpApekSayA asatItyarthaH, 'tadubhayassa AiDe'tti tayoH-svaparayorubhayaM tadubhayaM tasya paryAyairAdiSTe-Adeze sati, tadubhayaparyAyairvyapadiSTetyarthaH, avaktavyaM-avAcyaM vastu syAt , tathAhi-na hyasau Atmeti vaktuM zakyA, paraparyAyApekSayA anAtmatvAt tasyAH, nApyanAtmeti vaktuM zakyA, svaparyAyApekSayA tasyA AtmatvAditi, avaktavyatvaM ca AtmAnAtmazabdApekSayaiva, na tu sarvathA, avaktavyazabdenaiva tasyA ucyamAnatvAt , anabhilApyabhAvAnAmapi bhAvapadArthavastuprabhRtizabdairanabhilApyazabdenAbhilApyatvAditi, evaM paramANusUtramapi / dvipradezikasUtre SaT bhaGgAH, tatrAdyAstrayaH sampUrNaskandhApekSAH prAguktA eva, tadanye tu trayo dezApekSAH, tatra goyametyata Arabhya vyAkhyAyate-'appaNoti tasya paryAyaH 'AditRRtti Adeze sati, AdiSTa ityarthaH, dvipradezikaskandhaH, AtmA syAt 1 evaM parasya paryAyairAdiSTe'nAtmA 2 tadubhayasya dvipradezikaskandhaH tadanyaskandhalakSaNasya paryAyairAdiSTo'sAvavaktavyaM vastu syAt , kathaM?, Page #385 -------------------------------------------------------------------------- ________________ 12 za0 zrIbhaga laghuvRttI Atmeti cAnAtmeti ca 3, tathA dvipradezatvAt tasya deza eka AdiSTaH, sadbhAvapradhAnAssattAgatAH paryavA yasmin sa sadbhAvaparyavaH, dvitIyastu deza AdiSTaH asadbhAvaparyAyaiH, paraparyAyarityarthaH, paraparyavAzca tadIyadvitIyadezasambandhino vastvantarasambandhino vA, tatazcAsau dvipradezikaskandhaH krameNAtmA vA no AtmA vA 4 tasya ca deza AdiSTassadbhAvaparyavaH dezazcobhayaparyavaH tato'sAvAtmA cAvaktavyaM ceti 5, tathA tasyaiva AdiSTo'sadbhAvaparyavaH dezastUbhayaparyavastato'sau noAtmA avaktavyaM syAditi.6, saptamaH puna:AtmA ca noAtmA cAvaktavyaM ceti rUpo na syAt dvipradezike, dvayaMzatvAdasya, tripradezikAdau tu syAditi saptabhaGgI, tripradezikaskandhe trayodaza bhaGgAH, tatra prAgukteSu saptasvAdyAH sakalAdezAstrayastathaiva, tadanyeSu triSu trayastrayaH ekavacanabahuvacanabhedAt , saptamastvekavidha eva, sthApanA ceyam / / yacceha pradezadvaye'pyekavacanaM kvacit tattasya pradezadvayasyaikapradezAvagADhatvAdihetunA ekatvavivakSaNAta , bhedavivakSAyAM ca bahuvacanamiti, catuSpradeziko'pyevam , nabaraM A.no.ava. A. no. A.ava. / no.ava. A.no.ava. | ekonaviMzatirbhaGgAH, tatra trayassakalAdezAH tathaiva, zeSeSu caturyu | 11|1|| 111 1 1 1 trikayoga 1 pratyekaM catvAro vikalpAH, te caivaM caturthAdiSu triSu vAcyAH, catu- ekakayoga 3|| 12 12 12 pradezikaskandhe tatraiva dvikayogaH, sthApanA caivam / / atha saptame tvevaM | 2 1 21 21 / trikayogasthApanA, atha paJcapradezike tvevaM dvAviMzatiH, tatrAdyAstrayaH | dvikayoga 2dvikayoga zdvikayoga |trika 1 trikayoga| trika sakalAH, taduttareSu ca tripu pratyekaM catvAro vikalpAstathaiva 12, saptame|" tu sapta, tatra trikayoge kilASTau bhaGgAH syuH, teSu ca sapteveha grAhyAH,|22| tatsthApanA yathA, aSTamastu ekasteSu na patatyasambha MainmamalintainmamiwimmarguterumiluramarismamibimmmmmedimIIII ummanmanimaliauntILIANISMutumastrammamalitimanimal I COM Page #386 -------------------------------------------------------------------------- ________________ 4 zrIbhaga laghuvRttI . paa mulimmamlinniilimmunitaranimuslim anilyuullammamim Fullittel ph! hi an 3 orror vAd , idamevAha-'tigasaMyoge'ityAdi, aSTamastu na patati sa punarayaM 222 Sadezikaskandhe trayoviMzatiriti, athaiSAmeva yogAnAM 111|vyaktirvizeSato mugdhabodhAya viviyate yathA-atha paramANusUtre dviprade0 tripradezikarakandhe ekatikatrikayogAcintyante yathA 112 'siya AyA ityAdi, 'avattavvaM ti avaktavyasvarUpaM sUtralikhitamevAsti, tatkathaM ? 'siya AyA no AyA' | svarUpapararUpatadubhayatvenAtmA no AtmA'vaktavyamucyate, evamekatvabahutvAbhyAmagre'pi sUtrapAThasiddhamevAvaktavyapadaM jJeyaM, | atha ekakayogAH-AtmA 1 noAtmA 1 avaktavyaM 1, jAtA ekakayogAstrayaH 'siya AyA NoAyA ya' ityAdi, atha dvikayogA:-AtmA noAtmA 1 AtmA noAtmAnaH 2 AtmAnaH no AtmA 3 AtmA avaktavyaM 4 AtmA |221avaktavyAni 5 AtmAnaH avaktavyaM 6 noAtmA avaktavyaM 7 noAtmA avaktavyAni 8 noAtmAnaH 'avaktavyaM 9 jAtA dvikayogA 9 ekatvabahutvAbhyAM, atha AtmA noAtmA avaktavyamiti trikayogastveka eva. evaM sarve jaataatryodsh| atha catuSpradezikaskandhe'pyekakayogAstrayaH, yathA AtmA 1 noAtmA 2 avaktavyaM 3, atha dvikayogAH 'siya AyA No AyA' ityAdi 4, yathA AtmA noAtmA 1 AtmA noAtmAnaH 2 AtmAno noAtmA 3 AtmAno noAtmAnaH 'siya AyA ya avattavvaM'ityAdi 4, yathA AtmA avaktavyaM 1 AtmA avaktavyAni 2 AtmAno avaktavyaM 3 AtmAno avaktavyAni 4 'siya No AyA ya avattavvaM' ityAdi 4, yathA noAtmA avaktavyaM 1 noAtmA avaktavyAni 2 noAtmAnaH avaktavyaM 3 noAtmAnaH avaktavyAni 4, evaM jAtA dvikayogA dvAdaza, atha trikayogAH 'siya AyA ya No AyA ya avattavyaM AyAi ya No AyAiya'ityAdi 4, yathA AtmA noAtmA avaktavyaM ? AtmA noAtmA adhyaktavyAni 2 AtmA noAtmAnaH ava. i u ratha Winn Page #387 -------------------------------------------------------------------------- ________________ zrIbhaga 1220 laghuvRttI 112 ktavyaM 3 AtmA noAtmAno avaktavyAni 4, evamekatvabahutvAbhyAM sarve jAtAH 19 / atha paJcapradezikaskandhe ekakadvikayogAzcintyante, yathA siya AyA siya NoAyA siya avattavyaM AyAi ya NoAyAi ya'ityAdi, AtmA 1 noAtmA 1 abaktavyaM | 1, jAtA ekakayogAstrayaH, atha dvikayogAH prAgvad dvAdaza jJeyAH, atha trikayogAH sapta, yathA-AtmA noAtmA avaktavyaM 1 AtmA noAtmA avaktavyAni 2 AtmA noAtmAnaH avaktavyaM 3.AtmA noAtmAnaH avaktavyAni 4 AtmAnaH noAtmA avaktavyaM 5 AtmAnaH noAtmA avaktavyAni 6 AtmAnaH noAtmAnaH avaktavyaM 7 evaM sarve jAtAH 22, SaTpradezike ekaka| yogAH prAguktAH, dvikayogAH prAguktA 12, trikayogAH prAguktAssapta, aSTamazcAyaM-AtmAnaH noAtmAnaH avaktavyAni 8, evaM | sarve'STamakSepe jaataastryoviNshtibhedaaH|| dvAdazazate dazama uddezaka: itizrIlakSmIsAgarasUriziSyazrIsumatisAdhusUriziSyazrIhemavimalasUrivijayarAjye zrIjinamANikyagaNi|ziSyazrIanantahaMsagaNiziSyapaM0 dAnazekharagaNisamuddhatAyAM bhagavatIlaghuvRttau dvAdazazatavivaraNaM sampUrNam // atha trayodazaM zatamArabhyate, yathA "puDhavI 1 devA 2 'NaMtara 3, puDhavI 4 AhArameva 5 uvvaao6| bhAsA 7 kamma8 'NagAre; keyAghaDiyA 9 samugdhAe 10 // 1 // " (* 72) 'puDhavI'tti narakapRthvIvAcyaH prathamaH, 'deva'tti devaprarUpaNArthoM dvitIyaH 'aNaMtara'tti anantarAhArakA nArakA ityAdyarthavAcyastRtIyaH 'puDhavitti pRthvIgatavicArArthazcaturthaH, nArakAdyAhAravAcyaH | paJcamaH 'uvavAe'tti narakAdyupapAtArthaH SaSThaH 'bhAsa'tti bhASArthaH saptamaH, 'kammatti karmaprakRtivAcyaH aSTamaH, aNagAre keyA Page #388 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau ghaDiyAe 'ti anagAro - bhAvitAtmA labdhisAmarthyAt 'keyAghaDie'tti rajjubaddhaghaTikAhastaH san nabhasi gacchati ityAdyarthavAcyo navamaH, 'samugdhAeM'ti samudghAtavAcyo dazamaH // 'kevaiyA kAulesA uvavajaMti'tti (sU. 469) ratnaprabhA pRthvyAM kApotalezyA evotpadyante, na kRSNalezyAdaya iti kApotalezyAnevAzritya praznaH kRtaH, 'kevaiyA kaNhapakkhiya'tti ityAdi, eSAM ca lakSaNamidam - jesimabar3o poggalapariyaTTo sesao ya saMsAro / te mukkapakkhiyA khalu iyare puNa kaNhapakkhIyA / / 1 / / " iti, 'cakkhudaMsaNI na uvavajjaMti' tti indriyatyAgena tatrotpatteriti, tarhi acakSurdarzaninaH kathamutpadyante ?, ucyate, indriyAnAzritasya sAmAnyopayogamAtrasyAcakSurdarzanazabdAbhidheyasyotpAdasamaye'pi bhAvAdacakSurdarzanina utpadyanta ityucyata iti, 'itthiveyage'tyAdi, strIpuruSavedA notpadyante, bhavapratyayAnnapuMsaka vedatvAtteSAM, 'soiMdi ovautte' ityAdi, zrotrAdyupayuktA notpadyante indriyANAM tadAnImabhAvAt, 'noiMdiovauttA uvavajaMti'tti noindriyaM - manaH, tatra ca yadyapi manaHparyAtyabhAve dravyamano nAsti tathApi bhAvamanasazcaitanyarUpasya tadA bhAvAt tenopayuktAnAmutpatteH noindriyopayogayuktA utpadyante ityucyate, 'maNajogi 'tti manoyogino vAgyo ginazca notpadyante, utpattisamaye'paryAptatvena manovAcorabhAvAditi, 'kAyajogI uvavajjaMti'tti sarva saMsAriNAM kArmaNayogasya sadA sadbhAvAditi // atha ratnaprabhAnArakANAmevodvarttanAmabhidhAtumAha-' asaNNI na ubvahaMti tti udvarttanA hi parabhavaprathamasamaye syAt, na ca nArakossaMjJiSUtpadyate, tataste'saMjJinaspanto nodvarttanta ityucyate, 'evaM vibhaMganANI na ubvati' ityapi bhAvanIyaM yato vibhaGgajJAnino nArakAH patitavibhaGgajJAninassantazyavanta ityucyata iti, zeSANi tu padAni utpAdavad vyAkhyeyAni, uktaM ca cUrNyAm- 'assaNNiNo ya vibhaMgiNo ya uccaTTaNAe vajejA / domuvi ya cakkhudaMsI maNavaya taha iMdiyAI ca // 1 // 'ti / 13 za0 1 uddezaH // 193 // Page #389 -------------------------------------------------------------------------- ________________ zrIbhaga illumpitingth illumi laghuvRttau / ba anantaraM ratnaprabhAnArakANAmutpAdodvartanayoH parimANamuktaM, atha teSAmeva sattAyAM tadAha-'kevaiyA aNaMtarovavaNNaga'tti |kiyantaH prathamasamayotpannA ityarthaH, 'paraMparovavaNNaga'tti utpattisamayApekSayA dvayAdisamayeSu vartamAnAH,'agaMtarAvagADha'tti | vivakSitakSetre prathamasamayAvagADhAH, paraMparovagADha'tti vivakSitakSetre dvitIyAdiH samayo'vagAhe yeSAM te paramparAvagADhAH, 'carama'tti |caramo nArakabhaveSu sa eva bhavo yeSAM te caramAH, nArakabhavasya vA caramasamaye vartamAnAH, acaramAstvanye, 'asaNNI siya asthi Nasthiti asaMjJibhya uddhRtya ye nArakatvenotpannAste aparyAptakAvasthAyAmasaMjJinaH bhUtabhAvatvAt , te cAlpA itikRtvA 'siya atthI'tyAyuktaM, mAnamAyAlobhakaSAyopayuktAnAM noindriyopayuktAnAM anantaropapannAnAM anantarAvagADhAnAM anantarAhArakANAM anantaparyAptakAnAM ca kAdAcitkatvAt 'siya atthI'tyAdi vAcyaM, zeSANAM ca bahutvAt saGkhyAtA iti vAcyaM, anantaraM sakhyAtavistRtanArakAvAsanArakavaktavyatoktA, atha tadviparyayamAha-'tiSiNa samaya'tti uvavajaMti uvati paNNattatizabdeneha sattA gRhyate, evaM ete trayo gamAH, ohinANI ohidaMsaNI saMkhejjA ubadyAveyavyatti, kathaM ?, te hi tIrthakarAdaya eva syuriti te stokAH, stoka| tvAcca sakhyAtA eva, navaraM asaNNI tisuvi gamaesu na bhaNNaitti, kasmAd ?, ucyate, asaMjJinaH prathamAyAmevotpadyante, 'assaNNI khalu paDhamati vacanAt , 'NANattaM lesAsu, lesAo jahA paDhamasae'tti ihAdyapRthvIdvayApekSayA tRtIyAdipRthvISu nAnAtvaM | lezyAsu syAta , tAzca yathA prathamazate tathA'dhyeyAH, tatra gAtheyam-"kAUya dosu taiyA mIsiyA nIliyA cautthIe / paMcamiyAe mIsA kiNhA tatto paramakiNhA // 1 // " 'navaraM ohidaMsaNI ohinANI na ubvati'tti, kasmAd ?, ucyate, avadhidarzaninaH paGkaprabhAdicyutAH nArakAstIrthakaratvena notpadyanta ityarthaH, 'jAva apaiTThANe ti yAvatkaraNAt kAle 1 mahAkAle 2 rorue 3 mAha-IN Page #390 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau rorue 4 iti dRzyaM, iha ca madhyama eva saGkhyeyavistRta iti, navaraM 'tisu nANesuna uvavajaMti' tti, 'na ucvahaMti' tti samyaktvabhraSTAnAmeva tatrotpAdAt, tata udvarttanA ca, AdyAjJAnatri ke na utpadyante nApi codvarttanta iti, 'paNNattI tesu taheva asthi'tti eteSu paJcasu narakAvAsesu kiyanta AbhivodhikajJAninaH zruta0 avadhijJAninazca prajJaptA iti, tRtIyagame tathaiva prathamAdipRthvIviva santi, tatrotpannAnAM samyagdarzanalAbhe matyAdijJAnatrayabhAvAditi // 'no sammAmicchadiTThI neraiyA uvavajraM ti' tti (sU. 470) 'na sammamIso kuNai kAleti vacanAt iti mizradRSTayo na mriyante, nApi tadbhavapratyayaM teSAmavadhijJAnaM yena mizradRSTayassantaste utpadyeran 'samma micchaddikINeraiehiM avirahiyA virahiyA vatti kAdAcitkatvena teSAM virahasambhavAditi // 'lesaDANe su' tti (sU. 471) lezyAbhedeSu 'saMki lissa mANesu'tti avizuddhiM gacchatsu 'kaNhalesaM pariNamai'tti kRSNalezyAM yAti, 'saMkilissa mANesu va'tti, 'vimujjhamANesu va'tti prazasta lezyAsthAneSu avizuddhiM gacchatsu aprazasta lezyAsthAneSu vizuddhiM gacchatsu, nIlalezyAM pariNamatIti bhAvaH // trayodazazate prathamaH // atha dvitIye devA ucyante- 'saMkhijavitthaDAvi'tti (sU. 472) gAthA - "jaMbuddIvasamA khalu bhavaNA je huMti savvakhuDDAgA / saMkheJja vitthaDA majjhimA u sesA asaMkheja ||1||"tti, 'dohiM vedehiM' ti, dvayorapi strIvedapuMvedarUpayorutpadyante, tayoreva teSu bhAvAt, 'asapaNI uvahaMti' asurAdIzAnAntadevAnAM asaMjJiSvapi pRthivyAdipUtpAdAt 'ohinANI ohidaMsaNI na uccati' asurAdyuddhRtAnAM tIrthakarAditvAlAbhAt tIrthakarAdInAmevAvadhimatAmudRtteH, 'paNNattarasu taheva'tti prajJaptadeSu prajJaptapadopalakSitagamAdhIteSu asurakumArAdiSu tathaiva yathA prathamodeza ke, 'ko hakasAI' tyAdi, krodhamAnamAyAkapAyodayavanto deveSu kAdAcitkA 1.3 za0 1-2 u. // 194 // Page #391 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI ta ata uktaM 'siya atthI'tyAdi, lobhakapAyodayavantastu sArvadikAH, ata uktaM-'saMkheja'ti, 'timuvi gamesu cattAri lessAotti 'uvavajaMti unvati paNNatte'tyevaMlakSaNeSu triSvapi gameSu catasro lezyAH-tejolezyAntA uktAH, 'bhavaNa vaNa paDhamacaule 3 uddezaH satti vacanAt etA hyasurAdInAM syuriti / 'jattha jattiyA bhavaNa'tti yatra nikAye yAvanti bhavanalakSANi tatra tAvanti jJeyAni, tadyathA-causaTThI asurANaM nAgakumArANa hoi culasII / bAvattari kaNagANaM vAukumArANa channauI ||1||diivdisaaudhiinnN vijjukumAriMdathaNiyamaggINaM / juyalANaM patteyaM bAvattarimo sayasahassa ||2||"tti / vyantarasUtre 'saMkhejjavitthaDe ti, gAthA yathA-jaMbu| dIvasamA khalu ukkoseNaM havaMti te nagarA / khuDDA khittasamA khalu videhasamagA u majjhimaga ||1||"tti, jyotiSkasUtre saGkhyA-1 vistRtA vimAnAvAsAH 'egasadvibhAgaM kAUNa joyaNa'mityAdinA granthena pramAtavyAH, navaraM ekA tejolezyA 'joisakappahuge teUtti vacanAt uvavaaMtesu paNNattesutti, 'asaNNI natthiti vyantareSvasaMjJina utpadyante ityuktaM, iha tu taniSedhaH, prajJapteSvapi taniSedhaH, tatrotpAdAbhAvAditi, saudharmasUtre 'ohinANI'tyAdi, tatathyutA yatastIrthakarAdayaH syurityete avadhijJAnAdayaH cyAvayitavyAH, 'saMkhejjA cayaMti'tti saGkhyAtAnAmeva tIrthakarAditvenotpAditi, 'gama'tti utpAdAdaya eta eva trayaH saGkhyAtavistRtAn asaGkhyAtavistRtAMzcAzritya SaD gamAH, 'navaraMti striyaH sanatkumArAdiSu notpadyante, na ca santi, tadudRttau tu syuH, 'asaNNI tisuvi'tti sanatkumArAdidevAnAM saMjJimya evotpAdena cyutAnAM ca saMziSveva gamanena gamatraye'pyasaMjJitvasyAbhAvAditi, evaM jAva sahassAroti sahasrArAnte tirazcAmutpAdenAsaGkhyAtAnAM triSvapi gameSu bhAvAditi, 'NANattaM vemANesu lesAsu'tti nAnAtvaM vimAneSu 'battIsaThThAvIse tyAdigAthoktaM jJeyaM, lezyAsu punaridam-'teU.1 teU 2 taha teupamha 3 pamhA ya 4 pamha-IPI Page #392 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 13 za0 3 uddezaH sukkA ya 5 / sukkA ya 6 paramasukkA sukkaaivimaannvaasiinnN7||1||"ti, iha ca sarveSvapi zukrAdidevalokeSu- prmshukleti| AnatAdisUtre 'saMkhejjavitthaDesu'tti utpAde'vasthAne cyavane ca saMkhyAtavistRtatvAdvimAnAnAM saGkhyAtA eva syuriti bhAvaH, asaGkhyAtavistRteSu punarutpAdacyavanayoH saGkhyAtA eva, yato garbhajamanuSyebhya eva AnatAdiSUtpadyante tataste ca saGkhyAtA eva, tathA AnatAdibhyacyutA garbhajamanuSyeSvevotpadyante atassamayena saGkhyAtAnAmevotpAdacyavanayossambhavaH, avasthitistvasa khyAtAnAmapi syAd , asaGkhyAtajIvitatvenaikadaiva jIvitakAle'saGkhyAtAnAmutpAdAditi paNNattesu asaMkhejA iti bhaNyate, navaraM 'noiMdiovautte'tyAdi, prajJaptakagrAme asaGkhyeyA vAcyAH, navaraM noindriyopayuktAdipaJcasu padeSu saGkhyAtA eva, teSAmutpAdAvasara eva bhAvAt , utpattiH saGkhyAtAnAmeveti darzitaM prAk, 'paMca aNuttarovavAiya'tti tatra madhyamaH saGkhyAtavi-| stRtaH, yojanalakSamAnatvAt , navaraM 'kaNhapakkhie'tyAdi, iha samyagdRSTInAmevotpAdAta kRSNapAkSikAdipadagamatraye'pi niSedhaH, 'acaramAvi khoDijjaMti' yeSAM caramo'nuttaradevabhavaH sa eva te caramAH, taditare tvacaramAH, te ca niSedhyAH, yatazvaramA eva | madhyame vimAne utpadyanta iti, 'asaMkhijjavitthaDesutti ihaita iti kRSNapAkSikAdayaH, navaraM 'acaramA asthiti yato bAhya| vimAneSu punarutpadyanne 'tiNi AlAvaga'tti samyagdRSTimithyAdRSTimizradRSTiviSayA iti, NavaraM 'tisuAlAvagesutti uppattIe cavaNe paNNattAlAvae ya mithyAdRSTiH samyagmithyAdRSTizca na vAcyaH, anuttarasureSu tasyAsambhavAditi ||tryodshshte dvitiiyH|| _ 'aNaMtarAhAra'tti (sU. 472 ) utpatti kSetraprAptisamaya evAhArayantItyarthaH, 'nivvattaeNa yatti tataH zarIranirvRttiH, 'evaM pariyAraNe'tyAdi, paricAraNApadaM prajJApanAcatustriMzattamapadaM, taccaiva-tao pariyAiyaNayA tao pariNAmaNayA tao pariyAraNayA // 195 // Page #393 -------------------------------------------------------------------------- ________________ zrIbhagaH laghuvRttI tao pacchA viuvvaNayA ?, haMtA goyamA ityAdi, 'pariyAiyaNa'tti tataH paryApAnaM, aGgapratyaGgaiH samantAdApAnamityarthaH, pariNAmaNaya'tti ApItasya-upAttasya pariNatirindriyAdibhAgena, pariyAraNa'tti tataHzabdAdiviSayopabhoga ityarthaH, viuvaNaya'tti tato vikriyA nAnArUpA ityarthaH // trayodazazate tRtiiyH|| iha dvAragAthe yathA-"neraiya1 phAsa 2 paNihI 3 nirayaMte ce 4 loyamajhami 5 / disividisANa ya pavahA 6 pavattaNaM nsthi| kaaehiN7||1||atthii paesaphusaNA 8 ogAhaNayA ya jIvamogADhA 9 asthipaesa 10 nisIyaNa 11 bahussame 12 logasaMThAge 13 ||2||"tti,anyorrth uddezakAdhigamAvagamya eveti, mahaMtatarAe ceva'tti(mU.474)AyAmataH 'vicchiNNa'tti viSkambhataH maho| vAsa'tti avakAzo-bahUnAM vivakSitadravyANAM avasthAnayogyaM kSetraM, mahAnavakAzaM yeSu te, atizayena mahAvakAzA mahAvakAzatarAH, te | janavyAptAH syurityata ucyate-'mahApairikatarAe'tti mahat pratiriktaM-vijanamatizayena yepute tathA 'NotahA mahappavesaNa'tti no-naiva tathA-tena prakAreNa yathA SaSThapRthivInArakA atizayena mahat pravezanaM-gatyantarAnnarakagatau jIvAnAM punaH pravezo yeSu te | tathA, SaSThapRthivyapekSayA asaGkhyaguNahInatvAt tannArakANAmiti, nozabda uttarapadadvaye'pi sambandhanIyaH, yata evaM no mahApravezanatarA ata eva 'AiNNatarAe ceva'tti nAtyantamAkIrNAH, vyAptA nArakairnetyarthaH, AulatarAetti ye nArakalokAsteSAM atizayena(na)AkulatarAH, kimuktaM syAt ?-'aNomANatarAe'tti atizayenAsaMkIrNA ityarthaH, vAcanAntare tu 'aNoyaNatarAe ceva'tti anodanatarA bahujanAbhAvAdatizayena mithonodena rahitA ityarthaH, 'mahAkamma' AyuSkavedanIyAdikarmaNAM mahattvAt 'mahAkiriya'tti kAyikyAdikriyANAM mahattvAt tatkAle kAyamahatvAt pUrvakAle ca mahArambhAditvAt 'mahAsava'tti mahAzravatarAH Page #394 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 1320 4 uddezaH mahAveyaNatti mahAkarmatvAt 'no tahe tyAdinA niSedhaH, vidhipratiSedhayorvAkyapravRtte!zabdapravRttiH padacatuSTaye, appaDiya'tti avadhyAdiRddheralpatvAt appajjuItti dIpterabhAvAt ,etadvayatirekeNocyate'no tahA mahiDiya'tti nozabdaH padadvaye smbndhniiyH| | sparzadvAre 'jAva vaNassaiphAsaMti (sU. 475) yAvatkaraNAt tejovAyusparzasUtre sUcite, tatra kazcidAha-nanu saptasvapi pRthvISu tejaskAyikavarjapRthvIkAyikAdisparzo nArakANAM yuktaH, teSAM tAsu vidyamAnatvAt , bAdaratejasA tu samayakSetra eva sadbhAvAt sUkSmatejasAM tu tatra sadbhAve'pi sparzanendriyAviSayatvAt iti, atrocyate, iha tejaskAyikasyevatparamAdhArmikakRtavahnimadRgvastusparzastejaH| kAyikasparza iti vyAkhyeyaM, na tu sAkSAttejaskAyikasyaiva, athavA prAgbhavAntarAnubhUtataijasaskAyikaparyAyapRthvIkAyikAdijIvasparzApekSayA idaM vyAkhyeyamiti / praNidhidvAre 'paNihAetti (sU . 476) praNidhAya-pratItya 'sabamahaMtiya'tti sarvathA mahatI, azItiyojanasahasrAdhikalakSapramANatvAn ratnaprabhAyA bAhalyasya, zarkarAprabhAvAhalyasya ca dvAtriMzatsahasrAdhikayojanalakSamAnatvAt , 'savvakhuDiyA sabbatesu'tti sarvathA ladhvI sarvAnteSu-pUrvAdicaturdiA, AyAmaviSkambhAbhyAM rajjupramANatvAdravaprabhAyAstato mahavAt zarkarAprabhAyAH, 'evaM jahA jIvAbhigama', taccedam-'haMtA goyamA! docA NaM puDhavI jAva savakhuDDiyA savvatesu, evaM eeNaM abhilAveNaM jAva chaTThiyA puDhavI ahesattamaM puDhaviM paNihAya jAva savvakhuDDiyA savvaMtesutti / nirayAMtaradvAre-'nirayaparisAmaMtesu'tti (sU.477) nirayAvAsAnAM aMteSu pArzvata ityarthaH, yathA jIvAbhigame, taccedam-'AukAiyA teukA0 vAukA vaNassaikAiyA te NaM jIvA mahAkammatarA ceva jAva mahAveyaNatarA ceva ?, haMtA goyamA!" ityAdi |lokmdhydvaare 'logassa AyAmamajjhetti (sU. 378) AyAmamadhyaM UrdhvAdhaH pAlambya lokasvetyucyate cautthIe paMkappabhAe ityAdi, rucakAdho navayojana vttiyaa maamaa maa Girruninraiminanimita - yaiAIMelm Page #395 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau zatAnyatikramyAdho lokaH syAt lokAntaM yAvat sa ca sAtirekAH sapta rajavaH, tanmadhyabhAgacaturthyAH paJcamyAzca yadavakAzAntaraM tasya sAtirekamarddhamavagAhya syAditi, tathA rucakasyopari 9 yojanazatAni atikramyordhvaloko vyapadizyate lokAntaM yAvat, saM ca sapta raJjayaH kiJcinyUnAH, tasya madhyabhAgamAha - ' uppi saNakumAra mAhiMdANaM kappANa' miti, tathA 'uvari mahiTThillesu khuDagapayaresu' tti lokasya vajramadhyatvAdratnaprabhAyA ratnakANDe sarvakSullakaprataradvayamasti, tayozcoparitanaH sa pratara ucyate yata Arabhya lokasya uparimukhA vRddhi:, 'heDilla'tti aghastanapradezaH yata Arabhya lokasya adhomukhA vRddhiH, tayoruparitanAdhastanayoH 'khuDDugapayaresu' ti kSullakapratarayoH sarvalaghu dezapratarayoH 'ettha NaM' ti prajJApa kenopAyataH pradarzyamAne tiryaglokamadhye'STapradeziko rucakaH prajJaptaH, yazca tiryaglokamadhye uktaH sa sAmarthyAt tiryaglokamadhyaM syAdityevaMbhUto'sAvaSTapradeziko rucaka ityAha- 'jao NaM imAo ityAdi, tasyaivaM sthApanA || dividigpravahadvAre 'kimAiya'tti (sU. 479) ka AdiH - prathamo yasyAssA kimAdikA, 'kiM pavaha 'tti pravahati-pravarttate asmAditi pravahaH, kaH pravaho yasyAssA (kiMvA ), 'katipaesAiya'tti kati pradezA AdiryasyAssA katipradezAdikA, 'kaipaesauttarati kati pradezA uttare - vRddhau yasyAssA tathA 'logaM paDuca murajasaMThiya'ti lokAntasya parimaNDalAkAratvena murajasaMsthAnatA dizaH syAt, tatazca lokAntaM pratItya murajasaMsthitetyuktaM, etasya caM pUrvAM dizamAzritya cUrNikArakRteyaM bhAvanA - 'puvyuttarAe padesahANI tahA dAhiNapuvvAe ruyagadese murajaheDaM disiaMte caupadesA daduvvA, majjhe ya tuMDaM havaiti etasya sthApanA, 00 000 000000 00000 0000000000 13 za0 4 uddezaH Page #396 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 13 za0 4 uddezaH 'alogaM'ti,'sagaDuddhisaMThiya'ti rucake tuNDaM kalpanIyaM Adau saGkIrNatvAt , tataH uttarottaravistIrNatvAditi, eyappaesavicchiNNa'tti, kathaM ?, ata Aha-aNuttaratti vRddhivarjitA yata iti // pravarttanadvAre 'AgamaNagamaNe'ityAdi (sa.480) Agamanagamane pratIte, bhASA-vyaktavacanaM, bhASi vyaktAyAM vAci' iti dhAtupAThAt , unmeSaH-akSivyApAravizeSaH, manoyogAdayaH pratItA eva, iha ca manoyogAdayaH sAmAnyarUpAH AgamanAdayastu tadvizeSA iti bhedenopAttAH, 'je yAvaNNe tahappagAra'tti ye cApyanye AgamanAdibhyo'pare tathAprakArA-AgamanAdisadRzAH bhramaNavalganAdayaH 'calA bhAva'tti calasvabhAvAHparyAyAH sarve te dharmAstikAye sati pravartate, kuta ityAha gailakkhaNe NaM dhammatti, maNassaegattIti manasazca anekatvasyaikatvabhavanamekatvIbhAvastasya yat karaNaM tattathA, 'AgAsaMsthiti 'jIvadavvANa'nti jIvadravyANAM cAjIvadravyANAM ca bhAjanabhUtaM, anenedamuktaM syAt-etasmin sati jIvAnAmavagAhaH pravartate, 'egeNavI'tyAdi (*74) ekena paramANvAdinA 'se'tti asau, AkAzapradeza iti gamyate, pUrNobhRtaH, dvAbhyAmapi tAbhyAmasau pUrNaH, kathametad ?, ucyate-pariNAmabhedAt yathA apavarakAkAzamekapradIpaprabhAvRndenApi pUryate dvitI| yamapi tatra mAti yAvacchatamapi teSAM tatra mAti, tathauSadhavizeSApAditapariNAmAdekatra pAradakarSe suvarNakarSazataM pravizati, pAradakapIbhUtaM ca sadoSadhasAmarthyAt punaH pAradasya karSaH suvarNasya ca karSazataM syAt , vicitratvAt pudgalapariNAmasveti, 'avagAhaNA| lakkhaNa'tti ihAvagAhanA-AzrayabhAvaH, 'jIvatthikAeNaM'ti jIvAstikAyaneti, antarbhUtabhAvapratyayatvAt jIvAstikAyatvena, jIvatayetyarthaH, 'poggalatthikAeNaM'ti ihaudArikAdivapuSAM zrotrendriyAdInAM manoyogAntAnAM AnaprANAnAM ca grahaNaM pravartata iti, pudgalamayatvAdaudArikAdInAmiti / astikAyapradezasparzanadvAre 'jahaNNapade tihiMti jaghanyapadaM lokAntaniSkuTarUpaM yatrai P N vaiswimmuniumma Page #397 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 13 za0 4 uddeza: kasya dharmAstikAyapradezasvAtistokairanyaiH sparzanA syAt , taca bhUmyAsanApavarakakoNadezaprAya: ihoparitanenaikena dvAbhyAM ca pArzvata |eko vivakSitapradezaH spRSTa iti jaghanyena trimiriti, 'ukkoseNaM'ti 'chahiM'ti vivakSitasyaika uparyeko'dhazcatvAro dikSu ityevaM pamiriyaM prataramadhye, sthApanA | 'jahaNNapade cauhiM'ti dharmAstikAyapradezo jaghanyapade adharmAstikAyapradezaizcatubhiH spRSTa iti, kathaM ?, tathaiva trayaH caturtho / / dharmAstikAyapradezasthAnasthita eva 1 utkRSTapade saptabhiriti, kathaM', pad dipar3he saptamastu dharmAstikAyapradezastha eveti 2, AkAzapradezaissaptabhireva, lokAnte'pi alokAnte'pi alokAkAzapradezAnAM vidyamAnatvAt |3, 'kevaiehiM jIvasthikAe'tyAdi, aNaMtehiM'ti anantairanantajIvasatkAnAmanantAnAM pradezAnAM tatraikadharmAstikAyapradeze pArzvatazca diktrayAdau vidyamAnatvAditi 4, evaM pudgalAstikAyapradezairapi 5 kevaiehiM addhAsamaehiMti addhAsamayaH samayakSetra eva, na parataH, ataH syAt spRSTaH syAnneti, 'jai puTThatti niyamaM aNatehiM ti anAditvAdaddhAsamayAnAM athavA vartamAnasamayAliGgitAnyanantAni dravyANyanantA eva samayA ityanantaistaiH spRSTa ityucyate iti / adharmAstikAyapradezasya zeSANAM pradezaiH sparzanA dharmAstikAyapradezasparzanAnusAreNAvaseyA 6 / 'egebhaMte!AgAsatthikAyapadese'ityAdi 'siya puDhe'tti lokamAzritya, no puDhetti alokamAzritya, jai puDhe yadi spRSTastadA jaghanyapade ekena dharmAstikAyapradezena spRSTaH, kathaM, evaMvidhalokAntavartinA dharmAstikAyaikapradezena zeSadharmAstikAyapradezebhyo nirgatenaikAgrabhAgavartyalokAkAzaH spRSTaH, vakra-|| gatastvasau dvAbhyAM,yasya cAlokAkAzabandhakapradezasyAgrato'dhastAdupari ca dharmAstikAyapradezena tadavagADhenAnyena coparivattinA'dhovattinA ca dvAbhyAM spRSTa ityevaM caturbhiH, yazcAdha upari ca tathA digdvaye tatraiva ca vartamAnena dharmAstikAyapradezena spRSTaH sa pazcabhiH, yaH punaradha upari ca Page #398 -------------------------------------------------------------------------- ________________ zrIbhaga 130 4 uddezaH laghuvRttau tathA diktraye tatraiva vartamAnena dharmAstikAyapradezena spRSTassa paDiH, yazcAdha upari ca dikcatuSke tatraiva vartamAnena dharmAstikAya- / pradezena spRSTassa saptabhirdharmAstikAyapradezaiH spRSTaH syAditi 1, evamadharmAstikAyapradezairapi 2, 'chahiMti ekasya lokAkAzapradeza- syAlokAkAzapradezasya vA padigvyavasthitaireva sparzanAt paDbhirityuktaM 3, jIvAstikAyasUtre siya puDhetti yadyasau lokAkAzapradezo, vivakSitaH spRSTaH, no puDhetti yadyasAvalokAkAzapradezavizeSastadAna spRSTaH, jIvAnAM tatrAbhAvAditi, evaM pudglaaddhaaprdeshaiH6||'ege bhaMte ! jIvatthiti (sU. 482) jaghanyapade lokAntakoNalakSaNe sarvAlpatvAt tatra sparzakapradezAnAM, catubhiriti, kathaM ?, adha upari vA eko, dvau ca dizorekastu yatra jIvapradeza evAvagADha ityevaM, ekazca jIvAstikAyapradeza ekatrAkAzapradezAdau kevalisamudghAta eva labhyata iti, 'sattahiMti prAgvat 5 / 'evaM ahamme tyAdi prAgutAnusAreNa bhAvanIyaM 6 / dharmAstikAyAdInAM. 4 pudgalAstikAyasya caikaikasparzanoktA, atha tasyaiva dvipradezAdiskandhAnAM tAM darzayannAha-'do bhaMte'tti, iha cUrNivyAkhyAnamidam-lokAnte dvipradezikaskandhaH ekapradezasamavagADhaH, sa ca pratidravyAvagAhaM pradeza iti nayamatAzrayaNenAvagAhapradezasyaikasyApi bhinnatvAt dvAbhyAM spRSTaH, tatra yastasyopari adhastAdvA pradezastasyApi pudgaladvayasparzanena nayamatAdeva bhedAt dvAbhyAM, tathA pArzvapradezAvekaikamaNuM spRzataH, parasparavyavahitatvAt , ityevaM jaghanyapade pamiHdharmAstikAyapradezaidvarthaNukaskandhaH spRzyate, nayamatAnaGgIkaraNe tu catubhireva dvayaNukasya jaghanyataH sparzanA syAt , vRttikRtA tvevam-iha yadvindudvayaM tatparamANudvayamiti jJeyaM, tatra cArvAcInaH paramANurddharmAstikAyapradezenArvAkasthitena spRSTaH, parabhAgavattI ca parataH sthitena, evaM dvau, tathA yayoH pradezayormadhye paramANU sthApyete tayoragretanAbhyAM pradezAbhyAM tau spRSTAvekenaiko dvitIyena ca 198 // Page #399 -------------------------------------------------------------------------- ________________ zrIbhaga 13 za0 laghuvRttau / dvitIya iti catvAro, dvau cAvagADhatvAdeva spRSTAvityevaM SaT / 'bArasahiti, kathaM ?, paramANudvayena dvau dvipradezAvagADhatvAta spRSTI, dvau cAdhastanAvuparitanau ca dvau, pUrvAparapArzvayozca dvau dvau, dakSiNAntapArzvayozcaikaika iti dvAdaza 1, evamadharmAstikAyapradezairapi 4 uddezaH 2 / 'bArasahiMti iha jaghanyapadaM nAsti, lokAnte'pyAkAzapradezAnAM vidyamAnatvAt dvAdazamirityuktam 3 / 'sesaM jahA dhammatthikAyassa'tti ayamarthaH-'do bhaMte ! poggalatthikAyapadesA kevaiehiM jIpasthikAyapadesehiM puTThA?, goyamA! aNaMtehiM 4, evaM pudgalAstikAyapradezairapi 5, addhAsamayaiH syAtspRSTau sthAna, yadi spRSTau tadA niyamAdanantairiti 6 / 'tiNi bhaMte "tti 'aTThaH hiMti, kathaM ?, prAguktanayamatena avagADhapradezastridhA, adhastano'pi tridhA, uparitano'pi ca tridhA, dvau pArzvata ityaSTau / 'sattarasahiti prAgvadbhAvanIyaH, iha ca sarvatra jaghanyapade vivakSitaparamANubhyo dviguNA dvirUpAdhikAzca sparzakapradezAH syuH, utkRSTapade tu utkRSTapadApekSayA vivakSitaparamANubhyaH paJcaguNA dvirUpAdhikAzca te syuH, tatra caikANodiguNatve dvau dvayasahitatve ca ctvaaro| jaghanyapade sparzakAH pradezAH syuH, evaM vyaNukatryaNukAdiSvapi, | 2 || 5||* A sthApanA / 'savvattha ukkosapayaM bhANiyavvaM ti sarvatra A ekapradezikAdyanantapradezikAnte sUtragaNe utkRSTapadameva, na jaghanyakamityarthaH, AkAzasya sarvatra vidyamAnatvAditi,'teNe| 12 | 17 | 22, 27 | 32 | 37 37 | 42 | 47 52 | vatti yatsakhyeyakamayaH skandhaH tenaiva pradezasaGkhyeyakena dviguNena dvirUpAdhikena spRSTaH, iha bhAvanA-viMzati padezikaH skandho lokAnte ekapradeze sthitaH, sa ca nayamatena viMzatyA'vagADha 22 Dom Page #400 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI pradezaiviMzatyaiva ca nayamatenaivAdhastanaparitanairvA pradezaiH(pArzvayo)bhyAM spRzyata iti, utkRSTapade tu viMzatyA nirupacaritairavagAha 13 za0 4 uddezaH pradezaiH evamadhastanai 20 ruparitanai 20 pUrvAparapArzvayozca viMzatyA viMzatyA, dvAbhyAM ca dakSiNottarapArzvasthitAbhyAM spRSTaH, tatazca || viMzatirUpaH saGkhyAtANukaH skandhaH paJcaguNayA viMzatyA pradezAnAM pradezadvayena ca spRSTa iti, ata evoktam-'ukosapade NaM teNeva saMkhijjaeNaM paMcaguNeNaM durUvAhieNaM'ti / 'asaMkhijeti SaTstrI tathaiva / 'aNaMtA bhaMteti SaTstrI tathaiva, navaramiha yathA jaghanyapade aupacArikA avagAhapradezA adhastanA uparitanA vA tathotkRSTapradeze'pi, na hi nirupacaritA anantA AkAzapradezA avagAhatassanti, lokasyApyasaGkhyAtapradezAtmakatvAditi, iha prakaraNe ime vRddhokte gAthe syAtAM-'dhammAipaesehi, dupa-| esAI jahaNNayapayammi / duguNA durUvahieNaM teNeva kahaNNu hu phusejjA ? // 1 // ettha puNa jahaNNapayaM logaMte tattha logamAlihiu~ / phusaNA ThAveyavyA ahavA khaMbhAikoDIe ||2||"tti / 'ege bhaMte! addhAsamae'tti iha vartamAnasamayaviziSTaH samayakSetramadhyavartI paramANuraddhAsamayo grAhyaH, anyathA tasya dharmAstikAyAdipradezaiH saptabhiH sparzanA na syAt , iha ca jaghanyapadaM nAsti, narakSetramadhyavattitvAdaddhAsamayasya jaghanyapadasya ca lokAnta eva saMbhavAditi, tatra saptabhiriti kathaM ?, addhAsamayaviziSTaparamANudravyamekatra dharmAstikAyapradeze'vagADhaM, anye ca tasya pasu diviti sapta, jIvAstikAyapradezaizvAnantaiH, ekapradeze'pi teSAmanantatvAdeva, 'jAva | addhAsamaehiMti iha yAvatkaraNAdidaM dRzyam-'ekaH addhAsamayo'nantaiH pudgalAstikAyapradezairaddhAsamayaizca spRSTaH, bhAvanA cAsyaivaMaddhAsamayaviziSTamaNudravyamaddhAsamayaH, sa caikaH pudgalAstikAyapradezairanantaiH spRzyate, addhAsamayaviziSTAnAmanantAnAmapyaNudravyANAmaddhAsamayatvena vivakSitatvAt , teSAM ca tasya sthAne tatpArvatazca sadbhAvAditi / dharmAstikAyAdInAM pradezataH sparzanoktA, // 19 Page #401 -------------------------------------------------------------------------- ________________ zrIbhaga 13 za0 4 uddezaH laghuvRttI atha dravyatastAmAha-'natthi egeNavitti sakalasya dharmAstikAyadravyasya praznitatvAt tadvyatiriktasya dharmAstikAyapradezasyAmAvAduktaM-'nAsti' na vidyate'yaM pakSaH, yaduta ekenApi dharmAstikAyapradezenAsau dharmAstikAyaH spRSTa iti, tathA dharmAstikAyo'dharmAstikAyapradezairasaGkhyeyaiH spRSTaH, dharmAstikAyapradezAnantarasparzana eva vyavasthitatvAt adharmAstikAyasambandhinAmasaGkhyAtAnAmapi pradezAnAmiti, AkAzAstikAyapradezairasaGkhyairapi, asaGkhyeyapradezasvarUpalokAkAzapramANatvAddharmAstikAyasya,jIvapudgalapradezaistu dharmAstikAyo nAnte spRSTaH, tadvyAptyA dharmAstikAyasyAvasthitatvAt , teSAM cAnantatvAd , addhAsamayaiH punarasau spRSTazcAspRSTazca, tatra yaH spRSTaH so'nantairiti 6 / evamadharmAstikAyasya 6 sUtrANi vAcyAni, kevalaM yatra dharmAstikAyapradezAdistatpradezaireva cintyate | tatsvasthAnamitaracca parasthAnaM, tatra svasthAne 'natthi egeNavi puDhe'ti nirvacanaM vAcyaM, parasthAne ca dharmAstikAyAditrayasUtreSu 3 asa GkhyeyaiH spRSTa iti vAcyaM, asaGkhyAtapradezatvAddharmAdharmAstikAyayoH, tatsaMspRSTAkAzasya ca, jIvAditrayasUtreSu cAnantaiH pradezaiH spRSTa | iti vAcyaM, anantapradezatvAtteSAmiti, 'evaM eeNaM gameNaM'ti, ihAkAzasUtre'yaM vizeSo draSTavyaH-AkAzAstikAyo dharmAstikAyA| dipradezaiH spRSTazcAspRSTazca, tatra yaH spRSTaH so'saGkhyeyairdharmAdharmAstikAyayoH pradezaiHjIvAstikAyAdInAM tvanaMtairiti, 'jAva addhAsamao'tti addhAsamayasUtraM yAvat sUtrANi vAcyAni ityarthaH, 'jAva kevaiehiMti ityAdau yAvatkaraNAdaddhAsamayasUtre Adya padapaJcakaM sUcitaM, SaSThaM tu likhitamevAsti, tatra tu 'nathi ekkeNavitti nirupacaritasyAddhAsamayasyaiva bhAvAt , atItAnAgatasamayayozca vinaSTAnutpannatvenAsattvAt na samayAntareNa spRSTatA'stIti / athAvagAhadvAram-tatra 'jattha NaM'ti (sU. 482) yatra pradeze eko dharmAstikAyasya pradezo'vagADhastatrAnyastatpradezo nAstItikRtvA''ha-'natthi eko'vitti, dharmAstikAyapradezasthAne'dharmA HILIMiminuildinmeniwhmanilalinmunityimomilam niluwan.mumtumenmaying DHINDIHATHOHANIAAIDIETIDINAMASTRITIOn emitmanimumaisalmn india Page #402 -------------------------------------------------------------------------- ________________ marpnumIOR MORE zrIbhagamastikAyapradezasya vidyamAnatvAdAha-'ekko cevitti, evamAkAzAstikAyasyApyeka eva, jIvAstikAyapudgalAstikAyayoH punaranantAH | 13 za. laghuvRttI pradezAH ekaikasya dharmAstikAyapradezasya sthAne santi ataH taiH pratyekamanantairvyApto'sAviti uktaM 'agaMta'tti, addhAsamayAstu manu- PuddezaH dhyaloka eva santi, na parataH, ato dharmAstikAyapradeze teSAmavagAhaH asti nAsti ca, yatrAsti tatrAnantAnAM, bhAvanA prAgvat , etadevAha-'addhAsamae'tyAdi 6 / 'jattha Na'mityAdInyadharmAstikAyasUtrANi 6 dharmAstikAyasUtrANIva vAcyAni, AkAzA-1 stikAyasUtreSu 'siya ogADho siya na ogADho' lokAkAzaikapradeze yadA dvathaNukaskandho'vagADhaH syAt tadA tatra dharmAstikAyapradeza eka eva, yadA tu dvayorAkAzapradezayorasAvavagADhaH syAt tadA tatra dvau dharmapradezAvavagADhau syAtAmityevamavagAhanAnusAreNa dharmAkAzAstikAyayorapi syAdekaH syAt dvAviti bhAvanIyaM, 'sesaM jahA dhammatthikAyassa'tti zeSamityuktApekSayA jIvAstikAyapud| galAstikAyAddhAsamayalakSaNaM trayaM yathA dharmAstikAyapradezavaktavyatAyAmuktaM tathA pudgalapradezadvayavaktavyatAyAmapi, pudgalapradezadvaya sthAne tadIyA anantAH pradezA avagADhA ityrthH| pudgalapradezatrayasUtreSu 'siya ekko'ityAdi, trayo'pyaNava ekatrAvagADhAstadA tatraiko dharmAstikAyapradezo'vagADho, yadA tu dvayoH 1, 2, tadA dvAvavagADhau, yadA triSu 1, 1,1, traya iti, evamadharmAstikAyAkAzAstikAyayorvAcyaM, 'sesaM jaheva doNhaMti zeSa jIvapudgalAddhAsamayAzritaM sUtratrayaM yathaiva dvayoH pudgalapradezayorakhagAhacintAyAmadhItaM tathaiva pudgalapradezatrayacintAyAmapyadhyeyaM, pudgalapradezatrayasthAne'nantA jIvapradezAvagADhA ityevamadhyeyamityarthaH, AillehiM tihiM asthikAehiM ti yathA pudgalapradezatrayAvagAhacintAyAM dharmAstikAyAdisUtratraye ekaikaH pradezo vRddhiM nItaH evaM pudgalapradezacatuSTayAdyavagAhacintAyAmapi ekaikastatra varddhanIyaH, tathAhi-jattha NaM bhaMte cattAri puggalatthikAyappaesA avagADhA? Meroin mom mammiuminiummelimminuinemiasi m maharathitr methumiliature Hatun immunmanimur A ur Rull 200 // Page #403 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau | kevaiyA ahammatthikAyappa 01, siya eko siya duNNi siya tiSNi siya cattAri ityAdi, bhAvanA cAsya prAgiva, 'se sehiM jaheba duhaM 'ti zeSeSu - jIvAstikAyAdiSu triSu sUtreSu pudgalapradezacatuSTaya cintAyAM tathA vAcyaM yathA teSveva pudgalapradezadvayAvagAhacintAyAmuktaM taccaivam- ' jattha NaM bhaMte ! cattAri puggalatthikAya parasA avagADhA tattha kevaiyA jIvatthikAyappadesA ogADhA ?, anaMte' tyAdi, 'jahA asaMkhejjA evaM anaMtAvitti azyAyaM bhAvArtha:- tripu ' jattha NaM bhaMte ! anaMtA puggalatthikAyappaesA ogADhA tattha kevaiyA dhammatthikAyappaesA ogADhA ? siya eko siya duNNi siya tiNNi jAva asaMkhejA' etAvadevA dhyeyaM, 'na tu siya anaMta tti, dharmAstikAyAdharmAstikAya lokAkAzapradezAnAmanantAnAmabhAvAditi / atha prakArAntareNAvagAhadvAra mevAha- 'jattha NamityAdi, dharmAstikAyazabdena samasta tatpradeza saGgrahAt pradezAntarANAmabhAvAducyate yatra dharmAstikAyo'vagADhaH tatra nAstyeko'pi tatpradezo'vagADha iti 1, adharmAstikAyAkAzAstikAyayorasakhyeyAH pradezA avagADhA:, asakhyeyapradezatvAdadharmAstikAyalokAkAzayoH, jIvasUtre cAnantAstatpradezAH, anantapradezatvAJjIvAstikAyasya, pudgalAstikAyAddhAsUtrayorapyevam, etadevAha - ' evaM jAva addhAsamaya "tti / / athaikasya pRthvyAdijIvasya sthAne kiyantaH pRthvyAdijIvA avagADhA ityevamarthaM 'jIvamogADha'tti dvAramAha-- ' jattha NaM bhaMte ! ege tti (sU. 483) ekapRthvI kA vikAvagAhe'saGkhyeyAH pratyekaM pRthvIkAyikAdayazcatvAraH sUkSmA avagADhA:, tadAha - ' jattha ego tattha niyamA asaMkhija' tti, vanaspatayastvanantA iti / athAstikAya pradezaniSadanadvAraM, tatra ca 'eyaMsi NamityAdi (sU 484) etasmin Namiti vAkyAlaGkAre 'cakkiya'tti zaknuyAt kazcitpumAn / atha bahusameti dvAram -'bahusametti (sU. 485) antyantaM samaH, loko hi kvacidvarddhamAnaH kvaciddhIyamAnaH atastanniSedhAd bahusamo, vRddhihAnirahita ityarthaH, JULJULJ OLDOLJOLTOLLOLBOLOG 13. za0 4 uddezaH Page #404 -------------------------------------------------------------------------- ________________ zrIbhaga0 13 za0 laghuvRttI ptti vaayaal 'savvaviggahie'tti vigraho-cakraM vaMkamityarthaH tadasyAstIti vigrahikaH, sarvathA vigrahikaH sarvavaigrahikaH, sarvasaMkSipta ityarthaH, 'uvarimaheDillesu'tti uparitano yamavadhIkRtya Urdhva prataravRddhirjAtA, (evaM yato'dhaH so'dhastanaH) tatastayoruparitanAdhastanayoH kSullakapratarayoH zeSApekSayA laghutarayoH rajjupramANAyAmaviSkambhayostiryaglokamadhyabhAgavattinoH 'ettha NaM'ti etayoH prajJApakenopa|darzyamAnatayA pratyakSayoH "viggahaviggahie'tti vigraho-vakraM tadyukto vigrahaH-zarIraM yasyAsti sa vigrahavigrahikaH,'viggahakaM Dae'tti vigraho-cakraM kaNDakaM-avayavo, vigraharUpaM kaNDakaM vigrahakaNDakaM tatra, brahmalokakUpara ityarthaH, yatra pradezavRddhyA hAnyA vA | vakra syAt tadvigrahakaNDakaM, tacca prAyo lokAnteSvastIti / atha lokasaMsthAnadvAram-'savvatthove tiriyaloetti (sU. 486) | aSTAdazayojanazatAyAmatvAt , 'uddhaloe asaMkhijje'tti kiMcidUnasaptarajjUcchritatvAt / / trayodazazate cturthH|| paMcame 'paDhamo neraiya uddesao'tti (sU . 487) ayaM ca prajJApanAyAmaSTAviMzatitamasyAhArapadasya prathamaH, sa caivam-neraiyANaM | bhaMte ! kiM sacittAhArA acittAhArA mIsAhArA ?, goyamA ! no sacittAhArA, acittAhArA, no mIsAhArA, evaM asurkumaare'tyaadi| ||tryodshshte pnycmH|| . 'gaMgee'tti navamazata32uddezakAbhihite 'do daMDaga'tti utpattidaNDakaH udvartanAdaNDakazca / 'sabhAvihaNa'tti (sU. 489) sudharmAdyAH paJca sabhA na vAcyAH, kiyaraM yAvadiyamiha camaracaJcArAjadhAnIvaktavyatA bhaNitavyetyAha-'jAva cattAri pAsAyapaMtIo'tti tAzca prAradarzitA eva, uvayAriyaleNAi vatti upakArikAlayanAni-prAsAdAdipIThakalpAni 'ujjANiya'tti udyAnagatajanAnAmupakArakagRhANi, nagarapravezagRhANi vA 'NijANiyati nagaranirgamagRhANi 'dhAravAriyatti dhArApradhAnaM vAri-jalaM taamtmaaklaaykraay 201 // Page #405 -------------------------------------------------------------------------- ________________ 1.7 zrIbhaga yeSu tAni dhAravArikANi layanAni 'AsayaMti' Azrayante-ISad bhajante 'sayaMti' bahu 2 bhajante, athavA AsayaMti-ISat khapanti, laghuvRttau / 'sayaMti' bahu 2 svapaMti, vasahiti vAsamupayAnti 'evameva'tti evameva narANAmupakArikAlayanavacamarasya 3 camaracaMca AvAso, |na nivAsasthAnaM kevalaM, kintu 'kiDDAratti'tti krIDAyA ratiH-AnandaHkrIDAratiH, athavA krIDAratI, sA te vA pratyayo-nimittaM / yatra tat krIDAratipratyayaM tatrAgacchanti // 'siMdhusauvIresu'tti (sU. (490) sindhunadyAsannAH sauvIrA dezAH, 'vIyabhae'tti vigatA Itayo-bhayAni yatra tadvItabhayaM, vidarbheti kecit , 'viiNNachattacAmaraM ti vittIrNacchatracAmararUpavAlavyajanikAnAM teSAM,, |'paumAvaIo deviotti udAIrAjJA mohAt gRhItapravrajyA'pi rAjabhuvane prabhAvatI vatinI sthApitA, pratijJA grAhitA-tvayA'haM pratibodhya iti, SaNmAsaM yAvaddIkSAmanupAlya sA devatvaM gatA, yayA devatvaM gatayA rAjA pratibodhitaH, tat prabhAvatImRteranaMtaraM padmAvatIprabhRtidevyaH, 'appattieNaM'ti aprItikena-agrItisvabhAvena, manaso vikAro mAnasikaM na bahirupalakSyamANavikAraM yattanmanomAnasikaM tena, 'sabhaMDamattotti svAM-svakIyAM bhANDamAtrAM-bhAjanarUpaparicchadaM upakaraNaM zayyAdi gRhItvetyarthaH, 'samaNubaddha'tti avyacchinnavairibhAvaH, 'narayaparisAmaMtesu'tti narakaparipArvataH 'AyAvA asurakumAra'tti 'AyAva'tti asura| kumAradeva vizeSAH, vizeSatastu nAvagamyanta iti ||tryodshshte sssstthH|| __ atha saptame 'AyA bhaMtetti (sU. 492) AtmA-jIvo bhASAkhabhAvo, bhASetyarthaH, yato jIvena vyApAryate jIvasya ca bandhamokSArthA syAt tato jIvadharmatvAnjIva iti vyapadezArhA jJAnavaditi, atha anyA bhASA ajIvasvarUpA, zrotrendriyagrAhyatvena mUrtatayA|''tmano vilakSaNatvAditi zaGkAtaH praznotrottaraM-'no AyA bhAsatti AtmarUpA nAsausyAt , pudgalamayatvAt , AtmanA ca mucya Page #406 -------------------------------------------------------------------------- ________________ zrIbhagama 13 za. uddezaH ladhupA mAnatvAt , tathAvidhaleSvAdivat , acetanatvAccAkAzavat , yaccoktam-jIvena vyApAryamANatvAjIvaH syAt jJAnavat tadanaikAntikaM, jIvavyApAraNasya jIvAdatyantaM bhinnakharUpe'pi dAtrAdau darzanAditi / 'rUvi bhaMte ! bhAsa'tti rUpiNI bhadanta ! bhASA zrotrasyA gorayA- nugrahopaghAtakAritvAt tathAvidhakarNAbharaNAdivat , athArUpiNI bhASA, cakSuSA'nupalabhyamAnatvAt dharmAstikAyAdivaditi zaMkAtaH praznaH, uttaraM tu rUpiNI bhASA, yacca cakSuragrAhyatvamarUpitvasAdhanAyoktaM tadanaikAntikaM, paramANuvAyupizAcAdInAM rUpavatAmapi cakSugrAhyatvenAbhimatatvAditi / 'sacitte'tti uttaraM tu 'no sacittA' jIvanisRSTapudgalasaMhatirUpatvAt tathAvidhaleSThuvaMt / tathA 'jIvA bhaMte! bhAsa'tti jIvantIti jIvAH-prANadhAraNasvarUpA bhASA uta tadvilakSaNeti praznaH, atrottaram-'no jIvA'-ucchvAsAdiprANAnAM tasyA abhAvAditi, iha kazcidAha-apauruSeyI vedabhASA, tanmataM manasyAdhAyAha-'jIvANaM'ti uttaraM tu jIvAnAM bhASA, | varNAnAM tAllAdivyApArajanyatvAt , tAlvAdivyApArasya ca jIvAzritatvAt , yadyapi cAjIvebhyazzabda utpadyate tathApi nAsau bhASA; | paryAptijasyaiva zabdasya bhASAtvenAbhimatatvAditi / tathA 'pubdhi'ti atrottaram-no pUrva bhASaNAt bhASA syAt , mRtpiNDAvasthAyAM. | ghaTa iva, bhASyamANA nisargAvasthAyAM vartamAnA bhASA, ghaTAvasthAyAM ghaTasvarUpamitra, no-naiva bhASAsamayavyatikrAntA, bhASAsamayo| nisRjyamAnAvasthAto yAvadbhASApariNAmasamayaH taM vyatikrAntA yA sA bhASA syAt , ghaTasamayAtikrAntaghaTavat ,kapAlAvastha ityrthH| | 'pubbi bhaMte'tti atrottaraM-no-naiva prAg nisargasamayAd bhASA dravyabhedena bhidyate, bhASyamANA bhASA bhidyate, ayamatrAbhiprAyaH-iha kazcinmandaprayatno vaktA syAt , sa cAminnAnyeva zabdadravyANi nisRjati, tAni ca nisRSTAnyasaGkhyeyAtmakatvAt paristhUratvAca | vibhajyate, vibhajyamAnAni cAsaGkhyeyAni yojanAni gatvA zabdapariNAmatyAgameva kurvanti, kazcittu mahAprayatnaH syAt, sa mardana ttyaapraa pyaatti pymaam pngkaaym inpur paattippaattaaymaaym Trmilimmonthummamathurtamniinshim timmunn.muthumihitrahmir R uiraluminine 202 / / Page #407 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau khalvAdAnavisargaprayatnAbhyAM bhiccaiva nisRjati, tAni ca sUkSmatvAt bahutvAcca anantaguNavRddhyA varddhamAnAni pasu dikSu lokAntamApnuvanti, atra ca yasyAmavasthAyAM zabdapariNAmastasyAM bhASyamANatA avaseyeti, 'no bhAsAsamayaviikkata 'tti parityaktabhASApariNAmetyarthaH, vaktRprayatnasya tadAnIM nivRttatvAditi bhAvaH / atha manonirUpaNAyAha-'AyA bhaMte! maNo tti (sU. 493) etatsUtrANi bhASAsUtravat jJeyAni, kevalamiha mano- manodravyasamudayo mananopakArI manaH paryAptinAmakarmodayasampAdyo, bhedazca teSAM vidalanamAtramiti // atha kAyanirUpaNAyAha - (sU. 494) AtmA kAyaH, kAyena kRtasyAnubhavanAt na hyanyena kRtamanyo'nubhavati, akRtAgamaprasaGgAt, athAnya, AtmanaH kAyaH kAyaikadezacchede'pi saMvedanasya sampUrNatvenAbhyupagamAditi praznaH, uttaraM tu AtmA'pi kAyaH kathaJcittadaikyAt kSIranIravat, agyayaH piNDavat, ata eva kAyasparze AtmanaH saMvedanaM syAt, ata eva kAyena kRtamAtmanA bhavAntare vedyate, atyantAbhede cAkRtAgamaprasaGga iti, 'aNNe'vi' kAe'ti atyantAbhede hi zarIrAMzacchede jIvAMzacchedaprasaGgaH, tathA ca saMvedanAsampUrNatA syAt, tathA vapurdAhe Atmano'pi dAhaprasaGgena paralokAbhAvaprasaGga ityataH kathaJcidAtmano'nyo'pi kAyaH, anyaistu kArmaNakAyamAzritya AtmA kAya iti vyAkhyAtaM, kArmaNakAyasya saMsAryAtmanazca parasparAMvyabhicaritatvena eka| svarUpatvAt 'aNNe'vi kAe 'tti audArikAdikAyApekSayA jIvAdanyaH kAyaH, tadvimocanena tadabhede'pi siddhiriti, 'rUviMpi kAe' ttiM rUpyapi kAyaH, audArikAdikAyasthUlarUpApekSayA, arUpyapi kAyaH, kArmaNakAyasyAtisUkSmarUpitvenArUpitvavivakSaNAt, 'evaM ekkekapuccha' tti prAguktaprakAreNa ekaikasUtre pRcchA vidheyA, tadyathA - 'saccitte bhaMte ! kAe acitte kAe'tti, atrottaram - saccitto'pi kAyaH, jIvadavasthayAM caitanyayuktatvAt, acitto'pi kAyaH mRtAvasthAyAM caitanyAbhAvAt, jIvo'pi vivakSAta ucchrAsAdiprANayukto'pi syAt 2000 1000 10000 H 13 za0 |7 uddezaH Page #408 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 7 uddezaH " kAyasamayamA audArikavataH kAyA ka | kAyaH, audArikazarIramapekSya, ajIve'tti ajIvo'pi kAyaH ucchvAsAdirahitaH syAt - kArmaNavapurapekSya, 'jIvANavi kAe'tti |jIvAnAM sambandhI kAyaH zarIraM syAt ,'ajIvANavitti ajIvAnAmapi sthApanArhadAdInAM kAyaH-zarIraM syAt, zarIrAkAra ityarthaH, | 'puTvipi kAe'tti jIvasambandhakAlAt pUrvamapi kAyaH syAt ,yathA bhaviSyajIvasambandhaM mRtada1razarIraM 'kAijamANe'vi kAe'tti jIvena cIyamAno'pi kAyaH syAt yathA jIvaccharIraM, kAyasamayo-jIvena kAyasya kAyatAkaraNalakSaNastaM vyatikrAnto, yassa tathA, | so'pi kAya eva mRtakalevaravat , 'puTvipi kAe bhijjaItti jIvena kAyatayA grahaNasamayAt pUrvamapi kAyo madhughaTAdinyAyena dravyakAyo bhidyate, pratikSaNaM pudgalacayApacayabhAvAt , 'kAijamANe vatti jIvena kAyIkriyamANo'pi kAyo bhidyate sikatAkaNamuSTigrahaNavat pudgalAnAmanukSaNaM parizATabhAvAt 'kAyasamayatti' kAyasamayavyatikrAntasya ca kAyatA bhUtabhAvatayA ghRtaghaTA|dityAyena, bhedazca pudgalAnAM tatsvabhAvatayeti, atha kAyasyaiva bhedAnAha-'orAlie' audArikavapureva pudgalaskandharUpatvAt upacIyamAnatvAt audArikakAyaH, ayaM ca paryAptakasyaiveti, 'orAliyamIsae'tti audArikamizraH kAyaH kArmaNena, aparyAptaka-- syAyaM, 'veuvie'tti vaikriyaH paryAptakasya devAdeH,vaikriyamizraH kArmaNena, ayaM cAsampUrNavaikriyazarIrasya devAdeH 'AhArae'tti AhArakaH AhArakazarIranivRtau 'AhAramIsa'tti AhArakaparityAgenaudArikakaraNAyodyatasya AhArakamizraH syAt , mizratA punaraudArikeNeti,'kammae'tti vigrahagatau kevalisamudghAte vA kArmaNaH syAditi // 'AvIimaraNe'tti (sU.495) A samantAdvIcayaH pratisamayamanubhUyamAnAyupo'parAparAyurdalikodayAt pUrvapUrvAyurdalikavicyutilakSaNA avasthA yasmin tadAvIcikaM 'ohimaraNaM'ti avadhiH-maryAdA, tatazcAvadhinA maraNaM avadhimaraNaM, yAni hi nArakAdibhavanibandhanatayA AyuHkarmadalikAnyanubhUya mriyate yadi // 20 3 // Page #409 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau JCJOG JOG 30 punastAnyevAnubhUya mariSyate tadA tadavadhimaraNamucyate, taddravyApekSayA punastadgrahaNAvadhiM yAvajjIvasya mRtatvAt, sambhavati ca gRhItojjhitAnAM grahaNaM, pariNAmavaicitryAt, 'AiyaMti maraNaM ti atyante bhavamAtyantikaM tacca tat maraNaM ca 2, yAni hi nArakA - dyAyuSkatayA karmadalikAnyanubhUya mriyate, mRtazca na punastAnyanubhUya mariSyata ityevaM yanmaraNaM tattadddravyApekSayA atyantabhAvitvAdAtyantikamiti, bAlamaraNam-aviratamaraNaM, paNDitamaraNaM - sarvaviratamaraNaM / tatrAvIcikamaraNaM paJcadhA dravyAdibhedena, dravyAvIci - kamaraNaM ca caturddhA nArakAdibhedAt, tatra nArakadravyAvIcikamaraNamAha- 'jagaNaM' ti, yad - yasmAddhetornArakadravye nArakajIvatve varttamAnA marantIti yogaH, 'neraiyAuyattAe 'tti nairayikAyuSkatayA, gahiyAI sparzanataH, 'baddhAI' bandhanataH, 'puTThAI' poSitAni pradezaprakSepataH 'kaDAI' viziSTAnubhAgataH 'paDaviyAI' sthitisampAdanena niviTThAI jIvapradezeSu 'abhinividvAI' jIvapradezeSvabhivyAptyA niviSTAni, atigADhatAM gatAnItyarthaH, 'abhisamaNNAgayAI' abhisamanvAgatAni udayAvalikAyAmAgatAni dravyANi | 'niraMtaraM 'ti nirantaram - avyavacchedena, sakalasamayeSvityarthaH, mriyante vimuJcantItyarthaH, 'itikaTTa' ti itihetornArakadravyAvIcikamaraNamucyata iti evaM jAva bhAvAvIciyamaraNe'tti, iha yAvatkaraNAtkAlAvIcikamaraNaM syAditi, bhavAvIcikamaraNamapi draSTavyam, taccedaM sUtram - 'kAlAvIiyamaraNe NaM bhaMte ! kaivihe paNNatte, goyamA ! caunvihe paNNatte, taM0 - neraiyakAlAvI maraNe 4, se keNaTTeNaM bhaMte! evaM buccai-neraikAlAvIimaraNe 1, goyamA ! jaNNaM neraiyA neraiyakAle vaTTamANe tyAdi, evaM bhavAvIcikamaraNamapyadhyeyam, nairayikadravyAvadhimaraNasUtre jaNNamityAdi, evaM cehAkSaraghaTanA - nairayikadravye varttamAnA ye nairayikA yAni dravyANi sAmprataM miyante - tyajanti tAni dravyANyanAgatakAle punaste iti gamyam, mariSyante -tyakSyantIti yattat nairayikadravyAvadhimaraNamucyate BOCHOCHOCLOEDOLDO 13 za0 7 uddezaH Page #410 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau iti zeSaH, 'se teNa 'mityAdi nigamanam, 'nIhArime anihArimetti yatpAdapopagamanamAzrayasyaikadeze vidhIyate tannirdhArima kalevarasya nirharaNIyatvAt yacca girikandarAdau vidhIyate tadaniharimaM kalevarasyA nirharaNIyatvAt, 'appADa kamme 'ti zarIrapratikarmarahitameva caturvidhAhArapratyAkhyAnaniSpannaM cedam, 'taM ceva' ttikaraNAnniharimamaniharimaM ceti dRzyam samprati karmedameva syAditi trayodazazate saptamaH // evaM baMdhahiudesa' tti (sU. 496) evamanena praznottarakrameNa bandhasya- karmabandhasya sthitiH, karmasthitirityarthaH, tadartha uddezako bandhasthityuddezako'dhyeyaH, sa ca prajJApanAtrayoviMzatitamapadasya dvitIyaH, iha ca vAcanAntare saGgrahaNI gAthA'sti sA ceyam - "payaDINaM bheyaThiI baMdho Thiha iMdiyANuvAeNaM / kerisaya jahaNNaThiI baMdhai ukkosiyaM bAvi // 1 // " asyAzcAyamarthaH - karmmaprakRtInAM bhedo vAcyaH, 'kai NaM bhaMte ! kammapayaDIo paNNattAo, go0! aDDa' prakRtInAM sthitirvAcyA, 'nANAvaraNiassa NaM bhaMte ! kevaiyaM kAla ThiI paNNattA, go0! jahaNaNeNamaMtomuhuttaM, ukkoseNaM tIsaM sAgarovamakoDAkoDIo' ityAdi, tathA bandho jJAnAvaraNAdikarmaNAmiti indriyAnupAtena vAcyaH, ekendriyAdikaH kaH kiyatIM banAti, sa caivam 'egiMdiyA NaM bhaMte ! jIvA nANAvaraNijassa kiM baMdhaMti !, goyamA ! jahaNeNaM sAgarovamassa tiSNi sattabhAge paliovamassa asaMkhitreNaM bhAgeNaM UNae, ukkoseNaM te caiva paDipuNNe baMdhai' ityAdi, tathA kIdRzo jIvo jaghanyAmutkRSTAM vA karmasthitiM yanAti, tacedam- 'nANAvaraNiJjassa NaM bhaMte ! kammassa jahane ThitibaMdha ke ?, go0 ! aNNayare suhuma saMparAe uvasAmae vA khavagae vA, esa NaM goyamA ! nANAvaraNijassa ThiibaMdhae tavvairitte ajahaNaNe' ityAdi // // trayodazazate'STamaH // 13 za0 7-8 u, // 204 // Page #411 -------------------------------------------------------------------------- ________________ zrIbhagaH laghuvRttau 'keyAghaDiyaM' ti ( sU. 497 ) rajjuprAntabaddhaghaTikAM gRhItvA 'keyAghaDiyA kiccahatthagayAI'ti, keyAghaTikAlakSaNaM kRtyaM hastagataM yeSAM tAni, tathA 'hiraNNapeDaM' ti hiraNyasya maJjUSA, 'vidalakaDaM 'ti, vidalAnAM vaMzArddhAnAM yaH kaTaH sa taM 'subaka' ti vIraNakaTaM caramakaDaMti carmavyUtaM vardhAdikaM kaMbalakaDaMti UrNAmayakambalajInAdi, vaggulI carmapakSapakSivizeSaH 'varagulikicagaeNaM' ti valgulIlakSaNaM kRtyaM kAryaM gataM prAptaM yena sa tathA tadrUpatAM valgulirUpatAM gatena - valgulIrUpeNAtmanA, valgulIrUpaM AtmAnaM kRtvA nabhasi vrajati ityarthaH, jaloyA - jalaukA jalajo dvIndriyajIvaH, 'ubvihiya'tti urddhahya 2 utprerya ityarthaH, 'vIyaMvIyagasauNe 'tti vIjavIjakAkhyaH zakuniH syAt, 'dove' tti dvAvapi padau 'samaturaMge mANa'tti samau - tulyau turaGgasyaazvasyeva samotkSepaNAM kurvan samaturaGgAyamANaH, samakamutpATayannityarthaH, 'pakkhivirAlae 'tti jIvavizeSaH, 'devemANe 'tti atikrAmannityarthaH, 'vIIDa vIiM'ti kallolAt kallolaM 'veruliyaM jAva'ti yAvatkaraNAt lohitAkSaM masAragalaM haMsagabbhamityAdi, 'bisaM 'ti mRNAlaM 'avadAliya'tti avadArya vidArayitvA 'muNAliya'tti nalinIkArya 'ummajjiya'tti kAyamunmRjya 2 unma kRtvA 'kiNha'tti kRSNaH, 'kivhA bhAse'tti kRSNa ivAvabhAsate kRSNAvabhAsaH kRSNavarNo'Jjanavat 'aNupucva sujAyajAva'tti yAvatkaraNAdidaM dRzyam, aNupuJcasujAyavappagaMbhIrasIyalajalA anupUrveNa sujAtA vaprAH - kedArA yatra gambhIrazItalajalA 'sahunnaiyamahurasaranAiya'tti idamevaM dRzyam - 'suyavarahiNabhayaNasAlakoilako laka bhiMgAra kakoDalajIvajIvakanaMdImuhaka vila piMgalakhaggikAraMDavacakavAya kalahaMsasArasa aNegasauNagaNamihuNa viyariyA' saddunnaya'ti tatra zukAdInAM sArasAntAnAM anekeSAM zakunigaNAnAM mithu nairvicaritaM zabdonnatikaM ca unnatazabdakaM madhurakharaM ca nAditaM lapitaM - yasyAM sA tatheti // trayodazazate navamaH // 13 za0 19 uddezaH Page #412 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau UDOLFOLDOGJIGJOLDOGDOCDOE 'chaumatthiya'tti (sU. 498 ) chadmasthasamudghAtaH 'hanak hiMsAgatyoH" hananaM ghAtaH, sam- ekIbhAve, ut-prAbalye, tatazca ekIbhAvena prAbalyena ca ghAtaH samudghAtaH, atha vena sahaikI bhAvagamanaM 1, ucyate, yadA''tmA vedanAdisamudghAtaM gataH tadA vedanAdyanubhavajJAnena pariNamita eva syAditi vedanAdyanubhavajJAnena sahaikIbhAvaH, prAbalyena ghAtaH katham ?, ucyate, yasmAdvedanAdisamudghAtapariNato bahUn | vedanIyAdikarmapradezAn kAlAntarAnubhavanayogyAn udIraNAkaraNenAkRSyodaye prakSipyAnubhUya nirjarayati, Atmapradezaissaha saMzliSTAn zAtayatItyarthaH, ataH prAbalyena ghAta iti, ayaM ca SaDvidha iti, tatra 'veyaNAsamugdhAe' tti ekaH 'chAumatthie' tyAdiratidezaH 'jahA pannavaNAeM' ti iha paTtriMzattamapade iti zeSaH, te ca zeSAH paJcaiva, 'kasAyasamugdhAe 2 mAraNaM tiyasamugdhAeM 3 veuntriysmugdhaae| 4 teyagasamugdhAeM 5 AhArasamugdhAe' tti, tatra vedanAsamudghAtaH asadvedyakarmAzrayaH kaSAyasamu0 sakapAyacAritramohanIyakarmAzrayaH mAraNAntikasamu0 antarmuhUrttazeSAyuH karmAzrayaH vaikurvikAhAra kataijasasamudghAtAH zarIranAmakarmAzrayAH, tatra vedanAsamudghAtasamuddhata AtmA vedanIya karmapudgalazAtaM karoti, kaSAyasamu0 samuddhataH kaSAyapudgalazAtaM mAraNAntikasamu0 samuddhata AyuHkarmapudgalazAtaM vaikurvikasamu0 samuddhatastu jIvapradezAn vapurvahirniSkAzya zarIra viSkambhabAhalyamAtramAyAmatazca saGkhyeyAni yojanAni daNDaM nisRjati, nisRjya ca yathAsthUlAn vaikriyazarIranAmakarmapudgalAn prAgbaddhAn zAtayati, sUkSmAMzcAdatte, yathoktaM kalpe 'veuntriyasamugdhA| eNaM samohannai samohaNittA saMkhejAI joyaNAI daMDa nisarai 2 ahAbAyare puggale parisADei ahAsuhume poggale pariyAyai, evaM taijasAhArakasamudghAtAvapyAkhyeyAviti // trayodazazate dazamaH // itizrItapAgacchanAyakazrIlakSmIsAgarasUriziSya sumatisAdhusUriziSya zrIhemavimalasUrivijayarAjye 14 za0 1 uddezaH // 205 // Page #413 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI zrIjinamANikyagaNiziSyazrIanantagaNiziSyapaM0dAnazekharagaNisamuddhatAyAM bhagavatIlaghuvRttau trayodazazatavivaraNaM sampUrNam // 14 za0 1 uddezaH atha caturdazazatamArabhyate-tatra uddezakAH, tatsaGgrahagAthA ceyam--'cara 1 ummAya 2 sarIre ityAdi (*74) tatra 'cara'tti | sUtramAtratvAdasya carazabdopalakSitaH, caramaH prathama uddezakaH 'ummAya'tti unmAdArthatvAdunmAdo dvitIyaH, zarIrazabdopalakSitatvA ccharIrastRtIyaH,'puggala'tti pudgalArthatvAtpudgalaH 4 'agaNIti agnizabdayuktatvAdagniH 5 kimAhAra'tti kimAhArA iti praznanayuktatvAt 6'saMsiha'tti 'cirasaMsiTTho si goyama'tti vAcyaH 7 'aMtare'ti narakapRthvInAmantaravAcyaH 8 'aNagAra'tti anagA | rapadavAcyaH 9 'kevali'tti kevalisvarUpavAcyaH 10, gaathaasngkepaarthH| caramaM devAvAsaMti (sU.499) caramam-anarvAgbhAgavatinaM | sthityAdibhirdevAvAsaM saudharmAdidevalokaM vyatikrAnto-lacintaH, tadupapAtahetubhUtalezyApariNAmApekSayA, paramaM-parabhAgavatinaM sthityAdi| bhireva devAvAsaM sanatkumArAdidevalokamasaMprAptaH-aprAptastadupapAtahetubhUtalezyApariNAmApekSayaiva,idamuktaM syAt-prazasteSvadhyavasAyasthAne| pRttarottareSu vartamAnaH ArAdbhAgasthitasaudharmAdigatadevasthityAdibandhayogyatAmatikAntaH parabhAgavartisanatkumArAdidevagatasthityAdi|bandhayogyatAM cAprAptaH, ettha NaM aMtara'tti iha-avasare kAlaM kareja'tti mriyeta yastasya kvotpAda iti praznaH, uttaraM tu-'je se tasthati atha ye tatreti tayozcaramadevAvAsaparamadevAvAsayoH paripArvataH samIpe saudharmAderAsannAH sanatkumArAdervA tayormadhyabhAge, IzAnAdau ityarthaH,'tallesA devAvAsa'tti yasyAM lezyAyAM vartamAnaH sAdhurmRtaH sA lezyA yeSu te tallezyA devAvAsAH,'tahiM'ti teSu Page #414 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau devAvAseSu tasyAnagArasya gatiH syAt, yata ucyate- 'jalle se marai jie tallese upavaI' tti, 'se ya'tti sa punaranagArastatra madhyabhAgavarttini devAvAse gataH 'virAheja' ti yena lezyApariNAmena tatrotpannastaM pariNAmaM yadi virAdhayet tadA 'kammalessAmeva 'tti | karmaNaH sakAzAt yA lezyA jIvapariNatiH sA karmalezyA, bhAvalezyetyarthaH, tAmeva pratipatati tasyA eva pratipatati, azubhatarAM tAM yAti, na tu dravyalezyAyAH pratipatati, sA hi prAktanyevAste, dravyato'vasthitalezyAbhAvAt devAnAmiti, pakSAntaramAha - 'se ya tattha'tti saH anagArastatra - madhyadevAvAse gataH san yadi na virAdhayettaM pariNAmaM tadA tAmeva lezyAM yayotpannaH upasampadya viharati - Aste 'aNagAre NaM'ti nanu bhAvitAtmA'nagAraH sa kathamasura kumAreSRtpadyate, virAdhitasaMyamAnAM tatrotpAdAditi, ucyate- pUrvakAlApekSayA bhAvitAtmatvam antakAle'pi saMyamavirAdhanAsadbhAvAdasurakumArAditayopapAta iti na doSaH, bAlatapasvI vA'yaM bhAvitAtmA draSTavyaH // ' kahaM sIhA gai tti (su. 500) kathaM - kena prakAreNa nArakANAmutpadyamAnAnAM zIghrA gatiH syAt iti pratItam, yAdRzena ca zIghratvena zIghrAsAviti ca na pratItaM na jJAtamityataH kRtaH praznaH 'kahaM sIhe'tti kathamiti kIdRzaH, 'sIhe' ti zIghraH gativiSayo- gatigocarastaddhetutvAtkAla ityarthaH kIdRzI zIghrA gatiH kIdRk tatkAlazca iti tAtparyam, 'taruNetti pravarddhamAnavayAH, 'balavaM 'ti zArIraprANavAn balaM ca zArIraM yugaM ca - kAlavizeSaH, tadviziSTabalahetubhUtaM yasyAsau yugavAn 'AuMTiyaM' ti saGkocitaM, 'vikiNNaMti vikIrNaM prasAritam, 'sAhareja'tti saMharet saGkocayet 'vikivarejja' tti vikiret prasArayet 'ummisi aMti unmiSitaM - unmIlitaM 'nimisejja'ti mIlayet 'bhaveyatArUve' tti kAkkA'dhyeyam, kAkupAThe cAyamarthaH, yaduta evaM manyase tvaM gautama ! bhavet tadrUpaM bhavet sa svabhAvaH zIghratAyAM nArakagatestadviSayaH yaduktaM vizeSaNapuruSabAhu prasAraNAderiti, evaM gautama CH 14 za0 19 uddezaH // 206 // Page #415 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau 14 za0 1 uddezaH HTImmmmmmmmmmmmmmm praamaayp praamrrippaak tippinnnaalum paatiyaa" matamAzaGyAha zrIbhagavAn-nAyamarthaH samarthaH, kasmAdevamityAha-'neraiyANaM'ti ayamabhiprAyo-nArakANAM gatirekadvitrisamayA bAhu-1 prasAraNAdikA vA'sakhyeyasamayA iti, kathaM tAdRzI gatiH syAt nArakANAmiti ?, 'egasamaeNa vatti ekena samayena upa| padyanta iti yogaH, te ca Rjugatyaiva, vAzabdo vikalpe, iha ca vigrahazabdo na sambandhitaH, tasyaikasAmayikasyAbhAvAt , 'dusamaeNavatti dvau samayau yatra sa dvisamayastena vigraheNa, evaM trisamayena vA vigraheNa-vakreNa, tatra sa dvisamayo vigraho yadA bharatasya pUrvasyA dizo narake pazcimAyAmutpadyate tadA ekena samayenAdho yAti, dvitIyena tu tiryagutpattisthAnamiti, trisamayavigrahastvevam-yadA vidika vidika 5 / bharatasya pUrvadakSiNayordizonarake aparottarAyAM dizi gatvotpadyate tadA ekenAdhaH samazreNyA yAti, dikU4 dik dvitIyena ca tiryak pazcimAyAM, tRtIyena tiryageva vAyavyAM dizi utpattisthAnamiti,tadanena gati kAla uktaH evaM yAdRzI zIghrA gatistaduktamiti, 'tadA sIhAgaitti, yathotkRSTaH samayatraye syAt tadA 'sIhe gaivisae'tti, 'egidiyANaM'ti, utkarSatazcatuHsamayo vigraho-cakragatiH nADIma. syAt , kathaM ?, ucyate-trasanADyA bahistAdadholoke vidizo dizaM yAtyena, jIvAnAmanuzreNi gamanAt , dvitIyena tu lokamadhye pravizati, tRtIyenovaM yAti, caturthena tu sanADIto nityadi/di. nADI ma. di. gvyavasthitamutpattisthAnamiti prApnoti, etacca bAhulyamaGgIkRtyocyate, anyathA pazcasamayo vigraho 1/ vi. 1 di. 2 / 2 vidi. bhavet ekendriyANAM, tathAhi-sthApanA ceyam / trasanADyA bahistAdadholoke vidizo dizaM yAtyekena dvitIyena lokamadhye tRtIyenArvaloke caturthena tatastiryak pUrvAdidizA nirgacchati, tataH pazcamena vidigvyavasthitamutpattisthAnaM mmmutellity mpaintumaslain mummitmothuntinue Page #416 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau yAtIti uktaM ca- "vidisAu disaM paDhame bIe paisarai nADimajjhami / uTTaM tahae turie unIha vidisaM tu paMcamae // 1 // | " | 'sesaM taM ceva'tti 'puDhavikAiyANaM bhaMte! kahaM sIhAgaitti, sarva yathA nArakANAM tathA vAcyamityarthaH // athAnantarotpannatvAdi pratItyAparaM tamevAha - 'anaMta rovavaNNaga'tti (sU. 501) na vidyante'ntaraM - samayAdivyavadhAnaM upapanne - upapAte yeSAM te anantaropapannakAH 'paraMparovavaNNaga'tti paramparA-dvitrAdisamayatA upapanne - upapAte yeSAM te paramparopapannakAH, 'aNaMtara paraMparauvavannaga' tti anantaram - avyavadhAnaM paramparaM ca-dvitrAdisamayarUpam avidyamAna upapanna-upapAto yeSAM te tathA, ete ca vigrahagatikAH, vigrahagatau hi dvividhasyApyutpAdasyAvidyamAnatvAditi, athAnantaropapannAdInAzrityAyurbandhamabhidhAtumAha-'aNaMtare' tyAdi, ihaivAnantaropapannAnAM anantaraparamparAnupapannAnAM ca caturvidhasyApyAyuSaH pratiSedho'dhyetavyaH, tasyAmavasthAyAM tathAvidhAdhyavasAyasthAnAbhAvena sarvajIvAnAmAyuSo bandhAbhAvAt svAyuSastribhAgAdau ca zeSe bandhasadbhAvAt, paramparopapannakAstu svAyuSaH paNmAse zeSe matAntareNotkarpataH paNmAse jaghanyatazcAntarmuhUrte zeSe bhavapratyayAtiryagmanuSyAyuSI eva kurvanti, 'neraiya'tti evaM 'jAva vemANiya'tti anenoktAlApakatrayayuktazcaturviMzatidaNDako'dhyetavya iti sUcitaM, yazcAtra vizeSastaM darzayatumAha-navaraM 'paMcidie'tyAdi, athAnantaranirgatatvAdinA aparaM daNDakamAha- 'neraiyANaM'ti tatra nizcitasthAnAntaraprApyA gataM gamanaM nirgataM anantarasamayAdinA nirvyavadhAnaM nirgataM yeSAM te anantara nirgatAH, te ca yeSAM narakAdudRttAnAM sthAnAntaraM prAptAnAM prathamaH samayo varttate, tathA parampareNa - samayaparamparayA nirgataM teSAM te tathA, te ca yeSAM naranAdudvRttAnAM utpattisthAnaprAptAnAM dvayAdayaH samayAH, anantaraparamparA nirgatAstu ye narakAdudvRttAH santo vigrahagatau varttante na tAvadutpAdakSetra mAnuyAt teSAmanantarabhAvena paramparabhAvena ca utpAdakSetrAprAptatvena nizcaye 14 za0 1 uddezaH // 207 // Page #417 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI Hidi sandinimum 14 1-2 adiman N nAnirgatatvAditi, aNaMtare'tti iha ca paramparAnirgatA nArakAH sarvANyAyUMSi bannanti, yataste manuSyAH paJcendriyatiryazca eva syuH, te ca saryAyurvandhakA eveti, evaM sarve'pi paramparanirgatAH, vaikriyajanmAnaH audArikajanmAno'pyudvattAH kecinmanuSyapaJcendriyatiryaJcaH syuratasta eva sarvabandhakA eveti ||anntrN nirgatA uktAH, te ca kvacidutpadyamAnAH sukhenotpadyante duHkhena veti duHkhotpannamAzrityAha-neraie' tyAdi, 'aNaMtarakhedovavaNNaga'tti anantaraM-samayAdyavyavahitaM khedena-duHkhenopapanna-utpAdakSetraprAptilakSaNaM yeSAM te anantarakhedopapannakAH 'khedANuvavaNNaga'ni anantaraM paramparaM ca khedena nAsti upapannakaM yeSAM te tathA, vigrahagativattina ityarthaH, 'te ceva cattAritti ta eva prAguktA utpannadaNdakAdayaH khedazabdavizeSitAzcatvAro daNDakA bhaNitavyAH, tatra ca prathamaH khedopapannako dvitIyastadAyudaNDakaH tRtIyaH khedanirgatadaNDakaH caturthastadAyuINDaka iti caturdazazate prthmH|| 'umnAyatti, (sU.502. unmAda unmattatA viviktacetanA bhraMza ityarthaH, 'jakkhAese yatti, yakSo-devastenAvezaH-prANino|dhiSThAnaM yakSAvezaH 'mohaNijassa'tti tatra mohanIyaM-mithyAtvamohanIyam tasyodayAdunmAdaH syAt , yatastadudayavartI janturatattvaM | tattvaM manyate tatvamapyatatvaM ca, cAritramohanIyaM vA, yatastadudaye jAnannapi viSayAdisvarUpamajAnanniva pravarttate, yadAha-"ciMtei 1 | daTumicchaha 2 dIhaM nIsasai 3 taha jare 4 dAhe 5 / bhattaaroyaga 6 mucchA 7 ummAya 8Na yANaI 9 maraNe 10||1||"tti, anayozca | | vizeSamAha-tatra-tayormadhye 'suhaveyatarAe ceya'tti atizayena sukhena-mohajanyonmAdApekSayA aklezena vedanam-anubhavanaM yasyAsau | sukhavedanataraH sa eva sukhavedanatarakA,'ceva'ti svarUpAvadhAraNe, 'suhavimoyaNa'tti atizayataH sukhena vimocanaM-viyojanaM yasmAdasau sukhavimocanataraH,kapratyayastathaiva, tatthaNaM'ti mohajanyonmAda itarApekSayA duHkhavedanataraH syAt ; anantasaMsArakAraNatvAt saMsA anhe wings ownshindi mai Page #418 -------------------------------------------------------------------------- ________________ zrIbhaga 14 za0 laghuvRttI IR uddezaH HARISHIDATTARAINSTIAN Ayment in | rasya ca duHkhavedanasvabhAvatvAd , itarastu sukhavimocanatara eva, ekabhavikatvAditi, tathA mohajonmAda itarApekSayA duHkhavimocanataraH syAt , vidyAmatratatradevAnugrahavatAmapi vAdikAnAM tasyAsAdhyatvAd , itarastu sukhavimocanatara eva syAt , mantramAtreNApi tasya nigrahItuM zakyatvAditi, Aha ca-sarvatra mantravAdyapi yasya na sarvasya nigrahe shktH| mithyAmohonmAdaHsa kena kila kathyatAM tulyaH? // 1 // " 'ummAdaM pAuNejjatti prAmuyAt kuryAdityarthaH 'puDhavikAiyANa'mityAdau yaduktam-jahA neraiyANaM, tena deve vA se asubhe puggale pakkhivejA ityetadyakSAveze pRthvyAdisUtreSvadhyApitam , 'vANamaMtare'tyAdau yaduktam-'jahA asurANaM tena yakSAveza eva vyantarA| disUtreSu 'deve vAse mahiDitarAe'tti mahaddhikatarakaH ityetadadhyApitam , mohonmAdAlApastu sarvatra samAna iti / / atha vRSTikAyakaraNaM devendrAdInAmAha-'asthiti (sU. 503) astyetat 'pajannetti parjanyaH, kAlavAsitti kAle-prAvRSi varSatItyevaMzIlaH kAlavarSI 'buDhikAya'ti vRSTikAyaM pravarSaNato jalasamUhaM 'pakarei'tti prakaroti, pravarSatItyarthaH, iha sthAne zako'pi taM prakarotIti dRzyaM, tatra parjanyasya pravarSaNakriyAyAM tatsvAbhAvyatAlakSaNo vidhiH pratIta eva, zakrapravarSaNakriyAvidhistvapratIta iti taM darzayannAha'jAhe'tyAdi, athavA parjanya indra evocyate, sa ca kAlavarSI kAle-jinajanmAdimahAdau varSatItikRtvA, 'jAhetti yadA 'se kahamiyANi ti sa zakraH kathaM tadAnIM prakaroti ?, vRSTikAyamiti prakRtam , asurakumArasUtre "kiM pattiyaNaM'ti kiM pratyayaM, kiM kAraNamAzrityetyarthaH, 'jamaNe'tyAdi, 'tamukAie'tti (sU . 504) tamaskAyakAriNaH 'kiDDAraipattiya'tti krIDArUpA ratiH pratyayaH-kAraNaM yatra tat krIDAratipratyayaM 'guttIsaMrakkhaNa'tti gopanIyadravyasaMrakSaNahetAviti, caturdazazate dvitiiyH|| . 'deveNaM'ti (sU. 505) iha kvacidiyaM dvAragAthA dRzyate-"mahakAe sakAre sattheNaM vIvayaMti devA u| vIsaM ceva ya ThANA AIIMa 208 // Page #419 -------------------------------------------------------------------------- ________________ zrIbhaga MOHimali WHO Hi 1420 laghuvRttau uddezaH pimiliap maimaDil Holiya MiOHMANDIN HINDI neraiyANaM tu prinnaami||1||"ti, gAthA, 'mahakAe'tti mahAn-vRhatkAyo-nikAyo yasya sa mahAkAyaH 'devadaMDao bhANiyabvotti nArakapRthvIkAyikAdInAmadhikRtavyatikarasthAsambhavAt devAnAmeva sambhavAt devadaNDako'tra bhaNitavyaH,'sakkAre iva'tti satkAro vandanAdyAdarakaraNam baryavastrAdidAnaM vA,'sakkAro pavaravatthamAIhiMti vacanAt , sanmAnastAdRkpratipattikaraNaM, kRtikarma-vandanakAryakaraNaM 'aMjali'tti aJjalikaraNaM 'AsaNAbhiggahitti gauravyasyAsanAnayanapUrvakaM upavizateti bhaNanaM, 'AsaNaNuppayANe'tti AsanAnupradAnaM gauravyamAzrityAsanasya sthAnAntarasaJcAraNaM 'etassa paccuggacchaNa'tti Agacchato gauravyasyAbhimukhaM gamanaM "Thiyassatti tiSThato gauravyasya seveti, paDisaMsAhaNa'tti gacchato'nuvrajanaM / (sU. 506) ayaM vinayo nArakANAM nAsti, nityaM duSTatvAt / (sU. 507) devAnAM mitho vinayamAha-'AyaDDiya'tti dazamazate 3 uddezake 'niravasesaM'ti samagraM prathamadaNDakasUtraM vAcyam , tatrAlpardhikamaharddhikAlApakazca samarddhikAlApakazceti daNDakadvayaM darzitam , kevalaM samarddhikAlApakasyAnte'yaM sUtrazeSo dRzyaH, goyamA! pubbi sattheNa akkamittA pacchA vIIvaijA, no pucci vIIvaittA pacchA sattheNaM akkamiJja'tti, tRtIyastu maharddhikAlpardhikAlApaka evaM-mahiDie NaM bhaMte ! deve appar3iyassaM devassa majhamajjheNaM vIivaijA, seNaM bhaMte ! kiM sattheNaM akkamittA pabhUaNakkamittA pabhU?, | zastreNa hatvA ahatvA vetyarthaH, goyamA akkamittA aNakkamittAvi pabhU, se gaMbhaMte! puci sattheNaM akkamittA pacchA vIIvaijA puci vIIvaittA pacchA sattheNaM akkamijA?, goyamA ! pubbi vA sattheNaM akkamittA pacchA vIibaijA pubbi vA vIIvaittA pacchA sattheNaM akkamejA, cattAri daMDagA bhANiyabva'tti, tatra prathamadaNDaka uktAlApakatrayAtmako devasya devasya ca, dvitIyazca evaM vidha eva,navaraM devasya devyAca, evaM tRtIyo'pi navaraM devyAMzca devasya ca, caturtho'pi evaM, navaraM devyA devyAca, ata evAha-jAva mahiDDiyA vemANiNI Page #420 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI bhapuDhavinerajhyANa mAvineraiyA' zeSara lesA ya 3 nAmamA appaDiyAe vemANiNIe majhamajjheNamityAdi prAguktAnusAreNa dhyeyamiti / veyaNApariNAmaMti pudgalapariNAmavat vedanApariNAmaM 4 za0 3-4 u. nArakAH pratyanubhavanti, tatraivamabhilApaH (sU. 508)rayaNappabhapuDhavineraiyANaM bhaMte ! kerisayaM veyaNApariNAma paJcaNu bhavamANA viharanti ?, go0! aNiTuM jAva amaNAma evaM jAva ahe sattamApuDhavineraiyA' zeSa sUtrAtidezAyAha-evaM jahA 'jIvAbhigama' ityAdi, jIvAbhigamoktAni caitAni 20 padAni, tadyathA-"poggalapariNAme 1 veyaNAya 2 lesA ya 3 nAmagoe ya 4 / araI 5 bhae ya soge 7 khuhA 8 pivAsA ya 9 vAhI ya 10 // 1 // ussAse 11 aNutAvo 12 kohe 13 mANe ya |14 mAya 15 lobhe ya 16 / cattAri ya sannAo 20 neraiyANaM parINAme ||2||"tti, tatra cAdyapadadvayasthArtho darzita eva, zeSANi | tvaSTAdazAdyapadadvayAmilApenAdhyeyAnIti // 14 zate tRtiiyH|| punarapi pudgalapariNAmamAha-iha punaruddezakArthasaGgrahagAthA ucyate, sA ceyam-"poggala 1 khaMdhe 2 jIve 3 paramANU sAsae ya 4 carame ya 5 / duviho khalu pariNAmo jIvANaM ceva ajIvANaM 6 // 1 // " asyArtha uddezakasUtrArthAvagamya eva / 'puggale'tti (sU. 510) pudgalaH paramANuH skandharUpazca 'tItamaNaMtaMti vibhaktipariNAmAdatIte'nante pariNAmitvAt zAzvate'kSayatvAt samayakAle 'samayaM lukkhIti samayamekaM yAvat rUkSasparzasadbhAvAt rUkSI 'samayaM alukkhI' arUkSasparzatvAt arUkSI snigdhasparzavAn babhUva, idaM padadvayaM paramANau skandhe ca sambhavati, 'samayaM lukkhI 'ti samayameva rUkSazvArUkSazca rUkSasnigdhalakSaNasparzadvayo|peto babhUva, idaM skandhApekSam , yato dvathaNukAdiskandho deze rUkSaH deze snigdhazca, evaM yugapadrkSasnigdhasparzasambhavaH,evaMrUpaH sannasau F209 // anekavarNapariNAmaM pariNamati, punazcaikavarNAdipariNAmapariNatisyAditi pRcchannAha-'puTiva ca NaM karaNeNaM aNegavaNNaM aNe Page #421 -------------------------------------------------------------------------- ________________ zrIbhaga m garUvaMti pUrva ca ekavarNAdipariNAmAtprAgeva karaNena-prayogakaraNena vizrasAkaraNena vA anekavarNa kAlanIlavarNAdibhedena aneka- 14 za0 | rUpagandharasasparzasaMsthAnabhedena pariNAma-paryAyaM 'pariNamaI'tti atItakAlaviSayatvAdaya pariNatavAniti draSTavyam , pudgala iti / 4 uddezaH prakRtaM. sa ca yadi paramANustadA samayabhedenAnekavarNAditvaM pariNatavAn , yadi ca skandhastadA yaugapadyena, ahe se'tti athAnantaraM | sa eSa cAnekavarNAdipariNAmo nirjIrNaH-kSINaH syAt , pariNAmAntarAdhAyakakAraNopanipAtavazAt , tato nirjaraNAnantaraM ekavarNo'petavarNAntaratvAdekarUpo vivakSitagandhAdiparyAyApekSayA'paraparyAyANAmapetatvAt 'siya'tti babhUva atItakAlaviSayatvAdasyeti praznaH, | ihottarametadeveti, anena ca pariNAmatA pudgaladravyasya pratipAditeti, 'paDuppaNNaM'ti vibhaktipariNAmAt pratyutpanne-vartamAne | zAzvate sadaiva tasya bhAvAt samaye-kAlamAtre 'evaM ceva tikaraNAt pUrvasUtroktamidaM dRzyam , 'samayaM lukkhI samayaM alukkhI | lukkhI vA alukkhI ve'tyAdi, yaccehAnantamiti nAdhItaM tadvarttamAnasamayasyAnantatvAsambhavAd , atItAnAgatasUtrayostu anantamityadhItaM tayoranantatvasambhavAditi / anantaraM pudgalasvarUpamuktam , pudgalazca skandho'pi syAditi pudgalabhedabhUtasya skandhasya | svarUpaM darzayannAha-'esa NaM bhaMte ! khaMdhe ityaadi| skandhazca svapradezApekSayA jIvo'pi syAditi jIvasvarUpamAha-'esaNaM bhaMte ! jIve'tti (sU. 510) eSa pratyakSo jIvo'tIte'nante zAzvate samaya samayamekaM duHkhahetuyogAt samayaM duHkhI sukhahetuyogAt sama| yamekaM sukhI babhUva, samayameva sukhI duHkhI vA taddhetuyogAt, na punarekadA duHkhasukhavedanamastyekopayogatvAjIvasyeti, evaMrUpaH sannasau svahetutaH kimanekabhAvaM pariNAmaM pariNamati punazcaikabhAvapariNAmaH syAditi pRcchannAha-'puTiva ca NaM karaNeNaM aNegabhAvaM'ti pUrva ca ekabhAvaM pariNAmAtprAgeva karaNena-kAlasvabhAvAdikAraNasaMvalitayA zubhAzubhakarmabandhahetubhUtayA kriyayA ane Page #422 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau ko bhAvaH - paryAyo duHkhitatvAdirUpo yasmin sa tathA tamanekabhAvaM pariNAmamiti yogaH, 'aNega bhUyaM' ti aneka bhAvatvAdevAnekarUpaM pariNAmasvabhAvaM 'pariNamai'tti atItakAlaviSayatvAdasya pariNatavAn prAptavAniti, 'ahe se' ti atha tadduHkhitvAdyanekabhAvahetubhUtaM 'veya Nijja' tti vedanIyaM karma upalakSaNatvAccAsya jJAnAvaraNIyatvAdi ca nirjIrNaM kSINaM syAt tataH pazcAt 'ega bhAve 'ti eko bhAvaH sAMsArika sukhaviparyayAt svAbhAvikasukhasvabhAvo yasyAsAvekabhAvo'ta evaikabhUtaH - ekatvaM prAptaH 'siya'tti babhUva, karmakRtadharmAntaravirahAditi praznaH, ihottarametadeva, evaM pratyutpannAnAgatasUtre apIti / 'paramANupoggale NaM' ti (su. 511) pudgalaH skandho'pi syAt, ataH paramANugrahaNaM 'vaNNapajjavehiM' ti pari-sAmastyenAvaMti - gacchanti ye te paryavA - vizeSAH dharmmA vA ityanarthAntaraM, te ca varNAdibhedAdanekadhetyato viziSyate - varNasya paryavA varNaparyavA atastairazAzvataH - vinAzI, paryavANAM paryavatvena vinazvarAditi, (sU: 512) yaH paramANuryasmAdvivakSitabhAvAcyutassan punastadbhAvaM na prApsyati sa tadbhAvApekSayA caramaH 'acarame 'ti etadviparItastvacarama iMti, 'davvAdeseNaM'tti Adeza : - prakAraH tena dravyAdezena dravyaprakAreNa na caramaH, sa hi dravyataH paramANutvAccyutaH saGghAtamavApyApi tatazyutaH paramANutvarUpaM dravyatvamavApsyatIti, 'khettA desa' tti kSetravizeSitatvalakSaNaprakAreNa syAtkadAciccaramaH, kathaM yatra kSetre kevalI samudghAtaM gatastatra kSetraH yaH paramANuravagADho'sau tatra kSetre tena kevalinA samudghAtagatena vizeSito na kadApyavagAhaM lapsyate, kevalino nirvANagamanAdityevaM kSetratazvaramo'sAviti, nirvizeSeNa kSetrApekSayA tvacaramaH, tatkSetrAvagAhasya punastena lapsyamAnatvAt 'kAlAdeseNaM' ti syAtkathaJciccaramaH, kathaM ?, yatra kAle pUrvAhnAdau kevalinA samudghAtaH kRtastatraiva yaH paramANuH paramANutayA vRtaH sa taM kAlavizeSaM ke valisamudghAtavizeSitaM na kadApi prApsyati, tasya kevalinaH siddhigama 14 za0 4 uddezaH || // 210 // Page #423 -------------------------------------------------------------------------- ________________ 1.4 zrIbhaga laghuvRttI nena samudghAtAgamanAditi, tadapekSayA kAlatazcaramo'sAviti, sAmAnyakAlApekSayA tvacarama iti, 'bhAvAeseNaM'ti bhAvo-varNA-| divizeSaH, tena prakAreNa syAta-kathaJciccaramaH, kathaM ?, vivakSitakevalisamudghAtAvasare yaH pudgalo varNAdibhAvavizeSa pariNataH sa | vivakSitakevalisamudghAtavizeSitavarNapariNAmApekSayA caramo yasmAt tatkevalanirvANe punastaM pariNAmamasauna prApsyati, idaM vyAkhyAna cUrNikAramAzritya kRtamiti, 'pariNAma tti (sU.513) tatra pariNamanaM-dravyasthAvasthAntaragamanaM pariNAmaH, Aha ca-"pariNAmo hyarthAntaragamanaM na ca sarvathA vyavasthAnam / na tu sarvathA vinAzaH pariNAmastadvidAmiSTaH / / 1 / / " 'pariNAmapayaMti prajJApanAyAM trayodazaM, taccedam-'jIvapariNAme NaM bhaMte ! kaivihe paNNatte!, go0! dasavihe paNNatte, taMjahA-gatipariNAme iMdiyapariNAme evaM kasAyalesAjoguvaoganANadaMsaNavedapariNAme' ityAdi, tathA 'ajIvapariNAme dasavihe paM0, taM0-baMdhaNapariNAme gatipariNAme 2 evaM saMThANe |3 veya 4 vaNNa 5 gaMdha 6 rasa 7 phAsa 8 agurulahu 9 saddapariNAme 10'ityAdi // 14 zate caturthaH / / | iha uddezakArthasaGgrahagAthA dRzyate, sA ceyam-'neraiya agaNimajjhe dasa ThANA tiriyapoggale deve / paccayabhittIullaMghaNA ya ullaM ghaNA ceva ||1||tti, asyArtha uddezakArthAvagamagamya iti, 'no khalu tattha satthaM kamaI' (sU. 511) vigrahagatisamApanno hi | kArmaNazarIratvena sUkSmatvAcca tatra zastram-amyAdikaM na kAmati, tatthaNaM je se'tti, avigrahagatisamApanna utpattikSetropapanno'bhidhI| yate, na tu RjugatisamApanastasyeha prakaraNe'nadhikRtatvAt , sa ca agnikAyasya madhye navyativrajati, nArakakSetre cAdarAgnikAyasthAbhAvAnmanuSyakSetra eva tadbhAvAt , yaduttarAdhyayane zrUyate 'huyAsaNe jalaMtaMmi, daDapunyo aNaMtaso'ityAdi tadagnisadRzadravyAntarApekSayA avaseyam , sambhavanti ca tathAvidhazaktimanti dravyANi tejolezyAdravyavaditi, asurasUtre vigrahagatiko nArakavat , avigrahagatistu attrientiretail PIDI IDAITAMINDANADAIN DIEngatre I IS AN I NDIPAINAINTING Page #424 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI uddezaH ko'pyagnemadhyena vyativrajet , yastu manuSyalokamAgacchati, yastatra nAgacchati sanavyativrajet , vyatibajane'pica na dhmAyate, yato na khalu tatra zastra kramate sUkSmatvAdvaikriyazarIrasya zIghratvAd gateriti, egidiyA jahA neraiya'tti, kathaM ?, yato'gnimadhyena vigrahe'pi vyatitrajati, sUkSmatvAnna dahyante, avigrahagatisamApanakAzca te'pi nAgnemadhye vyativrajanti sthAvaratvAt , yacca tejovAyUnAM gati. trasatayA agnimadhyena vyativrajanaM dRzyate tadiha na vivakSitamiti sambhAvyate, sthAvaratvamAtrasyaiva vivakSitatvAt , sthAvaratve hyasti kathazcitteSAM matyabhAvo yadapekSayA sthAvarAste vyapadizyante, anyathA'dhikRtavyapadesya niniMbandhanatA syAt , cUrNikAraH punarevamAha'egidiyANa gaI nasthiti te na gacchanti, ege vAukAie paraperaNesu gacchaMtitti virAhijati, 'iDipattA-ya'tti vaikriyalabdhisampannAH 'atthegaie agaNikAyassa'tti astyekakaH paJcendriyatiryak yo manuSyalokavartI sa tatrAgnikAyasambhavAttanmadhyena vyativrajeta , yastu narakSetrAhi sAvanemadhyena vyativrajet , tatrAgyabhAvAt , tadanyo vA tathAvidhasAmagryabhAvAt , 'no khalu tattha satyaMti vaikriyAdilabdhimati paJcendriyatirazci nAgyAdikaM zastra kramata iti / atha daza sthAnAnyabhidhAtumAha-'aNihA gaitti | (sU.515)aprazastavihAyogatinAmakarmodayasampAdyA narakAvasthAnarUpA narakAyuSyarUpAvA 'lAvaNNe'tti lAvaNya-zarIrAkRtivizeSaH, | 'jasokitti'tti yazaH sarvadiggAmiprasiddhiH kItirekadiggAminI khyAtiH dAnaphalabhUtA vA 'uhANe'tti utthAnaM-vIryavizeSarUpaM, | sarvatra aniSTatvaM kutsitatvAtteSAmiti, chaTThANAIti pRthvIkAyikAnAme ndriyatvena prAguktadazasthAnakamadhye zabdarUpagandharasAnAmaviSayaH, evaM sparzAdInyeva Sad te pratyanubhavanti, 'iTThANiTThaphAsaMti, sAtAsAtodayasambhavAt zubhAzubhakSetrotpattiH, yadyapi teSAM sthAvaratvAt gamanarUpA gatirnAsti khabhAvatastathApi parapratyayA sA bhavantI zubhAzubhatveneSTAniSTavyapadezArdA syAd , athavA yadyapi // 21 // Page #425 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau POST pAparUpatvAt tiryaggatiraniSTaiva syAt, tathA IpatprAmbhArA apratiSThAnAdikSetrotpattidvAreNeSTAniSTA gatisteSAM bhAvanIyeti, 'iDANiTThA Thiiti sA ca gativad bhAvanIyA, 'lAvaNNe' tti idaM ca maNyaMdhapASANavastuSu bhAvanIyam, 'jasokitti' tti prasiddhiraprasiddhirUpA yazaH kIrttirmaNyAdiSvevAvaseyeti, 'uTThANaM jAva'tti utthAnAdi ca yadyapi teSAM sthAvaratvAnnAsti tathApi prAgbhavAnubhUtotthAnAdisaMskAravazAttadiSTamaniSTaM cAtraseyamiti, 'sattaTTaNAI' ti zabdarUpagandhAnAM tadaviSayatvAt rasasparzAdisthAnAni ca zeSANi ekendriyANAmiveSTAniSTAnyavaseyAni, gatistu teSAM trasatvAd gamanarUpA dvividhA'pyasti, sthitistUtpattisthAnavizeSeNeSTAniSTAva seyeti / atha 'tiriyapuggale' ti dvAramAha- 'bAhirae 'tti (sU. 516) bhavadhAraNIyavapurbhinnAn 'apariyAitta' ti aparyAdAya- agRhItvA 'bhitti'ti tiryaggrAkAravaraMDikAdibhittiM 'ullaMghittae 'ti ullaGghayituM sakRdulaGghanena 'palaMghittae 'tti pralaGghayituM punaH 2 ullaGghanena / 14 zate paJcamaH // 'kimAhAra' tti (sU. 517 ) kimAhArayanti iti kimAhArAH 'kiM pariNAma'tti kimAhAritaM satpariNAmayati iti kiMpari NAmAH 'kiMjoNIya'tti kiM yoniH - utpattisthAnaM yeSAM te kiMyonikAH, evaM kiMsthitikAH sthitiH - avasthAnahetuH 1, atrottaram - krameNaiva vyaktaM dRzyam, navaraM ' puggalajoNiya'tti pudgalAH zItAdisparzA yonI yeSAM te, nArakA hi zItayonayaH uSNayonayazca, 'puggalaThi 'ti pudgalAH- AyuH karmapudgalA sthitiryeSAM narake sthitihetutvAt te, atha kasmAtte pudgalasthitayaH syuH 1, ata Aha'kammovage' ti karmma - jJAnAvaraNAdipudgalarUpaM bandhanadvAreNopagacchanti iti karmopagAH, karma nidAnaM nArakatvanimittaM karmabandhahetutvaM vA yeSAM te karmanidAnAH, karmmaNaH - karmapudgalebhyaH sakAzAt sthitiryeSAM te karmmasthitayaH, 'kammuNAmeva 'ti karmaNaiva hetubhUtena 14 za0 5-6 u. Page #426 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI / 14 za0 6 uddezaH paamaa mrrrrum maaymaak paatu paapaa paatti paattippttiyaa makAra AgamikaH 'vippariyAsaMti viparyAsaM-paryAyAntaraM paryAptA'paryAptAdikaM 'eMtitti AyAnti-prAmavaMnti ataste pudgalasthitayaH syuH|| athAhAramAha-vIidabvAIti (sU. 518) vIciH-vivakSitadravyANAM tadavayavAnAM ca mithaH pRthagbhAvo 'vici pRthagbhAve' iti dhAtupAThAt tatra vIcipradhAnAni dravyANi vIcidravyANi, ekAdipradezanyUnAnItyarthaH, etaniSedhAdavIcidravyANi, ayamarthaH-yAvatA dravyasamudAyenAhAraH pUryate sa ekAdipradezono vIcidravyANyucyate, sakalastvavIcidravyANIti, egapadesUNAIpi' ekapradezonAnyapi apizabdAdanekapradezonAnyapIti / atha vaimAnikakAmabhogAnAha-'jAhe'tti (mU. 519) yadA 'bhogabhogAItti bhogAH-sparzAdayaH bhogArhA bhogA bhogabhogAH, manojJasparzAdaya ityarthaH,'se kaha'tti atha kathaM-kena prakAreNa tadAnIM prakaroti, pravartate ityarthaH, 'nemipaDirUvarga'ti nemiH-cakradhArA tatsamaM pratirUpakaM vRttatvena sthAnamiti zeSaH, 'tiNi joyaNa'tti | yAvatkaraNAdidaM vAcyam-solasa ya joyaNasahassAI do sayAI kosatiyaM aTThAvIsahiyaM dhaNusayaM terasaaMgulAI, 'uvariti upariSTAt 'jAva maNINaM phAse'tti bhUmibhAgavarNakastAvadvAcyaH, yAvanmaNInAM sparzavarNaka ityarthaH,'abbhuggaya'tti abhyudgata ucchitAdiH prAsAdavarNako vAcya ityarthaH, 'ulloe'tti ulloco vA ulloka uparitalaM vA, 'pauma'tti pamalatA bhaktiracanAvicitraH, 'jAva'tti yAvatkaraNAt 'pAsAie 4 jaha vemANi'tti yathA vaimAnikAnAM maNipIThikA, na tu vyantarAdInAM, tasyA anyathA svarUpatvAt , 'dohi ya aNiehiM'ti dvAbhyAM anIkAbhyAM-sainyAbhyAM 'nahANie'tti nRtyAnIkaM nRtyajanavRndaM ityarthaH, iha ca yacchakrasya sudharmasabhAlakSaNabhogasthAne satyapi bhogArtha nemipratirUpakAdivikurvaNaM tajinAsthAmAzAtanAparihArArtha, sudharmasabhAyAM hi mANavaka- stambhe jinAsthIni samudgakeSu santi tadAsannabhogAnubhavane tadAzAtanA kRtA syAditi, 'siMhAsaNaM'ti sanatkumArendrasiMhAsanaM womedian mulim malling-nilyumarimmine-milim millionsanili 212 // Page #427 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI vikurute, na tu zakrezAnAdivad devazayanIyaM, sparzamAtreNa tasya paricArakatvAnna zayanIyena kAryamiti bhAvaH, saparivAra ti nija 1420 parivArayogyAsanaparivRtamityarthaH,'jo jassa parivAroM'tti tatra sanatkumArasya parivAra ukta eva, mAhendrasya tu saptatiH sahasrANi |6-7u. | sAmAnikAnAM brahmaNaH SaSTiH sAmAnikasahasrANAM, lAntakasya paJcAzat , zukrasya catvAriMzat , sahasrArasya triMzat , prANatasya viMzatiH, | acyutasya daza sAmAnikasahasrANi, sarvatra sAmAnikacaturguNA AtmarakSAH, 'pAsAyauccattaM jati tatra sanatkumAramAhendrayoH SaT yojanazatAni prAsAdasyoccatvaM brahmalAntakayoH sapta zukrasahasrArayoraSTau prANatendrasyAcyutendrasya naveti, iha ca sanatkumArAdayaH sAmA| nikAdiparivArayutAstatra nemipratirUpake gacchanti, tatsamakSamapi sparzAdipravicAraNAyA aviruddhatvAt , zakrezAnau tu na tathA, sAmA-- nikAdiparivArasamakSaM kAyapravIcAraNAyA lajjanIyatvena viruddhatvAditi // 14 zate sssstthH|| | 'rAyagiheM tti (sU. 520) tatra kila vIraH kevalajJAnAnAdhyA sakhedasya gautamasvAminaH samAzvAsanAyAtmanastasya ca bhAvinIM / tulyatAmAha-'cirasaMsihositti ciraM-bahukAlaM yAvat saMzliSTaH-snehAsambaddhaH cirasaMzliSTaH asi-bhavasi me-mayA mama vA, tvaM he gautama !,'saMthuo'tti saMstutaH-snehAtprazaMsitaH paricitaH-punaH punardarzanataH paricitaH, jusietti cirasevitaH ciraprItito vA 'juSI prItisevanayoH' iti dhAtupAThAta 'aNugae'tti ciramanugatiko mamAnugatikAritvAt 'cirANuvattioti ciramanukUlavRttiHanukUlatA yasyAsau cirAnuvRttiH, idaM cirasaMzliSTatvAdikaM vAsIdityAha-'aNaMtaradevaloe'tti devabhave manuSyabhave ceti, tatra kila tripRSThabhave gautamaH sArathitvena cirasaMzliSTatvAdi AsIda, evamanyeSvapi bhaveSu sambhavatIti, evaM mayi tava gADhasnehatvena kevalaM notpa|cate, bhaviSyati tavApi tatsnehakSaye ityadhRti mA kRthAH, kiM paraM maraNa'tti kiMbahunA? parato maraNAt athavA kAyasya bhedAddhetoH 'iu Page #428 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau cuya'tti itayutau dvAvapyAvAM tulyau bhaviSyAva iti yogaH, tatra tulyau samAnajIvadravyau 'egaDa' tti ekArthI, mokSaprayojanAvityarthaH, ekasthau vA ekakSetrAzritau siddhikSetre iti, 'avisesamaNANa' tti avizeSaM sAmAnyaM yathA syAdevaM anAnAtvau tulyajJAnadarzanAviti // etamarthaM kimanuttaropapAtikA devA jAnantIti praznaH (sU. 521) atrottaram - hanteti 'ladvAo' ti labdhAstadviSayAva dhijJAnalabdhyA 'pattAo' ti prAptAstaddravyAvagamataH abhisamanvAgatAH tadguNaparyAyaparicchedataH, ayamarthaH - anuttarA devA viziSTAvadhinA manodravyavargaNA jAnanti pazyanti ca, tAsAM cAyogyavasthAyAmadarzanena nirvANagamanaM nizcinvanti, tatazcAvayorbhA vitulyatArUpamarthaM jAnanti pazyanti ca / / 'dabbatullae' ti (sU. 522) dravyataH - ekANukAdyapekSayA dravyAntareNa vA tulyakaM dravyatulyakaM, 'khettatulla'ti kSetrataH - ekapradezAvagADhatvAdinA tulyakaM, evaM navaraM bhavo-nArakAdiH bhAvo - varNAdiraudayikAdirvA saMsthAnaMparimaNDalAdi, iha tulyavyatiriktamatulyaM syAt tadapIhocyate- 'tullA saMkhejjapaesie'ti tulyAH - samAnAH sakhyeyAH pradezA yatra sa tathA, tulyagrahaNamiha saGkhyAtatvasya saGkhyAtabhedatvAt na saGkhyAtamAtreNa tulyatA'sya syAd, api tu samAnasaGkhyAtvenetyasyArthasya pratipAdanArtham, evamanyatrApIti, yaccehAnantakSetra pradezAvagADhatvamanantasamayasthAyitvaM ca noktaM, tadavagAhapradezAnAM sthitisamayAnAM ca pudgalAnAzrityAnantAnAmabhAvAt, 'bhAvaDayAe 'ti bhAvArthatayA 'udaie' ti udayena karmaNAM vipAkena niSpanna audayiko bhAvo - nArakAdiparyAyavizeSaH, audayikasya bhAvasya nArakatvAderbhAvato - bhAvasAmAnyamAzritya tulyaH- samaH, 'uvasamie 'tti aupazamiko'pyevaM vAcyaH, tatra udIrNasya kSayo'nudIrNasya viSkambhitodayatvamupazamaH tena nirvRtta aupazamika:samyagdarzanAdiH, 'khaie' tti karmakSayaH (karmApagamaH) tena nirvRttaH kSAyikaH - kevalajJAnAdiH, 'khaovasamie 'tti kSayeNa - udaya JOLJOLJ 14 za0 6 uddezaH | // 213 // Page #429 -------------------------------------------------------------------------- ________________ 14 za0 6 uddeza: laghuvRttau zrIbhagama prAptakarmaNAM vinAzena saha upazamaH 2 tena kSayopazamena nivRttaH kSAyopazamikaH-matijJAnAdiparyAyaH, nanu aupazamikasa kSAyopaza | mikasya ca kaH prativizeSaH 1, ubhayatrApi udIrNasya kSayasyAnudIrNasya copazamasya bhAvAd , ucyate, kSAyopazamike vipAkavedanameva nAsti, pradezavedanaM punarastyeva, aupazamike tu pradezavedanamapi nAstIti, 'pariNAmie'tti pariNamanaM pariNAmassa eva pAriNA| mikaH, sannivAie'tti sannipAtaH-audayikabhAvAnAM dvayAdisaMyogastena jAtaH sAnnipAtikaH, saMThANatullae'tti saMsthAna-AkRtiH, | tacca dvidhA, jIvAjIvabhedAt , tatra ajIvasaMsthAnaM paJcadhA, tatra 'parimaNDala'tti parimaNDalaM saMsthAna-bahivRttAkAraM madhyezuSiraM yathA | valayasya, tacca dvidhA-dhanapratarabhedAt 'vaha'ti vRttaM parimaNDalameva antaHzuSirarahitaM yathA kulAlacakraM, idamapi dvidhA ghanapratarabhedAt , punarekaikaM dvidhA-samasaGkhyaviSamasaGkhyapradezabhedAt , evaM vyatraM caturasraM ca, tryastraM-trikoNaM zRGgATakasyeva caturasraM-catuSkoNaM | yathA kumbhikAyAH, AyataM-dIrgha yathA daNDasya, tacca tridhA-zreNyAyatapratarAyataghanAyatabhedAt , ekaikaM dvidhA-samasaGkhyaviSamasaGkhyapradezabhedAta, idaM ca paJcadhA vizrasAprayogAbhyAM syAt , jIvasaMsthAnaM tu saMsthAnAkhyanAmakarmottaraprakRtyudayakRtojIvAnAmAkAraH, tacca poDhA-samacauraMse'tyAdi, sarvAGgasulakSaNaM 'naggoha'tti nyagrodho-baTastadvat 'parimaNDalaM' nAbhIta upari caturasralakSaNayuktamadhazca viSama, 'sAi'tti adhaH samaM nAbhIto viSamaM 'khuja'tti kulaM grIvAdI hastapAdayoH samaM saGkSiptakRtamadhyaM 'vAmaNe'tti vAmanaM grIvAdI hastapAdayorviSama madhye samaM 'huMDa'tti huNDaM sarvatra viSamaM / 'bhattapaJcakkhAeNa'ti (sU.523) anazanI mUrcchitaHsaJjAtAhAragRddhiH 'ajjhuvavaNNe'tti aprAptAhAracintanAdhikyenopapannaH adhyupapannaH, AhAraM-vAyutailAbhyaGgAdikamodanAdikaM vA abhyavahArya, tIvrakSudvedanIyakarmodayAdasamAdhau sati tadupazamanAya prayuktamAhArayati-upabhute 'ahe NaM'ti athAhArAnantaraM vizrasA DISHAHIDIHAHISHIDHI CHAHIHINDIHANIPATOHI HONIA HINDIHA MADHASIRIDHI PIOLETIES Page #430 -------------------------------------------------------------------------- ________________ shriibhg0| vA svabhAvata eva kAlaM maraNaM karoti-yAti,'tao pacchatti tataH pazcAta-mRteranantaraM amaJchitAdivizeSaNa AhAramAhArayati | 14 za0 laghuvRttI prazAntapariNAmasadbhAvAditi praznaH, anottaram-'hantA goyame tyAdi, anena tu praznArtha evAbhyupagataH, kasyApi bhaktapratyAkhyA- 7-8 u. turevambhUtabhAvasya sadbhAvAditi // 'lavasattama'tti (sU . 524) lavAH-zAlyAdikavalikAlavanakriyApramitA kAlavibhAgAH sapta 2 saGkhyA mAna-pramANaM yasya kAlasyAsau lavasaptamaH, lavasaptamaM kAlaM yAvat AyuSyaprabhavati sati ye zubhAdhyavasAyavRttayaH | siddhiM na gatAH, api tu devepUtpannAH te lavasaptamAH, te sarvArthasiddhAnuttaravAsinaH,'pikkANaM' pakkAnAM 'pariyAyANaM ti paryAyagatAnAM-lavanIyAvasthAM prAptAnAM 'hariyANaM ti piGgIbhRtanAlAnAM 'navapajjaeNaM'ti nava-pratyagraM 'pajjaeNaM'ti pratApitasyAyodhanakuhanena tIkSNIkRtasya pAyanaM-jalanibolanaM tena navapAyanena 'asiyaeNaM'ti dAtreNa 'paDisaMhariya' pratisaMhRtya vikIrNanAlAn | bAhunA saGgrahya 'paDisaMThaviya' muSTigrahaNena saGkSipya 'jAya iNAmeva'tti prajJApakasya lavanakriyAzIghratvopadarzanaparacappuTikAdi hastavyApArasUcakaM vacanaM 'sattalavetti lUyante iti lavAH-zAlyAdinAlamuSTayastAn saptalavAn 'luenja'tti lunIyAt , tatra sapta| lavalavane yAvAn kAlaH syAt vAkyazeSo dRzyaH, 'tesiM devANaM'ti dravyadevatve, sAdhvavasthAyAmityarthaH, 'teNaM ceva'tti yasya bhavagrahaNasya sambandhi Ayurna pUrNa tenaiva mnussybhvgrhnnenetyrthH|| 'chaTThabhattie'tti (sU. 525) SaSThabhaktikaH sAdhuryAvatkarma kSapa| yati etAvatA karmaNA'nibarNanAnuttaropapAtikA devA utpannA iti / / 14 zate sptmH|| ___ 'AvAhAe'tti bAdhA-mithaH pIDanaM saMzleSataH, na bAdhA abAdhA tayA yadantaraM-vyavadhAnamityarthaH, 'joyaNasahassAI'tiITMan (sU. 526) iha yojanaM pramANAGgulaniSpanna grAhyaM,'nagapuDhavivimANAI miNasu pamANaMguleNaM tu' ityatra nagAdigrahaNasyopalakSaNatvAd, Page #431 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI AMINATIMelimIIMIRRITISGIRMIRumalni anyathA raviprakAzAderapi pramANayojanA'prameyatA syAt , tathA cAdholokagrAmeSu tatprakAzAprAptiH prApnoti, AtmAGgulasyAniyata 14 za0 | tvenAvyavahArAGgatayA raviprakAzasyocchyayojanaprameyatvAttasya cAtilaghutvena pramANayojanapramitakSetrANAmavyAptiriti, yaccepatprAgbhA-ICTET | rAyAH pRthivyA lokAntasya cAntaraM taducchyAGgulaniSpannayojanaprameyamityanumIyate, yatastasya yojanasyoparitanakrozasya SabhAge | siddhAvagAhanA dhanusvibhAgayuktatrayastriMzadadhikadhanuHzatatrayamAnAbhihitA, sA cocchyayojanAzrayaNata eva yujyata iti, uktaM ca "IsiMpabbhArAe uvariM khalu joyaNassa jo koso| kosassa ya chabbhAe siddhANogAhaNA bhaNiyA // 1 // " 'desUNaM joaNaM'ti iha siddhyalokayodazonaM yojanamantaramuktaM, Avazyake tu yojanameva, tatra ca kizcinyUnatAyA avivakSaNAna virodho mantavya iti / 'divvetti (sU. 527) pradhAnaH 'saccovAe'tti satyAvapAtaH-saphalasevaH 'sannihiyapADihera'tti sannihitaM-vihitaM prAtihArya pratIhArakarma-sAnnidhyaM devena yasya sa tathA / / 'evaM jahA uvavAie jAva ArAhaga'tti (sU.528) iha yAvatkaraNAdidamartha| tolezena dRzyaM, grISmakAlasamaye gaGgAyA ubhayakUlataH kAmpilyapurAtpurimatAlapuraM prati prasthitAni, tatasteSAmaTavIpraviSTAnAM pUrva| mudakaM gRhItaM kSINaM pIyamAnaM, tataste tRSNAbhibhUtA udakadAtAramalabhamAnA adattaM ca tadagRhNanto'rhannamaskArapUrvakaM anazanapratipattyA | kAlaM kRtvA paralokaM gatA brahmadevalokaM, paralokArAdhakA jAtA iti // 'gharasae'tti (sU. 529) 'evaM jahe tyAdinA yatsUcitaM | tadarthato lezenaivaM dRzyaM-gRhazate 2 annAdi bhuGkte vasati tiSThati ceti, etaca zrutvA gautama Aha-kathametat bhadanta !, tato vIra uvAca-gautama ! satyametat , yatastasya vaikriyalabdhirasti, tato janavismApanahetorevaM kurute, tato gautama uvAca-prajiSyatyeva bhagavatAM samIpe ?, vIra uvAca-naivaM, kevalamayamadhigatajIvAjIvatvAdiguNaH kRtAnazano brahmalokaM gamiSyati, tatacyutazca mahAvidehe in.linkulailinAlamATHIHINirahima TimesunamaATIHANIDE Page #432 -------------------------------------------------------------------------- ________________ zrIbhagaH laghuvRttau dRDhapratijJAbhidhAno maharddhiko bhUtvA setsyatIti / 'avvAvAha' tti (sU. 530) avyAvAdhAH, te ca lokAntikadevamadhyagatA draSTavyAH yadAha - 'sArassaya mAiccA' ityAdi, 'acchipattaMsi 'tti akSipakSmaNi 'AbAI' ti IpadvAdhAM 'pavAhaM' ti prakRSTabAdhAM, 'vAbAhaM' ti kvacit, tatra tu vyAvAdhAM - viziSTAmAbAdhAM 'chaviccheyaM' zarIracchedaM 'esuhumaM ca NaM' ti iti sUkSmaM yathA syAdevaM upadarzayannATya vidhimiti prakRtaM, 'sapANiNa 'ti (sU. 531) svakapANinA yadi zakraH zirasaH kamaNDalvAM prakSepaNe prabhuH tatprakSepaNaM kathaM tadAnIM karoti, ucyate, chiMdiyA 2 chittA kSuraprAdinA kUSmADAdikamiva zlakSNakhaNDIkRtyetyarthaH prakSipet kamaNDalvAM bhidiya 2 bhittvA - vidIryordhvapATanena zATakAdikamitra, 'kuhiya'tti kuhayitvA udUkhalAdau tilakAdikamiva 'cuNiya'tti cUrNayitvA zilAputrakAdinA gandhadravyAdikamiva 'tao paccha 'tti tataH kamaNDaluprakSepaNAnantaramityarthaH 'paDisaMghAejja' ti pratisaGghAtayet, mIlayedityarthaH, 'pakkhivejja'tti kamaNDalvAmiti prakRtaM / 'jaMbhaga 'tti (sU. 532 ) jRmbhate - vijRmbhate svacchanda cAritayA ceSTante ye te jRmbhakAH- tiryaglokavAsino vyantaradevAH 'pamuiya'tti pramuditAH - toSavantaH, prakrIDitAH - pradhAnakrIDAH 'kaMdappa' tti bhRzaMkeliratikA: 'mohaNasIla'tti nidhuvanazIlAH 'je NaM'ti yaH kazcitpumAn 'kuddhe 'ti kruddhaH san 'te deve 'ti tAn devAn 'pAsejja' tti pazyet ' se 'ti sa naraH 'ajasaM 'ti anarthaM prApnuyAt, 'tuTThe 'ti tuSTaH san yaH pazyet 'se NaM' ti sa naraH 'jasaM 'ti yazaH prApnuyAt vajrasvAmivat vaikriyalabdhyAdi. kimarthaM labheta ?, zApAnugrahakaraNasamarthatvAt, tacchIlatvAtteSAmiti, yata uktam- 'devANaM AsAyaNAe devINaM AsAyaNayAe 'ti vacanAt, 'annajaM bhae 'tti anne - bhojanaviSaye sadbhAvAlpabahutvasArasya nairasyAdikaraNa to jRmbhate tathA, evaM pAnAdiSvapi vAcyaM, 'leNaM' ti layanaM gRham, 'pupphaphalajaM bhage'tti ubhayajRmbhakAH, vAcanAntare 'maMtajaM bhaga' tti 14 za0 8 uddezaH // 215 // Page #433 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau dRzyate, 'aviyattijaMbhaga 'tti avyaktyA - annAdyavibhAgena sAmAnyena jRmbhakA ye te tathA, kvacittu 'ahivaijaM bhaga'tti dRzyate, tatra adhipatI - rAjAdiviSaye jRmbhakA ye te tathA 'dI haveyaDDhesu' tti sarveSu, pratikSetraM teSAM bhAvAt saptatyadhikazatasaGkhyeSu dIrghavijayArddhagiriSu, dIrghagrahaNaM ca vartulavijayArddhavyavacchedArtha 'jamagapavva esu'tti devakuruSu zItodAnadyA ubhayapArzvatazcitrakUTavi citrakUTanAmAnau parvatau, uttarakuruSu zItAnadIsambandhiubhayapArzvataH yamakAkhyau girI atasteSu, 'kaMcaNa pavvaesu'tti uttarakuruSu zItAnadIsambandhinAM paJcAnAM nIlavadAdihadAnAM kramasthitAnAM pUrvAparataTayordazadazakAMcanakAkhyA girayassanti te ca zataM bhavanti, devakuruSvapyevaM zItodAnadIsatkAnAM niSadhahAdInAM paJcAnAM mahAhadAnAmiti, tadevaM dve zate, evaM dhAtakI khaNDa pUrvArddhAdiSvapyatasteSviti / 14 zate aSTamaH // 'bhAvippatti (sU. 533) bhAvitAtmA - saMyamakriyAvAn sAdhuH AtmanaH sambandhinI karmaNo yogyA lezyA kRSNA dikA karma| lezyA tAM na jAnAti vizeSato na pazyati ca sAmAnyataH, kRSNAdilezyAyAH karmadravyazleSaNasya cAtisUkSmatvena chadmasthajJAnAgocaratvAt 'taM puNa jIvaM'ti yo jIvaH karmalezyAvAn taM punarjIvaM AtmAnaM 'sarUvaM'ti sarUpiNaM sazarIramityartha, ata eva sakarmalezyaM - karmalezyAsahitaM jAnAti, zarIrasya cakSurgrAhyatvAt jIvasya ca kathaJciccharIrAvyatirekAditi, 'sarU'tti sarUpiNo varNAdimantaH 'sakamma' tti pUrvavat pudgalAH skandharUpAH 'obhAsaMti'tti prakAzante, 'lessAo'tti tejAMsi 'bahiyA abhinissaDAu'tti bahistAd abhinisRtA-nirgatAH, iha ca yadyapi candrAdivimAnapudgalA eva pRthvI kAyikatvena sacetanatvAt sakarmalezyAstathApi tannirgataprakAzapudgalAnAM taddhetukatvenopacArAt sakarmalezyatvamavagantavyamiti / 'atta'ti (sU. 534) A - sama NOTHIN THEROHAND PHROOMNAND MAHADOHI CHOOT DOES CODE 14 za0 8-9 u. Page #434 -------------------------------------------------------------------------- ________________ / zrIbhaga laghuvRttau 1 9 uddezaH yati / / acirAjavarthaH 'subha vikendratvAJca, tabimbaM vA ntAt duHkhAt saMrakSati sukhaM cotpAdayantIti AtraH AptA vaa-ekaanthitaaH|| 'egA NaM sA bhAsa'tti (sU . 535) ekA'sau bhASA jIvaikatvenopayogaikatvAt , ekasya hi ekadaika evopayoga iSyate, tatazca yadA satyAdyanyatamabhASAyAM vartate tadA nAnyasyAmityekaiva bhASeti // acirodgataM udgatamAtraM ata eva bAlasUrya 'kimidaMti (sU. 536) kiMvarUpamidaM sUryavastu, tathA kimidaM bhadanta ! sUryasya-sUryazabdasyArthaH-anvarthaH 'subhe sUrietti zubhasvarUpaM sUryavastu, sUryavimAnapRthvIkAyikAnAmAtapAbhidhAnapuNyaprakRtyudayavartitvAt loke'pi prazastatayA pravRttatvAt jyotiSkendratvAcca, tathA zubhaH sUryazabdArthaH, tathAhi-sUrebhya:-kSamAtapodAnasaGgrAmAdivIrebhyo hitaH sUreSu vA sAdhuH sUryaH, pabha'tti dIptiH chAyA zobhA pratibimbaM vaaleshyaavrnnH|| 'ajattAe'ti (sU.537) AryatayA-mukhyatayA 'teulessaM'ti tejolezyAM-sukhAsikA, tejolezyA hi sukhAsikAheturiti kAraNe kAryopacArAt tejolezyAzabdena sukhAsikA vivakSiteti, 'vIIvayaMti' vyativrajanti, vyatikrAmantItyarthaH, 'asuriMdavajjiyANaM'ti caramabalivarji| tAnAM 'teNa paraM'ti tataH saMvatsarAt 'sukke tti zuklo niraticAracAritraH 'sukkAbhijAe'tti zuklAbhijAtyaH paramazukla ityrthH|| 14 zate navamaH // _ 'kevali'tti (sU. 538) bhavasthakevalI gRhyate, uttaratra siddhagrahaNAditi, 'Ahohiya'ti pratiniyatakSetrAvadhijJAnaM 'paramAho|hiyaMti paramAvadhikaM 'bhAseja'tti bhASeta pRSTa eva, 'vAgareja'tti pRSTassan vyAkuryAt 'ThANaM'ti urdhvasthAnaM, 'sejjati zayyAM vasatiM 'nisIhiyaMti alpatarakAlikAM vasati 'ceijjatti vyAkuryAditi // 14 zate dshmH|| zrItapAgacchanAyaka zrIlakSmIsAgarasUriziSyazrIsumatisAdhusUriziSyazrIhemavimalasUrivijayarAjye 216 // Page #435 -------------------------------------------------------------------------- ________________ zrIbhaga mahopAdhyAyazrIjinamANikyagaNiziSyazrIanantahaMsagaNiziSyadAnazekharagaNisamuddhRtAyAM bhagavatIlaghuvRttau caturdazazatavivaraNaM sampUrNa // hA150 laghuvRttI atha paJcadazaM zatamArabhyate-'maMkhaliputte'tti (sU. 539) maGkhalyabhidhAnaH-maGkhaputraH, 'cauvIsati caturviMzativarSapramANapravajyAparyAyaH, 'disAcara'tti dizaM-merAM caranti-manyante bhagavato vayaM ziSyA iti dikcarAH, dezacarA vA dikacarAH, bhagavacchiSyAH pArzvasthIbhUtA iti TIkAkAraH, pAsAvacijatti cUrNikAraH, 'aMtiya'ti antika-samIpaM 'pAunbhavittha'tti AgatAH 'aTThaviha'ti aSTavidhaM, pUrvagataM nimittamityarthaH, taccedam-divyaM 1 utpAtaM 2 AntarikSaM 3 bhauma 4 svamaH5kharaM 6 lakSaNaM 7 vyaJjanaM 8 cetyAdi pUrvazrutamadhyagataM 'maggadasamaMti mArgoM gItamArgavRttamArgalakSaNau sambhAvyate 'dasama'tti atra navamazabdasya luptasya darzanAt navamadazamAviti dRzyaM, tatazca navamadazamau mArgoM yatra tattathA, svakIyaiH 2 'matidasaNehiMti mateH-buddhermatyA vA darzanAni-vastujJAnAni matidarzanAni taiH 'nijjUhaMti' niyUthayanti-pUrvagatazrutaparyAyayUthAnirdhArayanti, uddharanti ityarthaH, 'uvaTThAiMsutti upasthitavantaH, Azritavanta ityarthaH, alaiMgassa'tti aSTAGgasya 'keNaiti kenacit tathA'viditasvarUpeNa 'ulloyametteNaM' uddezamAtreNa 'imAIti imAni SaT anatikramaNIyAni-avyabhicArINi 'vAgaraNAIti pRSTena satA yAni vyAkriyante-abhidhIyante tAni vyAkaraNAni, puruSArthopayogitvAJcaitAni SaT uktAni, anyathA naSTamuSTicintolUkAdInyanyAni bahunimitAni gocarIbhavanti // 'uhANapariyANiyaMti (sU. 540 ) pariyAna-vividhavyatikaraparigamanaM tadeva pAriyAnikaM-caritaM Page #436 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI | utthAnAt-janmata Arabhya pAriyAnikaM utthAnapAriyAnikaM, etadbhagavatA parikathitamiti gamyate, maMkhe'tti maGkhaH-citraphalakavyagrakaro bhikSAkaH 'pADiekkaM ti ekamAtmAnaM prati pratyekaM, pituH phlkaadbhinnmityrthH|| 'jahA bhAvaNAe'ti (sU. 541) AcAradvitIyazrutaskandhasya paJcadaze'dhyayane, anenedaM sUcitam sammattapainne-'nAhaM samaNo hohaM ammApitarammi jIvaMte'tti samAptAbhigraha ityarthaH, cicA hiraNNa'mityAdi, 'paDhamaM vAsaMti vibhaktipariNAmAt pravrajyApratipatteH prathamavarSe 'nissAe'tti nizrAya, nizrAM kRtyetyarthaH, 'paDhama aMtaraM vAsAvAsaMti vibhaktipariNAmAt prathame'ntaraH-avasaro varSasya-vRSTeyaMtrAsAvantaravarSaH, athavA | antare'pi-jigamiSitakSetramaprApyApi yatra sati sAdhubhirAvAso vidhIyate'vazyaM so'ntarAvAso-varSAkAlastatra 'vAsAvAsaMti varSAsu vAsaH-cAturmAsikamavasthAnaM varSAvAsastamupAgataH 'doccaM vAsaMti dvitIye varSe 'tantuvAya'tti kuviMdazAlA 'davvasuddheNaM ti dravyaM| odanAdikaM zuddhaM-udgamAdidoSarahitaM yatra dAne tattathA tena, evamitaradapi, kayalakkhaNe'tti kRtasaphalalakSaNaH 'kayA NaM loga'tti kRtI-kRtazubhaphalau avayave samudAyopacArAt loko-ihalokaparaloko 'jammajIviya'tti janmano jIvitasya ca yatphalaM tattathA | 'tahArUve' tathAvidhe, avijJAtavratavizeSa ityarthaH, sAdhau-zramaNe sAdhurUpe sAdhvAkAre 'dhammaMtevAsitti zilpAdigrahaNArthamapi ziSyaH syAdata ucyate-dharmAntevAsI, khijagavihIe'tti khaNDakhAdyAdibhojanavidhinA 'savvakAmaguNiteNa' sarve kAmaguNAabhilapitarasAdayassaJjAtA yatra tatsarvakAmaguNitaM tena 'paramanneNaM'ti paramAnnena-kSIreyyA 'AyAmetya'tti AcAmitavAn , tadbhojanadAnadvAreNocchiSTatAsampAdanena tacchuddhyarthamAcamanaM kAritavAn , bhojitavAniti tAtparya, 'sabhitaravAhirae'tti sahAbhyantareNa bAhyena ca vibhAgena yattattathA tatra 'maggaNagavesaNaM'ti anvayato mArgaNaM vyatirekato gaveSaNaM, tatazca samAhAradvandvaH, // 217 // Page #437 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau SOU 'suI va 'ti zrUyata iti zrutistAM, cakSuSA kilAdRzyamAno'rthaH zabdena nizcayata iti zrutigrahaNam, 'khuI va'tti kSavaNaM kSutiH - chItkRtaM tAM, eSA'pyadRzyamAnamanuSyAdigamikA syAditi, 'pavattiM va'tti pravRttiM vArtAM zATikAH - paridhAnavastrANi 'pADiyAo'tti uttarIyavastrANi, kvacid 'bhaMDiyAo'tti bhaNDikA randhanabhAjanAni, 'mAhaNA AyAmeiti zATakAdInarthAn laMbhayati, zATakAdIn brAhmaNebhyo dadAtItyarthaH, 'sauttaroDa 'ti sahottarauSThaM - sazmazrukaM yathA syAdevaM 'bhaMDaM' ti muNDanaM kArayati nApitena, 'paNiyabhUmIe 'ti praNItabhUmau - bhANDavizrAmasthAne praNItabhUmau 'abhisamannAgae 'tti militaH 'eyamahaM paDisuNemi tti abhyupagacchAmi, yacca tasyAyogyasyApi bhagavato'GgIkArastat chadmasthatayA, 'aNicajAgariyaM' ti anityajAgarikAM - cintAM kurvanniti | vAkyazeSaH // ' paDhamasarayakAlasamayaMsi 'ti (sU. 542) samayabhASayA mArgazIrSe 'appabuDikAyaMsi' tti, alpazabdasyAbhAvavacanatvAdavidyamAna varSe ityarthaH, (anye tu kArttikamArgazIrSau zaradityabhidhAya prathamazaradityAzvina ityAha ) alpavRSTikAyatvAcca tatrApi viharatAM na dUSaNamiti, etaccAsaGgatameva, bhagavato'pyavazyaM paryuSaNasya karttavyatvena paryuSaNAkalpe'bhihitatvAt, 'hariyagare| rijjamAnatti haritaka itikRtvA rerijjamANetti atizayena rAjamAnaH, 'tilasaMgaliyAe'tti tilakaphalikAyAM 'mamaM paNihAe'tti mAM praNidhAya - mAmAzritya ayaM mithyAvAdI bhavatviti vikalpaM kRtvA 'anbhavaddalae 'tti abhrarUpaM vAro-jalasya dalakaMkAraNaM abhravAlakaM 'pataNataNAeti' prakarSeNa taNataNAyate, garjatItyarthaH, 'naccodaganAi mahiye' ti nAtyudakaM nAtikarddamaM yathA syAdevaM 'pavirala'tti praviralAH prasparzikAH - vipruSo yatra tattathA 'rayareNu'tti rajo - vAtotpATitaM vyomavartti reNu - bhUmisthitaM pAMzu tadvinAzanaM tadupazamakaM 'salilodaga' ti salilA: - zItAdimahAnadyaH tAsAmiva yadudakaM rasAdiguNa sAdharmyAt tasya yo varSaH sa sa 15 za0 Page #438 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau JUGJOC JUGJOLLC JOCOGDOC lilodakavarSastaM 'pANabhUya'tti prANAdiSu sAmAnyena yA dayA saivArthaH tadbhAvastattA tayA // ' tattheva 2' (sU. 543 ) tatraiva ziraH- 15 za0 prabhRtike 'kiM bhavaM muNI' tti kiM bhavAn muniH- tapakhI jAtaH 'muNie 'tti jJAte tattve sati jJAtvA vA tavaM athavA kiM bhavAn munirutA muNiko grahagRhItaH, yUkAzayyAtaraH- yUkAsthAnaM 'pacco sakkara' tti pratyapasaratItyarthaH, 'sA usiNaM' ti svAmimukkA tejolezyAM 'se gayameyaM' ti atha gataM avagatametanmayA he bhagavan ! yathA bhagavatprasAdAdayaM na dagdhaH sambhramArthatvAcca gatazabdasya | punaH punaruccAraNaM, iha gozAlakarakSaNaM bhagavatA yatkRtaM tatsarAgatvena dayaikarasatvAt bhagavataH, yacca sunakSatra sarvAnubhUtimunyorna kari Syati tadvItarAgatvena labdhyanupajIvakatvAdavazyaMbhAvibhAvatvAcca iti jJeyamiti, 'saMkhitaviula' tti saGkSiptA aprayogakAle vipulA prayogakAle tejolezyA - labdhivizeSo yasya sa tathA 'saNahAe'tti sanakhayA, yasyAM piNDikAyAM badhyamAnAyAM aGgulInakhA aGguSTasyAdho laganti sA sanakhetyucyate,' kummAsa'tti kulmASA arddhasvinnA mudgAdayo, mASA ityanye, 'viyaDAsaeNaM' ti vikaTaMjalaM tasyAzravaH - sthAnaM tena, amuM prastAvAcculukamAhurvRddhAH // 'pauhaparihAraM 'ti (sU. 544) parivRtya 2 - mRccA 2 vanaspatizarIrasya parihAraH - paribhogastatraivotpAdo'sau parivRtyaparihArastaM pariharati-kurvatItyarthaH, 'khuDDei'tti troTayati, 'pauTTe 'ti parivarttavAda ityarthaH, ' AyAe avakkamaNe'tti AtmanA AdAya vopadezaM apakramaNaM - apasaraNam || 'jahA sive'tti (sU. 546) yathA zivarAjarSicarite 'mahayA amarisaM'ti mahAntamamarSaM / 'egaM uvamiyaM ti (sU. 547 ) ekaM mama sambandhi mahadvA varyaM aupamyaM - upamAM, dRSTAntamityarthaH, 'cirAtIe addhAe'ti ciramatIte kAle 'uccAvayanti uccAvacA - uttamanIcAH arthArthinaH - dravyArthinaH arthalubdhA: - arthagaveSiNaH 'atthakaMkhiya'tti prApte'pyatRptAH 'atthapivAsie'tti aprAptArthajAtatRSNAH 'paNiyabhaMDa' ti praNItaM - // 218 // Page #439 -------------------------------------------------------------------------- ________________ zrIbhaga za0 laghuvRttau / Submummmmunitang the krayANakaM tadrUpaM bhADaM, na tu bhAjanamiti, 'sagaDIsAgaDeNaM'ti zakaTyo-gaMtrikAH zakaTAnAM samUhastena zAkaTena 'patthayaNaM'ti | pathyadanaM-zambalaM 'akAmiya'ti akAmikA-anIpsitAM 'aNohiyaMti avidyamAnajalaughAmatigahanatvena 'chinnAvArya'ti vyavacchinnasArthaghoSAdyApAtAM 'dIhamaddhaM ti dIrghamArgA dIrghakAlAM vA 'mahegaM vamlIya'ti mahAntamekaM valmIkaM 'vapUutti vapUMSi-zarI rANi, zikharANItyarthaH,'abbhuggayAutti abhyudgatAni, uccodgatAnIboccAnItyarthaH, abhinisiTThAo ti abhinirgatAH shttaaH| tadavayarUpAH siMhaskandhazaTAvat yeSAM tAni abhiniHzaTAni idaM ca teSAmUrdhvagataM, atha tiryagAha-'tiriyaM susaMpaggahiyAI|ti susampragRhItAni-susaMvRttAni tAni, vistIrNAnItyarthaH, adhasvarUpamAha-'ahepannagaddharUvAo'tti sArddharUpANi yAdRzaM panna| gasya daracchinnasya pucchata UrvIkRtama madho'dho vistIrNamupayupari cAtizlakSNaM syAd evaM rUpaM yeSAM tAni, udagarayaNaMti, AsAessAmi'tti AsAdayiSyAmaH, asyAyamabhiprAyaH evaMvidhabhUmigarne kila payo bhavati, valmIke'vazyaMbhAvino gartAH tatra ca jalaM bhaviSyati, 'acchapatthaMti pathyaM rogopazamahetutvAt 'jacaM' jAtyaM svAbhAvikaM 'taNuyaM tanukaM, sujaramityarthaH, phAliya'tti | sphATikavarNAbhaM, ata eva orAlaM pradhAnaM udakaratnaM 'vAhaNAI pajeti' balIva divAhanAni pAyayaMti 'tavaNija tApanIyaM tApa sahaM mahArtha-mahAprayojanaM mahAgha-mahAmUlyaM 'maharihaM'ti mahatAM yogyaM vimalaM-vigatAgantukamalaM 'nittalaM ti nistalaM abhivRttaM, |suvartulamityarthaH, nikkalaM'ti niSkalaM-trAsAdiratnadoSarahitaM 'vahararayaNaM'ti vajrAbhidhAnaratnaM, 'patthakAmae'tti pathyaM-AnandakAraNaM vastu, 'ANukaMpie'tti anukampayA caratItyAnukampikaH, 'nisseyasa'nti niHzreyasaM-vipadmokSaM icchatIti niHzreyasikaH 'taM hou alAhi pajjattaMti tat tasmAd bhavatu alaM paryAptamityete zabdAH pratiSedhavAcakA ekArthAH, 'Ne' asmAkaM 'ugga houTRASummewa ne Page #440 -------------------------------------------------------------------------- ________________ 1500 laghuvRttI zrIbhagA visaM durjaraviSaM 'caMDavisaM ti daSTanaravapurvyApakavirSa 'ghora'tti paramparayA narasahasrahananasamartha viSaM, mahAviSaM jambUdvIpapramitade hasya vyApakaviSaM, 'aikAya'tti zeSAhInAM kAyAn atikrAnto yassaH atikAyastaM, ata eva mahAkAyaM, masimUsAkAlagaM'ti maSI-kajalaM mUSA-suvarNAditApanabhAjanaM tadvatkRSNaM, 'aMjaNapuMja'tti aJjanapuJjAnAM nikarasyeva prakAzo-dIptiryasya sa tathA 'taM jamalajuyala'tti yamalaM sahavarti yugalaM-dvayaM tat calaM yathA syAdevaM calaMtyoH-aticapalayojihvayoryasya saH taM 'ukkaDaphuDakuDila'tti utkaTakasphuTakuTilaH vakraH, jaTilaskandhadeze, kezariNAmivAhInAM kesarasadbhAvAt , karkazobalavatvAt , vikaTasphuTATopaHphaNArambhaH tatkaraNe dakSastaM, 'lohAgara'tti lohasyevAkare dhyAyamAnasyAgninA tApyamAnasya dhamadhamAyamAno-dhamadhametivarNavya[ktimivotpAdayan ghoSaH-zabdo yasya sa taM 'aNAgaliya'ti anAkalitaM-aprameyacaNDatIbaroSa 'samuhiya'tti zuno mukhaM zvamukhaM tasyevAcaraNaM-bhaSaNaM zvamukhikA tAM, turiya'tti tvaritaM capalatayA dhamantaM-zabdavantaM kurvantamityarthaH, Aiccati AdityaM nidhyAyati-pazyati 'sabhaMDamattovagaraNa'tti saha bhANDamAtrayA-paNitaparicchadena upakaraNamAtrayA vA, 'egAhacaMti ekaiva AhatyA | AhananaM-grahAro yatra bhasmIkaraNe tadekAhatyaM yathA syAdevaM, kathamivetyAha-'kUDAhacaMti kUTasyeva pASANamAraNamahAyaMtrasyevAha| tyA-hananaM yatra tat kUTAhatyaM yathA syAdevaM, pariyAe'tti paryAyaH-avasthA 'kittivaNNa'tti kIrtiH sarvadiggAminI varNaH-eka| digvyApI arddhadigvyApI zabdaH tatsthAna evAzlokaH azlAghA itiyAvat , 'pati' plavante-gacchanti, 'plaGgatA'viti vacanAt , 'guvaMti gupyanti-vyAkulIbhavanti 'gup ca vyAkulatve' iti vacanAt , 'tuvaMti' stUyante, iti khalvityAdi itizabdaH prakhyAtaguNAnuvAdArthaH, 'to gaM'ti tat-tasAt 'taveNaM teeNaM' tapojanyatejasA-tejolezyAyA 'jahA vA vAleNaM'ti yathA vA vyA Page #441 -------------------------------------------------------------------------- ________________ zrIbhaga 15 laghuvRttI lena-urageNa 'sArakkhAmiti saMrakSAmi-dAhabhayAt saGgopayAmi, sukhasthAnaprApaNena // "pabhutti (sU. 548) prabhuH-samarthaH gozAlako bhamarAziM kartumityekaH praznaH, prabhutvaM dvidhA-viSayamAtrApekSayA tatkaraNatazceti punaH pRcchati-'visaraNaM'ti ityanena prathamaH praznaH pRSTaH, 'samatthe Na'mityanena dvitIyaH, "paritAvaNiyaMti paritApanikAM, kriyAM kuryAdityarthaH, 'aNagArANaM' sAmAnyasAdhUnAm , 'khaMtikhamA' kSAntyA-krodhanigraheNa kSamanta iti kSAntikSamAH,'therANaM'tti aacaaryaadishrutpryaaysthviraannaaN| 'paDicoyaNAe'tti (sU. 549 tanmatapratikUlacodanA-protsAhanA praticodanA tayA, 'paDisAraNAe'tti tanmatapratikUlatayA vismRtArthassAraNA pratissAraNA tayA, 'paDoyAreNaM'ti pratyupacAreNa vA 'paDoyAreu'tti pratyupacAraM karotu, evaM pratyupakArayatu vA, 'miccha vippaDivaNNe'tti mithyAtvaM mlecchathaM anAryatvaM vA vizeSataH pratipannaH / / 'suTTaNaM'ti (sU . 550) upAlambhavacaH 'Auso'tti he AyuSman ! cirajIvita ! kAzyapagotra ! 'imaM sattamaM pauparihAraM ti saptamaM zarIrAntarapravezaM karomItyarthaH, | 'jevi ya AIti ye'pi ca AiMti nipAtaH, 'caurAsIi mahAkappasahassAI'ityAdi, gozAlakasiddhAntArthaH sthApyo, vRddhairavyAkhyAtatvAt , Aha ca cUrNikAraH-'saMdiddhattAo tassiddhaMtassa na lakkhiAi'tti, tathApi zabdAnusAreNa kizciducyate-'caurAsIi mahAkappasayasahassAiMti caturazItimahAkalpAH, kalpA:-kAlavizeSAH, te'pi lokaprasiddhA api syuratastadvyavacchedArtha uktaMmahAkalpA vakSyamANasvarUpAH teSAM yAni zatasahasrANi-lakSANi tAni kSapayitvA, tathA 'satta divvetti sapta divyAn-devabhavAn 'satta saMjUhe'tti sapta saMyUthAni-anantakAyajIvanikAyavizeSAn 'satta saNNiganbhe'tti sapta saMjJigarbhAn-manuSyabhavavasatIH, ete ca tanmate sapta mAtaraH syuH, vakSyati caivamevaitAna ayameveti, 'satta pauparihAre'tti sapta zarIrAntarapravezAn , ete ca sapta Page #442 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau saMjJigarbhAnantaraM kramAdavaseyAH, tathA paJcetyAdAvidaM sambhAvyate-paMca 'kammaNi sahassAI ti karmmaNi - karmaviSaye karmaNAmityarthaH, paJca zatasahasrANi - lakSANi 'tiNi ya kammaMse' tti tAMzca karmabhedAn 'nivaittA' kSapayitvA ativAdya 'se jahe' tyAdinA mahAkalpa pramANamAha, 'jarhi vA pajjuvatthiya'tti yatra mRtvA pari-sAmastyenoparisthitA uparatA samAptetyarthaH, 'addha'tti eSa gaGgAyA mArgaH, 'eeNaM gaMgApamANeNaM' ti gaGgAyAstanmArgasyaikyAcca gaGgApramANenetyuktaM 'evAmeva'tti uktenaiva krameNa 'savvAvareNaM ti saha pUrveNa gaGgAdinA yat paraM mahAgaGgAdi tat sapUrvAparaM tena bhAvapratyayalopadarzanAt sapUrvAparatayetyarthaH, 'tAsiM duvihe 'ti tAsAM gaGgAdInAM gaGgAdigatavAlukAkaNAnAmityarthaH, dvividha uddharaNIyadvaividhyAt, 'suhumaboMdi kalevare 'ti sUkSmavondIni sUkSmAkArANi kalevarANi asakhyAtakhaNDIkRtavAlukAkaNarUpANi yatroddhAre sa tathA, 'bAyaraboM di'tti bAdarabandInibAdarAkArANi kalevarANi vAlukAkaNarUpANi yatra sa tathA 'kappe 'tti na vyAkhyeyaH, itarastu vyAkhyeyaH, 'avahAya'tti apahAyatyaktvA 'se koTThettisa koSTho gaGgAsamudAyAtmakaH 'khINe'tti kSINaH, nIrajaH sa ca tadbhUmigatarajasAmapyabhAvaH, nirlepaH bhUmibhicyAdisaMzliSTasikatAle pAbhAvAt, 'niTThie'tti niSThito niravayavIkRta iti, 'se taM sare'ti atha tat kAlakhaNDaM saraH saMjJaM syAt, mAnasasara ityarthaH, 'sarappamANe ti sara evoktalakSaNaM pramANaM vakSyamANamahAkalpAdermAnasasaraH pramANaM, 'mahAmANase' ti mAnasouttaraM, atha sapta divyAdInAha 'anaMtAo saMjUhAo' ti anantajIva samudAyarUpAnnikAya vizeSAt 'cayaM caitta' tti vyavanaM kRtvA, athavA cayaM dehaM 'caittA' tyaktvA 'uvarille'tti uparitanamadhyamAdhastanAnAM mAnasAnAM sadbhAvAt tadanyavyavacchedAya uparitanetyuktaM, mANase' tti gaGgAdiprarUpaNataH prAguktasvarUpe sarasi saraH pramANAyuSkayukte ityarthaH, 'saMjU' tti nikAya vizeSe deve 'uva DOOFF BEFO 15 za0 ||220|| Page #443 -------------------------------------------------------------------------- ________________ raNe. taccaivam-' paDie zrIbhaga04 vajiitti prathamo divyabhavaH, saMjJigarbhasaGkhyA sUtroktaiva, evaM triSu mAnaseSu saMyatheSu AdyasaMyUthasahiteSu catvAri saMyUthAnitrayazca P15za0 laghuvRttau| | devabhavAH, tathA 'mANasottare ni mahAmAnase prAguktamahAkalpapramitAyuSkavati, yaca prAguktaM caturazItimahAkalpazatasahasrANi kSapa . . yitveti tatprathamamahAmAnasApekSayeti draSTavyaM, anyathA triSu mahAmAnaseSu bahutarANi tAni syuriti, eteSu coparimAdibhedeSu mAna| sottareSu trINyeva saMthAni trayazca devabhavAH: Aditastu sapta saMyUthAni SaT ca devabhavAH, saptamadevabhavastu brahmaloke, saca saMyuthaM na syAt , sUtre saMyUthatvenAnabhihitatvAditi / 'pAINapaDINAyae udINadAhiNavitthipaNe ti ihAyAmaviSkambhayoH sthApanAmAtratvamavagantavyaM, tasya pratipUrNacandrasaMsthAnasaMsthitatvena tayostulyatvAditi, 'jahA ThANapae'tti brahmalokasvarUpaM tathA vAcyaM yathA sthAnapade prajJApanAdvitIyaprakaraNe, taccaivam-'paDipunnacaMdasaMThANasaMThie acimAlibhAsarAsippabheityAdi, 'asogavaDiM|sae' yAvatkaraNAta sattavaNNavaDisae caMpagavaDiMsae cUyavaDiMsae majjhe ya baMbhaloyavaDiMsae ityAdi dRzyaM, sukumAlagati sukumAlakaH 'bhaddalae'tti bhadramUrtiH, lakArakakArI svArthikAviti, miukuMDala'tti mRdavaH kuNDalamiva-darbhAdimaNDalakamiva kuzcitAH kezA yasya sa tathA 'maTThagaMDatala'tti mRSTagaNDatale karNapIThake-karNAbharaNe yasya sa tathA, devakumArasadRzaH kumArapravajyAyAM saGkhyAnaM buddhiM pratilabhe iti yogaH, 'aviddhakaNNae'tti kuzrutazalAkayA aviddhakarNaH, avyutpannamatirityarthaH, 'eNejassa'tti ihaiNakAdayaH paJca nAmato'bhihitAH dvau punarantyau pitRnAmasahitAviti, alaM-atyarthaM sthiraM vivakSitakAlaM yAvadavazyaMsthAyitvAt dhruvaM tadguNAnAM dhruvatvAt 'dhAraNijjati dhArayituM yogyaM // 'daraMti (sU. 551) zRgAlAdikRtaM bhUvivaraM, 'tiNasueNaM ti tRNazUkena-tRNAgreNa upalambhayasi-darzayasItyarthaH,'taM mA evaM ti gozAlakaM iha kurviti zeSaH, nArhasi evaM kartumiti zeSaH, chAyA majjhe ya baMbhaloyavAda dimaNDalakamiva RAPARIRAL. Page #444 -------------------------------------------------------------------------- ________________ zrIbhaga lavuvRttau| prkRtiH|| uccAvayAhiM ti (sU. 5.2) asamaJjasAmiH, 'AosaNAhiM'ti mRto'si tvamityAdibhirvacanairAkrozati-zapati | 'uddhaMsaNAhiti duSkulInetivacobhiH 'uddhaMsei'tti kulAdyabhimAnAdadhaH pAtayati 'nimbhaMchaNAhiti na tvayA me kAryamityAdiminirbhartsanAminirbhartsayet nitarAM duSTamabhidhatte 'nicchoDaNAhiti tyajAsmAn iti 'nicchoDaha'tti prAptamarthaM tyAjayatIti, 'naTesitti naSTaH vAcAratyAgAt asi-bhavasi tvaM kadAcit , vinaSTo mRto'si, bhraSTo'si saMpado vyapeto'si tvaM, dharmAtrayasya | yaugapadyena yogAnaSTavinaSTabhraSTo'sIti, 'nAhi tetti naiva te // 'pAdINajANavae'tti (sU . 553) prAcInajAnapadaH prAcya ityarthaH, 'pavAvie'tti pravAjitaH-ziSyatvenAGgIkRtaH 'abbhuvagamo pavvajati vacanAt , muNDitazca ziSyatvenAnugamanAt , 'sehAviya'tti batitvena sedhitaH, sAdhvAcArasevAyAM tasya bhagavato hetubhUtatvAta , 'sikkhAviya'ti zikSitastejolezyAdhupadezadAnataH, 'kosalajANavara'tti ayodhyAdezotpannaH 'vAukkaliyAiva'tti vAtotkalikA, sthitvA 2 yo vAto vAti sA vAtotkalikA 'vAyamaMDali'tti maNDalikAbhiyoM vAti, 'selaMsI'vetyAdau tRtIyArthe saptamI 'AvarijamANa'tti skhalyamAnA 'nivarijatti | nivaya'mAnA 'no kamai'tti na kramati-na prabhavati 'no pakkamaMti' naiva prakarSaNa kramate 'aMciyaMcitti azcite-sakRdgate azcitena vA-sakRdgatena dezenAMciH-punargamanamazcitAMciH, athavA aJcayA-gamanena saha aMciH-AgamanamaJcayAMci, nirgamAgama ityarthaH, tAM kuryAt, 'aNNAiDe'tti anvAviSTA-abhivyAptaH 'suhatthiti suhastIva suhastI 'ahappahANe jaNe'tti yathApradhAno jano, | yo yaH pradhAnajana ityarthaH, 'agaNijjhAmie'tti agninA dhmAto-dagdho dhyAmito vA-IpadagdhaH, 'jhUsie'tti sevitaH kSapito vA 'pariNAmie'tti agninA pariNAmitaH, prAkvarUpatyAjanena AtmabhAvaM nItaH, hatatejA dhUlyAdinA, gatatejAH svataH, evaM naSTa Page #445 -------------------------------------------------------------------------- ________________ zrIbhaga | tejAH avyaktatejAH bhraSTatejAH svarUpabhraSTatejAH, dhmAtatejA ityarthaH, luptatejAH, kvacidIbhUtatejAH, vinaSTatejAH-nissattAkIbhUtalaghuvRttI tejAH, ekArthA ete zabdAH, 'chaMdeNaM'ti svAbhiprAyeNa, yathecchamityarthaH, 'nippaTThapasiNa'tti nirgatAni spRSTAni praznavyAkaraNAni | yasya sa tathA taM 'ruMdAI paloemANa'tti dIrghadRSTI dikSu prakSipan hatamAnAnAM satAM lakSaNamidaM dIhuNhAI 'nIsasamANa'tti | dIrghoSNAn niHzvAsAn 'avaDaMti kakATikAM grIvAM, 'puyaliM papphoDe ti putataTiM-putapradezaM prasphoTayan 'viNiddhaNamANe tti | vinirddhavan aho hato'hamasmIti kRtvA-iti bhaNitvetyarthaH, 'aMbakUNaga'tti AmraphalahastagataH nijatejojanitadAhazAntyarthaM AmrA| sthikaM cUSatIti bhAvaH, gAnAdayastu madyapAnakRtA vikArAH, 'AcaMdaNiudaeNaM'ti AtanyakodakaM kumbhakArasya yad bhAjane sthitaM manAk mRnmizraM jalaM tena / 'alAhitti (sU. 554) alamatyarthaM paryAptaH-zakto ghAtAyeti yogaH, 'ghAyAe' ghAtAyahananAya, tadAzritatrasApekSayA, vadhAya tadAzritasthAvarApekSayA, 'ucchAyaNayAe'tti ucchAdanatAyai, sacetanAcetanatadgatavastUcchAdanAyeti, 'vajassa'tti vaya'sya madyapAnAdipApasyetyarthaH, 'carimetti na punaridaM bhaviSyatItikRtvA caramaM, tatra pAnakAdInilA catvAri svagatAni, caramatA caiSAM svasya nirvANagamanena punarakaraNAt , etAni ca kila nirvANakAle jinasyAvazyaM bhAvInIti nAstyeteSu doSa ityasya tathA nAhametAni dAhazAntyarthaM sevAmItyarthasya prakAzanArthatvAdavadyapracchAdanArthAni syuH, puSkalasaMvartakA dIni tu bAhyAni trINi prakRtAnupayoge'pi caramasAmAnyAjanacittaraJjanAya caramANyuktAni, janena hi teSAM sAtizayatvAccaramatA ||zraddhIyate tatastaiH sahoktAnAmAmrakuNakapAnakAdInAmapi sA'nuzraddhayA bhavatIti buddhyeti, pANagAIti jalavizeSA vratayogyA 'a-| pANayAI'mi pAnakasadRzAni, zItalatvena dAhazAntihetavaH 'gopuTThae'tti gopRSThAdyatpatitaM 'hatthamahie'tti hastamaditaM mRnmi Page #446 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI R jalaM yathaitadeva AtanyanikodakaM 'thANapANie'tti sthAlaM-uddhaM tatpAnakamiva dAhazAntihetutvAt sthAlapAnaka, upalakSaNatvAdasya | bhAjanAntaragraho'pi dRzyaH, evamanyAnyapi, navaraM tvak-challI, saMvalI-kalAyAdiphalikA 'suddhApANae'tti devahastasparza iti 'dIhAlaya'ti udakAdaM sthAlakaM 'dovArayati udakavArakaM 'dAkuMbhaga'tti udakakumbhaH mahAn ghaTaH 'dAkalasaMti kalazastu laghutaraH | 'jahA paogapae'tti yathA prajJApanASoDazapade, tatredamevamabhidhIyate 'bhavvaM vA phaNasaMvA dADimaM vA ityAdi, taruNagaM-navaM AmagaM apakkaM AsagaMsi-mukhe 'AvIlae'tti A ISat pIDayet 'pavIlae'tti prakarSaNa 'kala'tti kalAyo dhAnyavizeSaH,'siMbala'tti vRkSavizeSaH, 'te deve sAijjatti yastau devau svadate-anumanyate 'saMsitti svake-svakIye 'halla'tti govAlitRNasamAnAkArakITakavizeSaH, loke khaDamaMkaDItyucyate 'vAgaraNaM'ti praznaH 'vAgarittae'tti vyAkartu-praSTumiti, vilie'tti vyalIkiMtaH-saJjA| tavyalIkaH 'vIDietti brIDA asyAstIti brIDaH, lajAprakarSavAn ityarthaH, yAvadayaM pulo gozAlakAnti ke nAgacchati ityarthaH, 'saMgAraMti saMketaM, ayaM pulo bhavatsamIpe AgamiSyati bhavAnAmrakuNakaM tyajatu saMvRtazca bhavatu evaMrUpamiti, 'taM no khalu esa |aMbakUNae'tti tadidaM khalu AmrAsthikaM na syAn yatinAmakalpyaM, kiM tvidaM yad bhavatA dRSTaM tadAmratvak 'aMbacoyae NaM esatti iyaM ca nirvANagamanakAle AzrayaNIyaiva, tvamAnakatvAdasyA iti, tathA hallAsaMsthAnamAha-'vaMsImUla'tti idaM ca vaMzImUlasaMsthipAtatvaM tRNagovAlikAyA lokapratItameva, etadukte sati madyavihvalacitto'kasmAdevamAha-'vINaM vAehi re vIragA!' etadeva dvirA varttata iti, etacconmAdavacaH tasyopAsakasya zRNvato'pi na vyalIkakAraNaM jAtaM, yo hi siddhiM gacchati sa caramageyAdi kuryAdityAdivacanairvimohitamatitvAditi / 'haMsalakkhaNaM'ti haMsasvarUpazuklamityarthaH, 'iDDIsakkAre'tti RddhyA ye satkArAH-pUjAbhedAsteSAM Page #447 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI samudAyena || 'dAhavatIe' (sU. 555) dAhotpacyA 'subeNaM'ti valkarajjyA 'ubhaha'tti avaSTIvyata - niSThIvyata 'AMkaDa vikaddhi' ti AkarSavikarSikAM 'thirIkaraNaTTayAeM ti prAkprAptapUjAsatkArayoH sthiratAhetoryaditi, gozAlazarIrasya viziSTapUjA na kuryuH tadA loka evaM jJAsyati nAyaM jino babhUva, na ca jina ziSyA ityevamasthirau pUjApratkArau syAtAmiti tayoH sthirIka raNArthaM avaguNaM apAvRNvanti 'mAluyAkacchae'tti (sU. 557) mAlukA nAma ekAsthikA vRkSavizeSAH teSAM yaMtra kakSa - gahanaM tattathA, 'viule'tti vapurvyApakatvAt 'rogAyaMke' tti rogaH- pIDAkArI sa cAsAvAtaGkathaM vyAdhiriti rogAtaGkaH, 'ujjale 'tti ujjvalaH tIvrapIDAkRt 'durahiyAsa 'tti duradhisAH, soDhumazakya iti, 'dAhavakkatIe tti dAho vyutkrAntaH - utpanno yasya saH svArthikekapratyaye dAhavyutkrAntikaH 'aviyAI'ti api ceti samuccaye 'AI'ti vAkyAlaGkAre 'lohiyavaccAI' ti lohita carcA - | syapi - rudhirarUpapurISANyapi karoti, kimanena pIDAvarNaneneti ?, 'cAuJcapaNaM' ti cAturvarNyaM - brAhmaNAdilokaH, 'jhANaMtariyAe~ ti | ekasya dhyAnasya samAptiranyasyAnArambha ityeSA dhyAnAntarikA tasyAM 'maNo mANasitti manasyeva na bahirvacanAdibhiH aprakAzitatvAt yanmAnasikaM - duHkhaM tanmanomAsikaM tena, 'duve kavoyA' ityAdi zrUyamANamevArthaM kecinmanyante, anye tvAhuH kapotaH - paMkSivizeSaH tadvadye phale varNasAdharmyAt te kapote - kUSmANDe hasve kapote kapotake te ca te zarIre vanaspatijIvadehatvAt kapotakazarIre athavA kapotakazarIre iva dhUsare varNasAdharmyAdye te kapotakazarIre - kUSmANDaphale eva te upaskRte 'tehiM no aDDoM' tti bahupApatvAt 'pariyAsi'tti parivAsitaM - hyastanamityarthaH, 'majjArakaDe ti ityAdi, kecit zrUyamANamevArthaM manyante, anye tvAhu:- mArjAro vAyuvizeSaH tadupazamanAya kRtaM mArjArakRtaM, apare tvAhu:- mArjAro birAlakAkhyo vanaspatibhedaH tena kRtaM bhAvitaM yattattathA, kiM HOOS0Q 15. za0 Page #448 -------------------------------------------------------------------------- ________________ zrIbhaga 15 laghuvRttI maintary tadityAha-kurkuTamAMsaM-bIjapUrakaTAhaM Anaya, niravadyatvAt , pattagaM moeItti pAtrarka muzcati vijayassa'tti yathA vijayasya vasu. dhArAdyuktaM tathA etasyA api vAcyaM / 'bhAraggaso tti (ma. 559) mAraparimANataH, bhArazca bhArakaH puruSodvahano viMzatipalazatapramANo vA 'kuMbhaggasotti kumbho jaghanya ADhakAnAM paSTayA madhyamastvazItyA utkRSTaH punaH zatena 'paumavAse'tti padmavarSaH 'vAsaMvAsihinti' varSo-vRSTiH varSiSyati 'Aosehiti AkrozAn dAsyati 'nicchoDehi'tti puruSAntarajUTitazramaNaha-| stAdyavayavAn viyojayiSyati, 'nimbhacchehitti durvacAMsi vakSyate, 'pamArihitti pramArayiSyati 'uddavehitti apadrAvayivyati 'Achidihi ISad chetsyati 'vicchidehitti vizeSeNa chetsyati bhidihitti sphoTayiSyati, pAtrakANItyarthaH, avaharihitti apahariSyati-uddAlayiSyati 'NigNayare karehitti nirnagarAn-nagaraniSkrAntAn kariSyati, 'rajassa'tti rAjyasvAmiamAtyasuhRtkozadurgabalaM rASTra vA iti saptAGgamucyate tasya 'viramantu'tti virama tvaM, vimalajinaH kilotsapiNyAmekavizatitamaH samavAye dRzyate, sa cAvasapiNIcaturthajinasthAne prApnoti, tasmAdarvAcInajinAntareSu bahvayaH sAgaropamakoTayo'tikrAntA labhyante, ayaM ca mahApadmo dvAviMzateH sAgaropamANAmante bhaviSyati, duravagamamidaM, athavA yo dvAviMzateH sAgaropamANAmante tIrthakRdutsarpiNyA bhaviSyati tasyApi vimala iti nAma sambhAvyate, anekAbhidhAnAbhidheyatvAnmahApuruSANAmiti / 'pauppatti ziSyasantAne 'jahA dhammaghosassa'tti yathA dharmaghoSasya ekAdazazatakAdazodezakoktasya varNakastathA vAcyaM, sa ca 'kulasaMpanne'tyAdiriti, 'rahacariyaMti rathacarcA 'gollAvihi'tti nodayiSyati-prerayiSyati / 'satthovajjho'tti (sU. 560) zastravadhyassan 'dAhavakkantI' dAhotpattyA kAlaM kRtveti yogaH, iha yathAkrameNaiva saMjJiprabhRtayo ratnaprabhAdiSu yata utpadyanta ityaso tathaivotpA / 22 Page #449 -------------------------------------------------------------------------- ________________ 1500 zrImagaditaH, Aha ca-"assaNI khalu paDhama, docaM va sarIsivA taiya pakkhI / sIhA jaMti cautthi uragA puNa paMcamaM puDhavi / / ' 'khahalaghuvRttI caravihANAI' vidhAnAni-bhedAH, 'cammapakkhINaM'ti valgulIprabhRtInAM 'lomapakkhINaM' haMsAdInAM 'samuggapakkhINa'ti samudgakAkArapakSavatAM narakSetrabahirvatinAM viyayapakkhINaMti vistAritapakSavatAM samayakSetrabahirvattinAmeva 'aNegasayasahassakhuttoM' ityAdi yaduktaM tatsAntaramavaseyaM, nirantaraM paJcendriyatvalAbhasyotkarSato'pyaSTabhavapramANasyaiva bhAvAt , yadAha-"paMciMdiyatiriyanarA sattaTThabhavA bhavaggahaNe'tti,'gaMDIpayANaM ti hastyAdInAM 'saNaphayANaM'ti sanakhapadAnAM siMhAdinAkharANAM 'uvaciyAH Na'miha yAvatkaraNAdidaM dRzyam-'rohiyANaM kuMthUpivIliyANa'mityAdi, 'rukkhANaM'ti vRkSAnAmekAsthibahubIjabhedAt dvividhAnAM, tatraikAsthikA nimbAmrAdayaH bahuvIjA asthikatindukAdayaH, 'gucchANaM'ti bRntAkiprabhRtInAM 'kuhuNANaM'ti kuhuNAnAM AyakAyaprabhRtibhUmisphoTAnAM,'osaNaM ca'tti bAhulyena, 'pAINavAyANaM'tti pUrvavAtAnAM yAvatkaraNAcaturdigvAtAnAM 'suddhavAyANaM'ti mandastimitavAyUnAm , 'iMgAlANaM'ti yAvatkaraNAt 'mummurANaM aJcINa'mityAdi, phuphukAdau masRNAgnirUpANAM arcipAM-vahnipratibaddhajvAlAnAmiti, 'osANaM'ti rAtrijalAnAM 'khAodayANaM ti khAtikAAdakAnAM 'sakarAti gharadyAnAM, yAvatkaraNAt upalAnAM 'bAhiM khariyattAe'tti nagarabahirvatiprAntajanavezyAtvena 'aMtokhariyattAetti puramadhyavartiziSTajanavezyAtvena // 'paDirUvieNaM suMkeNaM'ti (sU. 561) pratirUpikena-ucitena zulkena-dAnena, "bhaMDakaraMDaga'tti AbharaNabhAjanatulyA AdeyetyarthaH, 'tellakelA iva'tti tailakelA-tailabhAjanaM saurASTraprasiddhaM, sA ca suSTu saGgopya rakSaNIyA syAt , anyathA luThati, tatazca tailahAniH syAt , 'celapeDA iva susaMpatti vastrapeTeva suSTu saMparibhRtA-nirupadravasthAne sthApitA, 'dAhiNillesutti HILAaninA mathurairiwnism Page #450 -------------------------------------------------------------------------- ________________ zrIbhaga PHITOHATWARI DANCal 150 | virAdhitazrAmaNyatvAt , anyathA'nagArANAM vaimAnikeSvevotpattiH syAt , yacca 'dAhiNillesutti iha yaducyate tattasya krUrakarmatvena dakSiNakSetreSvevotpAda itikRtvA, avirAdhitacAritra ityarthaH, Aha ca-"ArAhaNA ya etthaM caraNapaDivattisamayao pamii / Ama| raNaMtamajassaM saMjamaparipAlaNaM vihiNa ||1||"ti, evamiha yadyapi virAdhanAyuktAzcAritrabhavA agnikumAravarjabhavanapatijyotiSkatvahetubhavasahitA daza avirAdhanAbhavAstu yathoktasaudharmAdidevalokasarvArthasiddhathutpattihetavaH sapta aSTamazca siddhigamanabhava ityemavaSTAdaza cAritrabhavA uktAH, zrUyate cASTau bhavAMzcAritraM syAt , tathApi na virodhaH, avirodhanAbhavAnAmeva grahaNAt , anye vAhuH-'aTTha bhavA u caritte' ityatra sUtre AdAnabhavAnAM vRttikRtA vyAkhyAtatvAt cAritrapratipattivizeSitA eva bhavA grAhyAH, avirAdhanAvizeSaNaM na kArya, anyathA yadbhagavadvIreNa hAlikAya yatpravrajyAvIjamiti dApitA tannirarthakaM syAt , samyaktvamAtreNaiva bIjamAtrasya siddhatvAt , yattu cAritradAnaM tasya tadaSTamacAritre siddhiretasya syAditi vikalpAdupapannaM syAditi, yacca dazasu virAdhanAbhaveSu | tasya cAritraM proktaM tad dravyato'pi syAditi na doSaH, anye tvAhuH-nahi vRttikAravacomAtrAvaSTambhAdevAdhikRtasUtramanyathA vyA| khyeyaM syAt , AvazyakacUrNikAreNApyArAdhanApakSasya samarthitatvAditi, 'evaM jahA uvavAie' ityAdi bhAvitameva ammaDapari| vrAjakadRSTAnta iti / / pazcadazazataM bhagavatIlaghuvRttitaH sampUrNam / / e ntulantists DHARMION - HINDI thaareerumonigmail listialmi sing iti zrIdAnazekharasUrisamuddhRtAyAM bhagavatIlaghuvRttau paMcadazaM zatakaM // 224 // Page #451 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI| 16 za0 1 uddeza: kavyatArthaH 12 dinakaH 9 'ohiti mApa: 6 'uvaoga atha SoDazazatamArabhyate yathA 'ahagariNitti (*76) adhikriyate-priyate kuTanArtha lohAdi yasyAM sA adhikaraNI tatprabhRtipadArthavAcyaH prathamaH, 'jara'tti jarAdyarthavAcyo dvitIyaH 'kamme'tti kAMdyadhikAravAcyaH 3 'jAvaiya'mityAdizabdenopalakSitazcaturthaH 'gaMgadatta'tti gaGgadattadevavaktavyatArthaH 5 'sumiNi'tti svamarUpaH 6 'uvaogati upayogArthaH 7 'loga'tti lokasvarUpArthaH 8 'bali'tti balisatkapadArthAbhidhAyakaH 9 'ohitti avadhijJAnArthaH 10 'dIveti dvIpakumAravaktavyatArthaH 11 'udahi'tti udadhikumAravaktavyatArthaH 12 'disa'tti dikumAraviSayArthaH 13 'thaNietti stanitakumAravaktavyatArthaH 14 ityudeshkgaathaarthH| 'atthi'tti (sU . 562) astyayaM pakSaH 'ahikaraNisitti adhikaraNyAM 'vAuyAe'tti vAyukAyaH 'vakkamaI'tti vyutkrAmati, ayodhanAbhidhAtenopapadyate?, ayaM cAkrAntasambhavatvenAdAvacetanatayotpanno'pi pazcAt sacetanIsyAt iti sambhAvyate / utpannassan niyata iti praznayannAha-'sesaMte'tyAdi 'puDhe 'tti spRSTaH khkaayshstraadinaa| sazarIrazca kalevarAnniSkAmati kArmaNAdyapekSayA, audArikAdyapekSayA tvazarIrIti // athAgnisUtramAha-'iMgAlakAriyAe'tti (sU. 563) aGgArAn karotIti aGgArakArikA-agnizakaTikA tasyAM, na kevalaM tasyAmagnikAyaH syAt , 'aNNo'vityatti anyo'pyatra vAyukAyo vyutkrAmati, yatrAnistatra vAyuritikRtvA, kasmAdevamityAha-'na viNe'tyAdi // agyadhikArAdeva agnitaptalohamAzrityAha-'ayaMti (sU .564) lohaM 'ayakoTuMsitti lohapratApanArthe kuzUle 'uvihamANe vatti utkSipan vA 'pabviha'tti prakSipan vA 'iMgAlakaDhiNitti ISadvakAgrA lohasaMDAsikA 'bhattha'tti bhatrA-dhmAtakhallA, iha cAyaHprabhRtipadArthanirvartakajIvAnAM pazcakriyatvamaviratibhAvena jJeyamiti, 'cammaTTe'tti lohamayaH pratalAyato lohAdikudRnaheturlAhakArAdyupakaraNavizeSaH, 'muTThie'tti laghutaro ghanaH 'ahigaraNi Page #452 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI khoDi'tti yatra kASThe ahigaraNI sthApyate 'udagadoNi'tti jalabhAjanaM yatra taptaM lohaM zItalIkaraNAya kSipyate 'ahigaraNasA-- 160 1 uddeza: la'ti lohaparikarmagRhaM / 'ahigaraNIvitti (sU . 565) adhikaraNaM-durgatiheturvastu tacca vivakSayA zarIramindriyANi ca, tathA | bAhyo halagaMtryAdiH, tadasyAstIti adhikaraNI jIvaH, ahigaraNaMpitti zarIrAdyadhikaraNebhyaH kathazcidaikthAt adhikaraNaM jIvaH, eta|vayaM jIvasyAviratimAzrityocyate, tena yo viratimAn sazarIrAdibhAve'pi nAdhikaraNI nApyadhikaraNaM, aviratiyuktasya zarIrAdera| dhikaraNatvAt , etaccaturviMzatidaNDakeSu vAcyaM, 'sAhigaraNitti (sU. 566) sahAdhikaraNena-zarIrAdinA vartate yaH saH sAdhi| karaNI, zastrAyadhikaraNApekSayA tu tadaviratirUpasya sahavartitvAt jIvassAdhikaraNItyucyate, ata eva vakti-'aviraI paDucca'tti ata eva saMyatAnAM vapussadbhAve'pyaviratyabhAvAnna sAdhikaraNatvaM, 'nirahigaraNitti niradhikaraNI, adhikaraNadUravartItyarthaH, sa ca na syAt , avirateradhikaraNabhUtAyA adUravartitvAditi, athavA sahAdhikaraNibhiH-putramitrAdibhirvartata iti sAdhikaraNI, kasyApi jIvasya putrAdyabhAve tadviSayaviraterabhAvAt sAdhikaraNatvaM jJeyaM, ato no niradhikaraNIti, 'AyAhigaraNitti adhikaraNI-kRSyAdimAn AtmanAdhikaraNI AtmAdhikaraNI, 'parAhigaraNitti pareSAmadhikaraNapravarttanenAdhikaraNI parAdhikaraNI, evaM tadubhayAdhikaraNI ca, 'AyappaogaNivyatipatti AtmanaH prayogeNa-manaHprabhRtivyApAreNa nirvartitaM-kRtaM yattattathA, evamanyadapi dvayaM / 'se keNa'mityAdi, aviratyapekSayA trividhamapyastIti bhAvanIyaM, 'evaM ceva'tti anena jIvamUtrAlApaH pRthvIkAyasUtre samasto vAcya | iti darzitaM, evaM veuvvI tyAdi vyaktaM, navaraM 'jassa asthiti yasya jIvapadasya (asti tat tasya tad) vAcyamiti, tatra nAra // 225 // kadevAnAM vAyoH pazcendriyatiryagmanuSyANAM ca vaikriyamastIti jJeyaM, 'pamAyaM paDucca'tti ihAhArakazarIraM sAdhUnAmeva syAt tatrAvi Page #453 -------------------------------------------------------------------------- ________________ 16 HDOHMANDINIDHIONS D 2 uddezaH zrIbhaga raterabhAve'pi pramAdAdadhikaraNatvamavagantavyaM, navaraM 'jassa'sthiti yasyAsti 'soiMdiyaMti tasya vAcyamiti zeSaH, taccaikendrilaghuvRttI |yviklendriyvrjaanaamnyessaaN syAditi // 16 zate prathamaH / / / 'jara'tti (sU. 567) 'ju vayohAnA'viti vacanAt jaraNaM jarA-zarIraduHkharUpA 'soga'tti zoko-dainyaM, etad dvayaM jIvAnAM kiM syAditi praznaH, caturviMzatidaNDake ca yeSAM zarIrameva teSAM jarA, yeSAM tu mano'pyasti teSAmubhayamiti / 'evaM jahA IsANejAti (sU. 568) yathezAnastRtIyazate prathamodezake rAjapraznIyAtidezenoktaH tathA zakro'pi vAcyaH, abhioge na saddAveItti tatrezAno vIrajinamavadhinA vilokya AbhiyogikadevAn zabdayAmAsa, zakrastu naivaM, tathA tatra laghuparAkramaH padAtyanIkAdhipatinandi-| |ghoSo ghaNTAtADanAya niyukta uktaH, iha tu hariNaigamaiSI, tatra vimAnaM puSpakaM, iha tu pAlakaM vAcyaM, tatra dakSiNo niryANamArga uktaH, ihotaro vAcyaH, tathA nandIzvaradvIpe ratikaraparvata uttarapUrvo IzAnendrasya avatArAyoktaH iha tu pUrvadakSiNo'sauvAcyo, 'nAmakaM sAvaitti nAmakaM svakIyaM zrAvayitvA yaduta he bhadanta !zako bhavantaM vande namasyAmi 'uggahitti avagRhyate-svAminA svIkriyate yaH so'vagrahaH, 'deviMdoggaho'tti devendraH-zaka IzAno vA tadavagraho-dakSiNaM uttaraM ca lokArddha iti devendrAvagrahaH, rAuggahotti rAjAvagrahaH SaTkhaNDabharatakSetraM yAvat 'gihivaiti gRhapatiH-mANDaliko rAjA tadavagrahaH svakIyamaNDalaM yAvat gRhapatyavagrahaH, 'sAgAriuggahetti sahAgAreNa-gRheNa vartate iti sAgArikaH tadavagraho gRhameveti sAgArikAvagrahaH, 'sAhammiti sadRzadharmeNa carantIti sAdhammikAH-sAdhava eva teSAmavagrahaH tadAbhAvyaM paJcakrozaparimANaM kSetraM, Rtubaddhe mAsamekaM varSAsu caturmAsI iti sAdhammikAvagrahaH, 'evaM vayaitti evaM prAguktaM ahaM avagrahamanujAnAmItyevaM vadati, satya eSo'rtha iti / / 'sammAvAi'tti (sU . 569) samyagva HAdimanasi nimadi HdMANOHANIBADI Page #454 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau dituM zIlaM - svabhAvo yasya samyagvAdI, prAyo'sau samyageva vakti iti, 'sAvajjaM 'ti sAvadyAM sapApAmityarthaH, 'jAhe NaM'ti yadA 'suhamakArya'ti sUkSmakArya - hastAdikaM vastu iti vRddhAH anye tvAhuH sUkSmakAyaM vastraM 'aNijjUhiya'tti apohya-adavA, hastA dyAvRtamukhasya hi bhASamANasya jIvarakSaNato'navadyA bhASA syAd, anyA tu sAvadyeti / 'mouddesae'ti tRtIyazataprathamodezake / | atha karmmabhedamAha - 'ceyakaDA kamma'tti (sU. 570 ) cetaH - caitanyaM tena kRtAni cadvAni cetaHkRtAni kammaNi 'kajjaMti' ti bhavanti 'jIvANaM'ti jIvAnAmeva, nAjIvAnAM, 'AhArovaciya'tti AhAropacitA ye pudgalAH 'boMdiciya'tti bondi:- avyaktAvayavazarIraM tena citAH 'tahA taha'ti tena 2 prakAreNAhArayatItyarthaH, te pudgalAH pariNamanti, evaM karmapudgalA api jIvAnAM pariNamanti itikRtvA caitanyakRtAni karmANi, ato nigamyate 'natthi aceya'tti nAsti acaitanyakRtAni karmANi he zramaNAyuSman !, tathA 'duTThANesu'ti zItAtapadaMzamazakAdiyukteSu kAyotsargAdyAsanAzrayeSu 'dussejAsu' duHkhakadvasatiSu 'du nisIhiyAsu' ti duHkhahetusvAdhyAyabhUmiSu tena 2 prakAreNa bahuvidhAsAtotpAdakatayA 'te puggala'ti te kArmaNapudgalAH pariNamanti 'natthi aceyakaDA kamma'tti nAsti acaitanyakRtAni karmANi, tathA 'AyaMke' tti AtaGko - jvarAdiH 'se' tasya badhAya syAt 'saMkappe ' tti saGkalpo - bhayAdivikalpaH maraNAnto'pi - vinAzo daNDAdighAtaH 'tahA taha'tti tathA tathA vadhajanakenAtaGkAdyasAtajanakAste pudgalAH pariNamanti-varttante atazvetaH kRtAni karmANi na santyacetaH kRtAni / 16 zate dvitIyaH // 'veyAve uddesau 'tti (sU. 571) vede - vedane karmmaprakRterekasyAH vedanamanyAsAM prakRtInAM yatroddezake'bhidhIyate sa vedAvedaH uddezakaH prajJApanAsaptaviMzatitame pade, dIrghatA ceha saMjJAtvAt sa caivamarthataH - he gautama! aSTa karmmaprakRtIrvedayati, sapta vA, 16 za0 2-3u. // 226 // Page #455 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI HOMutaliwnimismami var sapta ca mohakSaye upazame vA, evaM manuSyo'pi, nArakAdistu vaimAnikAnto'STAveva ityevaM vedanaM, 'baMdho'vi taheva'tti ekasyAH karmaprakRterveda-vedane'nyAsAM kiyatInAM bandhaH syAt iti bandhaH pratipAdyate yatrAsau vedAvandha ucyate, so'pi tathaiva prajJApanAyAmiva, sa ca prajJApanASaDviMzatitamapadarUpaH, sa caivam-'kai NaM bhaMte ! kammapagaDIo paM0 ?, go! aDha NANAvaraNi jamityAdi, | 'evaM neraiyANaM jAva vemANiyANaM, jIve NaM bhaMte ! nANAvaraNijaM vedemANe kai kammapagaDIo baMdhai?, go ! sattavihabaMdhae vA evaM | avaviha0 chavvihabaMdhae vA, egavihabaMdhae vA,' tatrASTavidhabandhakaH pratItaH, saptavidhabandhakastvAyurvandhakAlAdanyatra, pavidhabandhaka AyurmohavarjAnAM sUkSmasamparAyaH, ekavidhabandhako vedanIyApekSayopazAntamohAdiH, 'bandhAvedo'vi taheva'tti ekasyAH karmanakRterbandhe sati anyAsAM kiyatInAM vedo bhavati evamartho bandhAveda uddezaka ucyate, so'pi tathaiva, prajJApanAyAmivetyarthaH, sa ca | prajJApanAyAM paJcaviMzatitamapadarUpaH, vizeSastvayam-'jIvANaM bhaMte ! nANAvaraNijaM kammaM baMdhemANe kai kammapagaDIo veei ?, go! niyamA aTTha kammapagaDIo veeI' ityAdi / 'baMdhAbaMdhoti ekasyA bandhe anyAsAM kiyatInAM bandha iti yatrocyate, sa ca prajJA|panAcaturviMzatitamapadarUpaH, sa caivam-'jIve NaM bhaMte! nANAvaraNijjaM baMdhemANe kai kammapagaDIo baMdhai ?, go0 ! satta aTTha cha egavihabaMdhae ve'tyAdi, iha gAthA dRzyate-"veyAveo paDhamo veyAbaMdho ya bIyao hoi / baMdhAveo taio cautthaobaMdhabaMdhoti // 2 // " 'purasthimeNaM'ti (sU. 572) pUrvAhne ityarthaH, 'avaTuMti apagatAdha arddhadivasaM yAvat na kalpate hastAdyAkuJcayituM, kAyotsargavyavasthitatvAt , pacatthimeNaM'ti pazcimabhAge 'avaTuM'ti apArdhadinAI yAvat kalpate hastAdyAkuzcayituM, kAryotsargAbhAva ta , etaccUrNyanusAritayA vyAkhyAtaM, 'tassa yatti tasya punassAdhorevaM kAyotsargAbhigrahavataH 'aMsiyAuti azAMsi tAni ca nAsi Indian Nandinin-intedin mein mein manmath immun andu Page #456 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 3-4u. vaattiy yooyaa poo m m kAsatkAni 'saMbaMti'tti nisaranti ityarthaH, 'taM ca'tti taM ca muniM kRtakAryotsarga lambamAnArzasaM vistRtarogaM 'vije'tti vaidyaH 16 za0 'adakkhu'tti adrAkSIt , tatazcArzasAM chedArtha 'IsiM pADei'tti taM manAg anagAraM bhUmyAM pAtayati, nApAtitasyArzazchedaH kartuM | zakyate, 'tassatti vaidyasya kriyAvyApArarUpA sA zubhA dharmabuddhyA chiMdAnasya, lobhAdinA tvazubhA kriyate-bhavati, 'jassa chijai'tti yasya munerazAsi chidyante no tasya kriyA syAt , nirvyApAratvAt , kiM sarvathA kriyAyA abhAvaH?, naivamata Aha-'naNNatthe ti na iti yo'yaM niSedhaH so'nyatraikasmAt dharmAntarAyAt , dharmAntarAyarUpA kriyA syAt tasya muneH, dharmAntarAyazca zubhadhyAnavicchadAdarza chedAnumodanAdvA / / 16 zate tRtiiyH|| - 'aNNagilAyae samaNe'tti (sU . 573) annaM vinA glAyati-glAnaH syAt ityannaglAyakaH pratyagrakrUrAdiniSpattiM yAvat bubhu-IN kSAturatayA pratIkSitumazaknuvan yaH paryuSitakUrAdi prAtareva bhute kUragaDuprAya ityarthaH, cUrNikAreNa tu niHspRhatvAt sIyakUrabhoI aMtapaMtAhAretti vyAkhyAtaM, atha kathamidaM pratyAyyaM, yaduta nArako mahAduHkhI mahatA'pi kAlena tAvat karma na kSapayati yAvat sAdhuralpakaSTo'lpakAlena iti ?, ucyate, (dRSTAntAt ) sa cAyaM dRSTAntaH, siDhilatayAvali'tti zithilatvacAvalItaraGgaizca sampinaLU-vyAptaM gAtraM deho yasya saH 'pavirala'tti praviralAH kecit kecit parizaTitA dantAsteSAM zreNiryasya saH, Aturo-duHsthaH 'jhaMjhie'tti bubhukSitaH, IdRgnaraH chedane'samarthaH syAt ityevaM vizeSitaH, 'kosaMbatti kosaMbo-vRkSavizeSaH tasya gaNDikA-khaNDavizeSaH tAM jaTilAM-jaTAvatIM valitodvalitAmiti vRddhAH, 'gaMThillatti granthimatIM 'vAiddhaM ti vyAdigdhAM-viziSTadravyopadigdhAM // 227 // vakrAmiti vRddhAH, 'apattiyaMti apAtrikA-avidyamAnAdhArAM evaMbhUtA ca gaNDikA duzchedyA syAt muNDena-kuNThena parazunA, zeSa vaa vaarm Page #457 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI "INDIALIDIOMAFImm torr . s muddezakAntaM yAvat SaSThazatavad vyAkhyeyam // 16 zate caturthaH / / | "bhAsittae vA' (sU. 574) bhASituM-vaktuM 'vAgarittae' uttaraM dAtuM iti dvayorvizeSaH, praznazcAyaM tRtIyaH, unmeSAdi 4] AkuzcanAdiH 5 sthAnAdiH 6 vikurvayitumiti 8 'ukvittapasiNa'tti utkSiptAni-avistAritasvarUpANi pracchanIyatvAt praznAni vyAkriyamANatvAt vyAkaraNAni yAni tAni tathA // 'saMbhaMtiyavaMdaNaeNaM'ti (sU . 575) sambhrAntiH-sambhrama autsukyaM tayA kRtaM sAmbhrAntikaM yadvandanaM tena, pariNamamANA poggalA no pariNaya'tti vartamAnAtItakAlayorvirodhAd , ata Aha-apariNamaMtItikRtvA 'no pariNaya'tti, kuta ityAha-pariNamantItikRtvA pariNatAH no apariNatAH, pariNamantIti hi yaducyate tatpariNAmasadbhAve'nyathA'tiprasaGgAt , pariNAmasadbhAve tu pariNamantIti vyapadeze pariNatatvamavazyaMbhAvi, yadi hi pariNAme satyapi pariNatatvaM na syAt tadA sarvadA tadabhAvaprasaGgaH, 'parivAro jahA sUriyAbhassa'tti anenedaM sUcitaM, 'sattahiM aNiehiM0 ti' ityAdi / divvaM teyalessaMti (sU . 577 ) iha kila zakrayAgbhave kArtikAkhyo'bhinavazreSThI babhUva, gaGgadattastu jIrNazreSThIti tayomiyo matsaraH syAdityasAvasahanakAraNaM sambhAvyate, 'jahA sUriyAbho'tti anenedaM jJeyaM-'sammAdiTThI micchAdiTThI parittasaM| sArie aNaMtasaMsArie sulahabohie dullahabohie ArAhae virAhae carame acarame ityAdi / / 16 zate pnycmH|| 'suviNadaMsaNe'tti (mU. 578 ) svapnasya-zayanAvagatArthasya darzanaM-anubhavanaM svapnadarzanaM tacca paJcadhA-'ahAtace'ti yathA| tathyaM-satyaM tattvaM vA 'payANa'tti pratananaM pratAno-vistArastadrapaH svapno yathAtathyastadanyo vA pratAna ityucyate, 'ciMtAsuviNe'tti jAgrati sati yacintitaM tadarthacintanaM nidrAmadhye'pi tAdRzameva pazyati, 'tavivarIe'tti yAdRgnidrAyAM dRSTaM tAdRg jAga Hippinionlinensiting realimayanalypune Page #458 -------------------------------------------------------------------------- ________________ zrIbhaga | raNe'pi na pazyati sa tadviparItaH svamaH 'aviyattadaMsaNetti avyaktaM-aspaSTaM darzanaM-anubhavaH svamasya yatra saH avyaktadarzana 16 za0 laghuvRttau / 'suttajAgare'tti nAtisupto nAtijAgradityarthaH, iha supto'pi jAgarazca dravyabhAvAbhyAM syAt , tatra dravyato nidrApekSayA bhAvatazca- 6 uddezaH viratyapekSayA, tatra ca svamavyatikaro nidrApekSayA uktaH, athAviratyapekSayA jIvAdInAM suptatvajAgaratve Aha-sutta'tti sarvaviratyabhAvAt 'jAgara'tti sarvaviratyA bhAvAt 'suttajAgara'tti kizcidviratyaviratirUpabuddhAbuddhatAsadbhAvAditi, ahAtacaM pAsaI'tti / (sU. 579) saMvRto yathAtathyaM kSINamalatvAt viratyanubhAvAca satyaM svamaM pazyati / 'aMtimarAiyaMsi'tti (mU.580) rAraMtima| bhAge 'ghorarUvadittidharaM ti ghoraM yadpaM dIptaM ca dRptaM vA taddhArayati yaH sa tathA taM 'tAlapisAya'ti tAlavRkSavadIrghaH pishaacH| | tAlapizAcaH taM, 'pUsakoilagaM'ti puskokilaM, kokilamityarthaH, 'ummIvIitti Urmayo-mahAkallolAH vIcayastu haskhAH 'hari| veruliya'tti harit-nIlaM yadvaiDUyaM tadvarNasamaM 'AveDhiya'tti AveSTitaM sarvata ityarthaH, pariveSTitaM punaH, uvariMti upari, 'gaNipiDagaM'ti gaNInAM-arthaparicchedAnAM piTakamiva gaNipiTakaM, gaNino vA''cAryasya sarvasvabhAjanaM dvAdazAGgaM gaNipiTakaM 'Aghavei'ti AkhyApayati sAmAnyavizeSarUpataH 'paNNaveItti sAmAnyataH 'parUveItti pratisUtramarthakathanena 'daMseiti tadabhidheyapratyupekSaNAdikriyAdarzanena 'nidaMseiti kathazcidagRhNato'nukampayA nizcayena punaH 2 darzayati, 'uvadaMseitti sarvanayayuktibhiH 'cAuvvaNNAiNNe'tti cAturvarNazvAsAvAkIrNazca jJAnAdiguNairiti cAturvarNAkIrNa 'paNNaveiti prajJApayati bodhayati, shissyiikuryaadityrthH| 'suviNaMtetti (sU. 581) svamAnte svapnAyamAnaH 'gajapati' vA. yAvatkaraNAt 'kiMpunarakiMpurisamahoragagaMdhayanti 'pAsamANe'tti pazyan pazyattAyuktaH pazyati-avalokayati 'dAmaNi'ti bandhanarajjuMgavAdInAM ubhayoH pArzvataH 'saMvellamANe tti Page #459 -------------------------------------------------------------------------- ________________ zrIbhaga 16 za0 laghuvRttI 6-7u. | saMvellayan-saMvartayan 'saMvelliyamitti appANaM'ti saMvellitamityAtmanA manyate vibhaktipariNAmAditi 'uggovemANe tti ud| gopayan vimohayannityarthaH,'jahA teyanisaggetti yathA tejonisarga iti nAmani gozAlakazate yAvatkaraNAt 'pattarAsI vA taNa. | usa0 busa0 gomaye'ti, 'surAviyaDa'nti surArUpaM yadvikaTa-jalaM tasya kuMbha ityAdi / 'kohapuDANavitti (sU . 582) koSThe yaH | pacyate gandhaH sa koSThaH tasya puTAH-puTikAH koSTapuTAH, 'aNuvAyaMsiti anukUlavAyau sati 'ubhijamANANa va'tti Urdhva vistAryamANAnAM, yAvatkaraNAta 'ninbhajamANANa vatti adho vistAryamANAnAmityAdi, 'ghANasahagaya'tti ghrANo-gandhastena sahitAH gandhaguNopetA ityarthaH // 16 zate sssstthH|| ___ 'evaM jahA paNNavaNAe'tti (sU . 583) upayogapadaM prajJApanaikonatriMzattama, taccaivam-"taMjahA-sAgArovaoge ya aNAgArovaoge ya, sAgArovaogeNaM bhaMte ! kaivihe paNNatte ?, goyamA! aTThavihe paNNate, taMjahA-AmiNibohiyanANasAgArovaoge, evaM suya0 ohi0 maNapajjavanANa0 kevalanANa. maiannANa suyaannANa vibhaMganANasAgArovaoge' ityAdi, 'aNAgArovaoge NaM bhaMte ! kaivihe pannatte ?, go0! caubihe paM0, taM0-cakkhudaMsaNaaNAgArovaoge acakkhudaMsaNA0 ohidasaNaaNA0 kevaladaMsa' etacca vyaktameva, 'pAsaNApayaM ca neyavvaM'ti pazyattApadamiha sthAne jJeyaM, tacca prajJApanAtriMzattamaM padaM, taccedam-kaivihe NaM bhaMte ! pAsa| NayA paM0?, go0! duvihA, taM0-sAgArapAsaNayA aNAgArapA0, sAgArapAsaNayA NaM bhaMte ! chabihA paM0, taM0-suyaNANasAgAra| pAsaNayA, evaM ohi0 maNa0 kevala suyaaNNANasAgArapA0 vibhaMgaNANasAgArapA0, aNAgArapAsaNayANaM bhaMte ! kaivihA paM01, gotivihA paM0, taM0-cakkhudaMsaNaaNAgArapAsaNayA ohidaMsaNaaNAgA0 kevaladasaNaaNAgArapAsa'ityAdi, asthAyamarthaH-'pA Page #460 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 16 za0 7-8 u. saNaya'tti pazyato bhAvaH pazyattA-bodhapariNAmavizeSaH, nanu pazyattopayogayoH tulye sAkArAnAkArabhedatve ko vizeSaH 1, ucyate, yatra traikAlikAvabodho'sti tatra pazyattA, yatra ca vartamAnakAlatraikAlikazca tatropayoga ityayaM vizeSaH, ata eva matijJAnaM matyajJAnaM ca sAkArapazyattayA noktaM, tasyotpannAvinaSTArthagrAhakatvena sAmpratakAlaviSayatvAt , atha kassAdanAkArapazyattAyAM cakSurdarzanamadhItaM na zeSendriyadarzanaM ?, ucyate, pazyattA prakRSTamIkSaNamucyate 'dRzira prekSaNe' iti vacanAt , prekSaNaM ca cakSurdarzanasyaivAsti, na zeSANAM, cakSurindriyopayogasya zeSendriyopayogApekSayA'lpakAlatvAd, yatra copayogo'lpakAlaH tatrekSaNasya prakarSo jhaTityarthapari|cchedAt , tadevaM cakSurdarzanasyaiva pazyattA netarasyeti, ayaM cArthaH prajJApanAto vizeSeNAvagantavya iti // 16 zate sptmH|| 'caramaMte'tti (sU. 584) caramarUpo'ntazvaramAntastatra, asaGkhyAtapradezAvagAhitvAjIvasyAsambhava ityata Aha-'no jIvatti | jIvadezAdInAM tvekapradezo'pyavagAhassambhavati ata uktam-'jIvadesA'vI'tyAdi 'ajIvAvi'tti pudgalaskandhAH 'jIvadesAvitti dharmAstikAyAdidezAH, skandhadezAzca tatra sambhavanti, evamajIvapradezA api / atha jIvadezAdiSu vizeSamAha-'je jIvadesA' ye jIvadezAste pRthivyAyekendriyajIvAnAM dezAH, teSAM lokAnte'vazyaM bhAvAdityako vikalpaH, 'ahava'tti prakArAntare ekendriyANAM bahutvAdahavastatra dezAH syuH, dvIndriyasya ca kAdAcitkatvAt kadAciddezaH syAdityeko dvikayogavikalpaH, yadyapi hi lokAnte dvIndriyo nAsti tathApi yo dvIndriya ekendriyepUpinsurmAraNAntikasamudghAtaM gatastamAzrityAyaM vikalpaH, evaM jahe'tyAdi, | yathA dazamazate AgneyyIM dizamAzrityoktaM tatheha pUrvacaramAntamAzritya vAcyaM, tadidaM-'ahavA egidiyassa beMdiyassa ya desAbeMdiyANa | ya desA ahavA egidiyadesA teMdiyassa ya dese' ityAdi, atra yo vizeSastamAha-'NavaraM desesu aNiMdiyANa'mityAdi anindriyasatke // 229 // Page #461 -------------------------------------------------------------------------- ________________ zrIbhaga laghavRttA dezaviSaye 'ahavA egidiyadesA aNidiyassa ya dese' ityevaMrUpaH prathamabhaGgo dazamazate AgneyIprakaraNe ukto'pIha na vAcyo, yataH 16 za0 | kevalisamudghAte kapATAdyavasthAyAM lokasya prAk caramAnte pradezavRddhihAnikRtalokasadbhAvenAnindriyasya bahUnAM dezAnAM sambhavo, na 8 uddezaH | tvekasyeti, tathA AgneyyAM dazavidheSvarUpidravyeSu dharmAdharmAkAzAstikAyadravyANAM tasyAmabhAvAt saptavidhA arUpiNa uktAH, lokasya | pUrvacaramAnte tu addhAsamayasyApyabhAvAt SaDvidhAste vAcyAH, tatrAddhAsamayAbhAvaH, tasya samayakSetra eva sadbhAvAd , ata Aha-'je| |arUvI ajIvA te chabbihA, addhAsamao natthi'tti, 'uvarille carimaMtetti anena siddhopalakSita uparitanacaramAnto vivakSitaH, tatraikendriyadezA anindriyadezAzca santItikRtvA''ha-'je jIve tyAdi, ihAyameko dvikayogaH, trikayogeSu dvau 2 | kAyauM, teSu hi madhyamabhaGgaH, sa cAyam-'ahavA egidiyadesA aNiMdiyadesA ya beMdiyassa ya desA natthi' evaMrUpo nAsti, tatra | dvIndriyasyoparitanacaramAnte mAraNAntikasamudghAtena gatasyApi deza eva tatra sambhavati, na punaH pradezavRddhihAnikRtalokavazAdane| kAtarAtmakaprAkcaramAntavaddezA, uparitanacaramAntasyaikapratararUpatayA lokadantakAbhAvena dezAnekatvAhetutvAditi, ata Aha|'evaM majhillavirahio'tti trikabhaGgaka iti prakramaH uparitanacaramAntApekSayA / atha jIvapradezaprarUpaNAyAM evaM 'Aillavira| hio'tti yaduktaM tasyAyamarthaH-iha prAgukte bhaGgatraye pradezApekSayA 'ahavA egidiyappadesA ya aNidiyappadesA ya beMdiyassa yappa| ese' ityayaM prathamabhaGgako na vAcyaH, dvIndriyasya ca pradeza ityasyAsambhavAt , tadasambhavazva lokavyApakAvasthA'nindriyavarjajIvAnAM | yatraikaH pradezastatrAsaGkhyAtAnAmeva teSAM bhAvAt , 'ajIvA jahA dasamasae tamAe'tti tamAkhyAM dizamAzritya sUtramadhItaM, |tathehoparitanacaramAntamAzritya vAcyaM, taccedam-'je ajIvA te duvihA paM0, taM0-rUvi0 arUviajIvA ya, je rUviajIvA te Page #462 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau caubvihA paM0 taM0- khaMdhA 4, je arUviajIvA te chantrihA paM0 taM0 no dhammatthikAeM dhammatthikAyasta dese dhammatthikAyapadesA 2' evamadharmAkAzAstikAyayorapIti / 'logassa NaM bhaMte ! heDille' ityAdi, iha pUrvacaramAntavad bhaMgAH kAryAH, navaraM tadIyasya bhaGgatrayasya madhyAt 'ahavA egiMdiyadesA ya vediyassa desA' evaMrUpo madhyamabhaGgotra varjyaH, uparitanacaramAn proktayuktyA tasyAsambhavAd, ata Aha-- 'majjhillavirahio'tti, iti dezabhaGgA uktAH / atha pradezabhaGgAnAha - 'paesA Aillavira - hiyA savvesiM jahA purathimile carimaMtetti pradezacintAyAmAdyabhaGgarahitAH pradezA vAcyA ityarthaH, Adyazca bhaGga ekavacanAntapradezazabdopetaH, sa ca pradezAnAmadhazvaramAnte bahutvAt na sambhavati, saMbhavati ca ' ahavA egiMdiyapadesA vediyassa desA ahavA egiMdiyapadesA biMdiyANa yappadesA' ityetat dvayaM, 'savvesiM'ti dvIndriyAdyanindriyAntAnAM sarveSAM bahutvAt tatpradezAnAmapi bahutvaM, naikatvaM, 'vimalA disA taheva 'tti dazamazate yathA vimalA diguktA tathaiva ratnaprabhoparitanacaramAnto vAcyaH niravazeSaM yathA syAt sa caivam- 'imIse NaM bhaMte ! rayaNappabhApuDhavIe uvarille caramaMte kiM jIvA ? 6, go0 ! no jIvA' ekapradezikapratarAtmakatvena tatra teSAmavasthAnAbhAvAt 'jIvadesAvitti je jIvadesA te niyamA egiMdiyadesA, sarvatra teSAM bhAvAt, ahavA egiMdiyadesA ya beiMdiyassa ya dese, ahavA egiMdiyadesA ya vediyassa ya desA 2, ahavA egiMdiyANa ya desA 3, ratnaprabhA hi dvIndriyANAmAzrayaste caikendriyApekSayA'tistokAstatastaduparitanacaramAnte teSAM kadAcidezaH syAt dezA veti, evaM trIndri yAdiSvapyaniMdriyAnteSu tathA 'je jIvappaesA te niyamA egiMdiyappaesA ahavA egiMdiyapadesAvi vediyassa ya paesA ahavA egiMdiyappaesA beiMdiyANa ya paesA evaM trIndriyAdiSvapyanindriyAnteSu, tathA 'je ajIvA te duvihA paM0 taM0-rUviajIvA arU DOC DO JO: 16 za0 28 uddezaH // 230 // Page #463 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau viajIvA, je rUviajIvA te cauvhiA paM0 taM0 khaMdhA 3, jAva paramANupoggalA, arUviajIvA te sattavihA paM0 taM0-no dhammasthikA dhammatthikAyassa dese ? dhammatthikAyarUpavi padesA 2 evamadhammatthikAyassavi 2 AgAsatthikAyassavi 2 addhAsamae 'ti addhAsamayo hi manuSyakSetrAntarvarttini ratnaprabhoparitana caramAnte'styeva, 'heDile caramaMte'tti yathA'dhazvaramAnto lokasyoktaH evaM ca ratnaprabhA pRthvyA apyasAviti sa cAnantarokta eva vizeSastvayaM-lokAdhastanacaramAnte dvIndriyANAM dezabhaGgatrayaM madhyamarahitamktamiha tu ratnaprabhAdhastanacaramAnte paJcendriyANAM paripUrNameva tadvAcyaM, zeSANAM dvIndriyAdInAM madhyamarahitameva, yato ratnaprabhAdhastanacaramAnte devapaJcendriyANAM gamAgamasadbhAvena dezo dezAtha sambhavanti, ataH paJcendriyANAM paripUrNameva taddezabhaGgatrayaM dvikayogarUpaM syAt, dvIndriyAdInAM tu ratnaprabhAdhastanacaramAnte mAraNAntikasamudghAtena gatAnAmapi tatra deza eva sambhavati, na dezAH, tasyaikapratararUpatvena dezAnekatvA hetutvAt teSAM tattatra madhyamarahitameva dvikayogeSu, ahavA e0 desA beMdiyANa ya desA iti tRtIyabhaGge samudghAtagatAnAM dvIndriyANAM bahutvAt dezAnAmapi bahutvaM ato'sya grahaNaM, tena madhyamarahitatvamuktaM, 'cattAri caramaMta'tti caturdirarUpAH 'uvarimaheTThillA jahA rayaNappabhAe he Dille'tti zarkaraprabhAyAM uparitanAdhastanacaramAntau ratnaprabhAdhastanacamAntavadvAcyau, dvIndriyAdiSu pUrvoktayuktermadhyamabhaGgarahitaM paJcendriyeSu paripUrNa dezabhaGgatrayaM, pradezacintAyAM tu dvIndriyAdiSu sarveSvAdyabhaGgarahitaM zeSabhaGgadvayaM, ajIvacintAyAM tu rUpiNAM catuSkamarUpiNAM tvaddhAsamayasya tatrAbhAvena pahuM vAcyamiti bhAvaH atha zarkarAprabhAtidezena zeSa pRthvInAM saudharmAdidevalokAnAM graiveyakAnAM ca prastutavaktavyatAmAha - ' evaM jAva asattamAeM ityAdi, graiveyakavimAneSu yo vizeSastamAha- 'navara' mityAdi, acyutAntadevalokeSu hi devapaJcendriyANAM gamAgamasadbhAvAt uparitanAdhastana 16 za0 8 uddezaH Page #464 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI caramAntayoH paJcendriyeSu devAnAzritya bhaGgatrayaM sambhavati, graiveyakavimAneSu tu devapazcendriyagamAgamAbhAvAt dvIndriyAdidhveSa paJcendriyeSvapi madhyamabhaGgarahitaM zeSaM bhaGgadvayaM tayoH syAditi // caramAdhikArAdeva paramANusvarUpamAha-'paramANu' (sU. 585) ityAdi, | idaM ca gamanasAmarthya paramANostathAsvabhAvatvAditi mantavyamiti / 'vAsaM vAsaitti (sU. 586) varSoM-varSati megho no vA, acakSurAloke hi dRSTihastAdiprasAraNena jJAyata itikRtvA hastAdikaM AkuzcayedvA prasArayedvA Adita eveti / 'jIvANaM AhArovaciyA poggala'tti (mU. 586) jIvAnAM jIvAnugatA ityarthaH, 'AhAropacitAH' AhAratayA cayaM-puSTiM gatA ityarthaH, boMdiciya'tti avyaktAvayavazarIrarUpatayA citAH, 'kalevara'tti vyaktAvayavavapuzcitAH, evamucchAsacitAH pudgalA ityAdyapi draSTavyaM, anenedamuktaM-jIvAnugAmisvabhAvAH syuH, tatazca yatraiva kSetre jIvAstatraiva pudgalAnAM gatiH syAt , 'poggalAmeva'tti pudgalAneva 'pappa'tti Azritya jIvAnAM 'ajIvANa yati pudgalAnAM gatidharmaH, 'Ahijjai'tti AkhyAyate, idamuktaM syAt-yatra kSetre pudgalAstatraiva jIvAnAM pudgalAnAM ca gatiH syAt , evaM cAloke naiva santi jIvAH pudgalAzca, tatra jIvapudgalAnAM gati sti, tadabhAvAcAloke devo hastAdyAkuJcayituM prasArayituM ca na prabhuriti // 16 shte'ssttmH|| 'jaheva camarassa'tti (sU. 588) yathA camarasya dvitIyazatASTamoddezakoktasya sudharmasabhAsvarUpaM proktaM tathA balerapi vAcyaM, tacca tata evAvaseyaM, 'evaM pamANaM jaheva tigichikUDasta'tti yathA dvitIyazatASTamodezakoktacamarasatkatigiMchakUTAkhyagireH pramANamuktaM tathA'syApi rucakendrasya vAcyaM, etadapi tato jJeyam ,'taM ceva pamANaM'ti yat pramANaM camarasatkatigiMchakUTAkhyotpAtagiyuparivartinaH prAsAdAvaMsakasya tadeva balisatkasyApi rucakendrAkhyotpAtagiryuparivartinastasya, tadapi dvitIyazatAt jJeyaM, 'siMhA // 231 // Page #465 -------------------------------------------------------------------------- ________________ zrIbhagAsaNa sapAracA za0 8 uddezaH saNaM saparivAti prAsAdAvataMsakamadhye balisatkaM siMhAsanaM baliparivArasiMhAsanopetaM vAcyamityarthaH, tadapi. dvitIyazatAt laghuvRttau / jJeyaM, kevalaM camarasya sAmAnikAnAM catuHSaSTisahasrANi AsanAni AtmarakSakANAM tAnyeva caturguNAnyuktAni balestu sAmAnikAnAM. paSTisahasrAsanAni AtmarakSakANAM tAnyeva caturguNAni ayaM vizeSaH, 'aTTho taheva, navaraM ruyagiMdappabhAIti yathA tigiMchakUTasya nAmAnvarthAbhidhAyi vAkyaM tathA'syApi vAcyaM, kevalaM tigiMchakUTAnvarthapraznottare yasAttigiMchaprabhANyutpalAdIni santi tena tigichakUTa ityucyate, iha tu rucakendraprabhANi padmAdIni tatra santi tato rucakendrakUTa iti vAcyaM, rucakendrastu ratna vizeSa iti, 'taM ceva'tti tat punaH sUtramatraivamadhyeyam-'se keNadveNaM bhaMte ! evaM buccai-ruagiMde uppAyapavvae ?, goyamA! ruyagiMde NaM bahUI uppalAI paumAI kumuyAiM jAva ruyagiMdavaNNAI ruyageMdalessAI ruyagiMdappabhAI se teNaTeNaM ruyagiMde uppAyapavvae taheva jAva'tti camara-1 caMcAvyatikare sUtramuktaM ihApi tathaiva vAcyaM, paNapaNNaM ca koDIo paNNAsaM ca sayasahassAI paNNAsaM ca sahassAI vIIvaittA imaM | | rayaNappaDaM puDhaviti 'pamANaM tahevati yathA camaracaJcAyAH, taccedam-'egaM joyaNasayasahassaM AyAmavikkhaMbheNaM tiNNi joya-1 sayasahassAI solasa ya sahassAI doNNi ya sattAvIse joyaNasae tiNi ya kose aTThAvIsaM dhaNusayaM terasa aMgulAI addhaMgulayaM ca kiMcivisesAhiyaM parikkhevaNaM paNNattaMti jAva balipeDhassa'tti nagarIpramANAbhidhAnAnantaraM prAkAratadvAropakArikAlayanaprAsAdAvataMsakasudharmasabhAcaityabhavanopapAtasabhAhadAbhiSekAlaGkArasabhAvyavasAyasabhAdInAM pramANaM svarUpaM tAvad vAcyaM yAvadbhalipIThasya, tacca sUtrAntarAt jJeyaM, 'uvavAo'tti upapAtasabhAyAM balerupapAtavaktavyatA vAcyA, sA caivam-'teNaM kAleNaM teNaM samaeNaM vairoyajiMde ahuNocavaNNamittae samANe paMcavihAe pajattIe pajattibhAvaM gacchaI' ityAdi, 'jAva Ayarakkha'tti iha yAvatkaraNAdabhi Page #466 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau RR uddeza: ko'laGkAragrahaNaM pustakavAcanaM siddhAyatanapratimArcanaM sudharmasabhAgamana, tatrasthasya sAmAnikA agramahiSyaH parSado'nIkAdhipataya AtmarakSAzca pArzvato niSIdantIti vAcyaM, etadvaktavyatApratibaddhasUtrasaGkepAyAha-savvaM niravasesaM'ti, navaraM camarasya sAgaropamasthitiH | balestu sAdhikasAgaropamasthitiH prajJapteti // 16 zate nvmH|| __'ohipayaMti (sU. 589) prajApanAtrayastriMzattamaM padaM, taccaivam-'bhavapacayA ya khaovasamiyA ya, doNhaM bhavapaccaiyA, taM0devANa ya neraiyANa ya, doNhaM khaovasamiyA, taM0-maNussANaM paMciMdiyatirikkhajoNiyANa ya ityAdi // 16 zate dshmH|| 'dIve' tyAdi (sU. 590) evamanyadapyuddezakatrayaM bhAvayitavyamiti // SoDazazataM vRttitaH sampUrNam // atha saptadazamArabhyate-tatra 'kuMja ni(*77)zreNikasUnukUNikarAjJo bhUtAnando yo hastI tadvAcyaH1 'saMjaya'tti saMyatAdyarthaH / 2 'selesitti zailezyAdivAcyaH 3 kiriya'tti kriyAdivAcyaH 4 IsANati IzAnendravAcyaH 5 'puDhavitti pRthivyarthaH 6 | saptamazca, 'daga'tti apakAyArthaH 8 navamazca, vAu'tti vAyukAyArtho dazamaH ekAdazazca, egidiya'tti ekendriyArthaH 12 'nAga'tti nAgakumArArthaH 13 'suvaNNa'tti suparNakumArArthaH 14 'vijjutti vidyutkumArArthaH 15 'vAu'tti vAyukumArArthaH 16 'a| ggi'tti agnikumArArthaH 17 gaathaarthH| 'bhUyANaMdi'tti (sU.591) bhUtAnandAkhyaH kUNikarAjJaH pradhAnahastI / 'talaM ti (sU . 592) tAlavRkSaM 'pavAlemANe vatti adhaHprapAtayan vA 'paMcahiM kiriyAhiM puDhe'tti tAlaphalAnAM tAlaphalAzritajIvAnAM ca yaH prANA|tipAtakriyAkArako'sAvAdyAnAmapi itikRtvA paJcakriyAbhiH spRSTa ityuktaM 1, ye'pi ca tAlatAlaphalanirvarttakajIvAste'pi ca paJca 232 // Page #467 -------------------------------------------------------------------------- ________________ IAHINDIHINDI zrIbhaga laghuvRttI 170 1 uddezaH I NDIAN Castil itamaan Hamallantun kriyAH tadanyajIvAn saGghaTTanAdibhirapadrAvayantItikRtvA 2'ahe NamityAdi, atha puruSakRtatAlaphalapracalanAderanantaraM tat tAlaphalamAtmano gurukatayA yAvatkaraNAt sambhArikatayeti dRzyaM, 'paJcovayanANe'tti pratyavapatat yAMstatrAkAzAdau prANAdIna jIvitAd vyaparopayati 'tao NaM ti tebhyaH sakAzAt katikriyo'sau naraH ?, ucyate, catukriyo, vadhanimittabhAvasyAlpatvena tAsAM catasRNAmeva vivakSaNAt , tadalpatvaM ca yathA puruSasya tAlaphalapracalanAdau sAkSAt vadhanimittabhAvo'sti na tathA tAlaphalavyA| pAditajIveSvitikRtvA 3, evaM tAlaphalanivartakajIvA api 4 phalanivarttakAstu paMcakriyA eva sAkSAt teSAM vadhahetutvAt 5, ye | cAdhaH patatastAlaphalasyopagrahe-upakAre vartante te jIvAH paJcakriyAH, vadhe teSAM nimittabhAvasya bahutvAt 6, etatsUtrANAM vizeSavyAkhyAnaM paJcamazatoktakANDakSeptRpuruSasUtrAt jJeyaM, etAni ca phaladvAreNa SaT kriyAsthAnAnyuktAni, mUlAdiSvapi paDeva bhAvanIyAni, 'evaM jAva bIyaMti yAvatkaraNAt kandasUtrANIva skandhatvakzAlapravAlapatrapuSpaphalabIjasUtrANyadhyeyAnIti suucitN| 'siya tikiriyatti (sU. 593) yadaudArikazarIraM paraparitApAdyabhAvena nirvartayati tadA trikriyaH, yadA paraparitApaM kurvastanivartayati tadA catuSkriyaH, yadA paramatipAtayaMstannirvattayati tadA pazcakriyaH, pRthaktvadaNDake syAcchabdaprayogo nAsti, ekadApi sarvavikalpasadbhA|vAditi, 'chavvIsaM daMDagati paJca zarIrANIndriyANi ca trayazca yogA ete ca mIlitA 13 ete caikatvapRthaktvAbhyAM guNitaH 26 // | 'kaivihA NaM bhaMte ! bhAveti (sU. 584) idaM bhAvasvarUpaM prAkproktameva 'eeNaM abhilAveNaM' anuyogadvAre yathA taccedam-'se kiM taM udaie ?, aTThakammapagaDINaM udaeNaM se taM udaie' ityAdi // 17 zate prthmH|| | 'cakkiyA kei Asaittae vatti (sU. 590) dharmAdau zaknuyAt kazcidAsituM. nAyamarthaH samartho, dharmAderamUrtatva Minimukhilmymail me Page #468 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 17 za 2 uddeza: rati anizikSA dehinA HomonHONIEOmammi Mammimadirandihinduindi mom mom indi cAsanakaraNasya zakyatvAt / athAnyayUthikamatamAha-'jassa NaM ege pANAevi daMDe'tti (sU. 596) jassa'tti yena dehinA ekaprANini-ekatrApi jIce sAparAdhAdau pRthvIkAyikAdau vA, kiM punarbahuSu ?, daNDo-vadhaH, 'aNikvitte'tti anikSiptaH-anu|jjhito'pratyAkhyAtaH syAt sa ekAntabAla eva, na bAlapaNDitAH, ekAntabAlatvavyapadezanibandhanasya sarvaprANidaNDAtyAgasya bhA. vAditi paramataM, svamataM tu ekaprANinyapi yena daNDaparihAraH kRto'sau naikAntabAlaH, kiM tarhi ?, bAlapaNDito, viratyaviratisadbhAvena | mizratvAt tasya, atha prAmuktayoH saMyatapaNDitayoH zabdato'rthatazcaikthe'pi asti ko'pi vizeSaH ?, ucyate, saMyatatvaM kriyAdyapekSaM paNDi tatvaM bodhavizeSApekSaM ceti / 'aNNautthiyA NamityAdi (sU . 597) prANAtipAtAdipu vartamAnasya dehinaH 'aNNe jIvetti | jIvati-prANAn dhArayati iti jIvaH, zarIraM prakRtirityarthaH, sa cAnyo-vyatiriktaH, anyo jIvasya-dehasya sambandhI adhiSThAyakatvAdAtmA-jIvAtmA, puruSa ityarthaH, anyatvaM ca tayoH pudgalApudgalasvabhAvatvAt , tatazca zarIrasya prANAtipAtAdiSu vartamAnasya dRzyamAnatvAt zarIrameva tatkartR, na punarAtmA ityeke, anye tvAhuH-jIvatIti jIvo-nArakAdiparyAyaH, jIvAtmA tu sarvabhedAnu| gAmi jIvadravyaM, dravyaparyAyayozcAnyatvaM, tathAvidhapratibhAsabhedanibandhanatvAt ghaTavat paTAt , tathAhi-dravyamanugatAkArAM buddhiM | kuryAt paryAyastvananugatAkArAmiti, anye tvAhuH-anyo jIvaH, anyazca jIvAtmA-jIvasyaiva svarUpamiti, prANAtipAtAdivicitrakriyAbhidhAnaM ceha sarvAvasthAyAM jIvajIvAtmano dakhyApanArthamiti paramataM, svamataM tu-sacceva jIve sacceva jIvAya'tti sa eva jIvaH-zarIraM sa eva jIvAtmA, jIva ityarthaH, kathaJciditi gamyaM, na hyanayoratyantaM bhedaH, atyantabhede dehena spRSTasyAsaMvedanaprasaGgaH, | dehakRtasya ca karmaNo janmAntare vedanAbhAvaprasaGgaH, anyakRtasyAnyasaMvedane ca akRtAbhyAgamaprasaGgaH, atyantamabhede ca paralokA Page #469 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau DOGPOLDO DEL DO bhAva iti, dravyaparyAyavyAkhyAne'pi na dravyaparyAyayoratyanta medaH tathA'nupalabdheH yazva pratibhAsamedo nAsAvAtyantikatadbhedakRtaH, kintu padArthAnAmeva tulyAtulyarUpakRta iti, jIvAtmA - jIvarUpaM, iha tu vyAkhyAne kharUpavato na kharUpamatyantaM bhinnaM, bhede hi ni:svarUpatA tasya prApnoti na ca zabdabhede vastuno bhedo'sti zilAputrakasya vapurityAdAviveti / 'pubvAmeva rUvI bhavitta 'ti (sU. 598 ) pUrva vivakSitakAlAt zarIrAdipudgala sambandhAt mUrtI bhUtvA mUrtta ityarthaH, arUviM'ti arUpiNamamUrtamAtmAnamiti gamyate jAnAmi vizeSajJAnena 'pAsAmi pazyAmi sAmAnyena darzanena 'bujjhAmi ti budhye- zraghe abhisamAgacchAmIti sarvajJAnabhedaiH paricchinadhi, anena varttamAnajJAnamuktaM, athAtItakAle ebhireva dhAtubhistaducyate - abhisamanvAgatamitiyAvat tA gaya satti tathA devatvaM prAptasya 'sarUvissa' mUrttasya savedasya-rUyAdivedayuktasyetyAdi, 'saccevaNaM bhaMte! se jIva 'ttiyo devAdi - rabhUt sa evAsau bhadanta ! jIva: pUrva pazcAt 'arUvi'tti avarNAdiH, 'rUvitti varNAdimacaM 'no evaM paNNAyati'tti naivaM ve valinA'pi prajJAyate, asavAd, asatvaM ca muktasya karmabandhAbhAvena zarIrAbhAvAd varNAdyabhAva iti na rUpI bhUtvA arUpI syAditi / / 17 zate dvitIyaH // 'naSNatthegeNa parappaogeNaM' iti (sU. 599) 'No iNaTThe samaTThe' ti yo'yaM niSedhaH so'nyatra, kasmAt ?, paraprayogAd, ejanAdikAraNeSu madhye paraprayogeNaivaikena zailezyA mejanAdi syAt, na kAraNAntareNeti bhAvaH, 'dabveyaNa' ti nArakAdijIva sampRktapudg2aladravyANAmejanA - calanA dravyaijanA, 'khette 'ti nArakAdikSetre varttamAnAnAmejanA kSetrajanA, 'kAle 'ti nArakAdInAM kAle varttamAnAnAM ejanA kaoNlejanA, 'bhAvetti audayikAdibhAve varttamAnAnAM nArakAdInAM tadgatadravyapudgalAnAmejanA bhAvaijanA 'vahiMsa'tti JOLJOLJCCCXCJCC(CP)EJOLYOCLO 17 za9 2-3 u. Page #470 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau vRttavantaH 'ciiMsu 'tti kRtavantaH anubhUtavanto vetyarthaH // 'calaNe 'tti (sU. 600) ejanaiva sphuTatarA 'sarIrabala tti audAri- 17 za0 3-4u. kAdivapuzcalanA tatprAyogyapudgalAnAM tadrUpatayA pariNAmane vyApAraH calanA, evamindriyayogacalane api 'calisa' tti audArikavapuzcalanaM kRtavantaH 'nibbee' tti (sU. 601 ) nirvedaH - saMsAraviraktatA 'gurusAhammiya'tti gurUNAM sAdhammikANAM sAmAnyasAdhUnAM zuzrUSaNA-sevA nindanaM AtmasAkSikaM garhaNaM parasAkSikam 'viNivaddaNayAe 'tti vyavazamanatA parasmin krodhAnnirvarttayati krodhojjhanaM zrutasahAyatA 'bhAve'tti hAsyAdAvapratibaddhatA 'viusamaNama'tti vinivartanamasaMyamasthAnebhyaH 'vivitta'tti viviktakhyAdirahitazayanAsanasevanatA sA tathA 'jogapaccakkhANa'tti yogAnAM - manaHprabhRtInAM prANAtipAtAdiSu pratyAkhyAnaM yogapratyAkhyAnaM, 'sarIra'tti viSayavarjanaM vapuH pratyAkhyAnaM, kaSAyapratyA0 krodhAdivarjanaM 'saMbhogapacakkhANe 'ti sambhogaH - svAnyalAbhamIlanAtmakena bhoga ekamaNDalIbhoktRtvamityarthaH, tatpratyAkhyAnaM jinakalpAdipratipacyA parihAraH 'ubahi'tti upadhipratyA0 adhikopadhivarjanaM, kSamA, 'bhAvasacceti bhAvasatyaM pAramArthikAvitathatvaM, manasa ityarthaH, 'evaM jogasace 'tti yogA manovAkkAyAsteSAM satyaM yogasatyaM, 'karaNa'tti karaNe - pratilekhanAdau yathoktavidhikartRtvaM karaNasatyam 'maNasamannAhAraNaya'tti manasaH samitisamyak anviti - svAvasthAnAnurUpeNa AharaNaM saMkSepaNaM manassamanvAharaNatA, evamitare api, kodhavivekaH - krodhatyAgaH 'veyaNa'ti vedanA kSudhAdivyathAsahanaM 'mAraNaMti0' mAraNAntikopasargasahanena / / 17 zate tRtIyaH // 'jahAM paDhamasae'tti (sU. 602) yathA prathamazatapaSThoddeza ke, sA caivam- 'sA bhaMte ! ogADhA kajai ?, go0 ! ogADhA kajar3a, No aNogADhA kaJja' ityAdi vyAkhyA prAgvat, 'jaMsamayaM ' yasmin samaye prANAtipAtena kriyA-karma kriyate iha sthAne tasmi // 234 // Page #471 -------------------------------------------------------------------------- ________________ wilmy Pram zrIbhaga laghuvRttI 5-6 u. | niti vAkyazeSo dRzyaH, evaM deze pradeze'pi vAcyam / 17 zate caturthaH / / __ 'jahA ThANapae'tti (sU. 604) prajJApanAdvitIyapade, taccaivam-urdU caMdimamUriyagahagaNanakkhattatArArUvANaM bahUI joyaNasayAI joyaNasahassAI jAva uppaittA ettha NaM IsANe NAme kappe paNNatte' ityAdi, zakravimAnavaktavyatA, sA caitram-'addhaterasajopaNasayasahassAI AyAmavikkhaMbheNaM oyAlIsaMjoyaNasayasahassAI bAvannaM ca sahassAI aTTa ya aDayAle joyaNasae parikkheveNa mityaadi| // 17 zate pnycmH|| 'samohae'tti (sU. 605) samavahataH-kRtamAraNAntikasamudghAtaH 'uvavajaItti utpAdakSetraM gatvA 'saMpAuNeja'tti pudgala| grahaNaM kuryAt uta vyatyaya iti praznaH, go0! puci vA uvavajittA pacchA saMpAuNejA' mAraNAntikasamudghAtAnnityaM yadA prAktanazarIrasya tyAgAt kandukagatyotpattidezaM gacchati tadocyate-pUrvamutpadya pazcAt samprAgruyAt-pudgalAn gRhNIyAt , AhArayedityarthaH, 'puTiva vA saMpAuNittA pacchA uvavajija'tti yadA mAraNAntikasamudghAtagata eva mriyate ilikAgatyotpAdasthAnaM yAti tadocyate-pUrva samprApya-pudgalAn gRhItvA pazcAt utpadyate, prAktanazarIrasthajIvapradezasaMharaNataH, samastajIvapradezaiH mRtvA kSetraM gatassyAt iti bhAvaH 1 'deseNa vA samohaNNai savveNa vA samohaNNai'tti yadA mAraNAntikasamudghAtagato mriyate tadelikAgatyotpattidezaM gacchati, tatra jIvadezasya pUrvadeha eva sthitatvAt dezasya cotpattideze prAptatvAt dezena samavahata ityucyate, yadA tu mAraNAntikasamudghAtAt pratinivRttaH san mriyate tadA sarvapradezasaMhAraNatogendukagatyotpattidezaprAptau sarveNa samavahata inyucyate, tatra ca dezena samavahanyamAna ilikAgatyA gacchannityarthaH, pUrva samprApya-pudgalAn gRhItvA pazcAdutpadyate, sarvAtmanotpAdakSetre Aga Comments Page #472 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI |cchati, sabveNaM samohaNNamANe tti gendukagatyA gacchanityarthaH, pUrvamutpadya sarvAtmanotpAdadezamAsAdya pazcAt 'saMpAuNeja'tti pudgalagrahaNaM kuryAditi // 17 zate sssstthH|| zeSAssugamA eva (sU.606-616) saptadazazataM laghuvRttitaHsampUrNam / / / 180 1 uddezaH atha aSTAdazamArabhyate, 'paDhamati (*78) jIvAdipadArthAnAM prathamAprathamatvAdivAcyaH 1 'visAha'tti vizAkhAnagarIvAcyaH 2'mAgaMda'tti mAkandIputrAkhyasAdhuvAcyaH 3 'pANAivAya'nti prANAtipAtaM 4 'asurati asuravAcyaH 5, 'gula'tti gulAdyarthavizeSavAcyaH 6 ve valI 7, 'aNagAra'tti anagAraH 8, 'bhaviya'tti bhavyadravyanArakAdivAcyaH 9 'somila'tti somi| ladvijavAcyaH, 10, iti uddezakasaGgrahagAthArthaH / atra uddezakadvAragAthAmAha-"jIvAhAragabhavasaMNI lesa diTThI ya saMjaya ksaae| nANe joguvaoge vee ya sarIrapajjattI // 1 // " prathamadvAramAha-'jIve NaM bhaMtetti (sU . 617) jIvo bhadanta ! jIvabhAvena-jIva| tvena kiM prathamaH ?, kiM jIvatvamasatprathamatayA prAptaM, uta 'apaDhamati aprathamaH, anAdyavasthitajIvatva ityarthaH, atrottaram-'apaDhameM tti iha prathamatvAprathamatvayorlakSaNagAthA-jo jeNa pattapubyo bhAvo so teNa apaDhamo hoi / jo jaM apattapuvvaM pAvai so teNa paDhamotti / " 'evaM neraie'tti nArako'pyaprathamaH, anAdisaMsAre nArakatvasthAnantazaH prAptapUrvatvAta, 'siddhe NaM bhaMte !' ityAdI 'paDhame'tti siddhena siddhatvasyAprAptapUrvasya prAptatvAt tenAsau prathama iti, bahutve'pyevameva, AhArakadvAre 'AhArae Na'mityAdi, AhArakatvenAprathamaH, anantabhave'nantazaH prAptapUrvatvAdAhArakatvasya, evaM nArakAdirapi, siddhastvAhArakatve na pRcchayate, anAhArakatvAttasyeti, 'aNAhArae gaM'ti 'siya paDhametti syAditi kazcijIvo'nAhArakatvena prathamaH, yathA siddhaH, kazciccAprathamo yathA // 235 // Page #473 -------------------------------------------------------------------------- ________________ zrIbhagava laghuvRttau saMsArI, saMsAriNo vigrahagatAvanAhArakatvena prathamo yathA siddhaH, kazciccAprathamo yathA saMsArI, saMsAriNo vigrahagatAvanAhArakatva - syAnantazaH prAptapUrvatvAt 'ekeke pucchA bhANiyavya'tti yatra pRcchAvAkyaM na likhitaM tatraikasmin pade pRcchAvAkthaM vAcyaM / bhavyadvAre 'bhavasiddhie' ityAdi, bhavasiddhika ekatvena bahutvena ca yathA''hArakastathA vAcyaH, aprathama ityarthaH, yato bhavyasya bhavyatvamanAdisiddhamato'sau bhavyatvena na prathamaH, evamabhavasiddhiko'pi, 'nobhavasiddhienoabhavasiddhie NamityAdi, iha ca jIvapadaM siddhapadamadhyAt sambhavati, na tu nArakAdIni, nobhavasiddhikanoabhavasiddhikapadena siddhasyaivAbhidhAnAt tayorekatve pRthaktve prathamatvaM vAcyaM, saMjJidvAre - 'saNInaM 'ti saMjJI jIvaH saMjJibhAvenAprathamaH, anantazaH saMjJitvabhAvAt, 'vigaliMdiyavajjaM 'ti ekadvitricaturindriyAn varjayitvA zeSA nArakAdivaimAnikAntAH saMjJino'prathamatayA vAcyA ityarthaH, evamasaMjJyapi, navaraM 'jAva vANamaMtara'ti asaMjJitvavizeSitAni jIvanArakAdIni vyantarAntAni padAnyaprathamatayA vAcyAni teSu hi saMjJiSvapi bhUtapUrvatayA'saMjJitvaM labhyate, asaMjJinAmutpAdAt pRthavyAdayastu asaMjJina eva teSAM aprathamatvameva, anantazastallAbhAt ubhayaniSedhapadaM ca jIvamanu| SyasiddheSu labhyate tatra prathamatvaM vAcyaM, ata uktaM- 'no saNNI'tyAdi / lezyAdvAre 'sale se NaM'ti 'jahA AhArae'tti aprathama ityarthaH, anAditvAt salezyabhAvasya 'navaraM jassa jA lessA asthi'tti yasya nArakAderyA kRSNalezyAdirlezyA'sti sA tasya vAcyA, idaM ca pratItameva, alezyApadaM tu jIvamanuSyasiddheSvasti teSAM ca prathamatvaM vAcyaM nosaMjJinoasaMjJinAmeveti etadAha'ale se' tyAdi / dRSTidvAre - 'sammaddiTThIe NaM'ti 'siya apaDhame' tti kazcitsamyagdRSTirjIvaH samyagdRSTitayA prathamaH yasya tatprathamatayA darzanalAbhaH kazciccAprathamo, yena pratipatitaM sat samyagdarzanaM punarlabdhamiti, evaM 'egiMdiyavajjaM 'ti ekendriyANAM samyaktvaM 18 za0 1 uddezaH Page #474 -------------------------------------------------------------------------- ________________ uddezaH zrIbhaga nAsti, tato nArakAdidaNDakacintAyAM ekendriyAn varjayitvA zeSaH syAt prathamaH syAdaprathama iti vAcyaM, prathamasamyaktvalAbhApekSayA laghuvRttomaprathamaH dvitIyAdilAbhApekSayA'prathamaH, siddhastu prathama eva siddhatvAnugatasya samyaktvasya tadAnImeva bhAvAna , 'micchAdiTTI'tyAdi, 'jahA AhAragati ekatve pRthaktve ca mithyAdRSTInAmaprathamatvamiti, anAditvAnmithyAdarzanasya 'sammAmicchAdiTThI'tyAdi, jahA samma diDhi'tti syAtprathamaH syAdaprathamaH prathametarasamyagdarzanalAbhApekSayeti bhAvaH, 'navaraM jastathi sammAmicchamattaMti daNDakacintAyAM yasya nArakAdemizradarzanamasti sa eva prathamAprathamacintAyAmadhikarttavyaH, saMyatadvAre 'saMjae'tti iha | jIvapadaM manuSyapadaM ca dve eva staH, tayozcaikatvAt , tadyathA samyagdRSTiruktastathA'sau vAcyaH-syAtprathamaH syAdaprathamaH, etacca saMyamasya | prathametaralAbhApekSayA jJeyaM, assaMjae jahA AhArae'tti aprathama ityarthaH, asaMyatatvasyAnAditvAt , 'saMjayAsaMjae'tti saMyatA| saMyato jIvapade manuSyapade paJcendriyatiryapade ca syAd ata eteSvekatvAdinA samyagdRSTibadvAcya , syAt prathamaH syAdaprathama | ityarthaH, prathamAprathamatvaM ca prathametaradarzanalAbhApekSayA 'nosaMjaenoasaMjae'tti niSiddhasaMyamAsaMyamamizrabhAvo jIvaH siddhazca syAt sa prathama eveti / kaSAyadvAre-'sakasAya'tti kapAyiNa AhArakhadaprathamAH, anAditvAt kapAyitvasyeti, 'akasAIti akaSAyo jIvaH syAtprathamo yathAkhyAtacAritralAbhe, syAdaprathamo dvitIyAdilAbhe, evaM manuSyo'pi, siddhastu prathama eva, siddhatve'kaSAyatvasya prathamatvAditi / jJAnadvAre-nANIti jahA sammaddihitti syAtprathamaH syAdaprathamaH ityarthaH, tatra kevalI prathamaH anyathA'prathama iti, navaraM 'jaM jassa atthi'tti jIvAdidaNDakacintAyAM yat matijJAnAdi yasya jIvanArakAderasti tattasya vAcyaM, 'annANI'ti 'jahA AhAraetti aprathama ityarthaH, anAditvenAnantazo'jJAnasya sabhedasya lAbhAt / yogadvAre 'sayogi'ti TANI M Aur mr illm h 236 // em Page #475 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau | etadapi AhArakavadaprathamamityarthaH, 'jassa jo jogo asthi tti jIvanArakAdidaNDaka cintAyAM yasya jIvAdermanoyogAdiyo'sti sa tasya vAcyaH, sa ca pratIta eva / 'ajogi tti jIvo manuSyaH siddhavAyogI syAt sa ca prathama eva / upayogadvAre 'sAgAre 'tti 'jahA aNAhArae'tti sAkAropayuktA anAkAropayuktAzca yathA'nAhArako'bhihitastathA vAcyAH, te jIvapade syAtprathamaH siddhApekSayA, syAdaprathamaH saMsAryapekSayA, nArakAdivaimAnikAntapadeSu na prathamAH aprathamAH, anAditvAt tallAbhasya, siddhapade tu prathamAH, sAkArAnAkAropayogavizeSitasya siddhatvasya prathamata eva bhAvAt, vedadvAre 'saveyaga' tti 'jahA AhAraya'tti aprathama evetyarthaH, navaraM 'jassa jo vedo asthi'tti jIvAdidaNDaka cintAyAM yasya nArakAdernapuMsakAdivedo yo'sti sa tasya vAcyaH, sa pratIta eva, 'aveyaga'tti avedako yathA'kapAyI tathA vAcyastriSvapi padeSu jIvamanuSyasiddhalakSaNeSu, tatra jIvamanuSyapadayoH syAdaprathamaH avedakatvasya prathametaralAbhApekSayA, siddhastu prathama eva / zarIradvAre - 'sasarIra' tti ayamapyAhArakavadaprathama eva, naMbaraM 'AhArakasarIratti jahA sammaddiTThi'tti syAtprathamaH syAdaprathama iti, ayaM ca prathametaralAbhApekSayA, azarIrI jIvaH siddhazca sa prathama eva / paryAptidvAraM- 'paMcAhiM 'ti paJcabhiH paryAptibhiH paryAptaH tAbhiraparyAptakaca AhArakavadaprathama iti, 'jassa jA asthi' daNDakacintAyAM yasya yAH santi tasya tAH paryAptayo vAcyAH tAva pratItA eveti / atha prathamA prathamalakSaNagAthAmAha'jo jeNa' (79) gAhatti pUrvArddha kaNThyaM, 'sesesu' ti saptamyAstRtIyArthatvAt zeSaiH- prAptapUrva bhAvavyatiriktaiH syAt prathamaH, zeSaiH kathaMbhUtaiH ? - aprAptapUrvairvibhAvairiti / atha caramAditvaM sarvadvAreSvAha - 'jIve NaM'ti jIvo bhadanta ! jIvatvena kiM caramaH 1, kiM jIvatvaM mokSyatItyarthaH, acaramatti ?, jIvattvaM na mokSyatItyarthaH iti praznaH atrottaram - na caramaH, zAzvatatvAt, 'siya DOLPOLDO DE 18 zu0 1 uddezaH Page #476 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau| carametti yo nArakaH siddhiM yAsyati sa caramaH, anyastvacaramaH, punarnarakagamanAta , evaM yAvadvaimAnikaH, 'siddhe jahA jIve'tti acarama iti, nahi siddhaH siddhatayA vinaMkSyatIti / 'jIvA gaM'ti bahutvadaNDakaH tAdRgeva, AhArakadvAre 'AhArae savvatyatti sarveSu jIvAdipadeSu 'siya carame siya acarame'tti kazciccaramo yo nirvAsthati, anystvcrmH| AhArakapade'nAhArakatvena jIvaH | siddhazcAcaramo vAcyaH, anAhArakatvasya tadIyasyAzAzvatatvAt jIvazceha siddhAvastha eva, 'sesahANesutti nArakAdipadeSu 'jahA AhArau'tti syAccaramaH syAdacarama ityarthaH, yo nArakAditvenAnAhArakatvaM punarna lapsyate sa caramaH, yastu tat lapsyate'sAvacaramaH, bhavyadvAre 'bhavasiddhiutti bhavyo jIvo bhavyatvena caramaH, siddhigamanena bhavyatvasya caramatvaprApteH, etacca sarve'pi jIvA bhavasiddhikAH setsyantIti vacaHprAmANyAdityuktaM, 'abhavasiddhio sabvatthe ti sarveSu jIvAdipadeSu 'no carama'tti abhavyasya | bhavyatvAbhAvAt , 'nobhava'tti ubhayaniSedhavAn jIvapade siddhipade ca bhavasiddhikavadacaramaH, tasya ca siddhatvAt siddhasya siddhatvapa| ryAyAnapagamAditi, saMjJidvAre saMjJA 'jahA''hArau'tti saMjJitvena syAccaramaH syAdacaramaH, evamasaMDyapi, ubhayaniSedhavAMzca jIvaH siddhazcAcaramo, manuSyastu caramaH, ubhayaniSedhavato manuSyasya kevalitvena punarmanuSyatvasyAlAbhAditi / lezyAdvAre 'salese'tti 'jahA AhAraoti syAcaramaH syAdacaramaH, tatra ye muktigAminaste salezyatvasya caramAH, anye tvcrmaaH| dRSTidvAre-'sammaddiTThI jahA aNAhAraoti jIvassiddhazca samyagdRSTiracaramaH, yato jIvasya samyaktvaM pratipatitamapyavazyaMbhAvi, siddhasya tu tanna pratipatatyeva, nArakAdayastu syAccaramAH,ye nArakAdayo nArakatvAdinA saha punaH samyaktvaM na lapsyante te caramAH, ye tvanyathA te'caramAH, 'micchadiTThI jahA AhAraotti syAcaramaH syAdacaramaH, yo jIvo muktigAmI sa mithyAdRSTitvena caramaH, // 237 // Page #477 -------------------------------------------------------------------------- ________________ HAUH zrIbhaga0 laghuvRttI i mwimmigyanmignmilsina milgwiluringina mulinaronlinensityun guildinr | yastvanyathA so'caramaH, nArakAdistu yo mithyAtvayuktaM nArakatvaM punarna lapsyate sa caramaH,anyastvacaramaH,'sammAmicchatti 'egiMdiyavigaliMdiyavajjati eteSAM mizraM na syAt , nArakAdidaNDe naite mizrAlApakA uccArayitavyAH, asya copalakSaNatvena samyagdRSTidaNDake ekendriyavarjamityapi draSTavyaM, evamanyatrApi yat yatra na sambhavati tattatra svayaM varjanIyaM, yathA saMjJipade ekendriyAdayaH, asaMjJipade jyotiSkAdayaH,'siya carame sia acarama ti samyagmithyAdRSTiH syAccaramo, yasya taHpunarna bhaviSyati, itarastvacaramaH / saMyatadvAre 'saMjao'tti ayamarthaH-saMyato jIvaH syAcaramaH syAdacaramaH, yasya punaH saMyamo na bhaviSyati sa caramaH, anyastvacaramaH, evaM manuSyo'pi, yata etayoreva saMyatatvaM, asaMjao taheva'tti asaMyato'pi tathaiva yathA''hArakaH, syAcaramaH syAdacaramaH, evaM saMyatAsaMyato'pi, kevalaM jIvapaJcendriyatiryaGmanuSyapadeSveva vAcyaH, navaraMjassacaM asthiti, niSiddhatrayastu caramaH siddhatvAttasya / kaSAyadvAre-sakasAitti, ayamarthaH-sakaSAyasya bhedo jIvAdisthAneSu syAcaramaH syAdacaramaH, tatra yo jIvo muktigAmI sa sakaSAyatvena caramaH, anyastvacaramaH, nArakAdistu yaH sakapAyitvaM nArakAdiyuktaM punarna prApsyati sa caramaH, anyastva-1 caramaH, 'akasAi'tti akaSAyI-upazAntamohAdiH sa jIvo manuSyaH siddhazca syAccaramo, yato jIvasyAkaSAyitvaM pratipatitamapyavazyaMbhAvi, siddhasya na pratipatatyeva, manuSyastu akaSAyitopetaM manuSyatvaM punaryo na lapsyate sa caramaH, yastu lpsyte'saavcrmH| jJAnadvAre nANI jahA sammaddiTThIti yathA samyagdRSTiH tathA jIvaH siddhazcAcaramo, jIvo hi jJAnasya sataH pratipAte'pyavazyaM / punarbhAvanAcaramaH, siddhastvakSINajJAnabhAva eva syAt iti caramaH, zeSAstu jJAnopetanArakatvAdInAM punarlAbhasambhave caramAH, anyathA'caramAzca, 'savvatyatti sarveSu jIvAdisiddhAnteSu padeSu ekendriyavarjeSviti gamyaM, jJAnabhedApekSayA''ha-AmiNibohietti Page #478 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRtto Modeunha RIHARAHINODHARAM. karaNAt syAcaramaH syAdacaramaH, iti dRzya, tatrAbhinivodhikAdi jJAnaM yaH kevalajJAnaprAptyA punarapi na lapsyate sa caramaH, anyastvacaramaH,'jassa jaM atthi'tti yasya jIvanArakAdemudAbhinibodhikAdyasti tasya tadvAcya, tacca pratItameva, kevali tti kevalajJAnI caramo vAcyaH, aNNANI'ti ajJAnI sabhedaH syAcaramaH syAdacaramaH, yo'jJAnaM punarna lapsyate sa caramaH, yastvabhavyo jJAnaM na lapsyate asAvacaramaH, evaM yatra yatrAhArakAtidezaH tatra syAcaramaH syAdacarama iti vAcyaM, zeSamapyanayaiva dishaa'bhyuhyN| atha caramAcaramalakSaNagAthAmAha-'jo jaM pAvihi'tti(*80)yo jIvanArakAdiryat jIvatvanArakAdikamapratipatitaM vA prApsyati-lapsyate || punaH punarbhAvaM sa tena bhAvena-tadbhAvApekSayA'caramaH syAt , tathA'tyantaviyogaH-sarvathA viraho yasya jIvAderyena bhAvena sa teneti | zeSaH caramaH syAditi / / 18 zate prthmH|| __'nigamapaDhamAsaNipatti (sU. 618) naigamA-vANijyakAsteSu prathamAsaniko-vRddhaH, 'kajesuti gRhakaraNasvajanasanmAnAdikRtyeSu 'kAraNesu'tti kRSivANijyAdihetuSu 'koDaMbesu'tti kauTumbikeSu-sambandhijaneSu yathA rAjapraznIye, tacaivam-maMtesu gujjhesu rahassesu vavahAresu nicchaesu ApucchaNijje' ityAdi, mantreSu-AloceSu guhyeSu-lajjanIyavyavahAragopaneSu raha-| sveSu-ekAntayogyeSu ApracchanIyaH- praSTavya iti gamyaM / / 18 zate dvitiiyH|| 'maMDiyaputte jAva'tti (ma . 619) yAvatkaraNAt pagaiuvasaMte payaNukohamANamAyAlobhe ityAdi dRzya, iha pRthivyab| vanaspatInAmanantarabhave mAnuSatvaprAyA'ntakriyA sambhavati, yathA marudevyAH, na tejovAyUnAM, teSAmAnantaryeNa mAnuSatvAprApteH, ataH | pRthivyAditrayasyaivAntakriyAmAzritya 'se nUNa'mityAdinA praznaH kRto, na tejovAyUnAM / 'bhAviyappaNo'tti (sU. 620) bhAvi INDA samrounitusmiritualimmaturilanmitFilmediuminantreptilin this R ANTIPUnmumai 238 // Page #479 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau navamAtmano jJAnAdibhiH, akevalinassAdhoriti, tasya hi sarvakarma bhavopagrAhitrayarUpaM AyuSo bhedenAbhidhAsyamAnatvAt, vedayataH - anu- 18. zu0 3 uddezaH bhavataH pradezavipAkAnubhavAbhyAM vA nirjarayataH - Atma pradezebhyo'pi sarvaM karmma bhavopagrAhitrayarUpaM zAtayataH atha sarva sarvAyuHpud galApekSaM mAraM maraNaM triyamANasya gacchataH sarvamaudArikAdivapurvijahataH caramazarIraM caramAvasthAsatkaM 'mAraNAntikakammaM ti maraNasya samIpaM maraNAntaH - AyuSazvaramaH samayaH tatra bhavaM mAraNAntikaM karma bhavopagrAhitrayarUpaM vedayata evaM nirjarayataH, 'savvalo -' gaMpiNaM' ti sarvalokamapi te pudgalA avagAhya tiSThantIti praznaH atrottaram -'haMtA mAgaMdiyaputte' tyAdi, 'aNNattaM' ti anyatvaM, anagAradvayasambandhino ye pudgalAsteSAM bhedaM 'NANattaM 'ti varNAdikRtaM nAnAtvaM evaM jahA iMdio'tti evaM yathA prajJApanApaJcadazapadasya prathamodezake, taccaivaM vAcyaM - 'omattaM vA tucchattaM vA guruyattaM vA jANai pAsai ?, goyamA ! no iNaTThe samaTThe, se keNaTTeNa01, chaumatthe NaM bhaMte! maNusse tesiM nijarApuggalANaM no kiMci ANattaM vA jANai 2 1, goyamA ! | deve'vi ya NaM atthegaie je NaM tesiM nijarA0 jANai ?, go0! no iNa0, se keNa0, deve'vi ya NaM jANai 2, se teNadveNaM goyamA ! evaM buccai chaumatthe NaM maNUse tesiM nijjarA0 jANai, suhumA NaM te puggalA paNNattA samaNAuso !, savvaMpi NaM logaM te ogAhittANaM ciDaMti' etacca vyaktaM, navaraM omattaM - avamatvaM UnatA tucchatvamityAdi granthagaukhabhayAdiha nocyate / 'duvihe 'ti (sU. 621) dravyabandha AgamAdibhedAdanekavidhaH, kevalamubhayavyatirikto grAhyaH, sa ca dravyeNasneharajjvAdinA dravyasya vA paraspareNa bandho dravyabandhaH, 'bhAvabaMdhe ya'tti bhAvabandha AgamAdibhedAd dvidhA, sa ceha noAgamato grAhyaH, tatra bhAvena - mithyAtvAdinA bhAvasya vopayogabhAvAvyatirekAt jIvasya bandho bhAvabandhaH, 'paogabaMdhe 'ti jIvaprayo POLLING JOLGOCHOUJOCDOCTO Page #480 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 3-4 u. taattiy paatttmilllil paattiy paamaa iminishIWASIMPARinfini anidhyarthimanishti IIAN ilTun inity ItemIMARIATE |geNa dravyANAM bandhanam 'vIsasAbaMdhetti vizrasA-khabhAvataH, 'sAdIyavIsasa'tti abhrAdInAM, aNAdIti dharmAstikAyAdha rmAstikAyAdInAM, siDhilitti tRNapUlakAdInAM dhaNiyatti rathacakrAdInAmiti / eyaNe'vi nANataMti (sU. 622) ejane-kaMpane yadaMzAdiSu tadapi nAnAtvaM-bhedaH anejanAvasthApekSayA, yAvatkaraNAt veyaNe'vi NANattamityAdi draSTavyaM, vyejane iti, ayama| bhiprAyo-yathA bANasyordhva kSiptasyaijanAdikaM nAnAtvamastyeva evaM karmaNaH kRtatvakriyamANatvakariSyamANatvarUpaM tIvramandapariNAmabhedAt tadanurUpakAryakAritvarUpaM nAnAtvamavaseyaM // 'seyakAlaMsitti (sU. 623) eSyatkAle, grahaNAnantaramityarthaH, 'asaMkhijjati gRhItapudgalAnAmasaGkhyeyabhAgamAhArIkurvanti, gRhItAnAmevAnantabhAgaM nijarayanti, tata uktaM jinaiH||18 zate tRtiiyH|| .. 'asarIrapaDibaddhe'tti (sU. 624) tyaktasarvazarIro jIvaH 'bAyaraboMdidharA kalevara'tti sthUrAkAradharANi, na sUkSmANi, kale|varA-nirjIvadehAH, 'eeNaM'ti etAni prANAtipAtAdIni sAmAnyena dvividhAni, na pratyekaM, tatra pRthvIkAyAdayo jIvadravyANi, prANAtipAtAdayo na jIvadravyANi, kintu taddhAH , ajIvadravyANi dharmAstikAyAdayaH, tAnyajIvadravyANi jIvaparibhogyatvAyAgacchanti, jIvaiH paribhujyanta ityarthaH, tatra prANAtipAtAdIn yadA kuryAt tadA tAn sevate pravRttirUpatvAt teSAmityevaM tatparibhogaH, pRthivyAdInAM tu paribhogo gamanazocanAdibhiH pratIta eva, prANAtipAtaviramagAdInAM paribhogo nAsti, prANAtipAtaviratirUpatvena jIvasvarUpatvAt teSAM, dharmAstikAyAdInAM caturNAmamUrtatvena paramANoH sUkSmatvena zailezIpratipannAnagArasya ca preSaNAdyaviSayatvenAnupayogitvAnna pribhogH||'ksaaypdN niravasesaM'tti(sU . 625)prajJApanApadaM-caturdazapadaM, tavedam-kohakasAe mANakasAe mAyakasAe lobhakasAe ityAdi, nijarissaMti lobheNaM'ti asyaivaM sambandhaH-'vemANiyA NaM bhaMte ! kaihiM ThANehiM aTTha kammapaga // 239 / / Page #481 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau DIo nija rissaMti ?, goyamA ! cauhiM ThANehiM, taMtra - koheNaM mANeNaM mAyAe lobheNaM' ti iha nArakAdInAmaSTApi karmANyudaye varttante, udayavarttinAM teSAM avazyaM nirjaraNamasti, kaSAyodayavartinaca te, tatatha kapAyodaye karmma narjarAbhAvAt krodhAdibhirvaimAnikAnAmaSTakarmaprakRtinirjaraNamucyate // prAguktacatuH kaSAyAzcatuHsaGkhyAtvAt kRtayugmalakSaNasaGkhyA vizeSatrAcyAH syurityato yugmasvarUpamAha - 'cattAri jumma' tti iha gaNitaparibhASayA samo rAziryugmamucyate viSamastu oja iti, tatra yadyapi dvau rAzI yugmazabdavAcyau dvau ojaH zabdavAcyau ca bhavataH, tathApi iha yugmazabdena rAzayo vivakSitAH, atazcatvAri yugmAni rAzaya ityarthaH, tatra 'kaDajumme' tti kRtaM siddhaM pUrNaM tataH parasya rAzisaMjJAntarasyAbhAvena na tryojaHprabhRtivadapUrNaM yat yugmaM 'teoe'tti tribhirAdita eva kRtayugmAdvoparivarttibhirojo - viSamarAzirUyoja iti, 'dAvarajumme' ti dvAbhyAmAdita eva kRtayugmAdvoparivarttibhyAM yadaparaM yugmaM kRtayugmAdanyat dvAparayugmaM, 'kalioe'ti kalinA - ekenAdita eva kRtayugmAdvoparivartinA ojo - viSamarAziH kalyoja iti / 'je NaM rAsI'tyAdi, yo rAzicatuSkeNApahAreNApahiyamANaJcatuSparyavasitaH syAt sa kRtayugmamityucyate, yatra rAzau catUrUpatvena catuSkApahAro nAsti so'pi catuSparyavasitatvasadbhAvAt kRtayugmameva, evamuttarapadeSvapi, jahaNNapade kaDajumme' ti atyantastokatve kRtayugmAH - kRtayugmasaMjJitAH 'ukkosa para 'tti sarvotkRSTatAyAM tryojaH saMjJitAH, madhyamapade caturvidhA api, etadAjJAprAmANyAdavagantavyaM / 'vaNassaikAiyA NaM' ti vanaspatikAyikA jaghanyapade utkRSTapade yApadAH, jaghanyapadasyotkRSTapadasya ca teSAmabhAvAt tathAhi - jaghanyapadamutkRSTapadaM ca taducyate yanniyatarUpaM tacca yathA nArakAdInAM kAlAntareNApi na tathA vanaspatikAyikAnAM niyatarUpaM labhyate, paraMparayA siddhigamanena tadrAzeranantatvAparityAge'pyaniyatarUpatvAditi / 'siddhA jahA vaNassaikAiya'tti jaghanyapade utkRSTapade PANA DOG WAS DHAMMA HOON MANANDHANA BED, FROM AND OTHER WHOOPHE KAPDE 18. za0 4 uddezaH Page #482 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau cApadAH, ajaghanyotkRSTapade ca syAtkRtayugmAdaya ityarthaH, tatra jaghanyotkRSTapadApekSayA'padatvaM varddhamAnatayA teSAmaniyataparimANatvAd bhAvanIyamiti || ' jAvaiyA NaM vara'tti (sU. 626) yAvantaH 'vara'tti arvAgbhAgavarttinaH, AyuSkApekSayA alpAyuSkA ityarthaH 'aMdhagavahiNo'tti aMhipA - vRkSAsteSAM vahnayastadAzrayatvenetyaMhipatrahnayo - bAdarAzikAyA iti, anye tvAhuH - andhakA -aprakAzakAH sUkSmanAmakarmodayAd ye vahnayaH te aMdhakavahnayo jIvAH 'tAvaia'ti tatparimANAH 'para'tti parAH prakRSTAH sthitito dIrghAyuSa iti praznaH, 'hante' tyuttaramiti / 18 zate caturthaH // 'vecviya sarIra'tti (sU. 627) vibhUSitavapuSaH 'mahAkammatarAe ceva'tti (sU. 628) iha yAvatkaraNAt 'mahAkiriya tarAe mahAsavatarAe' tti dRzyaM, 'egiMdiyavigaliMdiavajjaM 'ti ihai kendriyAdivarjana meteSAM mAyimidhyAdRSTitvenAmAthisamyagdaSTivizeSaNasyAyujyamAnatvAt || 'do bhaMte! asurakumAra tti (mU. 630) yacceha mAyimidhyAdRSTInAmasurakumArAdInAmRju vikurvaNecchAyAmapi cakravikurvaNaiva syAt tanmAyAmidhyAtvapratyayikakarmaprabhAvAt, amAyisamyagdRSTInAM tu yadyathecchaM vikurvaNA syAt tadAjaivopetasamyaktvapratyayakarmavazAditi / 18 zate paJcamaH // 'phANiya'tti (sU. 630 ) dravaguDaH, 'goDa'tti golyaM - golyarasopetaM, vyavahAro hi lokatassaGgacchate, tataH zeSarasavarNAdIn sato'pyupekSata iti, 'nicchaya'ti nizcayamatena paJcavarNAdiparamANUnAM tatra vidyamAnatvAt paJcavarNAdiriti / 'paramANupoggale NamityAdi (sU. 622 ) iha ca paramANupudgale paJca dvau paJca ca vikalpAH, 'dupha sa'tti snigdharUkSazItoSNasparzAnAmanyatarAvirusparzadvayayukta iti, iha 4 bhedAH zItastrigdhayoH zItarUkSayoH uSNasnigdhayoH uSNarUkSayozca sambandhAditi, 'siya egavaNNe' ti 118 za0 4-5u. // 240 // Page #483 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI mamalimmalimeliminaryimammediawunitutimaniamgarliamenilium using ShantinatandeianRIDIHIROINTMAILOR dvayorapi pradezayorekavarNatvAt , iha paJca vikalpAH, 'siya duvaNNetti pratipradezaM varNAntarabhAvAt , 310 vikalpAH, evaM gandhAdiSvapi, 'siya duphAsetti pradezadvayasyApi zItasnigdhatvAdibhAvAdihApi 4 vikalpAH 'siya tiphAse'tti ihApi 4 vikalpA, | tatra pradezadvayasyApi zItabhAvAdekasya ca tatra snigdhabhAvAt dvitIyasya rUkSabhAvAt ekaH, evaM nyAyena pradezadvayasya tulyAbhAvAd dvitIyaH, tathA pradezadvayasyApi snigdhabhAvAt tatra ekasya zItabhASAdekasyoSNabhAvAt tRtIyaH, evaM nyAyena pradezadvayasya rUkSabhAvAcaturthaH, 'catuphAsa'tti iha 'dese sIe dese usiNe dese niddhe dese lukkhetti vacanAdeka eva tripradezAdiSu cintyaH, 'suhamapariNaeNaM'ti anantapradeziko bAdarapariNAmo'pi skandhaH syAt dvayaNukAdi sUkSmapariNAma evetyanantapradezikaskandhaH sUkSmapa|riNAmatvena vizeSitaH, tatrAdyAH 4 sparzAH mUkSmeSu bAdareSu vA anantapradezikaskandheSu syuH, mRdukaThinagurulaghusparzAzva bAdare| veveti // 18 zate sssstthH||... 'jakkhAeseNaM'ti (sU. 633) devAdezena 'AvissaIti Avizyate-adhiSThIyate, no khalu kevalI yakSAvezenAvizyate. anantavIryatvAt tasya, 'aNNAiDe'tti anyaavissttH-prvshiikRtH|| 'ubahitti (sU. 634) upavIyate-upaSTabhyate yenAtmA'sAvupadhiH,'bAhirabhaMDamattotti bAhyaH-karmazarIrapRthasthito ya upadhittatra bhANDamAtrA-bhAjanAni upakaraNaM ca-vastrAdi, 'egidiyavajANaMti ekendriyANAM bhANDAdi nAsti iti tadvarjitAnAmanyeSAM trividho'stIti, sacitte'tti sacittAdidravyANi zarIrAdIni | neraiyANa'ti nAragANaM 'kaivihe uvahI paNate?',go! ti vihe saccittopadhiH zarIraM 'acite'tti acittaH utpattisthAnaM 'mIsae'tti mizrastu zarIramevocchAsAdipudgalayuktaM, teSAM acetanatvena mizratvasya vivakSaNAditi, pariggahe ti parigRhyate iti | Page #484 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau parigrahaH, etasyopadhezva ko bhedaH 1, ucyate, upakAraka upadhirmamatvabuddhitaH parigRhyamANastu parigraha iti / 'paNihANe' ci prakarSeNa niyate Alambane dhAnaM - dharaNaM manaHprabhRteriti praNidhAnaM / 'evaM jahA sattamasa' (sU. 635 ) ityAdinA yatsUcitaM taccedaM, kAlodAI selodAIsevAlodAIprabhRtikAnAmanyayUthikAnAmekatramilitAnAM mithaH kathAsaMlApo jAto yanmahAvIraH paJcAritakAyAn dharmAstikAyAdIn prajJApayati, dharmAdharmmAkAzapudgalAstikAyAna vetanAn jIvAstikAyaM ca sacetanaM, tathA dharmAdharmmA - |kAzajIvAstikAyA na rUpiNaH, pudgalAstikAyaM ca rUpiNaM prajJApayati, 'se kahameyaM maNNe'tti atha kathametaddharmAstikAyAdi vastu manye iti vitarkArthaH, evaM sacetanAcetanAdirUpeNa dRzyamAnatvenAsambhava stasyeti hRdayaM, 'aviuppakaDa' tti apiH sambhAvane ut-prAbalyena prakRtA - prastutA prakaTA vA utprakRtA utprakaTA vA tathA avidvadbhiH - ajAnadbhiH prakRtA - prastutA avidvatprakRtA / 'jai kajjaM kajjaiti yadi tairdharmAstikAyAdibhiH kAryaM svakIyaM kriyate tadA tena kAryeNa tAn jAnImaH pazyAmaH, avagacchAma ityarthaH, dhUmenAgniriva, atha taiH kAryaM na kriyate tadA na jAnImo na pazyAmaH, ayamabhiprAyaH - kAryAdiliGgadvAreNaivAgTazAmatIndriyapadArthAnAmavagamaH syAt na ca dharmAsti kAyAdInAmasmatpratItaM kiJcit kAryAdiliGgaM dRzyate iti tadabhAvAt tanno jAnIma eva vayamiti, atha maDakaM dharmAstikAyAdya parijJAnavantamupAlambhayituM yatte prAhuH tadAha- 'kesa naM'tika evaM tvaM maDDuka ! zramaNopAsakAnAM madhye bhavasi yastvamenamarthaM zramaNopAsaka jJeyaM dharmAstikAyAdyastitvalakSagaM na jAnAsi na pazyasi 1, na kazcit tvami tyarthaH, evamupAlabdhaH sannasau yattairadRzyamAnatvena dharmAstikAyAdyasambhava uktaH tadvivaTanena tAn pratihantumidamAha - 'ghANasahagae' ityAdi, 'suDu NaM'ti suSThu tvaM maDDuka ! yena tvayA astikAyAnajAnatA na jAnIma ityuktaM, atha ca ajAnannapi yadi jAnIma COLLOC 18 za0 7 uddezaH // 242 // Page #485 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau HBuHHODHARANANDANDROICAnuma ityabhaNiSyastadA''zAtanAkArako'haMdAdInAM abhaviSyastvamiti / 'tesi boMdI gaM aMtaraMti (sU. 626 ) teSAM vikurvitavapuSAM antarANi, 'evaM jahA aTThamasae'ityAdi, tacedaM-'pAeNa vA aMguliyAe vA salAgAe vA' ityAdinA 'AlihamANe vA vilihamANe vA agaNikAeNa vA DahamANe tesiM jIvapadesANaM AbAhaM vA karei chaviccheyaM vA uppAei ?, go0! no iNaDhe samaDhe','jaNaM | devANaM taNaM vatti (sU . 637) iha ca yaddevAnAM tRgAdyapi praharaNIsyAt tadacintyapuNyavazAt subhUmasya sthAlavat 'Nicaviu viyAInti asurANAM tu yannityavikurvitAni zastrANi syuH tad devApekSayA teSAmamahattarapuNyatvAt , tathApi nRNAmivAvagantavyaM / / 'vIIvaijjatti (sU. 638) ekayA dizA vyatikrAmet 'no ceva NaM ti naiva sarvataH paribhramet , tathAvidhaprayojanAbhAvAditi sambhAvyate / 'asthi NaM'ti (sU . 639) iha devAnAM karmapudgalAH zubhA AyussahacaratayA vedanIyA anantAnantAH syuH tatazca bhadanta ! santi te devA ye teSAmanantAnantakAzAnAM madhyAdanantAn karmAzAn jayanyena kAla sAlpatayA ekena varSazatenotkarSatastu | paJcabhirvaSa zataiH kSapayantItyAdi praznaH, goyametyAyuttaraM, tatra vyantarA anantAn karmAzAn varSazatenaikena kSapayanti, anantAnAmapi | tadIyapudgalAnAmalpAnubhAgatayA sto naiva kAlena kSapayituM zakyatvAt tathAvidhAlpasne hAhAravat , tathA tAvata eva karmAzAn asu| rakumAravarjitabhavanapatayo dvAbhyAM kSapayanti, tadIyapudgalAnAM vyantarapudgalApekSayA prakRSTAnubhAvatvena bahUtarakAlena kSapayituM zakyatvAt snigdhatarAhAravad , evamagre'pi bhAvyamiti / / aSTAdazazate sptmH|| 'duhao'tti (sU. 640) dvidhA anantarAntarA pArzvataH pRSThatazcetyarthaH,'pehAe'tti prekSya 2 rIyaMti gataM 'rIyamANassatti kurvataH 'kukkuDapoyae' kurkuTaDimbhaH 'vadyApoya'tti vartakaH pakSI, 'kuliMgachAe vatti kITikAsamaH 'pariyAvajejatti paryA nimatinauloME- DURealim mulmanimalitimes Page #486 -------------------------------------------------------------------------- ________________ zrIbhaga 5. padyeta-mriyate, evaM jahA sattamasae ityAdi anena yatsUcitam tasyArthaleza evaM-atha kenArthena bhadanta ! evamucyate-gautama! | yasya krodhAdayo vyavacchinnAH syuH tasyeryApathikyeva kriyA syAt 'jAva aTTho nikkhittotti, 'se keNadveNa' mityAdi anena vAkyanirgamanaM yaavdityrthH| 'peceha'tti Akramatha 'kAyaM vatti dehaM pratItya, bajAma iti yogaH, dehazced gamanazaktaH syAt dehena na anyathA, zakaTAdinetyarthaH, 'joyaM vatti yoga-saMyamavyApArarUpaM jJAnAdhupaSTambhahetubhikSATanAdi, na taM vinetyarthaH, 'dissa 2'tti prekSya 2 padissA' padissatti prakarSaNa dRSTvA / / 'chaumatyati (sU . 642) chadmastho niratizayo grAhya iti, 'jANai na pAsaiti zrutopayuktaH zrutajJAnI zruterdarzanAbhAvAt , evaM caturbhaGgI jJeyA, anantapradezikaskandhasUtre 4 bhaGgAH, jAnAti sparzanA| dibhiH pazyati ca cakSupetyekaH, anyo jAnAti sparzanAdinA na pazyecakSupA'bhAvAt iti dvitIyaH, anyo na jAnAti sparzAdyagocaratvAt pazyeccakSuSA iti tRtIyaH, anyo na jAnAti na pazyecakSuSo'viSayatvAt iti 4 / atha chadmasthAdhikArAt chadmasthabhUtAdho'vadhikaparamAdho'vadhikasUtre, paramAdho'vadhikazcAvazyamantamuhUna kevalo syAt iti kevalimUtraM, 'sAgAre'tti sAkAraM-vizeSagrahaNarUpaM 'se' tasya paramAdho'vadhikasya tadvA jJAnaM syAt , tadviparyayabhRtaM ca darzanaM ataH parasparaviruddhayorekasamaye nAsti smbhvH|| // 18 zate assttmH|| - "bhaviyadavaneraiya'tti (sU. 643) dravyabhUtA nArakA dravyanArakAH te ca bhUtanArakaparyAyatayA'pi syuriti bhavyazabdena vizeSitAH, bhavyAzca te nArakAzceti vigrahaH, te caikamavikavaddhAyukAbhimukhanAmagotrabhedAH syuriti / 'aMgomuhutaM'ti saMjJinamasaMjJinaM vA narakagAminamantarmuhUrttamapekSyAntarmuhUrtasthitiruktA, 'puvakoDi'tti manuSyaM pazcendriyatiryazcaM vA''zrityeti, bhavyadravyA matrualmani mekaa paappaa ailmanilaunli mmigurmirituitmmunityimamijimmi-immunism pymil paay Muhathillaaamaa // 24 Page #487 -------------------------------------------------------------------------- ________________ zrIbhaga 1820 laghuvRtto surAdInAmapi jaghanyA sthitiritthameva utkRSTAtu 'tiNi paliovamAIti uttarakurvAdimithunakanarAdInAzrityoktA, yataste mRtA deveSUtpadyanta iti, bhavyadravyapRthvIkAyikasya 'sAiregAiM do sAgarovamAIti IzAnadevamAzrityoktA, dravyatejaso dravyavA| yozca 'jahA neraiyassa'tti antarmuhartamekA anyA ca pUrvakoTI, devAdInAM mithunakAnAM ca tatra tejovAyvorutpAdAbhAvAt , tathA paJcendriyatirazvaH 'ukkoseNaM tettIsaM ti saptamapRthvInArakApekSayoktamiti // 18 zate nvmH|| iha ca sAdhoH kSuradhArAdipravezo vaikriyalabdhisAmarthyAt jJeyaH 'paMcamasae'tti (sU. 644) ityAdi yaduktaM tadidam-'aNagAre NaM bhaMte ! bhAviyappA agaNikAyassa majjhamajjheNaM vIivaijA, se NaM tattha jhiyAejA ?, 'no iNadvetti 'no khalu tattha satthaM | kamaItti ityAdi / 'vAuyAeNaM puDhe'tti (sU. 645) paramANupudgalo vAyukAyena spRSTo-vyApto madhye kSipta iti,'no vAuyAe'tti no vAyukAyaH paramANupudgalena spRSTaH, vAyomahattvAd aNozca niSpradezatvenAtisUkSmatayA vyApakatvAbhAvAditi 'aNaMtapaesie NaM'ti anantapradezikaskandho vAyunA vyAptaH syAt , sUkSmatvAt tasya, vAyuH punaranantapradezikaskandhena syAd vyAptaH, sthAna vyAptaH, kathaM ?, yadA vAyuskandhApekSayA mahAnasau syAt tadA vAyustena vyAptaH, anyathA tu neti, 'batthI'tti bastivRttirvA vAyu vyAptaH syAt sAmastyena tadvivarapUraNAt , no vAyurvastinA spRSTaH, bastervAyoH parita eva bhAvAditi // 'aNNamaNNabaddhAIti (sU. 646) gADhazleSataH 'puTThAIti agADhAzleSataH yAvatkaraNAt 'aNNamaNNaogADhAIti ekakSetrAzritAni iti dRzyaM, 'apaNamaNNaghaDa'tti parasparasamudAyatayA / / 'jatta'tti (sU . 647) saMyamavyApAraH 'javaNijaMti yApanIyamindriyAdivazyatArUpo mokSaheturdharmaH, 'phAsuyavihAro' nirjIva AzrayaH 'Avassayatti SaDvidhamAvazyakaM, eteSu ca yadyapi bhagavato na kizcitkArya Page #488 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau masti tathApi tatphalasadbhAvAt tadastItyavagantavyaM, teSu tapassaMyamAdiSu 'jayaNa' ti pravRtti: 'iMdiyajavaNijjaM 'ti indriyayApanIyaM vazyatvaM' 'noiMdiya'tti noindriyayApanIyaM ityatra nozabdasya mizravacanatvAt indriyasahacaritAH kaSAyAH 'sarisava'tti prAkRtatvAt sadRzavayasaH, anyatra sarSapAH, 'davvamAsa' tti dravyamASAH 'kAlamAsa' ti kAlarUpA mAsAH 'kulattha' tti kulasthA:kulInAH, anyatra dhAnyavizeSAH athavA kulAGganA vA, 'kulakaNNaya'tti kulakanyakAH kulamAtRkA: 'kulavahuya'tti kulavadhUkA | iti trividhAH / 'ege bhavanti (sU. 648) eko bhavAn ityekatvasvIkAre bhagavatA''tmanaH kRte zrotrAdivijJAnAnAmavayavAnAM cAtmano'nekatopalabdhita ekatvaM dUSayiSyAmi, 'duve'tti dvau bhavAniti dvivAGgIkAre ahamekatvaviziSTArthasya dvizvavirodhena dvitvaM dUSayiSyAmi, 'akkhae 'ti ityAdipadatrayeNa nityAtmapakSaH paryanuyuktaH, 'aNegabhUya'tti aneke bhUtA-atItA bhAvAH, sattAH | pariNAmA vA bhavyAzca bhAvino yasya sa tathA anena atItabhaviSyatsattApraznena anityapakSaH paryanuyuktaH, ekataraparigrahe tasyaiva dUSaNAyeti, tato bhagavatA syAdvAda matena tasyottaramadAyi - ege'vi ahaM' jIvadravyeNa, natu pradezArthatayA, 'nANadaMsaNaTTayAe duve tti na caikasya svabhAvabhedo na dRzyate, yathaiko devadattAdiH putratvapitRtvAdibhAvAnanekAn labhate tathA jJAnadarzanArthatayA'haM dvirUpaH, | akSayyahaM sarvathA pradezAnAM kSayAbhAvAt evamanyayo'pyahaM jJAnAdInAmavyayatvAt, avasthito'pyahaM asaGkhyeyapradezato, nityo| 'pyahaM 'uvaogaTTayAe 'tti vividhAnupayo gAnAzritya aneka bhUtabhAvabhaviko'pyahaM, atItAnAgatakAlayoranekaviSayabodhAnAmAtmanaH | kathaJcidabhinnAnAM bhUtatvAd bhAvitvAccAnityapakSo'pi na dopAya, 'jahA rAyappaseNaije' tti yathA rAjapraznIye 'citto' tti anena yatsUcitaM tasyArthaleza evaM yathA rAjezvarAdayastyaktvA hiraNyAdi sAdhutvaM pratipadyante na tathA zaknomyahaM pratrajituM itIcchAmyahaM 18 za0 10 udde. // 243 // Page #489 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau aNuvratAdi dvAdazavidhaM gRhidharmaM bhagavadanti ke pratipattuM // / 18 zate dazamaH // aSTAdazazataM vRttitaH sampUrNam // 1444 athaikonaviMzatitamamArabhyate-uddezakasaGgrahagAthAmAha - 'lesse 'ti (81) lezyoddezakaH 2 'gambha'tti garbhavAcyaH 2 'puDhavi'tti pRthvIvAcyaH 3 'mahAsava'tti nArakA mahAzravA mahAkriyA ityAdi 4 'carama'tti caramebhyo'lpasthitibhyo nArakAdibhyaH paramA mahAsthitayo mahAkarmatarA ityAdi vAcyaH 5, 'dIva'tti dvIpAdyarthaH 6 'bhavaNA ya'tti bhavanAdyarthaH 7, 'nivvatti'ti | nirvRttiH - niSpattiH zarIrAdistadarthaH 8, 'karaNa'tti karaNArthaH 9 'vaNacarasurA ya'tti vanacarasurA- vyantaradevAstadartho dazamaH 10, 'cauttho' tti (sU. 649) prajJApanAlezyApadasya saptadazasya caturtha uddezako'tra bhaNitavyaH, sa caivaM- 'kaNhalessA jAva sukalessetyAdiriti / / 19 zate prathamaH // 'gagbha'tti (su. 650) prajJApanAsaptadazapadasya SaSThodezako garbhasUtropalakSito bhaNitavyaH, sa cAyam - kaNhalesse NaM bhaMte ! maNusse kaNhalessaM gabbhaM jANejA ?, haMtA ! jANejA / kaNhalesse NaM bhaMte / maNusse nIlalessaM gandhaM jANeJja ?, haMtA ! jANeJjA' ityAdi / / 19 zate dvitIyaH // tRtIye dvAragAthAmAha - 'siya 1 lesa 2 diTTi 3 nANe 4 jogu 5 vaoge 6 tahA kimAhAre 7 / pANAivAya 8 uppA 9 ThiI 10 samugdhAya 11 uvvadI 12 // 1 // " ti, tatra syAdvAre - 'siya'tti (sU. 659) syAd - bhavedayamarthaH, athavA pRthvIkAyikAH pratyekaM zarIraM babhrantIti siddhaM, kiMtu 'siya'tti syAt kadAcit 'jAva'ti yAvatkaraNAt dvau vA trayo vA catvAraH paJca pRthvIkAyikA 100000 19 za0 1-2-3 uddezaH Page #490 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 1920 3 uddezaH jIvAH 'egayau'tti ekataH-ekIbhUya, saMyujyetyarthaH, 'sAhAraNa'tti bahUnAM sAmAnyazarIraM bannanti AditastatprAyogyapudgalagra|haNataH 'AhAreMtitti utpattisamaya eva sAmAnyAhAragrahaNataH zarIraM vA 'baMdha'tti AhAritapariNAmitapudgalaH zarIrasya pUrvavandhApekSayA vizeSato bandhaM kuryurityarthaH, 'no iNamaDhe'tti yataH pRthvIkAyikAH pratyekAhArAH pratyakapariNAmAzcAtaH pratyekaM zarIraM bannanti, tatprAyogyapudgalagrahaNataH, tatazca prAgvaditi / kimAhAradvAre 'paDhamuddesaeti evaM, yathA prajJApanA'STAviMzatitamapadasyAhArAkhyasya prathamoddezake tatheha jJeyaM, cijaMti' tatpudgalajAtaM zarIrendriyatayA pariNamaMtItyarthaH,'cipaNe vAse'ttiM cIrNa vA''hAritaM 'se' tatpudgalajAtaM 'uddAi'tti apadravati-vinazyati malavat 'palisappai vatti pari-samantAt sarpati-gacchati tat pariNamati 'saNNAi'tti saMjJAvyAvahArikameti 'paNNAI'tti prajJA sUkSmArthaviSayA matireva / prANAtipAtAdidvAre-'pANAivAe uvakkhAijjati' prANAtipAte sthitA iti zeSaH, prANAtipAtavRttaya ityarthaH, upAkhyAyante-abhidhIyante, yacceha vacanAdyabhAve'pi pRthvI kAyikAnAM mRSAvAdAdimirupAkhyAnaM tanmRSAvAdAdyaviratimAzrityocyata iti / atha hantavyAdijIvAnAM kA vAtyAha-'jesiM| piya NaM'ti yeSAmapi jIvAnAmatipAtAdiviSayabhUtAnAM prastAvAn pRthvIkAyikAnAmeva sambandhinA atipAtAdinA 'te jIvatti tetipAtAdikAriNo jIvAH 'evamAhijati atipAtAdikAriNa ete ityAkhyAyante, teSAmapi jIvAnAmatipAtAdipravRttAnAM, na kevalaM ghAtakAnAM, 'No viNNAe'tti no-naiva vijJAtaM nAnAtvaM-bhedo yaduta vayaM vadhyAdayaH ete tu vadhakAdaya iti, amanaskatvAtteSAmiti / utpAdadvAre 'jahA vaktIe'tti iha ca vyutkrAntiH prajJApanASaSThaM padaM, taccedaM-kiM tiri0maNu0 devehiMto uvajati?, gono neraiehito tirimaNudevehiMto uvvjNti| samudghAtadvAre-'samohayAvitti samupahatAH-kRtasamudghAtAH, paatyaa paattiy paattiy maay paattmaa yaatvaarru taattiyaam *kaayppnnn yaayai mrmppu kaappu tiyaappaak 244 // lum Page #491 -------------------------------------------------------------------------- ________________ 120 3 uddezaH zrIbhaga0 kRtadaNDA ityarthaH,'asamohaya'tti akRtasamudghAtAH, daNDAduparatA vA / udvartanAdvAre 'uvvahaNA jahA vakaMtIetti 'kiM neralaghuvRttI iesu, go0 no neraiesu, tirimaNussesu uvvadRti, no devesu uvyati, tejaskAyikadaNDake na uvavaI uvvadRNA ya jahA paNNa |vaNAe'tti, iha syAdvAdAdidvArANi pRthvIkAyikadaNDakavadvAcyAni, utpAdAdiSu tu vizeSaH prajJApanAyAmivehArthataH, sa evaM jJeyaH-teSAmupapAtastiryaGmanuSyebhya eva, sthitirutkRSTA'horAtratrayaM, udvRttAstu te tiryakSu evotpadyante, yathotpAdAdiSu vizeSastathA lezyAyAmapi, yatastejaso'prazastalezyA eva, pRthvIkAyikAstu AdhacatulezyA eva, yaccedamiha na sUcitaM tadvicitratvAtsUtragateriti, vAyukAye 4 samudghAtAH, pRthavyAdInAmAdyAstrayaH, vAyUnAM tu vedanA 1 kaSAya 2 mAraNAntika 3 vaikriyalakSaNAH 4, teSAM vaikiyatvasambhavAta , vanaspatisUtre 'navaraM AhAro niyama chadisaMti tanAvagamyate, lokAntaniSkuTAnyAzritya tridigAderapyA hArasya teSAM sambhavAt , bAdaranigodAn vA''zrityedamavaseyaM, teSAM pRthvyAzritatvena paDdigAhArasyaiva sambhavAditi // etessaa| mevAvagAhanAmAha-'eesiNa'mityAdi (sU.652) pRthivyaptejovAyunigodAH 5 pratyekaM bAdarasUkSmabhedAdete 10 ekAdazazca pratyeka| vanaspatiH, ete pratyekaM paryAptAparyAptabhedAH 22, te'pi jaghanyotkRSTAvagAhanA iti 44 jIvabhedeSu stokAdipadanyAsenAvagAhanA vyAkhyeyA, sthApanA ceyam-pRthvIkAyasyAdhaH sUkSmabAdarapade, tayoradhaH pratyekaM paryAptAparyAptapade, teSAmadhaH pratyekaM jaghanyotkRSTA vA'vagAhanA, evamapkAyAdayo'pi sthApyAH, pratyekavanaspatezvAdhaH paryAptAparyAptapadadvayaM, tayoradhaH pratyekaM jaghanyotkRSTAvagAhanA, iha | pRthvyAdInAmaGgulAsaGkhyeyabhAgamAtrAvagAhanAtve'pItaretarApekSayA'saGkhyeyabhedatvAdasaGkhyeyaguNatvaM na virudhyate, tenAGgulAsaGkhyeyabhAgamAtrAvagAhanA jJeyA pRthvyAdInAM, pratyekavanaspatInAM tRtkRSTAvagAhanA yojanasahasraM samadhikamavagantavyeti / 'sabbasu am pttm paarppaarppaarpttaamp paarppaarppvtiy Page #492 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 3-4 u. humetti (sU. 353) sarvasUkSmaH yathA vAyuH sUkSmaH neja sUkSma, ataH 'savvasuhumatarAe'tti sarveSAM madhye'tizayena sUkSmaH sUkSmataraka iti, 'aNaMtANaM suhumavaNassaikAiANaM'ti iha yAvadgrahaNenAsaGkhyAtAni zarIrANi grAhyANi, anantAnAmapi vanaspatInAmekAdyasaGkhyeyAntazarIratvAd anantAnAM ca taccharIrANAmabhAvAt , prAk ca sUkSmavanaspatyavagAhanApekSayA sUkSma vAyavavagAhanAyA asaGkhyAtaguNatvenoktatvAditi // 'vaNNagapesiya'tti (sU . 654) varNakapeSikA-caMdanapeSikA 'jugavaM'ti suSamadu-| SamAdikAlavatI'cammedvaduhaNa'tti carmeSTikAdIni vyAyAmopakaraNAni taiH samAhatAni vyAyAmapravRttAvata eva nicitAni-dhanIbhUtAni gAtrANi-aGgAni yatra sa tAdRg kAyo yasyAH sA, etadvizeSaNaM striyA abhAvAt na bhaNyate, vairAmaIe'tti vajamayyAM 'saNhakaraNIe'tti sUkSmakaraNyAM-peSaNazilAyAM 'vavaraeNaM'tti loSTakena 'jatugolAsamANaM'ti DiMbhakrIDanakajatugolakapramANaM, na mahAntamityarthaH, 'paDisaMhariyAe'tti zilAyAH zilAputrakAca saMharaNaM-piNDIkaraNaM, pratisajhepaNaM tu patataH saMrakSaNaM, 'Ali 'tti AdigdhAH zilAyAM loSTake vA lagnAH 'saMghahitti saGgharSitAH-paritApitAH pIDitA apadravitA mAritAH 'piTTha'tti | | piSTAH // 19 zate tRtiiyH|| | "siya bhaMte'tti (sU.655) syuH-bhaveyuH nArakA mahAzravAH bahukarmavandhatvAt mahAkriyAH kAyikyAdikriyAyogamahattvAt , catuNAM| padAnAM 16 bhaGgAH syuH, uktaM ca-"vIeNa u neraiyA huMti cauttheNa suragaNA savve / orAlasarIrA puNa savvehi paehiM bhaiyavva-| ||1||"tti, eteSu nArakANAM dvitIyo bhedo'nujJAtaH, teSAmAzravAditrayasya mahattvAt karmanirjarAyAstvalpatvAt , zeSANAM tu pratiSedhaH, | asurAdideveSu caturtho bhaGgo'nujJAtaH, te hi mahAzravA mahAkriyAzcAviratiyuktatvAt alpavedanAzca prAyeNa sAtodayasambhavAt , alpa maannnpaamaarttiriyaa Mummifrriy paatippurrmaa // 24 // Page #493 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau nirjarAzca prAyo'zubhaparimANatvAt zeSA niSedhyAH, pRthvyAdInAM 4 padAni tatpariNatevicitratvAt savyabhicArANIti // / / 19 zate caturthaH // 'caramAvi'tti (sU. 656 ) alpasthitayaH 'ThiI paDuca 'tti yeSAM nArakANAM mahatI sthitiste itarebhyo mahAkarmatarA: azubhakarmApekSayA syuH, yeSAM stokA sthitiste itarebhyo'lpakarmANaH syuriti, 'vivarIyaM' ti prAguktApekSayA viparItaM vAcyaM tadidam-se nUNaM bhaMte ! caramAsurakumArehiMto paramAsurakumArA appakammatarA caiva appakiriyatarA ceva ityAdi, alpakarmatvamazubhakarmApekSaM alpakriyatvaM kAyikyAdikriyApekSaM, alpAzravatvaM tu jaghanyakarmabandhApekSaM alpavedanatvaM pIDAbhAvApekSaM iti gamyaM / 'puDhavikAie' tyAdi, audArikazarIrAlpasthitikebhyo mahAsthitayo mahAkarmAdayaH syurmahAsthitikatvAdeveti, vaimAnikA alpvednaaH|| 'NidAya'tti (sU. 657) niyataM dAnaM zuddhijIvasya, 'daiva zodhane' iti vacanAt, nidA jJAnamAbhoga ityarthaH, tadyuktA vedanA'pi nidA, AbhogavatItyarthaH, cazabdaH samuccaye, 'aNidA yatti anAbhogavatI jahA paNNavaNAetti tadidaM go0 ! NidAyaMpi aNidAyapi veyaNaM vedeti / / 19 zate paJcamaH // 'joisamaMDiuddesaga'tti (sU. 658 ) jyotiSkamaNDikodezakaJcaivam- 'jaMbuddIve NaM bhaMte ! kai caMdA pabhAsiMsu pabhAsaMti | pabhAssaMti ? kai sUriyA tavaIMsu 3' ityAdi, kiyaddUraM vAcyaM, 'jAva pariNAmo 'tti, sa cAyam- 'dIvasamuddA NaM bhaMte ! kiM puDhavi| pariNAmA paNNatte' tyAdi 'jIvauvavAo' tti dvIpasamudreSu jIvopapAto vAcyaH, sa cAyam -- 'dIvamuddesu NaM bhaMte ! savve pANA 4 puDhavikAiyattAe 6 ucavaNNapuvvA ?, haMtA ! asaI aduvA aNaMtakhutto'tti, zeSaM sUtralikhitamevAste / / 19 zate SaSThaH // 19 za0 4-5 u. Page #494 -------------------------------------------------------------------------- ________________ MpH zrIbhaga0 laghuvRttI CIOLATESTIMitaina 19 za0 7-8-9 / sttmH|| 4 Pilider MADIRAMMARRAHATMINImmslim "bhomeja'tti (sU. 659) bhaumeyakAni-bhUmerantarbhavAni evaMvidhAni nagarANi "savvaphAliyamaya'ti sarvasphaTikamayAH // 19 zate sptmH|| 'jIvanivvatti'tti (sU.660) jIvasyaikendriyAditayA nivRtti vanivRttiH 'jahA vaDDagabaMdhotti yathA mahallabandhAdhikAre'STamazatanavamoddezakokte tejasaH zarIrasya bandha ukta evamiha nirvRttirvAcyA, sA ca tata eva dRzyeti, 'kasAyanivvatte'tti kaSAya| vedanIyapudgalanirvarttanaM 'jassa jaM saMThANaM'ti apkAyikAnAM stibukasaMsthAnaM tejasAM sUcikalApasaMsthAnaM vAyUnAM patAkAsaMsthAnaM vanaspatInAM nAnAkArasaMsthAnaM vikalendriyANAM huNDaM paJcendritiryagmanuSyANAM 6 vyantarAdInAM samacaturasramiti / / 19shte'ssttmH|| 'davvakaraNe'tti (sU. 661) dravyarUpaM karaNaM 2 dAtrAdi dravyasya vA dravyeNa zalAkAdinA kaTAdeH karaNaM svAdhyAyAdeH, kSetrakaraNaM 'kAlakaraNe'tti kAlasya kAle kAlena vA karaNaM kAlakaraNaM, "bhavakaraNe'tti bhavo-nArakAdiH sa eva karaNaM bhavakaraNaM, evaM HbhAvakaraNamapi, zeSaM sugamaM // 19 zate nvmH|| . navaraM 'jAva appaDiyaM' (sU. 662) yAvatkaraNAdidaM dRzya-eesi NaM bhaMte ! vANamaMtarANaM kaNhalesa jAva teulesANa ya kayare kayarehito appaTTi jAva mahiDiyA vA ?, go! kaNhalesehito nIlalesA mahiDiyA, jAva savvamahiDDiyA teulesseti // 19 zate dazamaH // ekonaviMzatitamaM vRttitaH sampUrNam // NINE TiCommipi IOHIMIMOHAN DHAWANI IN atha viMzatitamamArabhyate-'baiMdiya'tti (*86) dvIndriyAdivAcyaH, 'AgAse'tti AkAzAdyarthaH 2, 'pANavaheti 246 // HINDI lines ANTILITA Page #495 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau pANAtipAtAdyarthaH 3, 'uvacae' ttiM zrotrendriyAdyupacayArthaH 4, 'paramANu'ti paramANurUpa: 5, 'aMtara' ti ratnaprabhAzarkarA prabhAdyantarAlavAcyaH 6 ' baMdhe' tti jIvaprayogAdivandhArthaH 7 'bhUmi' tti karmAkarmabhUmyAdivAcyaH 8, 'cAraNa'ttiM cAraNazramaNAdivAcyaH 'sovakkamA jIva'tti sopakramAyuSo nirupakramAyuSazca jIvA dazame vAcyAH // 'siya'tti (sU. 663) syAt - kadAcit, na sarvadA, 'egayao'tti ekataH - ekIbhUya, saMyujya ityarthaH, 'sAhAraNasarIrasambandhi'ti sAdhAraNazarIramanekajIva sAmAnyaM babhanti, prathamatayA tatprAyogyapudgalagrahaNataH, 'paNNavaNAeM'ti trIndriyANAM utkRSTA 49 dinAni caturindriyANAM 6 mAsAH dvayo jaghanyA antarmuhUrtta, 'cattAri NANAi'nti paJcendriyANAM matyAdi 4 jJAnAni, kevalamanindriyANAmeva, 'atthegaiyANaM'ti saMjJinAmityarthaH, 'pANAivAe uvakkhAijjaMti' asaMyatAH, 'pANAi0 'tti saMyatAH, 'jesiMpiya NaM'ti yeSAmapi jIvAnAM sambandhinAtipAtAdinA te paJcendriyA jIvA evamAkhyAyante yathA prANAtipAtAdimanta ete teSAmapi jIvAnAmastyayamartho yaduta kepAM saMjJinAmityartho vijJAtaM - pratItaM nAnAtvaM bhedo yadutaite vayaM vadhyAdayaH ete tu vadhakAdayaH ityasti, ekeSAmasaMjJinAmityarthaH, no vijJAtaM nAnAtvarUpamiti / / 20 zate prathamaH // 'navaraM abhilAvo'tti (sU. 664) dhammatthikAe NaM bhaMte ! ityAdirAlApakasUtraM, navaraM - kevalaM loyaM caiva phusittANaM ciTTha etasya sthAne loaM ceva ogAhittANaM ciTThai ityayamabhilApo dvitIyazatakoddezakAM dRzyaH 'abhivayaMNa' tti (mUM. 665) abhivacanAni - paryAyazabdA ityarthaH, 'dhammeti jIvapudgalAnAM gatidhAraNAddharmmaH, evaM 'dhammatthikAe'tti dharmAstikAya:pradezarAziH, evaM prANAtipAtaviramaNAdInyapi vAcyAni, 'je yAvaNNe'ti ye cAnye'pi cAritradharmAbhidhAyakAste sarve'pi dharmA "OLOLOLOLOLO 20 za0 1-2u. Page #496 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau 200 2 uddeza: stikAyasyAbhivacanAni, nAmAnItyarthaH / 'adhamme'tti dharmaviparIto'dharmo-jIvapudgalAnAM sthityupaSTambhakArI, zeSaM prAgvata, | 'nabhatti na bhASyata iti namaH, 'sameti nimnonnatatvAbhAvAt , 'visama'tti durgamatvAdviSamaM 'khahe'tti khanane bhuvo hanane catyAge yatsyAttatvahaM 'viha'tti vizeSeNa hIyate-tyajyate taditi vihAyaH 'vIitti vivecanAdviviktatAsvabhAvatvAt vivaratti | vigatavaraNatayA vivaraM 'aMbara'nti ambeva-mAteva jananasAdhAt ambA-jalaM tasya rANAd-dAnAnniruktito'baraM 'aMbarase'tti ambA-prAguktayuktyA jalaM tadrUpo raso yasmAttadambarasaM 'chiDDe'tti chidraH chedanasyAstitvAt chidramiti, 'susireti zuSeH-zoSasya dAnAcchuSiraM 'maggetti pathirUpatvAnmArgaH, 'vimuhatti mukhAderabhAvAdvimukhaM, 'ahe'tti adyate-gamyate aneneti ahaH, 'evaM viyadR'tti sa eva viziSTo vyahaH, 'vomo'tti vizeSeNAvanAt 'vomabhAyaNe tti vizvasyAzrayaNAdbhAjanaM 'aMtalikkhe'tti antaH-madhye IkSA-darzanaM yasya tadantarIkSaM 'sAmetti zyAmaM 'uvAsaMtare'tti avakAzarUpamantaraM avakAzAntaraM agamaM gamana| kriyArahitatvAt 'veyAi'tti vedarUpatvAt 'ceyAi'tti cetA pudgalAnAM cayakArI 'jeya'tti jetA karmaripUNAM 'Aya'tti AtmA satatagAmitvAt 'raMgaNe'tti raGgaNaM rAgaH tadyogAdraMgaNaH, hiMDae'tti hiNDakatvena hiNDakaH,gamanazIla ityarthaH, poggala'tti | pUraNAd galanAcca vapurAdInAmiti pudgalAH, 'mANava'tti mA niSedhe navaH-pratyagro mAnavaH anAditvAt , purANa ityarthaH, 'katta'|tti kartA karmaNAM, vikartA-vizeSato vicchedakaH karmaNAM 'jae'tti atizayagamanAjagat , jananAjantuH 'joNI'tti yoniranyeSAmutpAdakatvAt 'sayaMbhutti svayaMbhavanAta khayaMbhUH 'sasarIra'tti saha zarIreNeti sazarIrI 'nAyae'tti nAyakaH-karmaNAM netA 'aMtarappatti antaH-madhyarUpa AtmA, na zarIrarUpa ityantarAtmeti / / 20 zate dvitIyaH / / 247 // S Page #497 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 'naNNattha AyAeM pariNamaMti'tti (sU. 666) nAnyatrAtmanaH pariNamanti, AtmAnaM varjayitvA nAnyatra te varttante, AtmaparyAyatvAdeSAM paryAyiNA saha kathaJcidekatvAdAtmarUpAH sarve evaite na manobhinnatvena pariNamantIti bhAvaH / evaM jahe' tyAdi(sU. 667) nedaM sUcitam - katirasaM katiphAsaM pariNama ityAdi / / 20 zate tRtIyaH // 'iMdiuddesau'tti (sU. 668 ) yathA prajJApanApazJcadazapadasyendriyapadasya dvitIyodezakastathA'yaM vAcyaH, sa caivam - soiMdiya0 cakkhidiyaucacae ghANidiyauva0 evaM jibbhidiya0 phAsiMdiyauvacae' ityAdi // 20 zate caturthaH // atha paramANukharUpamucyate- egavaNNa' tti (sU. 669) kAlAdivarNAnAmanyatarayogAt, evaM gandhAdiSvapi vAcyaM 'duphAse' ti zItoSNa snigdharUkSANAmanyatarAviruddhasya dvitayasya yogAt dvisparzaH, tatra bhedAH 4, zItasya snigdhena rUkSeNa ca dvau, evamuSNasyApi dvau iti catvAraH, zeSAstu sparzA bAdarANAmeva syuH, 'dupaesie Na' mityAdi, dvipradezikasyaikavarNatA pradezadvayasyApyekavarNapariNAmane, tatra kAlAdibhedena paJca vikalpAH, dvivarNatA tu pratipradezaM varNabhedAt, tatra dviksaMyogajAtA daza te sUtrasiddhA eva, evaM gandharaseSvapi, navaraM gandhe ekatve dvau dvikayoge tvekaH, raseSvekatve paJca dvitve tu 10, sparzeSu tu dvisparzatAyAM catvAraH prAguktAH, 'ja itiphAse' tti, 'samve sIe 'tti pradezadvayamapi zItaM, tasyaiva dvayasya deza eka ityarthaH, snigdhaH 2 dezazva rUkSaH 3 ityeko bhaGgaH saH, evamanye'pi trayaH sUtrasiddhA eva, catuHsparze tvekaH, evaM dvi 4 tri 4 catuHsparzeSu 1 mIlanAt sarve sparzabhaGgA mIlitA 9, 'tipaesie' 'siya kAlae'tti trayANAmapi pradezAnAM kAlatvAditvenaikavarNatve paJca bhedAH dvivarNatAyAM caikaH pradezaH kAlaH prdeshdvyN| tu tathAvidhaika pradezAvagAhAdikAraNamapekSya ekatvena vivakSitamiti syAnnIla ityekaH, athavA syAtkAlastathaiva pradezadvayaM tu bhinna 20 za0 3-4-5 uddeza : Page #498 -------------------------------------------------------------------------- ________________ ul2020 zrIbhaga laghuvRttI 5 uddezaH dezAvagAhAdinA kAraNena bhedena vivakSitamato nIlakAviti vyapadiSTamiti dvitIyaH, atha dvau kAlakAvekastu nIla iti tRtIyaH, evamekatra dvikayogatrayANAM bhAvAdazasu dvikayogeSu 30 bhedAH, ete sUtrasiddhA eva, trivarNatAyAM tu ekavacanasyaiva sambhavAt daza | trikasaMyogAH syuriti, gandhe tvekagaMdhe dvau dvigandhatAyAM tu ekatvAnekatvAbhyAM prAgvat trayaM 'jai duphAse'tti samuditasya pradezatrayasya dvisparzatAyAM dvipradezikavaccatvAraH, trisparzatAyAM tu sarvaH zItaH, pradezatrikasyApi zItatvAt , dezazca snigdha ekapradezAtmako, dezo rUkSo dvipradezAtmako, dvayorapi tayorekapradezAvagAhAdinakatvena vivakSitatvAt , evaM sarvatra ityeko bhaGgaH, tRtIyapadasya bahutve dvitIyaH, dvitIyapadabahutve tRtIyaH, tadevaM sarvazItena bhaGgatrayaM 3, evaM sarvoSNenApi 3, evaM sarvasnigdhenApi 3, evaM sarvarUkSeNApikA |3, evaM sarve 12, catuHsparzatAyAM tu 'dese sIe' ityAdi ekavacanAntapadacatuSkA,AdyasthApanA ceyaM-antyapadasya bahutve 2, sa caivaM-dvayarUpo dezaH zItaH, ekarUpaH uSNaH, punaH zItayorekaH snigdhaH dvitIyazcoSNaH, etau rUkSAviti rUkSapade bahutvaM, tRtIyastu bahutvarUpatRtIyapadaH, sa caivaM-ekarUpo dezaH zItaH dvirUpastUSNaH, tathA yaH zItaH yazcoSNayorekastau snigdhAvityevaM snigdhapade bahutvaM, | yazcaika uSNaH sa rUkSaH, caturthastu bahutvarUpadvitIyapadaH, sa caiva-snigdharUpasya dvayasyaikaH zIto yazca tasyaiva dvitIyo'nyazcaiko rUkSaH, etAvuSNAvityuSNapade bahutvaM, snigdhe tu dvayorekapradezAzritatvAdekavacanaM rUkSe tvekakatvAdeveti, paJcamastu dvitIyacaturthapadayobahutvena, sa caivaM-ekaH zItaH snigdhazca, anyau ca pRthagvyavasthitAvuSNau rUkSau ca ityuSNarUkSayobahutvaM, SaSThastu dvitIyatRtIyapadayobahutve, sa caivam-ekaH zIto rUkSazca, anyau ca pRthagvyavasthitAvuSNau snigdhau cetyuSNa snigdhayobahutvaM, saptamo bahutvenAdyapadaH, sa caiva-snigdharUpasya dvayasyaiko'nyazcaikaH etau dvau zItAviti bahutvamAdyasya, aSTamastu bahu-vAdinAMtimapadaH, sa caivaM-pRthakasthitayoH // 248 // maha Page #499 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau 2020 2 uddeza: maoni mapi PORADHAI HINDIMOHANDINIONSHIOE. zItatve rUkSatve ca ekasya coSNatve ca snigdhatve ca, navamastu bahutvenAdyatRtIyayoH, sa caivaM-dvayobhinnasthitayoH zItanve snigdhatve caikasya coSNatve rUkSatve ceti 'paNavIsaM bhaMga'ti dvitricatuHsparzasambandhinAM caturdvAdazanavAnAM mIlanAt 25 bhaGgA iti / 'cauppadesieNaM'ti 'siya kAlae ya nIlae yatti dvau dvAvekapariNAmapariNatAvitikRtvA syAtkAlonIlazceti 1 antyayora-11] nekapariNAmatve 2 AdyayostRtIyaH, ubhayozcaturthaH, sthApanA caivam , evaM dazasu dvikasaMyogeSu pratyekaM caturbhaGgIbhAvAcatvAri-12 zad bhaGgAH,'jai tivaNNe'tti tatrAdyaH kAlo dvitIyo nIlaH antyayozcaikapariNAmatvAt lohitakaH111 ityekaH tRtIya- 2 sthAnekapariNAmatayA bahutve dvitIyaH 112 dvitIyasya121 tRtIyaH Adyasya bahutve caturthaH 211 evamete catvAro dazatrikasaM-127 yogeSu syuriti jAtAH 40 'jai cauvaNNeti iha 'catuvaSNetti iha catuSpadAnAM 16 bhaGgAH, iha paJcAnAM varNAnAM paMca catuekasaMyogAH syuste ca sUtrasiddhA eva, 'savve NauibhaMga'tti ekadvitricaturvarNeSu 5 / 40 / 40/5 / etAvadbhagabhAvAnnavatiste syuriti / 'jai egagaMdhe'tti ityAdi prAgvat 'jai tiphAse'tti 'savve sIe'tti caturNA pradezAnAM zItapariNAmatvAt :: dese niddhe'tti caturNA madhye dvayorekapariNAmayoH snigdhatvAt 1 'dese lukkhe'tti tathaiva dvayo rUkSatvAt 3 ityekaH, dvitIyastu tathaiva, navaraM bhinnapariNAmatayA bahuvacanAntatRtIyapadaH, tRtIyastu bahuvacanAntadvitIyapadaH, caturthaH punastathaiva bahutvAntadvitIyatRtIyapadaH ityete sarvazIte 4, evaM sarvoSNena sarvasnigdhena sarvarakSeNetyevaM jAtAH 16, 'jai cauphAse tti tatra 'dese sIetti ekAkArapradezadvayalakSaNo dezaH zItaH tathAbhRta evAnyo deza uSNaH, tathA ya eva zItaHsa eva snigdhaH yazcoSNaH sa rUkSaH ityekaH, caturthapadasya prAgiva bahutvAntatve dvitIyaH, tRtIyasya ca tRtIyaH, tRtIyacaturthayobahutve caturthaH, evamete 16, eSAmAnayanopAyagAthAmAha-"aMta Page #500 -------------------------------------------------------------------------- ________________ For more zrIbhaga laghuvRttI HIOHINDISROIHIMANSHIDIHINDIHINDHINDHimanimasOINMANOHimanapati lahuyassa hevA guruyaM ThAveha sesamuvarisamaM / aMtaM lahuehiM puNo pUrejA bhNgptthaare||1||" saGkhyAyA antyalaghukasya ekarUpasya |2112211 hedRtti adhastAt gurukaM dvitayarUpamaMka sthApayeta , zeSamuparitanAGkaH samaM antyaM-10uddazaH 1.22211 ekarUpairaMkai pUrayet bhaGgaprastAre, sthApanA ceyam / chattIsabhaMga'tti dvitricatuHspa11211122112121/2221|zepa cataHpoDazAnAM sambhavAta. iha vRddhagAthe-'vIsahamasauddese cauppaesAie 11221222212-2/2222 cauphphAse / egabahuvayaNamIsA, bIyAiyA kahaM bhaMgA ? // 1 // ekavacanabahuvacanamizrA dvitIyatRtIyAdayaH kathaM bhaMgAH syuH, yatraiva pade ekavacanaM prayuktaM tatraiva bahuvacanaM ca prayuktaM, etacca na syAditikRtvA virodha radbhAvitaH, atrottaram-"deso desA va mayA davakhettavasao vivakkhAe / saMghAyameyatadubhayabhAvAo vA vayaNakAle | // 2 // " ayamarthaH-dezo dezo vA ityayaM nirdezo na duSTaH, ekAnekavarNAdidharmayuktadravyavazena ekAnekAvagAhakSetravazena vA dezasyaika tvAnekatvavivakSaNAt , athavA bhaNanaprastAve saGghAtavizeSabhAvena bhedavizeSabhAvena tadubhayavazena vA tasyaikatvAnekatvavivakSaNAdeveti / | paJcapradezike 'jai tivaraNe ityAdi, triSu padeSu aSTau bhaGgAH, navaramiha saptaiva grAhyAH, paJcapradezike aSTamasyAsambhAvAt , evaM ca dazasu trikasaMyogeSu saptatiriti, 'jai cauvapaNe ityAdi, iha caturNA padAnAM 16 bhaGgAH, teSu ceha paJca sambhavinaH, te ca sUtrasiddhA eva, paMcasu varNeSu paJca catuSkasaMyogAH syuH, teSu caiSAM pratyekaM bhAvAt bhedAH 'iyAlaM bhaMgasayaMti paJcapradezike ekadvitricatuHpaJcasaMyogajAnAM paJcacatvAriMzatsaptatipaJcaviMzatyekasaGkhyAnAM bhaGgAnAM mIlanAdekottaracatvAriMzadadhikaM bhaGgazataM syAt / 'chppesie|249|| NaM'ti iha sarva paJcapradezikaspeva, navaraM varNatraye'STau bhaGgA vAcyAH, aSTamasyApyatra sambhavAd , evaM ca dazasu trikasaMyogeSvazItibhaGgAH, Page #501 -------------------------------------------------------------------------- ________________ zrIbhaga laghuttau 20.0 uddeza: HIONARIALAIRAIL caturvarNetu prAguktAnAM aSTamadvAdazAntimabhaMgatrayavajitAnAM zeSA ekAdaza syuH, eSAM ca pazcasu catuSkasaMyogeSu pratyekaM bhAvAt paJcapaJcAzaditi 'jai paMcavaNe'tti SaD bhaGgAH, 'cha.sIyaM bhaMgasayaMti ekAdisaMyogasambhavAnAM paJcacatvAriMzadazItipaJcAzata| SaTsaGkhyabhaGgakAnAM mIlanAt SaDuttarAzItyadhikaM bhaGgakazataM syAditi, 'sattapaesie'tti iha caturvarNatve prAguktAnAM poDazAnAmantimavarjAH zeSAH 15 syuH, eSAM ca paJcasu catuSkasaMyogeSu pratyekaM bhAvAt 75 bhaGgAH 'jai paMcavaNNe'tti iha paJcAnAM padAnAM 32 bhaGgAH, syuH, teSvAdyAnAM SoDazAnAmaSTamadvAdazAntyatrayavarjitAH zeSAH uttareSAM ca SoDazAnAmAdyAstrayaH paJcamanavamau caivaM sarve'pi 15 sambhavanti, 'dosolA bhaMgasaya'tti ekadvitricatuHpaJcakasaMyogajAnAM paJcacatvAriMzadazItipazcAdhikasaptatiSoDazasaGkhyAnAM bhaGgakAnAM mIlanAt dve zate SoDazottare sthAtAmiti / / 'aTThapadesie'tti iha caturvarNatve prAguktAH 16 syuH, teSAM ca pratyekaM paJcasu catuSkasaMyogeSu bhAvAt 80 bhaGgAH, paJcavarNatve tu 32 bhaGgAnAM 16-24-28 antyatrayavarjAH zeSAH 26 bhaGgAH syuH, 'do ikkatIsAIti prAguktAnAM paJcacatvAriMzadazItyazItiSaDuttaraviMzatisaGkhyAnAM mIlanAt dve zate ekatriMzaduttare syAtAM / 'navapadesiyarasa'tti iha paJcavarNatve dvAtriMzadbhaGgAnAmantya eva na syAt , zeSaM prAguktAnusAreNa bhAvyaM / 'bAdarapariNae NaM'ti (sU . 670) sarva eva karkazo guruH zItaH snigdhazca ekadaivAviruddhAnAM sparzAnAM sambhavAdityeko bhaGgaH, caturthapadavyatyaye dvitIyaH, | evamete ekAdipadavyabhicAreNa 16 bhaGgAH, 'paMcapphAse'tti karkazaguruzItaiH snigdharUkSayorekAnekatvakRtA caturbhaGgI labdhA, emveva ca karkazagurUSNairlabhyata ityevamaSTau, ete cASTau karkazagurubhyAmeva, anye karkazalaghubhyAM, evamete 16 karkazapadena labdhAH , eta eva! mRdupadaM labhata ityevaM karkazapada eva dvAtriMzat snigdharUkSayorekatvAdinA labdhA, anyA. dvAtriMzacchItoSNayoH anyA ca gurulaghvoH | Page #502 -------------------------------------------------------------------------- ________________ zrIbhaga 2 . za. 5 uddezaH laghuvRtto anyA ca karkazamRdvoH, evaM sarvamIlane 128 bhaGgAH syuH, 'chapphAsetti tatra sarvakarkazo 1 guruzca 2 dezazca zItaH3 uSNaH 4 snigdho 5 rUkSazceti 6, iha ca dezazItAdInAM caturNA padAnAmekatvAdinA 16, ete ca sarvakarkazagurubhyAM labdhAH, eta eva karka- |zalaghubhyAM labhyante, tadevaM 32, iyaM ca dvAtriMzat sarvakarkazapadena labdhA, iyameva ca sarvamRdunA labhyate, sarve jAtAH 64 bhaGgAH, iyaM ca catuHSaSTiH sarvakarkazagurulakSaNena dvikasaMyogena saviparyayeNa labdhA, tadevamanyo'pyevaMvidho dvikasaMyogastAM labhate, karkazaguruM| zItasnigdhalakSaNAnAM catuNAM padAnAM SaD dvikasaMyogAH, tadevaM catuHSaSTiH paDidikasaMyogairguNitA 384 bhaGgAH syuH, 'savve'vi te chapphAse'tti, 'je sattapphAse'tti ihAdyaM karkazAkhyaM padaM skandhavyApakatvAdvipakSarahitaM zeSANi tu gurvAdIni SaT skandhadezAzritatvAt savipakSANItyevaM sapta sparzAH, eSAM ca gurUNAM padAnAmekatvAnekatvAbhyAM 64 bhaGgAH syuH, te ca sarvazabdavizeSitena | Adisthena karkazapadena labdhAH, evaM mRdupadenApi, evaM jAtaM 128, evaM gurulaghubhyAM zeSaiH patiH saha 128, zItoSNAbhyAmapi |128, evaM snigdharUkSAbhyAmapi, tadevamaSTAviMzatyuttarazatasya caturbhirguNane jAtAH 512 bhaGgAH, evaM sattaphAse paMca bArasuttarA bhaMga| sayeti / 'aTThaphAse'tti caturNA karkazAdipadAnAM saviparyayANAmAzrayaNAdaSTau sparzAH, ete ca bAdaraskandhasya dvidhAvikalpitasyai| katra deze catvAro'viruddhAH, viruddhAstu dvitIye, eSu caikatvAnekatvAbhyAM bhaGgAH syuH, tatra rUkSapadenaikavacanAntena ca dvAvetau snigdhaikatvavacanena labdhau, etAveva snigdhabahutvaM labhete, ete catvAraH, ete ca sUtramadhye catuSkakena sUcitAH, eteSvevASTasu padeSu uSNapadena bahuvacanAntenoktacaturbhaGgIyuktenAnye catvAraH, evaM zItapadena bahuvacanAntena eta eva 4, tathA zItoSNapadAbhyAM bahuvacanAntAbhyAM 4, tathA laghuzItapadAbhyAM guruzItapadAbhyAM bahuvacanAntAbhyAM 4 evaM laghUSNapadAbhyAM 4 evaM laghuzItoSNapadaiH 4, eva Page #503 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau mete'pi 16 bhaGgAH, 'evaM gurueNaM' ti 'egatteNaM'ti tathA karkazAdinaikavacanAntena gurupadena bahuvacanAMtena 4 tathA guruSNAbhyAM 4, evaM guruzItAbhyAM 4, evaM guruzItoSNaiH 4 evemete 16, tathA gurulaghubhyAM bahuvacanAntAbhyAM 4, evaM gurulaghuSNai: 4, gurulaghuzItaiH 4 gurulaghuzItoSNaiH 4 ete 16, ete AditaH sarve'pi 64, 'kakkhaDamauehiM egattehiM'ti karkazamRdupadAbhyAmekavacanAntAbhyAM 64 bhaGgA labdhA ityarthaH, 'tAhe' tti tadanantaraM 'kakkhaDeNaM' ti karkaza padenaikatvagena, ekavacanAntenetyarthaH, 'maMueNaM' ti 'pohata eNaM' ti mRdupadena pRthaktvagena, anekavacanAntenetyarthaH, 'ete ceva'ti eta eva prAguktAH 64 bhaGgAH karttavyAH, 'tAhe kakkha| DeNaM'ti tataH karkazapadena bahuvacanAntena mRdupadenaikavacanAntena 64, etAzcAditazcatasraH catuHSaSTayo mIlitAH dve zate paJcAzadadhike syAtAM 'savve te aTThaphAse 'tti do chappannA bhaMgasayA bhavaMti / etatsukhabodhAya yantrakamidaM de ka de ka de mR de gudela dezI deu de niderU / 'bArasachaNNauyasayA bhaMgA bhavati' tti bAdaraskandhe caturAdikAH sparzAH syuH, tatra catuHsparzAdiSu kramAt poDazAnAmaSTAviMzatyuttarazatasya caturazItyadhikazatatrayasya dvAdazottarazatapaJcakasya SaTpaJcAzadadhizatadvayasya ca bhAvAd yathoktaM mAnaM syAt / 'kaivihe 'ti (sU. 671) dravyarUpaH paramANurdravyaparamANuH - eko'NuH, varNAdibhAvAnAmavivakSaNAt dravyatvasyaiva caH vivakSaNAditi, evaM kSetraparamANurAkAzapradezaH, kAlaparamANuH samayaH, bhAvaparamANuH paramANureva varNAdibhAvAnAM prAdhAnyavivakSaNAt sarvajaghanyakAlatvAdirvA, 'cauvvihe'tti eko'pi dravyaparamANurvivakSayA catuHkhabhAva: 'acche'tti acchedyaH zastrAdinA, adahyo'gninA sUkSmatvAd ata evAgrAhyo hastAdinA 'aNaDDe'tti samasaMkhyAvayavAbhAvAt 'amajjhe' ti viSamasaGkhyAvayavAbhAvAt 'appaesa' tti niraMzaH, avayavAbhAvAt, 'avibhAime' tti avibhAgena nirvRtto'vibhAgimaH, ekarUpa ityarthaH, vibhAjayitumazakyo veti // 20 zate paJcamaH // 120 za0 5 uddezaH Page #504 -------------------------------------------------------------------------- ________________ zrIbhaga za0 20 6-7u. laghuvRttI __ evaM 'jahA sattarasamasae chaTuise'tti (sU . 672) anena yaduktaM tadAha-pubbi vA uvavajittA pacchA AhArejjA puliMba vA AhArittA pacchAuvavajejjA ityAdi, asthAyamarthaH-yo gaMdukagatiH san samudghAtagAmI sa pUrvamutpadyate, tatra gacchedityarthaH, pazcAdAhArayati-vapuryogyAna pudgalAn gRhNAti, ata evoktaM-'pubbi vA uvavajitte'ti, yaH punarilikAsamayasamudghAtagAmI sa pUrvamAhArAyati, kSetre pradezakSepaNenAhAraM gRhNAtItyarthaH, tatsamanantarameva prAktanavapuHpradezAn utpattikSetre saMharati, ata uktaM 'puTvi aahaaritte'ti| viMzatitamate SaSTho, vAcanAntarAbhiprAyeNa tu pRthivyabvAyuviSayakatvAduddezakatrayamidamato'STamaH (sU.673-4) 'jIvabaMdhetti (sU. 675) jIvasya prayogeNa-manaHprabhRtivyApAreNa bandhaH-karmapudgalAnAM AtmapradezeSu saMzleSaH, anaMtarabaMdhetti | yeSAM pudgalAnAM baddhAnAM satAmanantaraH samayo. varttate teSAmanantarabandha ucyate, yeSAM tu baddhAnAM dvitIyAdiH samayo varttate teSAM paramparabandhaH / 'nANAvaraNijjodayassa'tti jJAnAvaraNIyodayarUpakarmaNaH, udaya prAptajJAnAvaraNIyakarmaNa ityarthaH, bandho'sya bhUtabhAvApekSayeti, atha jJAnAvaraNIyAdikarma kiJcijjJAnAdyAvArakatayA vipAka to vedyate kizcitpradezata evetyudayena vizeSitaM karma, athavA jJAnAvaraNIyodaye yad badhyate vedyate vA tat jJAnAvaraNIyodayameva tasya, evamanyatrApi, sammaddiTThIe'tti nanu sammaTThiIe ityAdau kathaM bandho ?, dRSTijJAnAnAmapaudgalikatvAt , anovyate, neha bandhazabdena karmapudgalAnAM bandho vivakSitaH, kintu sambandhamAtraM, tacca jIvasya dRSTyAdimidharmessahAratyeva, jIvaprayogabandhAdivyapadezyatvaM ca tasya jIvavIryaprabhavatvAt , ata eva matijJAnastyAdyapi niravA, jJAnasa zeyena saha sambandhavivakSaNAditi, iha saGgrahagAthe-"jIvappaogabaMdhe aNaMtaparaMpare ya boddhavve / pagaDI 8 udae 8 vede 3 daMsaNamohe caritte ya / / 1 / / orAliya veubdhiya AhAraga teya kammae ceva / saNNA 4 lesA 6 diTThI 3 nANA Januman // 25 // Page #505 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 5 nANesu 3 tabbisae 8 || 2 || || 20 zate saptamaH // 'kassa kahiM kA liyasuyassa vucchee paNNatte 'ti (sU. 678) kasya jinasya sambandhinaH kasmin jinAntare kayorjinayorantare kAlikazrutasya - ekAdazAGgIrUpasya vyavacchedaH prajJaptaH iti praznaH, uttarantu - 'majjhimaesa sattasu 'tti madhyameSu saptasu ityukte suvidhizItalajinayorantare vyavacchedo babhUva tadvyavaccheda kAlazca palyopamacaturbhAgaH, evamanye Sad jinAH SaT ca jinAntarANi vAcyAni, kevalaM vyavacchedakAlaH saptasvapyevamavaseyaH 'caubhAga 1 caubhAgo 2 tiSNi caunbhAga 3 paliyamegaM ca 4 / tiNNeva ya caubhAgA 5 cautthabhAgo 6 caubhAgo 7 // 1 // 'ti 'ettha NaM' ti eteSu prajJApakenopadarzyamAneSu jinAntareSu kAlikazrutasya vyavacchedaH prajJaptaH, dRSTavAdApekSayA tvAha- 'savvatthavi NaM vocchiSNe diTThivAe 'ti sarvatrApi sarveSvapi jinAntareSu, na kevalaM saptaveva, kvacita kiyantamapi kAlaM vyavacchinno dRSTivAdaH // tIrthakarANAM tIrthapravRttikAlaH ityAha-jaMbUddIve NaM'ti (sU. 679) 'devANuppiyANaM' ti yuSmAkaM sambandhi || 'saMkhejjaM kAlaM ti pazcAnupUrvyA pArzvanAthAdInAM saGkhyAtaM kAlaM, 'asaMkhejjaM 'ti RSabhAdInAM // ' Aga messANaM' ti (sU. 681) AgamiSyanmahApadmAdInAM jinAnAM, 'kosaliyassa' kozaladezajAtasya 'jiNapariyAe 'tti ve valiparyAyaH sa ca varSasahasranyUnaM pUrvalakSamiti / titthaM bhaMte 'ti (sU. 682 ) / 'pAvayaNI tti (su. 683) pravacanapariNato janaH || 20 zate'STamaH // I 'vijAcAraNa'tti (sU. 684) vidyA pUrvagatA tayA gantAro vidyAcAraNAH, iha gAthA - " aisayacaraNasamatthA jaMghAvijahiM cAraNA muNao / jaMghAhiM jAi paDhamo nissaM kAuM ravikare'vi || 1 ||" 'uttaraguNaladdhi' tti uttaraguNAH - piNDavizuddhyAdayaH, tAM 1 YOPOLJCH-TO 20 za0 18-9 u. Page #506 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI womanommandiIMSHIMIREONE 20 za |9-10 uddeza: mom anNOMINADMISADHIMIRMIar mammipi misalpormmilan HD | tapolabdhi kSamamANasya-adhisahamAnasya, tapaH kurvata ityarthaH, 'sIhA gaI'tti zIghrA gatiH, 'jaMbuddIvetti tatazca deveM aMti 'havyamAgacchejjA' ityatra yathA zIghrA'sya devasya gatirityayaM vAkyazeSoM dRzyaH, se NaM tassa ThANassa'tti ayaM bhAvaH-labdhyu| pajIvanaM kila pramAdastasmin sevite'nAlocite ca na syAccAritrArAdhanA, yadatroktaM vidyAcAraNasyotpAtadvayena gamanaM ekenAgamanaM ca jaGghAcAraNasya (sU. 685) tu gamanamekena AgamanaM ca dvayena tallabdhisvabhAvAt , anye tvAhuH-vidyAcAraNasya gamanakAle vidyA'bhyastatarA syAdityekenAgamanaM, gamane tu na tatheti, jaGghAcAraNasya tu labdhirupajIvyamAnA'lpasAmarthyA syAt ityAgamanaM dvAbhyAM, gamanaM caikena // 20 zate navamaH // 'sovakamAuyatti (sU. 686) upakramoprAptakAlasyAyuSo nirjaraNaM tena saha yattat sopakramaM tadAyurvantaHsopakramAyuSaH, tadviparItA nirupakramAyuSaH / iha gAthe-"devA neraiyAvi ya asaMkhavAsAuyA ya tirimaNuyA / uttamapurisA ya tahA caramasarIrA ya niruvakamA |sesA saMsAratthA haveja sovakamA ya iyare y| sovakamaniruvakkamabheo bhaNio samAseNaM ||2||"ti, 'AuvakkameNaM'ti (sU . 687) AtmanA-svayameva AyuSa upakramaH Atmopakramastena, mRtvA iti zeSaH, utpadyante nArakAH yathA zreNikaH, paropakameNa-parakRtamaraNena yathAkUNikaH, nirupakrameNa svabhAvena yathA kAlasaukarikaH, yataH sopakramAyuSa itare ca tatrotpadyante, 'AyaDiya'tti AtmA , nezvarAdiprabhAvenetyarthaH, 'AyakammuNa'tti AtmakarmaNA 'AyappaogeNa'tti AtmavyApAreNa / 'neraietti (sU. 688) katisaJcitAH kati saGkhyAvAcI, tatazca katitvena sazcitAH-ekasamaye saGkhyAtotpAdena piNDitAH katisaJcitAH, evaM 'akaisaMciya'tti navaraM 'akaI'tti saGkhyAniSedhaH asaGkhyAtatvamanantatvaM ca, 'abvattaga'tti dvayAdisaGkhyA 252 // Page #507 -------------------------------------------------------------------------- ________________ zrIbhaga0 yirae unDHIDAITION laghavRttI vyavahArataH zIrSaprahelikAyAH parataH saGkhyAyAzca saGkhyAtatvenAsa khyAtatvena ca vaktuM na zakyate saH avaktavyaH, sa ekakastanA vaktavyata ekakena-ekatvotpAdena saJcitA abaktavyasaJcitAH, tatra nArakAdayastridhA api, ekasamayena teSAmekAdInAmasaGkhyAtAnAntAnAmutpAdAt , pRthvIkAyAdayastu paMca akatisaJcitA eva, teSAM samayenAsaGkhyAtAnAmeva pravezAt , vanaspatayastu yadyapi anantA utpadyante tathApi pravezanaM vijAtIyebhya AgatAnAM yastatrotpAdastadvivakSitaM, asaGkhyAtA eva ca vijAtIyebhya udattAstatro tpadyante iti sUtre uktaM 'evaM jAva vaNassaikAiya'tti, siddhA noakasisaJcitAH, anantAnAmasaGkhyAtAnAzca teSAM samayenAsambhavAditi // eSAmalpabahutvamAha-'eesinti avaktavyakasaJcitAH stokAH, avaktavyasthAnasyaikatvAt , katisaJcitA saGkhyAtaguNAH, saGkhyAtasthAnakAnAM saMkhyAtabhedatvAt , akatisazcittAstvasaGkhyAtaguNAH, asaGkhyAtasthAnakAnAmasakhyAtatvAdityeke, | anye tvAhuH vastukhabhAvo'tra kAraNaM, na tu sthAnakAlpatvAdi,kathamanyathA siddhAH katisaJcitAH,sthAnakabahutve'pi stokAH,avaktavyakAHsthAnakasyaikatve'pi saGkhyAtaguNAH, dvayAditvena kevalinAmalpAnAmAyussamApteH, iyaM ca lokakhabhAvAdeveti / neraiyAgaMti 'chakkasamajjiya'tti Sad parimANamasyeti SaTuM-vRndaM tena samarjitAH-piNDitAH SaTusamarjitAH, ayamarthaH-ekatra samaye ye padakasamarjitA ucyante, 'nochakkasamajiya'tti noSaTuM-SaTrAbhAvaH, te caikAdayapaJcAntAH, tena noSaTrena ekAdyutpAdena ye samarjitAste tathA 2 / tathA 'chakkeNa ya no chakkeNa ya samanjiyatti ekatra samaye yeSAM SaTamutpannamekAdyadhikaM te SaTrena noSaTrena ca samarjitA uktaaH3||chkkehi ya samajiya'tti ekatra samaye yeSAM bahUni SaTrAnyutpannAni te padaiH samarjitA uktAH 4 tathA 'chakkehi ya noTakkaNa ya sama| jiya'tti ekatra samaye yeSAM bahUni SaTrAnyekAdyadhikAni te Tai!Sadakena ca samarjitAH 5 / ete paJca vikalpAH, iha ca nArakAdInAM IN INDIANaarrumaa paattiy paattttiyaakp pottiytu mttttum Page #508 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau paJca vikalpAH sambhavanti, ekAdInAmasaGkhyAtAntAnAM teSAM samayenotpatteH, asaGkhyAteSvapi ca jJAninaH SaTTAni vyavasthApayanti, ekendriyANAM tvasaGkhyAtAnAmeva pravezanAt SadvaiH samarjitAH, tathA paTunaTuna ca samarjitAH iti vikalpadvayasyaiva sambhava:, ata evAha - 'puDhavikAiyANaM' ti eSAmalpabahutvacintAyAM nArakAdayaH stokAH AdyAH, paTusthAnasyaikatvAt, dvitIyAstu saGkhyAtaguNAH, noSaTsthAnAnAM bahutvAt evaM tRtIyacaturthapaJcameSu sthAnabAhulyAt sUtroktaM bahunvamavaseyamityeke, anye tu vastusvabhAvAditi, evaM 12 sUtrANi ceti // 20 zate dazamaH // bhagavatIlaghuvRttau vRttito viMzatitamaM zataM sampUrNam // athaikaviMzatitamamArabhyate - 'sAlI' tyAdi, (*87) zAlyAdidhAnyavizeSarUpoddezakadazakAtmako vargaH 1 zAliretrocyate, evamanyatrApi, uddezakadazakaM caivam-mUle 1 kaMde 2 khaMdhe 3, tayA ya 4 sAle 5 pavAla 6 patte ya 7 pupphe ya 8 phale 9 bIe 10 tesviya ekekae hoi || 2 ||" 'uddese' tti 1 'kala'tti kalAyAdidhAnyaviSayaH 2 'ayasi 'tti atasIprabhRtidhAnyaviSayaH 3 'vaMse 'tti vaMzAdiparvaga vizeSaviSayaH 4 'ikkhu 'tti ikSvAdiparvaga vizeSaviSayaH 5 digbha'ti darbhazabdopalakSaNatvAt 'seDiyamaMti|yakottiyadanne' ityAdiguNabhedaviSayaH 6 'ajjhavaroha'tti vRte samutpanno vijAtIyo vRkSavizeSo'bhyavarohakaH tatprabhRtizAkaprAyavanaspativiSayaH 7 'tulasI'ti tulasIprabhRtivanaspativiSayaH 8, ete'STau vargAH, dazAnAmuddezakAnAM vargAH samudAyA dazavargAH, sarve'zItiH punaruddezakAH syuriti, varge 2 uddezakadazakabhAvAditi / tatra prathamavargastatra prathamodezaka ucyate - 'rAyagidhe' ityAdi, (sU. 689) 'jahA varkatIe' ti yathA prajJApanA 6 pade, tatra caivamutpAdo-no nArakebhya utpadyante, kintu tiryagmanuSyebhyaH, tathA 21 za0 // 253 // Page #509 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI vyutkrAntipade devAnAM vanaspati tpattiruktA iha tu sA na vAcyA, mUle devAnAmanutpatteH, zubheSu puSpAdiSu teSAmutpatteH, ata evoktaM 'navaraM deve vajitte'ti 'eko vetyAdi, yadyapi sAmAnyena vanaspatiH pratitamayamanantA utpadyanta ityucyate tathApIha zAlyAdInAM pratyekazarIratvAdekAdyutpattirna viruddhati, 'avahAro jahA uppaluddesae'tti utpaloddezaka ekAdazazataprathamodezakaH, tatrApahAra | evaM-'te NaM bhaMte jIvA samae 2 avahIramANA 2 kevaikAleNaM ahIti ?,go! te NaM asaMkhejA, samae 2 avahIramANA 2 asaM khejAhiM osappiNiussappiNIhi avahIraMti, no ceva NaM abahiyA siya'ti, te NaM bhaMte ! jIvA nANAvaraNijassa kiMbaMdhagA?, ataH | paraM yaduktam-'jahA uppaluddesae'tti, anenaivaM sUcitam-go! no baMdhagA baMdhae vetyAdi, evaM vedodayodIraNA api vAcyAH , lezyA|trikeSu 6 bhaGgAH ekatve 3 bahutve ca 3, tathA trayANAM padAnAM tri trikasaMyogeSu caturbhaGgIbhAvAt 12 bhedAH, te caivaM-sAlI NaM | bhaMte ! jIve kiM kiNhalesovautte nIlalesovautte ya 1 kiNha lesopauttA nIlalesovautte ya 2 kiNhalesovautte ya nIlalesovauttA ya 3 kiNhalesovauttA ya nIlaleso0 ttAya 4 kiNhaleso0 te ya kAulesovautte ya 5 kiNhalesovautte ya kAulesovauttAya 6 / kiNhalesovauttA ya kAuleso0 te ya 7 kiNhalesovauttA ya kAule0 uttA ya 8 nIlale. te kAule. tte ya0 9 nIlaleso0 te ya kAule0 tA ya 10 nIlale0 tA ya kAule. te ya011 nIlale0 tA ya kAule0 tA ya 12, evamekatvabahutvAbhyAM | caturbhaGgikAsadbhAvAt triSu dvikayogeSu jAtAH 12, ekatra trikasaMyogeSTau bhavanti, te caivam-kiNhale0 te ya nIlale0 te ya kAuleso0 te ya 1. kiNhale. te ya nIlaleso0 te ya kAule. tA ya 2 kiNhale. te ya nIlale0 tA ya kAu0 te ya 3 kiNhale. tte ya nIla0 tA ya kAuleso0 tA ya 4 kiNhale. tA ya nIlale0 te ya kAule. te ya 5 kiNhaleso0 te ya 5 kiNha. Page #510 -------------------------------------------------------------------------- ________________ zrIbhagaH laghuvRttau ttA ya nIla0 te ya kAu0 ttA ya 6 kiNhale0 ttA ya nIla0 ttA ya kAu0 te ya 7 kiNhaleso0 tA ya nIlale0 ttA ya kAule 0 ttA ya 8, evamekakayoge 6 dvikayoge 12 trikayoge 8 sarvAkamIlane jAtAH 26 vikalpA iti, 'diTThI' tyAdi dRSTipadAdArabhyendri yapada yAvadutpaloddeza vanneyaM, tatra dRSTau mithyAdRSTayaste jJAne'jJAninaH yoge kAyayoginaH upayoge dvividhopayogAH, evamanyadapi tata eva vAcyam- 'se NaM bhaMte " ityAdinA 'asaMkheaMkAla' mityetadantyenAnubandha uktaH / atha kAyasambandhamAha - ' se Na' mityAdi, 'evaM jahA uppaluddesae' tti, anena cedaM sUcitaM- goyamA ! bhavAdeveseNaM jahaNaNeNaM do bhavaggahaNAI ukkoseNaM asaMkhijAI bhavaragahaNAI, kAlAdeseNaM jahaNeNaM aMtomuhuttaM ukkoseNaM asaMkhiaM kAlamityAdi, 'AhAro jahA uppaluddesae'tti, sa caivaM te NaM bhaMte ! jIvA kimAhAramAhAraiti ?, go0 ! davvao anaMtappaesiyAI' ityAdi, 'samugdhAeM' tyAdi tatrAyamarthalezaH teSAM jIvAnAmAdyAstrayaH samudghAtAH, tathA mAraNAntikasamudghAtena samavahatA mriyante asamavahatAH, tata udvRttAste tiryakSu manuSyeSu votpadyanta iti / 21 zate prathamaH // (sU. 690) evaM samasto'pi vargaH sUtrasiddhaH evamanye'pi 7, navaraM 80 bhaGgAH evaM catasRSu lezyAsu - ekatve 4 bahutve 4 tathA padacatuSkeSu SaTsu dvikasaMyogeSu pratyekaM caturbhaGgikAbhAvAt 24 tathA trikasaMyogeSu pratyekamaSTAnAM sadbhAvAt 32, catuSkasaMyoge ca 16, evaM 80 bhaGgA iti iha caitramavagAhanAgAthA vRddhoktA-mUle 1 kaMde 2 khaMdhe 3 tayAya 4 sAle 5 pavAla patte 7 y| sattasuvi dhaNupuhuttaM aMgulamo puppha 8 phala 9 bIe 10 // 1 // ti // 21 zataM saMpUrNam // ~ 21 za0 // 254 // Page #511 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau SJEVE JOLJIGJOF JOGVME atha dvAviMzaM vyAkhyAyate, tatroddezaka vargasaGgrahagAtheyam- 'tAle tyAdi (*88) tAlatamAla pramukhavRkSa vizeSa viSayo dezakadazakAtmakaH 1 varga:, (sU. 692) uddezake ca mUlakandAdi viSayabhedAH pUrvavat, 'egaDiya'tti ekamasthikaM phalamadhye yeSAM te tathA, te ca nimbAmrajambvAdayo dvitIye vAcyA, 'bahubIyagA yatti bahUni bIjAni phaleSu yeSAM te tathA, te ca asthikatindukabada rakapitthAdayo vRkSavizeSAstRtIye vAcyAH, 'gucchA ya'tti gucchA - vRntAkIpramukhAste caturthe vAMcyAH, 'gumma' tti gulmAH sariyaka| navamAlikAkoriNTakAdayaste paMcame vAcyAH, 'vallI ya'tti vallyaH kAliGgI tumbI pramukhAstAH SaSThe vAcyAH, 'chadasa'tti padmargA dazodezakapramANAH, ata eva pratyekaM dazoddezaka pramANatvAdvagArNAmiha paSTiruddezakAH syuriti zatamidamanantarazatavad vyAkhyeyaM yastu vizeSassa sUtrasiddha eva, iha ceyaM vRddhoktA gAthA- "pattapatrAle pupphe phale ya bIe ya hoi uvavAo / rukkhesu suragaNANaM pasaMttharasavaNNagaMdhe ||1|| 22 zataM sampUrNam // 100 VOL atha trayoviMzaM zatamArabhyate, tatroddezakavargasaGgrahagAtheyam - 'Alue 'tti (#89) (sU. 623) AlukamUlakAdisAdhAra-Navanaspatibheda viSayoddezakadazakAtmakaH 1 vargaH, 'lohI' ti lohIprabhRtyananta kAyika viSayo dvitIyaH, 'avae'ti avakacakrapramukhAnantakAyAkhyastRtIyaH, 'pADha'tti pAThAmRgavAlukI madhurasAdivanaspatibheda viSayazcaturthaH, 'mAsavaNNI ya'tti mAsaparNIprabhRtivallIviSayaH paJcamaH, tannAmaka eveti, paJcate'nantaroktA dazodezakapramANA vargAH, yata evamata: 50 uddezakAH syuH ihaM zate // 23 zataM sampUrNam // GDC FOCFOLLO 22 za0 23 za0 Page #512 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau JOCJOLF atha caturviMzatitamamArabhyate - taduddezakadvArasaGgrahagAtheyam - 'uvavAya'tti (90-91) nArakAdayaH kuta utpadyante ityutpAdo vAcyaH 1 'parImANaM' ti ye nArakAdiSUtpatsyante teSAM svakAye utpadyamAnAnAM parimANaM vAcyaM 2 'saMghayaNaM'ti teSAmeva nArakAdiSutpitsUnAM saMhananaM vAcyaM 3 'uccattaM tti narakAdiSu yAyinAmavagAhanApramANaM vAcyaM 4, evaM saMsthAnAdyapi jJeyaM 5, 'aNubaMdha'tti vivakSitaparyAyeNAvyavacchinnenAvasthAnaM 'kAyasaMveho'tti vivakSitakAyAt kAyAntare tulyakAye vA gatvA punarapi yathAsambhavaM tatraivAgamanaM / athAravdhazatoddezakaparijJAnagAthAmAha - 'jIvapade' tyAdi (92) iyaM gAthA prAguktadvAragAthAdvayAdAdau kacid dRzyate, tatra prathamodezako vyAkhyAyate tatra ca kAryasaMvedhadvAre 'se NaM bhaMte! pajate asaNNI' tyAdi (sU. 693) 'bhavAdeseNaM'ti bhavaprakAreNa 'do bhavaggahaNAI'ti ekatrAsaMjJI 1 dvitIye nArakaH 2, tato nirgataH san anantaratayA saMjJitvameva labhate, na punarasaMjJitvamiti, 'kAlAe seNaM' ti kAlaprakAreNa, kAlata ityarthaH, nArakANAM 10 varSasahasrA sthitirjaghanyA, sA cAsaMjJibhavasatkajaghanyAntarmuhUrttAdhikA, 'ukko seNaM' ti iha palyopamAsakhyeyabhAgaH prAgbhavAsaMjJinArakotkRSTAyuSkarUpaH pUrvakoTI cAsaMjJyutkRSTAyuSkarUpeti, evamete sAmAnyeSu ratnaprabhAnArake pUtpitsavo'saMjJinaH prokto daNDakaH prathamaH / artha jaghanya sthitiSu teSUtpitsraMstAnnirUpayannAha - 'pajjante' tyAdi, sarvaM cedaM pratItArthameva, 2 daNDakaH, utkRSTasthitiSu ratnaprabhAnAra ke pUspitsAvapi vAcyaH 3, evamete trayo gamA nirvizeSaNamasaMjJinamAzrityoktAH, evamete eva taM paryAptAsaMjJinaM jaghanyasthitika 3 mutkRSTasthitikaM 3 cAzritya vAcyAH, tadevamete 9 gamAH; tatra jaghanyasthitiparyAptAsaMjJinamAzritya 9, sAmAnyanArakagama ucyate 'jahaNaNe' tyAdi 'AuM ujjhavasANA aNubaMdho ya'tti AyurantarmuhUrttameva, jaghanyasthiterasaMjJino'dhikRtatvAt, adhyavasAyasthAnAnyaprazastAnyevAntarmuhUrttasthitikatvAt,dIrgha 24 za0 1 uddezaH || // 255 // Page #513 -------------------------------------------------------------------------- ________________ zrIbhaga Inmymarthian 24 za0 1 uddezaH laghuvRttau | sthitehiM tasya dvividhAnyapi tAni sambhavati, kAlasya bahutvAd , anubandhazca sthitisama eveti, kAyasaMvedhe tu nArakANAM jaghanyAyA | utkRSTAyAzca sthiteruparyantarmuhUrta vAcyamiti 4, evaM jaghanyasthikaM taM jaghanyasthitikeSu teSUtpAdayannAha-'jahaNNakAlaThitI'tyAdi 5, evaM jaghanyasthitikaM tamutkRSTasthitiveSu teSUtpAdayannAha 6, atha jaghanyasthitikaM taM paryAptasaMjJinaM sAmAnyeSu teSUtpAdayannAha 7, evamutkRSTasthitikaM jaghanyasthitiSu teSUtpAdayannAha-'ukkosakAle tyAdi 8, evamutkRSTasthitikaM tamutkRSTasthitiSu teSUtpAdayannAha|'ukkosakAle tyAdi 9 / evamasaMjJinaH paJcendriyatirazvo nArakeSUtpAdo nvdhoktH| atha saMjJinastasyaiva tathaiva tamAha-'jaisaNNI'| tyAdi (sU. 694) "tiNNi nANA tiNi aNNANA bhayaNAe'tti tirazvAM saMjJinAM narakagAminAM jJAnAni ajJAnAni ca trINi bhajanayA syuriti, dve vA trINi vA syurityarthaH, navaraM paMca samugghAyA 'Aillaga'tti asaMjJinaH paJcendriyatirazcaH trayaH | samudghAtAH, saMjJinastu narakaM yiyAsoH paJcAdyAH, antyayornarANAmeva bhAvAt , 'jahaNNeNaM do bhavaggahaNAIti saMjJipaJcendri| yatiryasUtpadya punarnarakeSUtpadyate, tato manuSyeSvevamadhikRtakAyasaMvedhe bhavadvayaM jaghanyataH syAd , evaM bhavagrahaNASTakamapi bhAvanIyaM, anenedamuktaM saMjJipaJcendriyatiryaka tato nArakaH punassaMjJipaJcendriyatiryaG puna rakastatassaMjJipaJcendriyatiryaka punastasyAmeva pRthivyAM nArakaH evamaSTAveva bhavAnutpadyate, navamabhave tu nara eva syAditi, eva maudhika auSikeSu nArakepUtpAditaH, ayaM prathamagamaH, pajjattetyAdistu 2,'so ceva ukkosakAlaTThiie'tyAdistu 3'jahaNNakAle'tyAdi 4, tatra 'imAiM aTTha nANattAI'ti, tAni caivam| tatra zarIrAvagAhanotkRSTA yojanasahasramuktA iha tu dhanuHpRthaktvaM, tatra lezyAH 6 iha tvAdyAstisraH, tatra dRSTistridhA iha tu mithyA geva, tatrAjJAnAni trINi bhajanayA iha tu dve evAjJAne, tatrAdyAH 5 samudghAtA iha tu 3, AuM ajjhavasANA aNubaMdho ya teAITHIN INDIAHILDHAMDARASAImdiminimum Page #514 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau jaheva asaNNINaM' ti jaghanyasthitikAsaMjJigama ivetyarthaH, tatra AyurihAntarmuhUrtta adhyavasAyasthAnAnyaprazaMstAnyeva, anubandho'pyantarmuhUrttameveti, 'avasesa'mityAdi, avazeSaM yathA'saMjJina audhikaprathamagame, samarthavAkyaM cedaM, avaseso so ceva gamaotti, anenaivaitadarthasya gatatvAditi, 'so ceva jahaNNakAle' tyAdistu saMjJiviSaye paJcamo gamaH, iha ca 'so ceva'tti sa eva saMjJI jadhanyasthitiH 5 ' so ceva ukkose' tyAdi 6 'ukkosakAle' tyAdi 7, tatra ca 'eesiM ceva Dhamagamao'ti eteSAmeva saMjJinAM prathamagamo - yatrodhika aughi keSUtpAditaH, 'navara 'mityAdi, tatra jaghanyA antarmuhUrttarUpA'saMjJinaH sthitiruktA seha na vAcyA, evamanubandho'pi tadrUpatvAttasyeti 7, 'so ceva'tti sa evotkRSTasthitissaMjJI 8 'ukko se' tyAdi 9 'ukkhevanika khevau 'tti upakSepaH- prastAvanA, sa ca pratigamamaucityena vAcyaH, nikSepastu nirgamanaM, so'pyevameveti, evaM ratnaprabhAvaktavyatokA 2 / atha taM saMjJinamAzritya zarkara prabhAvaktavyatocyate, tatrodhika audhikeSu tAvaducyate- 'pajjattetyAdi (sU. 695) 'ladvI sacceva'tti parimANa| saMhananAdInAM prAptiyaiva ratnaprabhAyAmutpitsoruktA saiva samagrA zarkarAyAM vAcyA, 'sAgarovamaM'ti zarkarAyAM jaghanyA sthitiH sAga, ropamamantarmuhUrttaM ca saMjJibhavasatkamiti, 'ukkoseNaM bArasa'tti dvitIyAyAmutkarSataH sAgaropama 3 sthitiH tasyAzcaturguNane dvAdaza, evaM pUrvakoTayo'pi caturSu saMjJitiryagbhaveSu ca 4, 'neraiyaDiisaMvehesu'tti taMtra prathamAyAM AyurdvAre saMvedhadvAre 10 varSasahasrANi sAgaropamaM coktaM dvitIyAdiSu punarjaghanyata utkarSatazca sAgaropamANyeva vAcyAni, yataH ikaM 1 tiSNi 2 satta 3 dama 4 satara 5 ayabAvIsa 6 tittIsa 7 iti, ratnaprabhAgamatulyA 9 gamAH kiyad dUraM yAvadityAha - 'jAva chaTThapuDhavi'tti 'caugguNA kAyaJca'ti utkRSTakAyasaMvedha iti, vAluyandabhAe'ti tatra 7 sAgarANi utkarSataH sthitiH, sA ca caturguNitA 28, evamuttaratrApi, vAluya Coming 24 za0 1 uddezaH // 256 // Page #515 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 1 uddezaH |ppabhAe paMcavihasaMghayaNI'tti Adyayoreva pRthivyoH servAnotpadyante, evaM caturthI 4 paJcamI 3 SaSThI 2 saptamISu ekaikaM saMhananaM hIyata iti / atha saptamapRthivImAzrityAha-'pajatte'tyAdi, 'itthiveyA na uvavajaM titti SaSThayantAsveva pRthvISu strINAmu- tpapatteH, 'jahaNNeNaM tiNi bhavaggahaNAIti matsyasya saptamapRthvInArakatvenotpadya punarmatsyeSvevotpattau 'uko sattabhava'tti matsyo bhUtvA 1 saptamyAGgataH 2 punarmatsyaH 3 punarapi saptamyAGgataH 4 punarapi tathaiva matsyaH 5 saptamyAM ca 6 punarmatsyaH 7 iti / 'kAlAdeseNaM ti 22 sAgarANi jaghanyasthitisaptamapRthvInArakabhavasatkAni antarmuhUrttadvayaM ca prathamamatsyabhavasatkamiti, chAvahiti vAratrayaM saptamyAM 22 sAgarAyuSkatayotpatteH, pUrvakoTayazcatuSu nArakaMbhavAntariteSu matsyabhaveSviti, aMta idaM jJAyate-saptamyAM jaghanyasthitiSUtkarSatastrIneva vArAnutpadyata iti, kathamanyathekkAlaparimANaM syAd , iha cotkRSTaH kAlo vivakSitaH, tena jaghanyasthitiSu trIn vArAnutpAditaH, evaM hi caturthI pUrvakoTirlabhyate, utkRSTasthitiH punarvAradvayotpAdane SaTSaSTissAgarANAM syAt , pUrvakoTyaH punastisra eveti 1 'so ceva jahaNNa'tti ityAdistu dvitIyo gamaH 2 'soceva ukkosa'tti iti, tatra ca 'ukkoseNaM paMca'tti matsyabhavAH 3 nArakabhavau 2, ata eva utkRSTasthitiSu saptamyAM vAradvayamevotpatteH 5, 'so ceva jahaNNakAladviio'tti 4, tatra ca 'sacceva rayaNappabhapuDhavijahaNNakAlaviivattaccaya'tti saiva ratnaprabhAcaturthagamavaktavyatA vAcyA, navaramayaM vizeSaH-prathamAyAM 6 saMhananAni vedAH 3 uktAH, iha tu saptamapRthvIcaturthagame prathamameva saMhananaM strIvedaniSedhazca vAcya iti, zeSA gamAH svayamUhyAH / atha narAdhikArI 'uko saMkhejA uvavajaMti' (sU. 696) garbhajanarANAM sadA saGkhyAtAnAmevAstitvAt , navaraM 'cattAri nANAI ti avadhyAdau pratipatite sati keSAMcinnarakeSatpatteH, Aha ca cUrNikAra:-'ohinANamaNapajjavanANaAhArasarIrANi labhrUNa parisADittA Page #516 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 24 za0 1 uddezaH uvavajaItti, 'jahaNNeNaM mAsapuhuttaMti, idamuktaM syAt-janmato mAsadvayAntarvAyunaro narakaM na yAti, dasavAsahassAIti jaghanyaM nArakAyuH,'mAsapuhuttamabhahiyAI'ti iha mAsapRthaktvaM jaghanyaM narakayAyinarAyuH 'cattAri sAgarovamAIti utkRSTa ratnaprabhAnArakabhavacatuSkAyuH 'cauhiM puvakoDIhiMti iha catasraH pUrvakoTayo narakayAyinarabhavacatuSkotkRSTAyussatkAH, idamatra jJeyam-manuSyo bhRtvA catura eva vArAn ekasyAM pRthavyAM nArakaH syAta, punazca tiryageva syAt , jaghanyasthitika auSikeSu ityatra caturthe game 'imAi paMca nANattAiMti vapuravagAhane jaghanyetarAbhyAmaGgulaputhakatvaM, prathamagame tu sA jaghanyato'GgulapRthaktvaM utkarSataH paJcadhanuHzatAni 1 tatheha trINi jJAnAni trINyajJAnAni bhajanayA, jaghanyasthitikasyaiSAmeva bhAvAt , pUrvaM tu catvAri jJAnAnyuktAnIti 2, tathehAdyAH 5 samudghAtAH, jaghanyasthitikasyaiSAmeva sambhavAt , prAk ca SaDuktAH, ajaghanyasthitikasyAhArakasamudghAtasyApi sambha| vAt 3, tatheha sthitiranubandhazca jaghanyata utkRSTatazca mAsapRthaktvaM, prAk sthityanubandho jaghanyato mAsapRthaktvamutkarSatastu pUrvakoTyabhihiteti, zeSagamAstu svymuuhyaaH| atha zakarAprabhAyAM (sU .697) anenedamuktaM syAn , 'rayaNipuhuttaM ti sarIrogAhaNA jahaNNeNaM, | dvihastapramANebhyo hInatarapramANA dvitIyasyAM notpadyante, 'jahaNNeNaM vAsapuhattaM ti varSadvayAyubhyo hInatarAyuSo dvitIyAyAM notpadyante, evaM esA ohiesu tisu gamaesutti ohio ohiesu 1 ohio jahaNNaThiIesu 2 ohio ukosaThiiesu 3, ete audhikAstrayo gamAH, eteSvevAnantaroktA manuSyalabdhiH parimANa saMhananaprAptiH, nAnAtvaM vidaM yaduta nArakasthiti kAlA| dezena kAyasaMvedhaM ca jAnIyAH, tatra prathamagame sthityAdikaM sUtrasiddhameva, dvitIye tu audhiko jaghanyasthitiSpityatra nArakasthiti| jaghanyetarAbhyAM sAgaropamaM, kAlatastu saMvedho jaghanyato narasatkavarSapRthaktvAdhikaM sAgaropamamutkarSatastu sAgaropama 4 pUrvakoTya 257|| Page #517 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI dhikAni, tRtIye'pyevameva, navaraM sAgaropamasthAne jaghanyataH sAgaratrayaM sAgaracatuSTayasthAne tUtkarSataH sAgaropamadvAdazakaM vAcyamiti, 'so ceve'tyAdi, caturthAdigamatrayaM, tatra ca 'saMveho uvajujiUNa bhANiyabvotti, sa caivam-jaghanya sthitika audhikeSvityatra | game saMvedhaH kAlAdezena jaghanyataH sAgaropamaM varSapRthaktvAdhikaM utkarSato dvAdaza sAgarANi varSapRthaktvacatuSkAdhikAni, jaghanya| sthitirjaghanyasthiti kena kAlataH kAyasaMvedhaH sAgaropamaM varSapRthaktvAdhikaM utkarSataH 4 sAgarANi varSapRthaktvacatuSkAdhikAni, evaM | SaSThagamo hyH| 'so cevetyAdi, saptamAdigamatrayaM, tatra ca 'imaM nANatta'mityAdi vapuravagAhanA pUrva hastapRthaktvaM dhanuHzatapa|JcakaM coktA iha tu zatapaJcakameva, evamanyadapi nAnAtvamUhyaM 'maNussaThitI jANiyavva'tti tiryasthitighanyA'ntarmuhUrttamuktA, | manuSyagameSu tu manuSyasthitiqhatavyA, sA jaghanyA dvitIyAdigAminAM varSapRthaktvaM utkRSTA tu pUrvakoTIti, saptamapRthvIprathamagame | | 'tettIsaM sAgarovamAI puvvakoDIabbhahiAI' ihotkRSTaH kAyasaMvedha etAvantameva kAlaM syAt saptamapRthvInArakasya, tata udRttasya | manuSyeSvanutpAdena manuSya 1 nArakabhavadvayabhAvenaivaitAvata eva kAlasya bhAvAditi // 24 zate prthmH|| dvitIya Arabhyate-'ukkoseNaM paliovamassa asaMkhijaibhAgaTThiiesu uvavajjejA' (sU. 698) iha palyopamA| saGkhyeyabhAgagrahaNena pUrvakoTI grAhyA, yataH paryAptAsaMjJipaJcendriyatirazcaH sammUrchimasyotkarSataH pUrvakoTIpramANamAyuH syAt , sa cotkarSataH svAyuSkatulyameva devAyurvadhnAti, nAdhikaM, ata Aha cUrNikAra-:'ukkoseNaM satullapubbakoDiAuyaM nivvattei, na ya saMmucchimo puvvakoDiAuyattAo paro acchati', atha asaGkhyAtavarSAyuHsaMjJipaJcendriyatiryaggameSu 'ukkoseNaM tipaliovamaTThiiesu. uvavajeja'tti idaM devakurvAdimithunakatirazco'dhikRtyoktaM, te hi palyopamAyuSkatvenAsaGkhyAtavarSAyuSaH syuste ca svA Page #518 -------------------------------------------------------------------------- ________________ 24 za0 2 uddezaH zrIbhaga0|| yuHsamaM devAyurbabhantIti, 'saMkhejA uvavajjati'tti asaGkhyAtavarSAyustirazcAmasaGkhyAtAnAM kadAcidapyanutpAdAt , 'vaIrosa- laghuvRttI hatti asaGkhyAtavarSAyuSAM yatastadeva syAt, 'jahaNNeNaM dhaNupuhuttaMti idaM pakSiNo'dhikRtyoktaM, pakSiNAmutkarSato dhanuHpRthaktva pramANavapustvAt , Aha ca-'dhaNuyapuhuttaM pakkhisutti, asaGkhyAtavarSAyuSo'pi te syuryadAha-'paliyAsaMkhejapakkhIsutti palyo pamAsaGkhyeyabhAgaH pakSiNAmAyuriti, 'ukoseNaM chaggAuyAiMti idaM ca devakurvAdihastyAdInadhikRtyoktaM, 'noM napuMsagaveyajagatti asaGkhyAtavarSAyuSo hi napuMsakavedA na syuriti, 'ukko0 chapaliovamAIti trINyasaGkhyAtaMvarSAyuSastiryagbhaMvasa mbandhIni trINi cAsurabhavasambandhInItyevaM 6, na ca devabhavAdudvRttaH punarapyasaGkhyAtavarSAyuSkaghUtpadyate iti, so ceva appaNA jahaNNakAlahii'tti caturtho gamaH, iha jaghanyakAlasthitikassAtirekapUrvakoTiAyuSkaprabhRtikaH 'ukko0 sAirega'tti asaGkhyAtavarSAyuSAM pakSyAdInAM sAtirekA pUrvakoTirAyuH, te ca vAyustulyaM devAyuH kuryuritikRtvA sAtireketyAdhuktamiti 'uko. sAtiregaM dhaNusahassaM'ti yaduktaM tatsaptamakulakaraprAkAlabhAvino hastyAdInapekSyeti sambhAvyate, tathAhi-saGkhyAtavarSAyurjaghanyasthitikaH prakrAntaH, sa ca sAtirekapUrvakoTyAyuH syAditi, tathaivAgame vyavahRteH, tatkAlInahastyAdayazcaitadviguNocchrAyAH, ataH saptamakulakaraprAkkAlabhAvinAmasaGkhyAtavarSAyuSAM hastyAdInAM yathoktamavagAhanApramANaM labhyata iti, saMvedhastu 'sAiregAu do puvvakoDIo'tti ekA sAtirekA pUrvakoTI tiryagbhavasatkA anyA tu sAtirekaivAsurabhavasatketi 4, 'jahaNNao jahaNNesutti | paJcame 'asurakumAraThiI saMvehaM ca jANija'tti tatra jaghanyA'surakumArasthitirdazavarSasahasrANi saMvedhastu sAtirekA pUrvakoTI 10 varSasahasrANi ceti 5, zeSagamAstu svayameva vAcyAH, evamutpAdito'saGkhyAtavarSAyuH saMjJipaJcendriyatiryak asureSu, atha saGkhyAtaM Page #519 -------------------------------------------------------------------------- ________________ zrIbhagaH laghuvRttau varSAyurasAvutpAdyate 'jai saMkhejja' tti, 'ukko0 sAtiregasAgarovamaTTiiesa' tti yaduktaM tad balinikAyamAzrityeti, 'tisuvi | gamaesa imaM nANattaM' ti jaghanyakAlasthitikasambandhiSvaudhikAdiSu 'cattAri lesAu'tti ratnaprabhApRthvIgAminAM jaghanyasthitikAnAM tisrastatroktAH eSu punastAzcatasraH, asureSu tejolezyAvAnapyutpadyate, tathA ratnaprabhA pRthvIgAminAM jaghanyasthitikAnAmaMdhyavasAyasthAnAnyaprazastAnyevoktAnIha tu prazastAnyapi, dIrghasthitikatve hi dvividhAnyapi sambhavanti, na tvitareSu, kAlasyAlpatvAn, 'saMveho sAiregeNa sAgarovameNa 'tti ratnaprabhAgameSu sAgareNa saMvedha uktaH, asurakumAragameSu tu sAtirekasAgareNAsau kAryaH, balipakSApekSayA tasyaiva bhAvAditi, atha narebhyo'surAnutpAdayannAha - 'jai maNusse hiMto' ityAdi 'ukko0 tipalio maTThiiesutti devakurvAdinarA hi utkarSataH svAyussamasyaiva devAyuSo bandhakAH ataH 'tipalio maTTiiesa' ityuktaM, navaraM 'sarIrogAhaNa'ti tatra prathama audhikaH audhikeSu, dvitIyastu audhiko jaghanyasthitiSu tatraudhiko'saGkhyAtavarSAyussaMjJI naro jaghanyataH sAtireka 500 dhanuHpramANaH syAt, tathA saptamakulakaraprAkAlabhAvI mithunakanaraH utkarSatastriganyUtamAno, yathA devakurvAdimithunakanaraH, sa ca prathamagame, dvitIye ca jaghanyAyurutkRSTAyurapIti dvidhA'pi sambhavati, tRtIye tu trigavyUtAvagAhana eva, yasmAdasAvevotkarSasthitiSu palyopamatrayAyuSkeSUtpadyate, utkarSataH svAyuH samAyurbandhakatvAttasyeti, atha saGkhyAtavarSAyuH saMjJinaramAzrityAha'jaha saMkhejje 'tyAdi prAgvatsarvaM jJeyamiti // 24 zate dvitIyaH // ukko0 desUNadupaliovamaTThiesutti (sU. 699 ) yaduktaM tadaudIcya nAgakumArApekSayA, yatastatra dve dezone palyopame utkarSata AyuH syAd Aha ca-' dAhiNa divaDUpaliyaM uttarao huti dunni desuNA' iti, utkRSTasaMvedhapade 'desUNAI paMca pala ONE CHHOTIN CHHOOD AND DRONE HOON COOM MARDOHAM 24 0 2 uddezaH Page #520 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau ovamAI' ti palyopamatrayaM asaGkhyAtavarSAyustiryaksambandhi dve ca dezone te nAgakumArasatke iti yathoktaM tat syAt, dvitIyagame 'nAgakumAraThi saMvehaM ca jANeja'tti tatra jaghanyA nAgakumArasthitirdazavarSasahasrANi, saMvedhastu kAlato jaghanyasAdhikapUrvakoTIdazavarSasahasrAdhikaH, utkarSaH punaH palyopamatrayaM tairevAdhikamiti, tRtIyagame 'ukkosakA laTThiesa' ti dezonadvipalyopramAyuSkeSvityarthaH tathA 'TiI jahaNaNeNaM' ti yaduktaM tadavasarpiNyAM suSamAkhyadvitIyArakasya kiyatyapi bhAge'tIte'saGkhyAtava - rSAyuSastirazvo'dhikRtyoktaM, eSAmevaitatpramANAyuSkatvAt, eSAmeva ca svAyuH samadevAyurbandhakatvenotkRSTasthitiSu nAgakumAreSUtpAdAt, 'tiSNi paliovamAI' ti etacca devakurvAdyasaGkhyA tajIvitirazvo'dhikRtyoktaM, te ca utkRSTataH tripalyopamAyuSo'pi tatra madhyamasthityA dezonadvilyopamamAnamAyurvanti, yataste svAyupassamaM hInataraM vA tadvanaMti, na tu mahattaramiti, atha saGkhyAtAyuHsaMjJipaJcendriyatiryacamAzrityAha- 'jai saMkheja' tti prAgvat jJeyamiti / / 24 zate tRtIyaH // (sU. 700) evamanye'STAvityekAdazaH / atha 12 pRthvIkAyikoddezaka ucyate- 'jahA vakkaMtIe 'tti (sU. 701) yaduktaM tadevaM dRzyaM kiM egiMdiyatirikkhajoNie hiMto jAva paMciMdiyatirikkhajoNiehiMto uvavaaMti ?, goyamA ! egiMdiyatirikkhajoNiehiMtovi ubavatI' tyAdi, tRtIyagame 'jahaNaNeNaM eko ve'tyAdi, prAktanagamayorutpitsu bahutvenAsaGkhyAtA evotpadyanta evamuktaM, iha tu utkRSTasthitaya ekAdayo'saGkhyAtAntAzcotpadyante, utkRSTasthiti ke pUtpitsUnAmalpatvenaikAdInAmapi utpAdasambhavAt, 'ukko0 aTTha bhavaragahaNAI' ti ihedamavagantavyaM yatra saMvedhe pakSadvayasya madhye ekatrApi pakSe utkRSTA sthitiH syAt tatrotkarSato'STau bhavagrahaNAni, tadanyatra tvasaGkhyAtAni tatazvehotpattiviSayabhUtajI veSUtkRSTA sthitirityutkarSato'STau bhavagrahaNAni, evamagre'pi vAcyaM, 'chAvattaraM CDCDOCJOL SOL JOCOL DOCTOL BOLDOGD 24. zu0 2 uddezaH || // 259 // Page #521 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau OGA(CJLJOLJIG VEJCJACJL vAsasaya sahassa' ti dvAviMzatervarSasahasrANAmaSTAbhirbhavagrahaNairguNane 76 varSasahasrAdhikaM varSalakSaM syAditi 176000, caturtha game 'tiNi lesAo' tti jaghanyasthitiveSu devo notpadyata iti teSu tejolezyA nAsti, SaSThe game 'ukko0 aTThAsI vAsasahassAI 'ti tatra jaghanyasthitikasyotkRSTasthitikasya ca catuSkRtva utpannatvAt 22 varSasahasrANi caturguNitAni aSTAzItiH syuH 4 antarmuhUrttAnIti, 9 game 'jaha0 coyAlIsaM' ti 22 varSasahasrANi bhavadvayAt dviguNitAni 44 sahasrANi syuH / evaM pRthivI - kAyikebhya utpAditaH, athAsAvevApUkAyikebhya utpAdyate, 'jai AukkAie'tti 'caukkabhedo' tti sUkSmabAdarayoH paryAptakApayaptikabhedAt 'saMveho taiyachaTTe' ityAdi, tatra bhavAdezena jaghanyataH saMvedhaH sarvagameSu bhavagrahaNadvayarUpaH pratItaH, utkRSTatve yo vizeSaH sa darzyate, tatra tRtIyAdiSu sUtrokteSu paJcasu gameSUtkarSataH saMvedho'STau bhavagrahaNAni, prAgdarzitAyA aSTabhavagrahaNanibandhanabhUtAyAH sthitestRtIyaSaSTasaptamASTameSvekapakSe navame ca ubhayatrApyutkRSTasthiterbhAvAt, 'sesesu causu gamaesu'ti zeSeSu caturSu gameSu prathamadvitIyacaturthapaJcamalakSaNeSUtkarSato'saGkhyAtAni bhavagrahaNAni, ekatrApi pakSe utkRSTasthiterabhAvAt, 'taiya gamae kAlA| deseNaM jahaNNeNaM bAvIsaM 'ti pRthvIkAyikAnAmutpattisthAnabhUtAnAmutkRSTasthititvAt, 'antomuhutta 'tti apkAyikasya taMtrotpitsoraudhikatve'pi jaghanyakAlasya vivakSitatvenAntarmuhUrttasthitikatvAt, 'ukko0 solasuttaraM ti ihotkRSTasthitikatvAt pRthvIkA - yinAM ca teSAM catuNAM bhavAnAM bhAvAt tatrotpitsovApakAyikasyaudhikatve'pyutkRSTakAlasya vivakSitatvAdutkRSTasthitayazcatvArastadbhavAH, evaM ca pRthvIkAyikasya dvAviMzatervarSasahasrANAM saptAnAM ca sahasrANAmaprakAyasatkAnAM caturguNane 88000, 28000 mIlane ca 116000, 'chaTTe gamae' ityAdi, SaSThagame hi apkAyo jaghanyasthitika utkRSTasthitipRthvIkAyikepUtpadyate ityantarmuhUrttasya varSasa LOCJOGAOLJOCJOCJ(CJ@GJOCSOLJOJOL, 24 za0 2 uddezaH Page #522 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau hasradvAviMzatezca pratyekaM caturbhavagrahaNaguNitatve pRthvIkAyasya utkRSTaM yathoktaM kAlamAnaM syAt 88000, evaM saptamAdigamasaMvedhA abhyudyAH, navaraM navamagame jaghanyena 29 varSasahasrANi apakAyika pRthvIkAyikotkRSTasthityorapUkAyapRthvIkAyayorekabhavApekSayA jaghanya sthitermIlanAditi / atha tejaskAyikebhyaH pRthvIkAyikamutpAdayannAha - 'tiSNi lesAo' ti apakAyikeSTha devotpattestejolezyA sadbhAvAt catasrastA uktAH, iha tu tadabhAvAtisra eva 'TiI jANiyaMtraca 'tti tatra tejassu jaghanyA sthitirantarmuhUrttamitarA tu trINyahorAtrANi, 'taiyagamae'ti tRtIyagame audhikastejaskAyika utkRSTasthitiSu pRthivIkAyikeSu utpadyata ityatraikasya pakSasyotkRSTasthitikatvamato'STau bhavAH, tatra caturSu pRthivIkAyikotkRSTabhaveSu dvAviMzatervarSasahasrANAM caturguNane'STAzItistAni syuH, caturSu taijaskAyikabhaveSu utkarSataH pratyekamahorAtratrike caturbhirguNite 12 ahorAtrANIti, 'evaM saMveho uvaujjiUNa bhANiyabvo'tti sa caivaM - SaSThAdinavAnteSu gameSu 8 bhavAH teSu kAlamAnaM yathoktaM jJeyaM, zeSagameSu tUtkarSataH asaGkhyAtabhavAH kAlo'pyasaGkhyeya eveti / atha vAyukAyikebhyaH pRthvI kAyamutpAdayannAha - 'saMveho vAsasahassehiM kAyavvo'tti vAyUnAmutkarSataH varSasahasratrayasthitikatvAt 'ukko0 e0 vAsasayasahassa'ti atra 8 bhavAH, teSu caturSu dvAviMzatezvaturguNane 88000 punaranyeSu caturSu vAyubhaveSu varSasaha sratrayasya caturguNiteSu jAtAH 12000, evaM dvayormIlane varSalakSamiti, evaM saMveho uvajujiUNa bhANiyacvo tti sa ca yatrotkRSTa sthitisambhavastatrotkarSataH 8 bhavAH itaratra tvasaGkhyAtabhavAH kAlato'saGkhyAta eva vAcyaH / atha vanaspatibhyastamutpAdayannAha, atha vanaspatikAyAnAmaprakAyavat 9 gamA bhaNitavyAH, yo'tra vizeSastamAha- 'nANAsaMThie' tyAdi, apkAyasya stibukAkArAvagAhanA eSAM tu nAnAsaMsthAnasthitatA, tathA 'paDhamaesu' tti prathameSu audhikeSu gameSu pAzcAtyeSu cotkRSTasthitigameSvavagAhanA 24 za0 3 uddezaH ||260 // Page #523 -------------------------------------------------------------------------- ________________ 24.0. zrIbhaga vanaspatikAyikAnAM, dvidhA'pi madhyameSu, jaghanyasthitigameSu triSu yathA pRthvIkAyeSu utpadyamAnAnAmuktA tathaiva vAcyA, aGgulAlaghuvRttau / saGkhyAtabhAgamAtretyarthaH, 'saMveho ThiI ya jANiyavya'tti tatra sthitirutkarSataH 10 varSasahasrANi, jaghanyA tu pratItaiva, etadanusAreNa saMvedho'pi jJeyaH, tameva caikatra game darzayati-taie'tti, 'ukko0 aTThAvIsuttaravAsasayasahassaMti iha game utkarSataH 8 bhavAH teSu 4 pRthvyA 4 vanaspateH, tatra caturyu pRthvIbhaveSu utkRSTeSu varSa 88000 tathA vanaspateH 10 varSasahasrAyuSkatvAcaturSu bhaveSu 40000, ubhayamIlane yathoktamAnamiti // atha dvIndriyebhyastamutpAdayannAha-'bArasa joyaNAIti (sU. 702) / yaduktaM tat zaMkhamAzritya, yadAha-'saMkho puNa bArasa joyaNAIti 'sammaTThiI vatti etaccocyate sAsvAdanasamyaktvApekSayA, iyaM ca vaktavyataudhikadvIndriyasyaudhikapRthvIkAyikeSu, evametasya jaghanyasthitiSvapi, tasyaivotkRSTasthitiSUtpattau saMvedhe vizeSo'ta evAha'navara'mityAdi, aTTha bhava'tti ekapakSasyotkRSTasthitikatvAt 'aDayAlIsAe'tti caturyu dvIndriyabhaveSu 12 varSamAneSu 48 varSANi syuH, tairadhikAni 88 varSasahasrANi, dvitIyasyApi gamatrayasyaiSaiva vaktavyatA, vizeSamAha-'navaraMti iha sapta nAnAtvAni, vapuravagAhanA, yathA pRthvIkAyAnAmaGgulAsaGkhyeyabhAgamAtramityarthaH, prAggamatraye tu 12 yojanamAnA'pi uktA, tathA 'no sammaddiTThI' jadhanyasthititayA sAsvAdanasamyagdRSTInAmanutpAdAt , prAktanagame tu samyagdRSTirapyuktaH, teSu madhyamotkRSTasthitibhAvAt 2, tathADhe jJAne prAktane game jJAne ajJAne apyukte 3, yogadvAre kasyApi jaghanyasthitikatvena paryAptakatvAnna vAgyogaH prAk-cAsAvapyuktaH 4, sthitirantarmuhUrtameva prAk ca 12 varSANi 5, atrAdhyavasAnAnyaprazastAni prAgubhayarUpANi 6, saptamaM nAnAtvaM anubandhaH 7, saMvedhastu dvitIyatrayasyAdyayorgamayorutkarSato bhavAdezenAsakhyeyabhavalakSaNaH kAlAdezena saGkhyeyakAlaH, tRtIye tu vizeSamAha-'tai Page #524 -------------------------------------------------------------------------- ________________ zrIbhaga0 24 zava laghuvRttI e gamae'tti antyagamatraye 'kAlAdeseNaM uvajujiUNa'tti yattadeva prathamagame kAlata utkarSataH 88 sahasrANi 48 varadhikAni, dvitIye tu saMvedhaH sUtrasiddha eveti, atha trIndriyebhyastamutpAdayannAha-'chaNNauI sayaM rAiMdiya'tti iha tRtIyagame'STau bhavAH, tatra caturpu trIndriyabhaveSu utkarSataH 49 dinAni teSu yathoktaM kAlamAnaM syAditi, majjhimA tiNi gamA taheva' yathA madhyagamAdvIndriyagamAH 'saMveho uvajujiUNa'tti sa pazcimagamatraye bhavAdezena tUtkarSataH pratyekaM 8 bhavAH, kAlAdezena tu pazcimagamatrayasya prathamagame tRtIyagame cotkarSataH 88 varSasahasrANi 196 dinAdhikAni, dvitIye tu 196 dinazataM 4 antarmuharrAdhikaM / atha caturindriyebhyastamutpAdayannAha-'navaraM eesu ceva'tti vakSyamANeSvavagAhanAdiSu nAnAtvAni dvIndriyatrIndriyaprakaraNApekSayA caturindriyaprakaraNe vizeSAd bhaNitavyAni syuH, tAnyeva darzayati-'sarIre'tyAdi, 'sesaM tahevati zeSa-upapAtAdidvArajAtaM tathaiva yathA trIndriyasya, yastu saMvedhe vizeSo na darzitaH sa khayamUdyaH / atha asaMjJipaJcendriyatiryagbhyastamutpAdayannAha-'ukko0 aTTha bhava'tti anenedaM jJAyate, yathotkarSataH paJcendriyatirazco'STaiva nirantaraM bhavAH syuH, evaM sadRgbhavAntarAntaritA api bhavAntaraissahASTaiva syuH, 'kAlAdeseNa uvajujiUNa'tti atra prathame game kAlataH saMvedhaH sUtre dArzata eva, dvitIye tUtkaSato'sau 4 pUrvakoTyaH 4 antarmuhattairadhikAH, tRtIye tu tA eva 88 varSasahasrairadhikAH, uttaragameSu tvatidezadvAreNa sUtrokta evAsau jnyeyH|| atha saMjJipavendriyebhyastiryagbhyastamutpAdayannAha-'jai sannI'tyAdi, 'evaM saMveho navasu gamaesutti evamuktAbhilApena saMvedho navasvapi gameSu yathA asaMjJinAM tathaivAzeSo'tra vAcyaH, asaMjJinAM saMjJinAM caiva pRthvISUtpitsUnAM jaghanyato'ntarmuhUrttAyuSkatvAt utkarSatazca pUrvakoTyAyuSkatvAditi, laddhI se'tyAdi labdhiH parimANasaMhananAdiprAptiH 'se' tasya pRthvIkAyetpitsoH saMjJinaH Adhagamatraye 'esa Hum m mmmmmmINITUTHIJinmenidinmomledimunaruwimmiswimmaldwani HAMALUMAMITamdhundmamtarnumanumm m mmmmmmmmmmmm // 26 Page #525 -------------------------------------------------------------------------- ________________ 24 zrIbhaga ceva'tti yA ratnaprabhAyAmutpitsostasyaiva madhyame'pi gamatraye epeva labdhiH, vizeSastvayam-'navaraM' nava ca nAnAtvAni jaghanyasthilaghuvRttau / tikatvAt syuH, tAni cAvagAhanA 1 lezyA 2 dRSTi 3 ajJAna 4 yoga 5 samudghAta 6 sthitya 7dhyavasAna 8 anubandhAkhyAni 9 / atha narebhyastamutpAdayannAha-evaM jahe'tyAdi (sU. 703) yathA hyasaMjJipaJcendriyatirazco jaghanyasthitikasya trayo gamAH tathaiva tasyApi traya audhikA gamAH syuH, ajaghanyotkRSTasthitikatvAt sammUrchimanarANAM na zeSagamaSaTasambhavaH / atha saMjJinaramAzrityAha'jaheva rayaNappabhAe'tti saMjJinarasyaiveti prakramaH 'navaraM ti ratnaprabhAyAmuspitsohiM narasyAvagAhanA jaghanyenAGgulapRthaktvamuktaM iha tvaGgalAsaGkhyeyabhAgaH, sthitizca jaghanyena mAsapRthaktvaM proktaM iha tvantarmuhUrttamiti, saMvedhastu navakhapi gameSu yathA pRthvIkAyetpa dyamAnasya saMjJipaJcandriyatirazca uktaH tathaiveha vAcyaH, saMjJino narasya tirazcazca pRthvIkAyitpitsorjaghanyasthiterantarmuhartamAnatvAdumotkRSTAyAstu pUrvakoTImAnatvAditi, 'majjhille'tyAdi jaghanyasthitisatkagamatraye labdhistatheha vAcyA, yathA tatraiva gamatraye saMjJipa |Jcandriyatirazca uktA, sA ca tatsUtrAdevAtra jJeyA, pacchille'tti audhikagameSu hi aGgulAsaGkhyeyabhAgarUpApyavagAhanA antarmuhUrtarU| pApi sthitiruktA sA ceha na vAcyA, ata evAha-'navaraMti ogAhaNa'tti atha devebhyastamutpAdayannAha-'chaNhaM saMghayaNANaM asaMghayaNI' iha yAvatkaraNAdidaM dRzyaM 'Neva'TThI Neva chirA Neva NhArU NevacchimaM (chaNhaM saMghayaNANaM a) saMghayaNI, je poggalA iTThA kaMtA piyA maNuNNA maNAmA te tesiM saMghAyattAekatti tattha NaM jA sA bhavadhAraNijjA sA jahaNNeNaM'ti utpAdakAle'nAbhogataH karmapAratantrathAdalAsakhyeyabhAgamAtrA'vagAhanA syAt , uttaravaikriyA tu jaghanyA aGgulasya saGkhyeyabhAgamAnA syAd , AbhogajanitatvAt tasyAH na tathAvidhA sUkSmatA syAt yAdRzI bhavadhAraNIyAyA iti, 'tattha NaM jA sA uttaraveuvviya'tti yathA khecchAvazena kaayaa rekaamiyaapaa paamaayaiyaiyaarmaaymaayaiyaannn meeyaatiyaapaariy tiyaa' Page #526 -------------------------------------------------------------------------- ________________ Ul24 za0 12-13 purigini ani sunamidinwuni mami ani 14-15 16 udde. khANa sthitiH, zrIbhagama saMsthAnaniSpAdanAditi, "tiNi aNNANA bhayaNAe'tti ye asurakumArAH asaMjJibhya Agatyotpadyante teSAmaparyAptakAvasthAyAM laghuvRttI vibhaGgasyAbhAvAta zeSANAM tu tadbhAvAdajJAneSu bhajanoktA, 'jahaNNeNaM dasavAsa'tti tatra 10 varSasahasrANyasurakumAreSvantarmuhUrta tu pRthvIkAyikeSviti, itthameva 'ukkoseNaM ti etAvAneva cotkarSato'pyatra saMvedhakAlaH pRthvIta udvattasyAsurakumAreSUtpAdAbhAvAditi, 'majjhillaesu pacchillaesu'ityAdi, ayaM ceha sthitivizeSo-madhyameSu jaghanyA'surANAM 10 varSasahasrANi sthitiH, antyagameSu ca sAdhikasAgaropamamiti / jyotiSkadaNDake-'tiNi nANA tiNi aNNANA niyama'tti ihAsaMjJI notpadyate, saMjJinastUtpattisamaya eva samyagdRSTeH 3 jJAnAni matyAdIni itarasya tvajJAnAni matyAdIni syuH, aTThabhAga'tti aSTamo bhAgo aSTa|bhAgaH sa evAvayave samudAyopacArAd aSTabhAgapalyopamaM, idaM ca tArakadevadevImAzrityoktaM, 'ukoseNaM paliovamati idaM ca | candravimAnadevAnAzrityoktamiti / evaM vaimAnikebhyastamutpAdayannAha-'jaI'tyAdi, etacca sarva prAgvajjJeyamiti / 24 zate dvaadshH|| | (sU. 704) trayodaze nAsti lekhyam / caturdaze tu likhyate 'devesuna uvavajaMti'tti (sU. 705) devebhya udattAstejakA| yeSu notpdyte| (sU . 706) evaM paJcadaze'pi / atha SoDaze likhyate-'jAhe vaNassaikAiotti (sU. 707) anena vanaspaterevAnantAnAM uttirasti nAnyatarasAt ityevakaraNAdAveditaM, zeSANAM hi sarveSAmapyasaGkhyAtatvAt , tathA'nantAnAmutpAdo banaspatiSveva, kAyAntarasyAnantAnAmabhAjanatvAdityAveditaM, iha ca prathamadvitIyacaturthapaJcamagameSvanutkRSTasthitibhAvAdanantA utpadhanta ityucyate, tathA teSveva prathamadvitIyacaturthapaJcamagameSu anutkRSTasthititvAdevotkarSato bhavAdezenAnantAni bhavagrahaNAni vAcyAni, kAlAdezena cAnantaH kAlaH, zeSeSu tu paJcasu tRtIyaSaSThasaptamAdiSu 8 bhavAH utkRSTasthitibhAvAt 'ThiiM saMvehaM ca jANeja'tti tatra TopHWITHIHI NDIHIMI RHMAHOSHINDE H // 262 // Page #527 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 16-17 ANDHINIDHI OHINIMOMummigrmmscompMMINDIN | sthitijaghanyA utkRSTA ca sarveSvapi gameSu pratItaiva, saMvedhastu tRtIyasaptamayojaghanyena daza varSasahasrANyantarmuhAdhikAni utkarSato 24 za0 'STasu bhavagrahaNeSu dazasahasyAH pratyekaM bhAvAdazItivarSasahasrANi, SaSThASTamayostu jaghanyena 10 varSasahasrANyantarmuhUrtAdhikAni, utkR|STatastu 44 varSasahasrANyantarmuhUrtacatuSTayAdhikAni, navame tu jaghanyataH20 varSasahasrANyutkarSatastvazItiriti / / 24 zate poddshH||1018 udde. | atha dvIndriyasya 24 daNDakotpAdarUpaH saptadaza Arabhyate-'sacceva puDhavikAiyassa'tti (sU . 708) yA pRthvIkAyikasya pRthvIkAyiketpitsolabdhiH prAguktA dvIndriyatve'pi saivetyrthH| 'tesu ceva causutti teSveva caturpu gameSu prathamadvitIyacaturthapaJcamasaMjJeSu, sesesu paMcasuti zeSeSu paJcasu tRtIyaSaSThasaptamASTamanavamagameSu 'evaM'ti yathA pRthvIkAyikena saha dvIndriyasya saMvedha uktaH evamapatejovAyuvanaspatidvitricaturindriyaiH saha saMvedho vAcyaH, tadevAha-caturpu prAgukteSu gameSUtkarSato bhavAdezena saGkhyeyA bhavAH, paJcasu tRtIyAdiSu 8 bhavAH, kAlAdezena ca yA yasya sthitistatsaMyojanena saMvedho vaacyH| paJcendriyatiryagraissaha dvIndriyasya tathaiva sarvagameSu 8 bhavA vAcyAH // 24 zate sptdshH|| 'ThiI saMvehaMti (sU.709) sthiti trIndriyevRtpitsUnAM pRthivyAdInAmAyuH saMvedhaM ca trIndriyotpitsupRthivyAdInAM trIndriyANAM ca sthiteH prayogaM jAnIyAt , tadeva kvaciddarzayati-'teukAiesuti tejaskAyikaiH sArddha trIndriyANAM sthitisaMvedhastRtIyagame pratItaH, utkarSeNa dve aSTottare rAtriMdivazate, kathaM ?, audhikasya taijaskAyikasya catuSu bhavetkarSeNa vyahorAtramAnatvAt 4 bhava(catuSka)sya dvAdazAhorAtrANi, utkRSTasthitizca trIndriyasyotkarSataH catuSu bhaveSu 49 dinamAnatvena 4 bhava(catuSka)sya zataM SaNNavatyadhikaM syAt , rAzidvayamIlane cASTottare dve rAtriMdivazate syAtAmiti / 'beiMdirahiMti 'aDayAlIsaM'ti dvIndriyasyotkarSato DiminimiprilCHIRISONamom anHIONAL HprmwwmININDIAnmom SIDHAKIKArth its fine Page #528 -------------------------------------------------------------------------- ________________ 24 za0 zrIbhaga laghuvRttI uddazaH |12 varSapramANeSu caturSu bhaveSu 48 saMvatsarAH, caturpu trIndriyabhavagrahaNeSu utkarSeNa 49 ahorAtramAneSu 196 dinamAnaM syAt , 'teMdiehiM ti 'yANauyAIti aSTasu trIndriyabhaveSu utkarSeNa 49 dinamAneSu 392 dinAni syuH, 'evaM sabvatthe ti anena caturindriyasaMjyasaMjJitiryagraissaha trIndriyANAM tRtIyagamasaMvedhaH kArya iti sUcitaM, tRtIyagamasaMvedhadarzanena SaSThAdigamasaMvedhA api sUcitA draSTavyAH, teSAmapyaSTabhavikatvAt , prathamAdigamacatuSkasaMvedhastu bhavAdezenotkarSataH saGkhyAtabhavagrahaNarUpaH, kAlAdezena / | tvasaGkhyAtakAlarUpa iti // 24 shte'ssttaadshH|| (sU . 610) ekonaviMze na lekhyamasti // viMzatitame tu likhyate-'ukoseNaM pubbakoDi'tti (sa. 711) nArakANAmasaGkhyAtavarSAyuSkeSvanutpAdAditi, "asurakumArANaM ti pRthvIkAyikeSUtpadyamAnAnAmasurANAM yA caiva vaktavyatA parimANAdikA prAguktA seha nArakANAM pazcendriyatiryakSutpadyamAnAnAM vAcyA, vizeSastvevaM-'navaraM'ti, 'jahaNNeNaM'ti utpattisamayApekSamidaM, 'uko satta dhaNUI'ti idaM ca trayodazaprastaTApekSaM, prathamaprastaTAdiSu punarevaM 'rayaNAi paDhamapayare hatthatiya'ti 1,'ukko |paNNarasa'tti iyamavagAhanA bhavadhAraNIyAyAH, uttaravaikriyAyAstu tasyA dviguNeti, 'samugghAyA cattAri'tti kriyAntAH 'sesaM taheva'ti zeSaM dRSTyAdikaM tathaiva yathA'surANAM, so ceva'tti 2 gamaH, 'sesaM tahevatti yathaudhikagame prathame 'evaM sesAvitti evamanantaroktagamadvayakrameNa zeSA api 7 gamA bhaNitavyAH, natvatrakaraNAt yAdRzI sthitirjaghanyotkRSTabhedA AdyayorgamayoArakANAmuktA tAdRzyeva madhyame'ntima ca gamatraye prAmoti, tatrocyate-'jaheva neraiyauddesaeti yathaiva nairayikoddezake prathamazatasatke saMjJipaJcendriyatiryagbhiH saha nArakANAM madhyameSu gameSu pazcimeSu triSu gameSu ca sthitinAnAtvaM syAt tathaivehApi, 'sarIro 263 // Page #529 -------------------------------------------------------------------------- ________________ ANNI zrIbhaga laghuvRttI gAhaNa'tti vapuravagAhanA yathA prajJApanAyAM 21 pade, sA ca sAmAnyata evaM,'satta dhaNu tinnirayaNI chacceva ya aMgulAI paDhamAe / puDhavIe puDhavIe duguNA duguNaM va sesaasu||1||"tti, tinni nANAI'ti dvitIyAdiSu saMjJibhya evotpadyante te ca trijJAnAsyajJAnA vA niyamAt syuH, 'uko chAvaTThIti iha bhavAnAM kAlasya ca bahutvaM vivakSitaM, tacca jaghanyasthititve nArakasya labhyata iti,22 / sAgarAyurnArako bhUtvA paJcendriyatiryakSu pUrvakoTyAyurjAtaH, evaM vAratraye 66 sAgarANi pUrvakoTItrayaM ca syAd , yadi cotkRSTasthitiH |33 sAgarAyurnArako bhUtvA pUrvakoTyAyuHpaJcendriyatiryasUtpadyate tadA vAradvayamevaivamutpattiH syAt , tatazca 66 sAgarANi pUrvakoTI| dvayaM ca syAta , tRtIyA tu tiryagbhavapUrvakoTI na labhyata iti notkRSTatA bhavAnAM kAlasya ca syAditi, utpAdito narakebhyaH paJce|ndriyatiryagyonikaH, atha tiryagyonikebhyastamutpAdayannAha-'jai'tti'jaceva appaNoti yaivAtmanaH pRthvIkAyasya svasthAne-pRthvIkAyatve utpadyamAnasya vaktavyatA uktA saivAtrApi vAcyA, kevalaM tatra parimANadvAre pratisamayamasaGkhyeyA utpadyante ityuktaM iha , tvekAdiH, etadevAha-'navaraM'ti tathA pRthvIkAyebhyaH pRthvIkAyeSUtpadyamAnasya saMvedhadvAre prathamadvitIyacaturthapaJcamagameSu utkarSato'| saGkhyAtA bhavAH proktAH, zeSe tu 8 bhavAH, iha punaraSTAveva navasvapIti, 'kAlAeseNaM ubhao ThiIe kareja'tti kAlAdezena |saMvedhaM pRthvIkAyikasya saMjJipazcendriyatirazcazca sthityAM kuryAt , tathAhi-prathameM game kAlAeseNaM jahaNNeNaM do aMtomuhuttAiMti pRthvI satkaM paMcendriyasatkaM ceti, utkarSataH 88 sahasravarSANi pRthvIsatkAni 4 pUrvakoTayaH paJcendriyatiryaksatkAH, evaM zeSeSvapi gameSu |saMvedha Uhya iti, 'sabvattha appaNotti sarvatrAekAyikAdibhyazcaturindriyAntebhya udvRttAnAM paJcendriyatiryasUtpAde 'appaNo'tti apakAyAdeH satkA labdhiH parimANAdirvAcyA, sA ca prAstrato jJeyA, 'jaheva puDhavikAiesu uvajamANANaM ti ityAdi, pymaakyaalllppaak avr paiyAMPImrNDHI Page #530 -------------------------------------------------------------------------- ________________ zrIbhaga ko laghuvRttI HO HION WIDHANICATIOnlinddin and mlllpaatti maamaa pymaam pttiyaa mildlife! yathA pRthvIkAyebhyaH paJcendriyatiryakSutpadyamAnAnAM jIvAnAM labdhiruktA tathaivApkAyikAdibhyazcaturindriyAntebhya utpadyamAnAnAM sA. / vAcyeti / asaMjJibhyaH paJcendriyatiryagutpAdAdhikAre-'ukkoseNaM paliovamassa'tti anenAsaMjJipaJcendriyANAmasaGkhyAtavarSAyuSkeSu pazcendriyatiryastpattiruktA, 'avasesaM jaheva'tti avazeSaM parimANAdidvArajAtaM yathA pRthvIkAyetpadyamAnasyAsaMjJinaH pRthvIkAyodezake uktaM tathaivAsaMjJinaH paJcendriyatiryasUtpadyamAnasya vAcyamiti, ukkoseNaM paliovamassa'ti, kathaM ?, asaMjJI pUrvakoTyAyuH pUrvakoTyAyuSkeSveva paJcendriyatiryasUtpanna ityevaM saptasu bhaveSu sapta pUrvakovyaH aSTamabhave tu mithunakatiryakSu palyopamAsaGkhyeyabhAgapramANAyuSkaSatpanna iti, tRtIyagame 'ukkoseNaM saMkhejA uvavajaMti'ti asaGkhyAtavarSAyuSAM paJcendriyatirazcAmasaGkhyAtAnAmabhAvAditi, caturthagame 'ukkoseNaM puvvakoDi Auesutti jaghanyAyurasaMjJI saGkhyAtAyuSkeSveva paJcendriyatiryastpadyate itikRtvA pUrvakoTyAyuSketyuktaM,'avasesaM jahA eyarasa'tti ihAvazeSa-parimANAdi etasya-asaMjJitiryapazcendriyasya 'majjhimesutti jaghanyasthitigameSu evaM jahA rayaNappabhAe'tti tacca saMhananoccatvAdi anubandhasaMvedhAMtaM 'NavaraM parimANaM'ti taccedaM-'saMkhejjA | uvavajati'tti // atha saMjJipazcendriyebhyaH paJcendriyatiryaJcamutpAdayannAha-'jai saNNIti, 'avasesaM'ti avazeSa-parimANAdi yathaitasyaiva, saMjJipazcendriyatirazca ityarthaH, kevalaM tatrAvagAhanA 7 dhanUMSi ihotkarSato yojanasahasramAnA, sA ca matsyAdInAzritya jJeyeti, 'navaraM'ti, 'ukoseNaM tiNiti asya bhAvanA prAgiva, 'landI se jahA eyassa'tti etacca tatsUtrAnusAreNa jJeyaM, 'saMveho jaheva'tti 'ettha cevatti paJcendriyatiryaguddezake, sa caivaM 'bhavAdeseNaM'ti bhavAdezena jaghanyena dvau bhavau ukko.8 bhavAH, kAlAdezena jaghanyena dve antarmuhUrte utkarSataH 4 pUrvakoTyo'ntarmuhUrtacatuSkAdhikA:, eSa jaghanyasthitika audhikeSvityatra saMvedhaH, Page #531 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI jaghanyasthitiko jaghanyasthitikeSvityatra cAntarmuhUttaiH saMvedhaH, jaghanyasthitika utkRSTasthitikeSvityatra punarantarmuhUttaiH pUrvakoTImizca | saMvedhaH, navamagame 'navaraM parimANa miti tatra parimANaM utkarSataH saGkhyAtA utpadyante, avagAhanA cotkarSato yojanasahasramAneti / atha manuSyebhyastamutpAdayannAha-laddhI se timuvi gamaesutti labdhiH parimANAdikA se tasyAsaMjJinarasyAyeSu triSvapi gameSu, yato navAnAM gamAnAM madhye AdhA eva trayo gamAH sambhavanti, jaghanyato'pyUtkarSato'pi cAntarmuhUrtasthitikatvAt tasyeti, | 'ettha ceva'tti atraiva paJcendriyatiryaguddezake asaMjJipazcendriyatiryagbhyaH paJcendriyatiryagutpAdAdhikAre 'no saMkhejavAsAuehiMto'tti asaGkhyAtavarSAyuSo narA deveSvevotpadyante, na tiryaviti, 'laddhI seti labdhiH parimANAdiprAptiH 'se' tasya asaMjJimanuSyasya yathaitasyaiva saMjJinarasya pRthvIkAryavRtpadyamAnasya prathame uktA, sA caivaM-parimANato jaghanyenaiko dvau vA utkarSeNa tu saGkhyAtA evotpadyante, svabhAvato'pi saGkhyAtatvAt saMjJinarANAM, tathA 6 saMhananinaH utkarSataH 500 dhanuravagAhanAH 6 saMsthAninaH 6 lezyAH trividhadRSTayaH bhajanayA caturjJAnAsyajJAnAzca triyogAH dvathupayogAH catuHsaMjJAH catuSkaSAyAH paJcendriyAH 6 samud|ghAtAH sAtAsAtavedanAstrividhavedAH jaghanyenAntarmuhUrtAyuSaH, utkarSeNa pUrvakoTyAyuSaH aprazastAdhyavasAnAH sthitisamAnubandhAH, kAyasaMvedhastu bhavAdezena jaghanyena dvau bhavau utkarSeNa tvaSTau bhavAH, kAlAdezena tu likhita evAste 1, dvitIyagame 'sacceva vattabvaya'tti prathamagamoktA, kevalamiha saMvedhaH kAlAdezena jaghanyato dve antarmuharte utkarSataH 4 pUrvakoTayazcaturantarmuhUrttAdhikAH, tRtIye'pyevaM, navaraM 'ogAhaNA jahaNNegaM'ti anenedamavasitaM-aGgulapRthaktvAddhInataravapurnaro notkRSTAyuSkeSu tiryasUtpadyate, tathA 'mAsapuhuttaM'ti anenApi mAsapRthaktvAddhInatarAyuSko naro notkRSTasthitiSu tiryakSutpadyate ityuktaM, 'jahA sapiNapazcendiyatirikkhajoNiya tnnnyaayai paaaayeeyppyaa naayaayaayaayaayaar Page #532 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 20udde. ssa'tti navaraM 'parimANaM'ti tatra parimANadvAre utkarSato'saGkhyeyAste utpadyante ityuktaM, iha tu saMjJinarANAM saGkhyeyavena saG-1 | khyeyA utpadyanta iti vAcyaM, saMhananAdidvArANi yathA tatroktAni tatheha jJeyAni, tAni caivaM-teSAM 6 saMhananAni jaghanyotkarSAbhyAmaGgulAsaGkhyeyabhAgamAtrAvagAhanA 6 saMsthAnAni 3 lezyAH mithyAdRg dve ajJAne kAyarUpo yogaH2 upayogau 4 kaSAyAH 5 indriyANi 3 samuddhAtAH dve vedane 3 vedAH jaghanyotkarSAbhyAmapyantarmuhUrtAyuSaH aprazastAdhyavasAyAH AyussamAno'nubandhaH, kAyasaMvedhastu bhavAdezena dvau bhavau, utkarSato 8 bhavAH, kAlAdezena tu saMjJinarapaJcendriyatiryasthityanusArato jJeya iti / atha devebhyaH | paJcendriyatiryaJcamutpAdayannAha-'jai devehiMtotti, 'asurakumArANaM laddhI'tti asurANAM labdhiH parimANAdikA, evaM jAva IsANadevassa'tti yathA pRthvIkAyeSu devotpattiruktA tathA asurakumArAdiIzAnAntadevapaJcendriyatiryakSu sA vAcyeti, IzAnakAnta eva ca devaH pRthvIkAyeSUtpadyate itikRtvoktaM 'jAva IsANassatti, asurANAM caivaM labdhiH ekAdyasaGkhyeyAntAnAM teSAM paJcendri| yatiryakSu samayenotpAdaH, tathA saMhananAbhAvaH, jaghanyato'GgulAsaGkhyeyabhAgamAtrotkarSataH 7 hastamAnA bhavadhAraNIyA avagAhanA, itarA tu jaghanyato'GgulasaGkhyeyabhAgamAnA, utkarSatastu yojanalakSamAnA, saMsthAnaM samacaturasraM, uttaravaikriyApekSayA tu nAnAvidhaM, 4 | lezyAH trividhA dRSTiH 3 jJAnAni avazyaM ajJAnAni 3 bhajanayA, yogAdIni paJca padAni pratItAni, samudghAtA AdyAH 5 vedanA dvidhA puMstrIvedadvayaM 10 varSasahasrANi jaghanyA sthitiH utkRSTA tu sAtirekaM sAgaropamaM, zeSaM dvAradvayaM tu pratItaM, saMvedhaM tu sAmAnyata Aha-'bhavAdeseNaM savvatthe ti nAgakumArAdivaktavyatAsUtrayuktyA vAcyA, 'ogAhaNA jahA ogAhaNasaMThANe'tti avagAhanA yathA avagAhanAsaMsthAne prajJApanAyA ekaviMzatitamapade, tatra caivaM devAnAmavagAhanA-bhavaNavaNajoisohammIsANe sattahattha imlapummelapur ramenithin madline minumma ARTIRTHATANTRAmritaTIMERAMAnmunnie IIATIRIMARRIAL m il naannnttik maatti minute kaanaamaar 265|| Page #533 -------------------------------------------------------------------------- ________________ zrIbhaga taNumANaM / ekekahANiM sese duduge ya duge caukke ya ||1||",'jhaa Thii eehiMti prajJApanAyAzcaturthapade sthitizca pratItaiva / / 24 laghuvRttau / zate 20 uddeshH|| atha 21 uddezake nArakebhyo naramutpAdayannAha-'jahaNNeNaM mAsapuhuttaThiiyesu'tti (sU .712) anenedamuktaM-ratnaprabhAnArakA | jaghanyaM narAyurvanato mAsapRthaktvAdvInataraM na badhnanti, tathAvidhapariNAmAsambhavAdityevamanyatrApi kAraNaM vAcyaM, tathA parimANa dvAre-'ukkoseNaM egasamaeNaM saMkhejjA uvavajaMti' nArakANAM sammUrchimeSu nareSu utpAdAbhAvAt garbhajAnAM saGkhyAtatvAt | saGkhyAtA eva te utpadyante, 'jahA tahiM tahA iti yathA tatra pabhendriyatiryaguddezake ratnaprabhAnArakebhya utpadyamAnAnAM paJcendriyatirazcAM jaghanyato'ntarmuhUrttasthitikatvAdantarmuhUrteH saMvedhaH kRtaH tatheha naroddezake narANAM jaghanyasthitimAzritya mAsapRthaktvaiH saMvedhaH kArya iti bhAvaH, 'kAlAdeseNaM jahaNNeNaM'ti ityAdi / zarkarAprabhAdivaktavyatA tu paJcendriyatiryaguddezakAnusAreNa jJeyA / atha tiryagbhyo manuSyamutpAdayannAha-'jai tirikkhe'tyAdi, iha pRthvIkAyAdutpadyamAnasya paJcendriyatirazco yA vaktavyatA |saiva tata utpadyamAnasya narasyApi, etadevAha-evaM jaheba'tti, 'navaraM taie'tti tatra tRtIye auSikebhyaH pRthvokAyebhya ukRSTasthitiSu nareSu ye utpadyante te utkRSTatassaGkhyAtA eva syuH, yadyapi narAssammUchimasaGgrahAdasaGkhyAtAH syuH tathApyutkRSTasthitayaH | pUrvakoTyAyupaH saGkhyAtA eva, paJcendriyatiryaJcastvasaGkhyAtA api syuriti, evaM paSThe navame ceti, 'jAhe appaNe'tyAdi, ayamartho-madhyagamAnAM prathamagame audhikeghRtpadyamAnatAyAmityarthaH adhyavasAnAni prazastAni utkRSTasthitikatvenotpattau aprazastAni ca jaghanyasthitikatvenotpanI 'bIyagamae'tti jaghanyasthitikasya jaghanyasthitiSUtpattAvaprazastAni, prazastAdhyavasAnebhyo jaghanyasthiti HOTimilipitomimmindiamsaltimatiduu Hamalamantali anumari lahaman a nimanthalitthan Page #534 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau katvenAnutpatteriti, evaM tRtIyo'pi vAcyaH // apUkAyAdibhizca tadutpAdamatidezenAha - 'evaM AukAiyANavitti devAdhikAre 'jAva IsANadeva' tti yathA'surA nareSu paJcendriyatiryagyoniko ddeza vaktavyatAtidezenotpAditA evaM nAgakumArAdaya IzAnAntA utpAdanIyAH sahasvaktavyatvAt, yathAM ca tatra jaghanya sthiteH pariNAmasya ca nAnAtvamuktaM tathaiteSvapi, ata Aha-- 'eyANi cetra NANattANi'tti sanatkumArAdivaktavyatAyAM vizeSo'sti taM bhedena darzayati- 'saNakumAre' tyAdi, 'esA ukkosaThiI bhANi - yaMtravatti yadA oghi kebhyazca devebhyaM audhikAdinareSUtyate tadotkRSTasthitisaMvedhavivakSAyAM narabhavAntaritaizcaturbhissanatkumAradevabhavairaSTAviMzatyAdisAgaropamamAnA syAt, saMptAdisAgaropamamAnatvAt tasyA iti, yadA punarjaghanyasthitikadevebhya audhikAdinareSUtpadyate tadA jaghanyasthitiH syAt sA ca caturguNitA sanatkumArAdInAmaSTAdisAgarANi, dvayAdisAgaropamamAnatvAt tasyA iti, 'A jayadeve NaM'ti, 'ukko seNaM chanbhava'tti trINi devasaMbaMdhIni trINi narasatkAni ityevaM SaT, 'aTThArasasAgarovamAI'ti aante| javanya sthite revaMbhUtatvAt, 'ukko seNaM sattAvaNNaM'ti Anate utkRSTasthiteH 19 sAgaropamapramANAyA bhavatrayaguNanena 57 sAgarANi syuriti / graiveyakAdhikAre 'ege bhavadhANije 'tti kalpAtItadevAnAmuttaravaikriyaM nAstItyarthaH, 'no ceva NaM veubvie' tti graiveyakadevAnAM 5 samudghAtAH labdhyapekSayA sambhavanti, kevalaM vaikriyataijasAbhyAM na te samuddhAtaM kRtavantaH kurvanti kariSyanti vA prayojanAbhAvAdityarthaH, 'jahaNaNeNaM bAvIsaM'ti prathamagraiveyake jaghanyena teSAM 22 sAgarANi 'ukko seNaM ekkatIsaM ti 9 graiveyake utkarSataH 31 tAni sAgarANi, 'ukkoseNaM teNauI'ti ihotkRSTataH 6 bhavAH, triSu devabhaveSUtkarSato bhavaM 2 prati sAgarANAmekatriMzat tat triguNane trinavatisteSAM syAt, tribhirutkRSTairnarajanmabhistisraH pUrvakoTayaH syuriti / sarvArthasiddhadevAdhikAre AdyA eva BOLJOJOG:OCI(GJOLL@GSUCLOG:JOLDO |24 za0 21 udde. // 266 // Page #535 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 2420 22-23 uddezaH trayo gamAH syuH, sarvArthasiddhadevAnAM jaghanyasthiterabhAvAta madhyamagamatrayaM na syAta, utkRSTasthiterabhAvAcAntimamiti // 24 zate 21 uddezaH // asaGkhyAtavarSAyuHsaMjJipaJcendriyAdhikAre-'ukkoseNaM cattAritti (sU . 713) tripalyAyuHsaMjJipaJcendriyatiryaka palyopamAyuya'ntaro jAta iti 4 palyopamAni, dvitIyagame 'jaheva nAgakumArANaM biiyagame vattavvaya'tti sA ca prathamagamasamaiva, navaraM jaghanyata utkarSatazca 10 varSasahasrANi, saMvedhataH 'kAlAeseNaM jahaNNeNaM.' tRtIyagame 'ThiI se jahaNNeNa paliova|mati yadyapi sAtirekA pUrvakoTI jaghanyato'saGkhyAtavarSAyuSAM tirazcAmAyurasti tathA'pIha palyopamamuktaM, palyopamAyurvyantare - tpAdayiSyamANatvAt , yato'saGkhyAtavarSAyuH svAyuSo bRhattarAyuSkadeveSu notpadyate, etacca prAguktameveti, ogAhaNA jahaNNeNaM gAuyaMti yeSAM palyopamamAyusteSAmavagAhanA gavyUtaM, te ca suSamaduSSamAyAmiti // 24 zate 22 uddeshkH|| | 'jahaNNeNaM do aTThabhAgapaliovamAIti (sU . 714) dvau palyopamASTabhAgAvityarthaH, tatraiko'saGkhyAtAyuSkasambandhI dvitIyo jyotiSkasambandhIti, ukkoseNaM cattAri paliovamAiM vAsasayasahassamabhahiyAI trINyasaGkhyAtAyuHsatkAni ekaM ca sAtirekaM candravimAnajyotiSkasatkamiti, tRtIyagame "ThiI jahaNNeNaM paliovamaM vAsasayasahassamabhahiyaMti yadyapyasaGkhyAtavarSAyuSAM sAtirekA pUrvakoTI jaghanyataH sthitiH syAt tathA'pIha palyopamaM varSalakSAdhikamuktaM, etatpramANAyuSkeSu jyotiSkaghRtpatsyamAnatvAt , yato'saGkhyAtavarSAyuH svAyuSo bRhattarAyuSkeSu deveSu notpadyate, etacca prAradarzitameva, caturthagame jaghanyakAlasthitiko saGkhyAtavarSAyurauSikeSu jyotiSketpannaH, tatra saGkhyAtAyuSo yadyapi palyopamASTabhAgAddhInataramapi jaghanyamA Page #536 -------------------------------------------------------------------------- ________________ 24 za. zrIbhaga laghuvRttI 23-24 uddeza: yuSkaM syAt tathApi jyotiSAM tato hInataraM nAsti, svAyustulyAyurbandhakAthotkarSato'saGkhyAtavarSAyuSa itIha jaghanyasthitikAste |palyopamASTabhAgAyuSaH syuH, te ca vimalavAhanAdikulakarakAlAt pUrvatarakAlabhuvo hastyAdayaH, audhikajyotiSkA apyevaMvidhA eva | teSAmutpattisthAnaM syuH, 'jahaNNeNaM aTThabhAgapaliovamaTTiiesutti ityAyuktaM, ogAhaNA jahaNNeNaM dhaNupuhuttaM' yaduktaM tatpalyopamASTabhAgamAnAyuSo vimalavAhanAdipUrvatarakAlabhAvino hastyAdivyatiriktakSudrakAyacatuSpadAnapekSya jJeyaM, 'ukoseNaM sAiregAiM aTThArasa dhaNusayAIti etacca vimalavAhanAdipUrvatarakAlabhAvihastyAdInapekSyoktaM, yato vimalavAhano navadhanuHzatamAnAvagAhanaH tatkAlahastyAdayazca tadviguNAH, tatpUrvatarakAlabhAvinazca te sAtirekatatpramANAH syuH, 'jahaNNakAlaThiiyassa esa ceva'tti paJcaSaSThagamayoratraivAntarbhAvAt , yataH palyopamASTabhAgamAnAyuSo mithunakatirazcaH paJcamagame SaSThagame ca palyopamASTabhAgamAnamevAyuH syAt , prAgbhAvitaM caitaditi, saptamAdigameSatkRSTaiva tripalyopamalakSaNA tirazcaH sthitiH, jyotiSkasya tu saptame | dvidhA pratIteva, aSTame palyopamASTabhAgarUpA navame sAtirekapalyopamarUpA, saMvedhazca tadanusAreNa kAryaH, 'ee satta gamagati pratha| mAstrayaH madhyamatrayasthAne ekaH pazcimAstu traya eveti sapta, asaGkhyAtavarSAyuSkanarAdhikAre 'ogAhaNA sAiregAiM dhaNusayAIti vimalavAhanakulakarapUrvakAlInanarApekSayA, tiNNi gAuyAIti etaccaikAntasuSamAdibhAvinarApekSayA 'majjhimagamae'tti | pUrvoktanItestribhirapyeka evAyamiti // 24 zate 23 uddeshH|| __ 'jahaNNeNaM paliovamaThiiesutti (sU .715) saudharme jaghanyenAnyasyAyuSo'sattvAt 'ukkoseNaM tipaliovamaThiesutti yadyapi saudharme bahutarAyuSkamasti tathApyutkarSatasvipalyopamAyuSkA eva tiryaJcaH syuH, tadanatiriktaM ca devAyurna badhnanti, 'do pali // 267 // Page #537 -------------------------------------------------------------------------- ________________ zrIbhaga 24 laghuvRttI 24 u. HOMMANDAMOHAN WINDHINIONummismHINDIHINDIHINIOHINDHimal ovamAIti ekaM tiryagbhavasatkamaparaM ca devabhavasatkaM'cha paliovamAIti trINi palyopamAni tiryagbhavasatkAni trINyeva deva| bhavasatkAnIti 'soceva appaNA jahaNNakAlaThiIo jAu'tti gamatraye'pyeko gamo, bhAvanA tu darzitaiva, jahaNNeNaM dhaNupuhuttaMti kSudrakAyacatuSpadApekSaM, 'ukkoseNaM do gAuyAIti yatra kSetre kAle vA gavyUtamAnA narAH syuH tatsambandhino hastyA| dInapekSyoktamiti / saGkhyAtAyuHpaJcendriyatiryagadhikAre 'jAhe appaNA jahaNNakAlaThiIo'tti ityAdau 'no sammAbhicchaddiDhi'tti mizradRSTiniSedhyaH, jaghanyasthitikasya tadasambhavAd , ajaghanyasthitikeSu dRSTitrayasyApi bhAvAditi, tathA jJAnAdidvAre dve jJAne ajJAne vA syAtAM, jaghanyasthiteranyajJAnAjJAnayorabhAvAditi / atha narAdhikAre 'navaraM Aillaesu dosugamaesutti Adya|gamayohi pUrvatra dhanuHpRthaktvaM jaghanyAvagAhanA utkRSTA tu gavyUta 6 mAnA, iha tu jaghanyena 'gAuya'mityAdi, tRtIyagame tu jaghanyata utkarSatazca 6 gavyUtAnyuktAni, iha tu trINi, caturthagame tu prAgjaghanyato dhanuHpRthag utkarSato ve gavyUte prokte, iha tu jaghanyata | utkarSatazca gavyUtaM, evamanyadapyUhyaM, IzAnadevAdhikAre 'sAiregaM paliovamaMti IzAne sAtirekapalyopamasya jaghanyasthititvAt , IT | 'cautthagamaesutti ye sAtirekapalyopamAyuSastiyazcaH suSamAMzodbhavAH kSudrakAyAstAnapekSyoktaM, 'ogAhaNA dhaNupuhuttaM ukko-| seNaM sAiregAiM do gAuyAIti etacca yatra kAle sAtirekagavyUtamAnA narAH syuH tatkAlabhavAn hastyAdInapekSyoktaM, tathA 'jesu ThANesu'tti saudharmadevAdhikAre yeSu sthAneSu saGkhyAtavarSAyurnarANAM gavyUtamuktaM 'tesu ThANesu ihaM'ti jaghanyataH sAtirekapalyopamasthitikatvAdIzAnadevasya prAptavyadevasthityanusAreNa cAsaGkhyAtavarSAyurnarANAM sthitisadbhAvAt tadanusAreNaiva ca teSAvigAhanAbhAvAditi, sanatkumAradevAdhikAre 'jAhe appaNA jahaNNe' tyAdi, 'paMca lesAo AillAo kAyavAoMti Page #538 -------------------------------------------------------------------------- ________________ M zrIbhaga laghuvRttau I midianmadlaG 24 za0 24 udde. jaghanyasthitistiryak sanatkumAre utpitsurjaghanyasthitisAmarthyAt kRSNAdInAM 4 lezyAnAmanyatarasyAM pariNato bhUtvA mRtikAle padmalezyAmAsAdya mriyate, tatastatrotpadyate, yato'gretanabhavapariNAme sati jIvaH parabhavaM gacchatItyAgamaH, tadevamasya 5 lezyAH syuH, 'laMtagAdINaM jahaNNe'tyAdi, etadbhAvanA anantaroktanyAyena kAryA, 'saMghayaNAi baMbhaloyalaMtaesu paMca AillagANi'tti chedavartisaMhananasya caturNAmeva devalokAnAM gamane nivandhanatvAt , yadAha-'chevaTeNaM ugammaItti vacanAt , 'jahaNNeNaM tiNNi bhavaggahaNAIti AnatAdidevo narebhya evotpadyate teSveva ca pratyAgacchatIti jaghanyato bhavatrayaM syAt , evaM bhavasaptakamapyutka: rpato bhAvyamiti,'ukoseNaM sattAvaNa'nti AnatAdidevAnAmutkarSataH 19 sAgarANi AyuH tasya ca bhavacatuSTayabhAvena 57 sAgarANi narabhavacatuSkapUrvakoTIcatuSkAdhikAni syuriti, iti 24 zate 24 uddeshH|| iti zrIparamagurulakSmIsAgarasUriziSyazrIsumatisAdhusUriziSyazrIhemavimalasUrivijayarAjye zatArthizrIjinamANikyagaNiziSyazrIanantahaMsagaNiziSyazrIdAnazekharagaNisamudbhuta bhagavatIlaghuvRttau caturviMzatitamazatakavicaraNaM sampUrNam // RPALI IMAmountainmenim HOOMAAICHARMINSIDHRITan al mulimfiPighalnilhiMISAll Sath 29 Page #539 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau| i mmamilgimarMARI | atha paJcaviMzatitamamArabhyate-yathA tatra saGgrahagAthA ceyam-lesA ya davva saMThANe'tti (*93) lezyArthavAcyaH 1 dravyavAcakaH 2 saMsthAnavAcyaH 3 'jumma'tti kRtayugmAdyarthaH 4 'pajjavatti paryavavAcyaH 5 pulAkAdinirgrantharAcyaH 6'samaNAM yatti sAmAyikAdisaMyatArthavAcyaH 7 nArakotpatyAdivAcyaH 8'bhaviyAbhavieti bhavyAbhavyavAcyau uddezakau 10 'samma'tti samyagdRSTivAcyaH 11,'micche yatti mithyAgvAcyaH 12 // tatra 1 uddezake 'lesAvibhAgo'tti (sU. 716) sa ca 'nerai-18 yANaM bhaMte ! kai lessAo paNNattA' ityAdi, 'appAbahuyaM vatti tadevaM 'eesiNaM bhaMte ! jIvANaM salesANaM kaNhalesANaM nIlale| sANa'mityAdi, kiyadaraM tadvAcyamityAha-jAva cauvihANaM devANaM ti, tacedam-eesiNaM bhaMte ! bhavANavAsINaM vANamaMtarANaM joIsiyANaM vemANiyANaM devANaM devINa ya kaNhalesANaM jAva sukkalesANa ya kayare kayarehito'ityAdi / atha saMsArasamApannajIvAn tadyogAlpabahutvaM ca nirUpayannAha-'sahamati (sU. 717) sUkSmanAmakarmodayAt 'apajjattaga'tti aparyAptakA aparyAptanAmakarmodayAta / evamitare, tadviparItatvAt , 'bAyara'tti bAdaranAmakarmodayAt , ete catvAro'pi jIvabhedAH pRthivyAyekendriyANAM 'jahaNNukkosagassa jogassa'tti jaghanyaH-apakRSTaH kAMcidvayaktimAzritya sa eva vyaktyantarApekSayA utkRSTo jaghanyotkarSaH, tasya yogasya vIryAntarAyakSayopazamAdisamutthakAyaparispaMdasya, etasya ca yogasya 14 jIvasthAnasaMbaMdhAt jaghanyotkarSabhedAcASTAviMzatividhasyAupabahutvAdi jIvavizeSAt syAt , tatra 'savatthovetti sUkSmasya pRthvyAdeH sUkSmatvAccharIrasya tasyApyaparyAptakatvenAsampUrNatvAt tatrApi jaghanyasya vivakSitatvAt sarvebhyo vakSyamANebhyo yogebhyaH sakAzAt stokaH sarvastokaH syAt jaghanyo yogaH, punarvigrahikakArmaNa audArikapudgalagrahaNaprathamasamayavartI, tadanantaraM ca samayavRddhyA ajaghanyotkRSTo yAvat sarvotkRSTo na syAt , bAdarajIvasya Wifundsammanuadimuardin minul Page #540 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau pRthvyAderaparyAptakasyaM jaghanyo yogaH prAguktApekSayA asaGkhyAtaguNavRddho bAdaratvAdeveti, evamuttaratrApi asaGkhyAtaguNatvaM dRzyaM, iha ca yadyapi paryAptatrIndriyotkRSTakAyApekSayA paryAptakAnAM dvIndriyANAM saMjJinAmasaMjJinAM ca paJcendriyANAmutkRSTaH kAyassaGkhyAtaguNaH syAt saGkhyAtayojanapramANatvAt, tathA'pIha yogasya vivakSitatvAt tasya ca kSayopazamavizeSasAmarthyAt yathoktamasaGkhyAtaguNatvaM na virudhyate, na hyalpakAryasya alpaspandaH syAt mahAkAyasya vA mahAneva, vyatyayenApi tasya darzanAditi, iha ceyaM sthApanAsuhuma apaja | suhuma pa. | bAdara apa. jaghanyayoga 1 jaghanya 8 asaM. 2 utkRSTayoga 10 utkRSTa 12 utkR. 11 trI. a. pa. zrI. paja. ja. gha. 4 bAdara pa. baiMI. apa. / veM. paja. jagha. 3 jagha. yo. 9 ja. 14 utkR, 13 utkR. 19 c| paja. asaM a. jagha. 16 jaghanya 6 u. 20 u. 26 | utkR. 22 yogAdhikArAdevedamAha - 'do bhaM te !' ityAdi (sU. 718) prathamaH utkR. 24 samaya upapannayoryayostau prathamasaca. apa. asaMpa. saM apa. saM / pa jagha. 15 ja. 5 jagha, 17 ja. 18 ja. 7 mayopapannau, utpatticeha narakakSetrautkR. 25 utkR. 21 utkR. 27 u. 28/u. 23 | prAptiH, sA tAvad dvayorapi vipraheNa RjugaMtyA vA ekasya vA vigraheNAnyasya ca Rjugatyeti / 'samajogi 'tti (sU. 719) samo yogo vidyate yayostau samayoginau, evaM viSamayoginau, 'AhArayAu de 'ti AhArakAdvA - AhArakanArakamAzritya 'se'ti sa nArako'nAhArakaH anAhArakAdvAanAhArakanArakamAzritya AhArakaH, kimityAha - 'siya hINe'ti yo nArako vigrahAbhAvena nAraka evotpanno'sau nirantarAhArakatvAdupacita eva tadapekSayA ca yo vigrahagatyAnAhArako bhUtvotpanno'sau hInaH, pUrvamanAhArakatvenAnupacitatvAddhInayogatvena ca viSamayogI syAdityarthaH, 'siya tulle'ti yau samAnasamayayA vigrahagatyAnAhArako bhUtvotpannau, RjugatyA vA gatvotpannau tayorekaH CJCCDOCJ00 Dil 25 za0 1 uddezaH ||269 // Page #541 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau TO OU anyApekSayA tulyaH, samayogI syAdityarthaH, 'abbhahiya'tti yo vigrahAbhAvenAhAraka evAgato'sau vigrahagatyanAhArakApekSayA citatvenAbhyadhiko viSamayogIti bhAvaH, iha ca 'AhArayAo vA se aNAhArae' ityanena ca hInatAyAH 'aNAhArayAo vA AhArae' ityanena cAbhyadhikatAyA nibandhanamuktaM, atha yo nasyaivAlpabahutvaM prakArAntareNAha - 'eyassa Na' mityAdi, ihApi yogaH parispanda evaM, asya ceyaM sthApanA / / 25 zate prathamaH // satyama || asa. mi. asatyAmRSA | satya vA. jaghanya 12 12 12 10 manoyo. g 12 [ utkRSTa 14 14 14 14 gaM. 14 dvitIye dravyAdhikAramAha-'jahA ajIvapajjava 'tti (sU. 720) yathA prajJApanAyA vizeSAkhye paJcame pade jIvaparyayA uktAH, tatsUtrANyevamAha - 'arUviajIvadavvA NaM bhaMte! kaivihA paNNattA 1, go0! dasavihA paM0 taM0-dhammatthikAe' ityAdi, tathA rUvi'ajIvadavvA NaM bhaMte! kai vihA paNNattA ?, goyamA ! caugvihA paNNattA, taMjahA-khaMdhA' ityAdi, tathA 'te NaM bhaMte ! kiM saMkhejA asaMkheja anaMtA !, anaMtA se keNaDeNaM bhaMte ! evaM buccai ?, go0! aNaMtA paramANU, aNaMtA dupaesiyA khaMdhA, anaMtA tipaesiyA khaMdhA, jAva anaMtA aNatapadesiyA khaMdhA' iti / dravyAdhikArAdevedamAha - 'jIvadavvANaM bhaMte! ajIvadave' tyAdi (sU. 721) iha jIvadravyANi paribhojakAni savetanatvena grAhakatvAt, anyAni tu paribhogyAni, acetanatayA grAhyatvAditi / dravyAdhikArAdevedamAha se nUrNa' ti (sU. 722) 'asaMkheja' tti asaGkhyAtapradezAtmaka ityarthaH, 'anaMtAI dabvAI' ti jIvaparamANvAdIni a. vA. mi. asatyA. au. au.mi. vai. vai.mi. A. Ami. kArma. 12 12 12 4 asaM. 35 6 11 7 1. 14 14 14 9 14-9. 13 8 14 MOCH MADHES 25 za0 1-2 u. Page #542 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI kttaaymyaip paattiy paappaa 'AgAse bhaiyavvAI'ti saptamyAzca SaSThyarthatvAt AkAzasya bhaktavyAni, dhAraNIyAnItyarthaH, pRcchato'yamabhiprAya:-kathamasaG 25 za0 | khyAtapradezAtmake lokAkAze anantAnAM dravyANAmavasthAnaM ?, haMtA! ityAdinA tatra teSAmanantAnAmapi avasthAnaM AveditaM, yathA' 2 uddeza: |pavarakAkAze pradIpaprabhApudgalabhRte'nyAnyadIpaprabhA avatiSThante, tathAvidhapudgalapariNAmAd , evamevAsaGkhyAte'pi loke teSveva 2 pradezeSu dravyANAM tathAvidhapariNAmavazenAvasthAnAdanantAnAmapi teSAmavasthAnamaviruddhamiti / atha teSAM cayApacayAdyAha-'kaidisaM poggalA cijaMtitti katibhyo digbhya Agatya ekatrAkAzapradeze cIyante, chijaMti-vyatiriktAH syuH,'uvacijati' pudgalAH skandharUpA pudgalAntarasamparkAdaMpacitAH syuH, 'avacijaMti' skandharUpA eva pudgalAH pradezavighaTanenApacIyante / 'ThiyAI'ti / (sU. 723) sthitAni jIvapradezAvagADhakSetrasya madhyavartIni, asthitAni ca tadanantaravattIni, tAni punaraudArikavapuHpariNAmAdAkRSya gRhNAti, 'kiM davao giNhaI' kiM dravyamAzritya gRhNAti ?, dravyataH kiMvarUpANi gRhNAtItyarthaH, evaM kSetrata:-kSetramA| zritya, katipradezAvagADhAnItyarthaH, vaikriyavapuradhikAre 'niyama chaddisaM'ti, tatrAyamabhiprAyaH-baikriyazarIrI paJcendriya eva syAt , sa nADyA madhya eva, tato paNNAmapi dizAmanAvRtavamalokena vivakSitalokadezasyetyata ucyate 'niyamaM chaddisaM'ti yacca, vAyukAyikAnAM trasanADyA bahirapi vaikriyakaraNaM syAt tadiha na vivakSitaM, apradhAnatvAt tasya, tathA lokAntaniSkuTe vA vaikriyazarIrI vAyurna sambhavati, taijasaMsUtre 'ThiyAI giNhaitti jIvo'vagADhakSetramadhyavartInyeva gRhNAti,'no aThiyAIti tadanantaravartIni gRhNAti, tasyAkarSapariNAmAbhAvAt ,'jahA bhAsApade'tti yathA prajJApanAyAM 11 pade tathA vAcyaM, tacca 'egappaesiyAIti dravya 270 // viSayaM SaDdikatvaM ca, evamidamapi / zrotrendriyadravyagrahaNaM hi nADImadhya eva ca 'siya tidisaM'ti nAsti, vyAghAtAbhAvAt , kaam HER HUNT Page #543 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 3-4 IMMITHA HAMALAIMIMinimumarimmunisamma mamimilm Mainamama 'phAsiMdiyattAe jahA orAliya'tti, ayamarthaH-sparzanendriyatayA dravyANi gRhNAti yathaudArikavapuHsthitAsthitAni SaDdigA| gataprabhRtIni 'maNajogattAe'tti 'niyama chadisaM'ti manoyogatayA tathA dravyANi gRhNAti, yathA kArmaNaM sthitAnyeva gRhNAti, | kevalaM tatra vyAghAtenetyuktaM iha tu niyamAt SaDdizItyevaM vAcyaM, nADImadhya eva manodravyagrahaNabhAvAt , atrasAMnAM hi tannAsti, evaM-manodravyavadvAgadravyANi gRhNAtItyarthaH,'kAyajogattAe'tti kAyayogadravyANi sthitAsthitAni SaDdigAgataprabhRtIni 'kAi'tti zarIrANi 5 indriyANi 5 yogAstrayaH AnaprANaM ca, sarvANi 14 padAni // 25 zate dvitiiyH|| tRtIye pudgalasaMsthAnAnyAha, saMsthAnAni skandhAkArAH 'aNityaMtthi'tti (mU . 724) itthaM-anena prakAreNa parimaNDalAdinA | tiSThatIti itthaMsthaM na itthaMsthamanitthasthaM parimaNDalAdiminnaM 'davvatthayAe'tti dravyarUpamarthamAzritya 'paesa'tti pradezarUpamarthamAzritya 'davvaTThapaesa'tti tadubhayamAzritya 'savvatthovA parimaMDalatti iha yAni saMsthAnAni yatsaMsthAnApekSayA bahutarapradezAvagAhAni tAni tadapekSayA stokAni tathAvidhasvabhAvatvAt , tatra ca parimaNDalaM saMsthAnaM jaghanyato'pi viMzatipradezAvagAhAdvahutarapradezAvagAhi, vRttavyasracaturasrAyatAni tu kramAjaghanyataH paJcacatusvidvipradezAvagAhitvAt alpapradezAvagAhIni, ataH sarvebhyo bahutarapradezAvagAhitvAt parimaNDalasya parimaNDalasaMsthAnAni sarvebhyaH sakAzAt stokAni ityAdi |'se kiMtaM AyAro"tti(sU.732) prAkRtatvAt ko'sAvAcAraH ?,'AyAragoyara'ityanenedaM sUcitam 'AyAragoyaraviNayaveNaiyasikvAbhAsAcaraNakaraNajAyamAyAvitIo ApavijaMti'tti tatrAcAro-jJAnAdyanekabhedabhinnaH gocaro-bhikSAgrahaNavidhiH vinayo-jJAnAdivinayaH vainayika-vinayaphalaM karma kAryAdi zikSAgrahaNAsevanAbhedabhinnA athavA vainayiko vineyo vA ziSyastasya zikSAvainayikazikSA vinayazikSA vA bhASA satyA Page #544 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau asatyAmRSA ca abhASA mRSA satyAmRSA vA caraNaM vratAdi karaNaM-vizuddhyAdi yAtrA - saMyamayAtrA mAtrA - tadarthaM AhArapramANaM vRtti:vividhairabhigrahavizeSairvarttanaM, AcAracaM gocarazceti dvandvaH, evamaMgaparUvaNA bhANiyavvA, 'jahAM naMdIe'ti evaM prAguktasUtreNAcArAdyaGgaprarUpaNA bhaNitavyA yathA nandyAM sA ceyamaGgaprarUpaNA nandyuktA kiyaddUraM vAcyA ityAha- 'suttattho' gAhA (94) sUtrArthamAtrapratipAdanaparaH sUtrArthaH anuyogaH, khaluzabda evArtho, guruNA sUtrArthamAtrAbhidhAnalakSaNa eva prathamo'nuyogaH kAryo, mA bhUt prAthamika ziSyANAM matimoha iti, dvitIyo'nuyogaH sUtrasparzakaniryuktimizraH kAryaH, tRtIyastvanuyogo niravazeSo, niravazeSasya prasaktAnuprasaktasyArthakathanAt, eSa vidhiH syAt sUtrasyArthenAnurUpatayA yojanalakSaNAnuyoge iti gAthArthaH / athAyaM tRtIya uddezo'tisUkSmArthatvAdanupayogitvAcca avyAkhyAto'pi na vitriyate, vizepArthinA tu bRhadvRttirvilokyA / / 25 zate tRtIyaH // caturthe'pIdamAdisUtram- 'karaNa' mityAdi (sU. 734) 'kaijumma' ti saMjJAzabdatvAdrAziH neraiyANaM bhaMte! kai jummetyAdau 'aTTho taheva' ti sa evArthaH, je gaM neraiyA caukkaeNaM avahAreNaM avahIramANA 2 caupajavasiyA siyA te NaM neraiyA kaDajummetyAdi / svarUpazcaturtha uddezako'pyatisUkSmArthatvAdanupayogitvAcca na vitriyate, vizeSArthinA tu vRttirvilokyA / / 25 zate caturthaH // paJcamasyAdisUtramidam- 'kaivihe 'tti 'pajjava'tti (sU. 746 ) paryavA guNA dharmA vizeSA iti paryAyAH, 'jIvapajjavA ya'tti jIvaparyavAH, evaM ajIvaparyavA api, 'pajjavapayaM niravasesaM bhANiyatrvaM jahA paNNavaNAe'tti paryavapadaM ca-vizeSapadaM prajJApanAyAM paJcamaM taccedam- jIvapaJjavA NaM bhaMte! kiM saMkhejA asaMkhejA anaMtA ?, go0 ! no saMkhejA no asaMkhejA anaMte' tyAdi // 25 zate paJcamaH // OLJOCJOG/OCJOG=((:=6JOGJ 125 za0 3-4-5 uddezaH // 271 // Page #545 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau atha SaSTha Arabhyate, tatra tisro dvAragAthA ucyaMte- 'paNNavaNa 1 veya 2 rAge 3 kappa 4 caritta 5 paDisevaNA 6 nANe 7 / titthe 8 liMga 9 sarIre 10 khitte 11 kAla 12 gati 13 saMjama 14 nigA se 15 // 1 // (*95) jogu 16 vaoga 17 kasAe 18 lesA 19 parimANa 20 baMdha 21 vede ya 22 / kammodIraNa 23 uvasaMpajahaNa 24 saNNA ya 25 AhAre 26 |2| (96) bhava 27 Agari se 28 kAlaM 29 tare 30 samugdhAya 31 khetta 32 phusaNA 33 ya / bhAve 34 parimA35 khalu appAbahuye 36 niyaMThANaM // 3 // (97) niyaMTha' tti nirgatAH sabAhyAbhyantarAt granthAditi nirgranthAH, tatra 'pulAe'tti pulAko - niHsAro dhAnyakaNastadvat pulAkaH, saMyamasArApekSayA, sa ca saMyamavAnapi manAk tamasAraM kurvan pulAka ityucyate 1 'bause 'ti bakuzaM - zabalaM, tatazca bakuzasaMyamayogAddhakuzaH 2 'kusIle 'ti kutsitaM zIlaM - caraNamasyeti kuzIlaH 'niyaMThe 'ti nirgato granthAta mohanIya karmAditi nirgranthaH 4, 'siNAe 'tti snAta iva snAto ghAtikarmamalakSAlanAt, tatra pulAko dvidhA - labdhiprati sevAbhedAt, tatra labdhipulAko labdhivizeSavAn, yadAha-saMghAiyANa kaje cuNNijA cakkavaDisinapi / tIe laddhIeN juo laddhipulAo muNeyacvo || 1 ||" pratisevA pulAkamAha- 'nANapulAe 'ti jJAnavirAdhako jJAnapulAkaH, evaM darzanapulAkAdInAha - 'khaliyAidUsaNehiM nANaM saMkAiehiM sammattaM / mUlattaraguNapaDisevaNAeN caraNaM virAha || 1 || liMgapulAo annaM nikAraNao karei jo liMgaM / maNasA akaMppiyANaM nisevao hoahAsumo ||2||" bakuzo dvidhA - upakaraNazarIrabhedAt, tatra vastrAdyupakaraNavibhUSAnuvarttanazIla upakaraNavakuzaH, vapurvibhUSAnuvarttI zarIravakuzaH, sa cAyaM paJcadhA, 'Abhogaba usa tti AbhogaH sAdhUnAM vapuruSakRtyAdivibhUSAkaraNaM apakRtyamiti jJAnaM tatpradhAno bakuza AbhogavakuzaH, ihApyuktam- Abhoge jANaMto karei dosaM ajANamaNa bhoge / mUlutta rehiM WiWOOL30 25 za0 6 uddezaH Page #546 -------------------------------------------------------------------------- ________________ m laghuvRttau 25za0 6 uddezaH saMvuDa vivarIoN asaMvuDo hoi // 1 // acchimuha majamANo hoi ahAsuhumao tahA buso| ahavA jANijaMto asaMvuDo saMvuDo| iyaro // 2 // " 'paDisevaNAkusIle'tti sevanA-samyagArAdhanA tadviparItA pratiSevanA tayA kuzIlaH, evaM kaSAyakuzIlAdayo'pi jJeyAH, yadAha-"iha nANAikusIlo uvajIvaM hoi nANapabhiIe / ahasuhumo puNa tussaM esa tavassittisaMsAe ||1||"'naannksaaykusiil'tti jJAna prati kapAyakuzIlo jJAnakapAyakuzIlaH, yadAha-"nANe daMsaNaliMge jo juMjai kohamANamAIhiM / so nANAikusIlo kasAyao hoi vinneo // 1 // cArittaMmi kusIlo kasAyao jo payacchaI sAvaM / maNasA kohAIeM nisevaya hoahAsuhumo // 2 // ahavAvi kasAehiM nANAINaM virAhae jo U / sonANAikusIlo neo vakkhANabheeNaM // 3 // " 'paDhamasamayaniyaMThe'ityAdi, upazAntamohAddhAyAH kSINamohacchadmasthAddhAyAzcAntarmuharttapramANAyAHprathamasamaye vartamAnaH prathamasamayanirgranthaH, zeSeSvaprathamasamayanigranthaH, evaM nirgranthAddhAyAzcaramasamaye caramasamayanirgranthaH, zeSeSvanyaH, sAmAnyena tu yathAsUkSma iti pAribhASikI saMjJA, yaduktamaMtamuhuttapamANayaniggaMthaddhAe paDhamasamayaMmi / paDhamasamao NiyaMTho aNNesu apaDhamasamao so // 1 // emeva tayaddhAe carame samayaMmi caramasamao so / sesesu puNa acaramo sAmaNNeNaM tu ahasuhumo // 2 // ' 'acchavi'tti chaviyogAt chaviH-zarIraM tadyoganirodhena yasya nAstyasAvacchavika iti, azabalo niraticAracaritratvAt , aparissAvI'tti abandhako, niruddhayoga ityarthaH, ayaM ca paJcamaH | snAtake bhedaH, uttarAdhyayaneSu tvahana jinaH kevalItyayaM paJcamaH proktaH, aparizrAvItipadaM tu nAdhItameva, tatazca evaM sambhAvayAmaHzabdanayApekSayA eteSAM bhedA bhAvanIyAH, zakrapurandarAviva 1 / atha vedadvAre-'no aveyae hoja'tti, pulAkabakuzapratisevAkuzIlAnAmupazamakSapakazreNyorabhAvAt , 'no itthiveyae'tti striyAH pulAkalabdherabhAvAt , 'purisanapuMsagaveyae'ti naraH san yo paattiy puttiyaa naalllpaarmpm taayaaypaattiaiy Bpur ligntain audio lmmummissima Dummuslim 272 // maayaavaatti munismation Page #547 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau napuMsaka vedako varddhitakatvAdibhAvenAsau syAt puruSanapuMsakavedako, na svarUpeNetiyAvat, 'kasAyakusIle Na' mityAdau, 'uvasaM tavedae hoja 'tti sUkSmasamparAyaguNasthAnaM yAvat kaSAyakuzIlaH syAt sa ca pramattAtramattApUrvakaraNeSu savedaH anivRttivAdare tUpazAnteSu kSINeSu vA vedeSvavedaH syAt sUkSmasaMparAye veti, 'niyaMThe Na'mityAdau 'uvasaMta vedae vA hojA khINave0 ' zreNidvaye nirgranthatvabhAvAt 'siNAe Na' mityAdau 'no uvasaMtaveyae hojjA, khINaveyae hoja 'tti kSapakazreNyAmeva snAtakasya bhAvAditi / rAgadvAre 'kiM sarAgo'tti (sU. 752) sarAgaH - sakaSAyaH / kalpadvAre - ' kiM Thikappe tti (sU. 753) AcelakyAdiSu 10 padeSu prathama pazcimatIrthakRtsAdhavaH sthitA eva, avazyaM tatpAlanAditi teSAM sthitiH - kalpaH, tatra vA pulAkaH syAt, madhyamatIrthakRtsAdhavastu teSu sthitAzcAsthitAzcetyasthitakalpasteSAM tatra vA pulAkaH syAt evaM sarve'pi, athavA kalpo jinakalpaH sthavirakalpazveti dvidhA, tamAzrityAha- 'kiM jiNakappe' tti 'kappAtIte' tti jinakalpasthavirakalpAbhyAmanyatra, 'kasAyakusIle Na' mityAdau 'kappAtIe vA hoja'tti kalpAtIte vA kaSAyakuzIlaH syAt, kalpAtItasya chabasthatIrthakRtaH sakaSAyatvAditi, 'niyaMDe Na' mityAdau 'kappAtIte hojjA' nirgranthaH kalpAtIta eva syAt, yatastasya jinakalpasthavirakalpadharmA na santi / caritradvAre (sU. 754 ) vyaktameva, pratisevanAdvAre 'paDi sevae'tti (sU. 755) sabalanakapAyodayAt saMyamapratikUlArthasya sevakaH pratisevakaH, saMyamavirAdhaka ityarthaH evaM mUlaguNapratisevakaH, navaramuttaraguNA - dazavidhapratyAkhyAnarUpAH, 'dasa vihassa' tti 'aNAgaya maikaMta' mityAdi dazavidhaM, 'namukAra porisIe' ityAdyapi dazavidhaM, 'aNNayaraM 'ti ekataraM pratyAkhyAnaM virAdhayet, piNDavizuddhyAdivirAdhakatvamapi sambhAvyata iti / (su. 756) jJAnadvAre matijJAnAdIni / (sU. 757 ) zrutadvAre aSTapravacanamAtrazrutaM vakuzasya jaghanyaM syAt, 25 zu0 6 uddezaH Page #548 -------------------------------------------------------------------------- ________________ zrIbhaga0 raghuvRttau / 250 6 uddezaH tacottarAdhyayaneSu pravacanamAtRnAmakamadhyayanaM, na tad gurutvAt / tIrthadvAre 'titthetti (sU.758) saMghe sati 'kasAyakusIle'tti kaSAyakuzIlazca chadmasthAvasthAyAM tIrthakaro'pi syAdatastadapekSayA tIrthavyavacchede ca tadanyo'pyasau syAditi tadanyApekSayA ca 'titthe |vA hoje tyucyate, ata evAha-'jai atitthe hojA kiM titthagare hoje'tyaadi| (sU. 759) liGgadvAre liGgaM dvidhAdravyabhAvabhedAt , tatra ca svaliGgaM rajoharaNAdi, paraliGgaM dvidhA-kutIrthiliGgaM gRhasthaliGgaM ca, skhaliGgaM ca 'saliMge'tti, trividhaliGge'pi syAdravyaliGgAnapekSatvAccaraNapariNAmasyeti / (sU.760) zarIradvAraM vyaktam / kSetradvAre-'jammaNasaMtibhAvaMti (sU .761) janma-utpAdaH sadbhAvazca vivakSitakSetrAdanyatra jAtasya tatra caraNabhAvenAstitvametayostataH tau pratItya karmabhUmau syAt , tatra jAyate viharati cetyarthaH, akarmabhUmau punarasau na syAt , tajjAtasya cAritrAbhAvAt , na ca tatra varttate, pulAkalabdhau vartamAnasya | devAdibhiH saMhartumazakyatvAt , bakuzasUtre 'no akammabhUmIe'tti akarmabhUmau bakuzasya na janma syAt , tatra paraM svakRtaH paraka| tazca vihArassambhavati, ataH 'saMharaNaM paDucca'tti saMharaNaM-kSetrAntare devAdibhinayanaM / (sU . 762) kAladvAre trividhaH kAlo'va| sarpiNyAdiH, tatrAdyadvayaM bharatairAvatayostRtIyastu mahAvidehahaimavatAdiSu, susamadussamakAle vA hoja'tti AdidevakAla ityarthaH, 'dussamasusamakAle vatti caturthe''ke ityarthaH, uktAt samAdvayAnnAnyatra cAsau syAt , 'sabbhAvaM'tti avasarpiNyAM sadbhAvaM pratItya |31415 ArakeSu syAt , tatra caturthArake jAtassan paJcame'pi varttate, tRtIyaturyArakasya sadbhAvastu tajanmapUrvakaH, 'jai ussappi NI'tyAdi, utsarpiNyA 2 / 3 / 4 / ArakeSu janmataH syAt , tatra dvitIyasyAnte jAyate tRtIye tu caraNaM pratipadyate, tRtIyacaturthayozca | jAyate caraNaM ca pratipadyate, sadbhAva punaH pratItya tRtIyacaturthayoreva tasya sattA, tayoreva caraNapratipatteriti, 'jai Nousappi // 27 Page #549 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuSRttau 00000000 NIe'tyAdi, 'susamasusamapali bhAge 'tti suSamasuSamAyAH pratibhAgaH - sAdRzyaM yatra kAle sa tathA, sa ca devakurUttarakuruSu evaM suSamapratibhAgo harivarSaramyakavarSeSu, supamaduSpamApratibhAgo himavatairaNyavateSu, duSpamasuSamApratibhAgo mahAvideheSu, nirgranthasnAtako pulAkavadvAcyau, 'navaraM eesiM'ti pulAkasya prAguktayuktyA saMharaNaM nAsti, etayozca tat saMharaNamastItikRtvA tadvAcyaM, saMharaNadvAreNa ca yastayoH sarvakAleSu sambhavaH asau pUrva saMhRtayornigranthasnAtakatvaprAptau draSTavyo, yato nApagatavedAnAM saMharaNamastIti, yadAha - " samaNI1 mavagayaveyaM 2 parihAra 3 pulAya 4 madhyamattaM 5 ca / codasaputri 6 AhAragaM 7 ca na ya koi saMharai || 1 ||" tti (sU. 763) gatidvAre - saudharmAdikA devagatirindrAdayastaddehAyuzca pulAkAdInAM nirUpyate - 'avirAhaNaM paDucca' tti avirAdhanA hi jJAnAdInAM yathAvatpAlanAt anupajIvanA atastAM pratItya, avirAdhakAssanta ityarthaH, 'aNNayaresu uvavajjejja'tti bhavanapatyAdInAmanyatareSu deveSUtpadyeta virAdhitasaMyamAnAM bhavanapatyAdyutpAdasyoktatvAt yacca prAguktaM 'vimANesu uvavajjejja' tti tat saMyamAvirAdhakatvamAzritya jJeyaM / saMyamadvAre- saMyamasthAnAni teSAmalpabahutvAdi cintyate, tatra 'pulAgasse' tyAdi (sU. 774) saMyamaH - cAritraM tasya sthAnAni - prakarSApakarSakRtA bhedAH saMyamasthAnAni tAni ca pratyekaM sarvAkAzapradezAgraguNitasarvAkAzaparimANaparyavopetAni syuH, tAni ca pulAkasyAsaGkhyAtAni syuH, vicitratvAt cAritra mohanIya kSayopazamasya, evaM yAvatkapAyakuzIlasya, 'ajahaNNamaNukkosaeNaM' ti nirgranthasyaikaM saMyamasthAnaM syAt, kaSAyANAmupazamasya kSayasya cAvicitratvena zuddherekavidhatvAd, ekatvAdeva ca tadajaghanyotkRSTaM, bahuSveva jaghanyotkRSTasadbhAvAditi / atha pulAkAdInAM mithaH saMyamasthAnAlpabahutvamAha - 'eesi NaM' ti sarvebhyaH stokaM sarvastokaM nirgranthasya snAtakasya ca saMyamasthAnaM, kutaH 1 zuddherekavidhatvAt, pulAkAdInAM tUktakrameNAsaGkhyeyaguNAni tAni kSayo PHOTOCHI CHAROLITAN CHANCHAL CHHOD 30000 M000 25 za0 6 uddezaH Page #550 -------------------------------------------------------------------------- ________________ 25 za0 zrIbhaga laghuvRttau uddezaH pazamavaicicyAt // atha saMnikarSadvAram-saMnikarSaH-saMyojanaM mithaH pulAkAdInAM // tamAha-'cArittapajava'tti (sU.765) cAritrasya paryavA-bhedAste ca buddhikRtA avibhAgapalicchedAH 'saThANasaMnigAseNaM'ti khaM-AtmIyaM sthAnaM paryavANAmAzrayaH svasthAnaM, pulAkAdeH pulAkAdireva, tasya-paryavo-bhedastena, kiM hINe ti vizuddhasaMyamasthAnasambandhitvena vizuddhataraparyavApekSayA'vizuddhatarasaM| yamasthAnasambandhitvenAvizuddhatarAH paryatrA hInAstadyogAt sAdhurapi hInaH. 'tulle'tti tulyazuddhiparyavayogAttulyaH, 'abbhahie'tti | | vizuddheranyaparyavayogAdabhyadhikaH, 'siya hINetti azuddhasaMyamasthAnavartitvAt 'siya tulletti ekasaMyamasthAnavartitvAt , 'aNaMtabhAgahINe ti kilAsadbhAvasthApanayA pulAkasyotkRSTasaMyamasthAnaparyavAgraM daza 10000 sahasrANi, tasya sarvajIvAnantakena zatapariNAmatayA kalpitena bhAge hRte labdhaM zataM 100, dvitIyapratiyogipulAka-1 100 | caraNaparyavAgraM nava * sahasrANi nava| zatAdhikAni |9900 | pUrvabhAgalabdhaM zataM tatra prakSiptaM jAtAnidaza sahasrANi, tato'sau sarvajIvAnantakabhAgahAralabdhena zatena hIna | ityanantabhA-| 100 gahInaH 'asaMkhejabhAgahINe vatti pUrvoktakalpitaparyavarAzerdaza sahasrANItyasya |10000 lokAkAzapradezaparimANenAsakhyeyakena kalpanayA paJcAzatpramANena bhAge hate labdhA dvizatI dvitIyapratiyogipu-| 50 lAkacaraNaparyavAgraM navasahasrANyaSTau ca zatAni 9800 pUrvabhAgalabdhA ca dvizatI sAtatra prakSiptA jAtAni daza sahasrANi, tato'sau lokAkAzapradezaparimANAsaGkhyeyabhAgahA-|200 ralabdhena zatadvayana hIna itysngkhyeybhaaghiinH| 'saMkhejabhAgahINe vatti pUrvoktakalpitaparyAyarAzerdazasahasrasya 10000 | utkRSTasaGkhyeyakena kalpanayA dazakaparimANena bhAge hRte labdhaM sahasraM 9000 | dvitIyapratiyogipulAkacaraNaparya-| 10 / vAgraM navasahasrANi pUrvabhAgalabdhaM ca sahasraM prakSipta, jAtAni dazasaha-| 1000 / aunting mmOODIE // 274 // O Page #551 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 05 6uddezaH srANi, tato'sAvutkRSTasaGkhyeyakabhAgahAralabdhena sahasraNa hIna iti saGkhyeyabhAgahInaH, 'saGkhyeyaguNahINe vatti kilaikasa || caraNaparyavAgraM kalpanayA sahasradazakaM dvitIyapratiyogipulAkacaraNaparyavAgraM sahasraM, tatazcotkRSTasaGkhyeyakena kalpanayA dazakaparimANena guNakAreNa guNitaH sahasro rAzirjAyate dazasahasrANi, sa ca tenotkRSTasaGkhyeyakena kalpanayA dazaparimANena guNakAreNa hIno'nabhyasta iti saGkhyeyaguNahInaH, asaMkhijaguNahINe vatti kilaikasya pulAkasya caraNaparyavAgraM kalpanayA sahasradazakaM, dvitI| yapratiyogipulAkacaraNaparyavAgraM ca dvizatI, tatazca lokAkAzapradezaparimANenAsaGkhyeyakena kalpanayA pazcAzatpramANena guNakAreNa | guNito dvizatiko rAzirjAyate dazasahasrANi, sa ca tena lokAkAzapradezaparimANAsakhyeyena kalpanayA pazcAzatpramANena guNakA| reNa hIna ityasakhyeyaguNahIna iti, aNaMtaguNahINe vatti kilaikasya pulAkasya caraNaparyavAgraM kalpanayA sahasradazakaM dvitIyapra|tiyogipulAkacaraNaparyavAgraM ca zataM, tatazca sarvajIvAnantakena kalpanayA zataparimANena guNakAreNa guNitaH zatiko rAzirjAyate daza| sahasrANi, sa ca tena sarvajIvAnantakena kalpanayA zataparimANena guNakAreNa hIna ityanantaguNahInaH, evamabhyadhikapadasthAnakazabdArtho'pyebhireva ca bhAgApahAraguNakArAkhyeyaH, tathAhi-ekasya pulAkasya kalpanayA dazasahasrANi caraNaparyavamAnaM, tadanyasya navazatAdhikAni nava sahasrANi, tato dvitIyApekSayA prathamo'nantabhAgAbhyadhikaH, tathA yasya navasahasrANi aSTau zatAni paryavAgraM tasmAt prathamo'sakhyeyabhAgAdhikaH, tathA yasya nava sahasrANi caraNapayavAgraM tasmAtprathamaH saGkhyeyabhAgAdhikaH, tathA yasya caraNaparyavAgraM sahasramAnaM tadapekSayA prathamaH saGkhyeyaguNAdhikaH tathA yasya caraNaparyavAgraM dvizatI, tadapekSayA''dyo'nantaguNAdhikaH / 'pulAe NaM bhaMte ! bauseti paraThANasaMnigAseNaM ti vijAtIyayogamAzrityetyarthaH, vijAtIyazca pulAkasya bakuzAddhInaH, tathA Page #552 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 6 uddeza: | vidhavizuddhyabhAvAt , 'kasAyakusIleNaM samaM chaTThANa'tti, pulAkApekSayA yathA uktastathA kaSAyakuzIlApekSayA'pi vAcya iti, tatra pulAkaH kaSAyakuzIlAddhIno vA syAt , avizuddhasaMyamasthAnavRttitvAt , tulyo vA syAt samasaMyamasthAnavRttitvAt , adhiko vA sthAcchuddhatarasaMyamasthAnavRttitvAt , yataH pulAkasya kaSAyakuzIlasya ca sarvajaghanyAni saMyamasthAnAni adhaH, tataste yugapadasaGkhye| yAni saMyamasthAnAni gacchataH, tulyAdhyavasAnatvAt , tataH pulAko vyavacchidyate, hInapariNAmatvAta , vyavacchinne pulAke kaSAya kuzIla eka evAsaGkhyeyAni saMyamasthAnAni gacchati, zubhatarapariNAmatvAt , tataH pratisevanAkaSAyakuzIlau ca saGkhyeyAni saMya| masthAnAni gacchataH, tatazca pratisevanAkuzIlo vyavacchidyate, kapAyakuzIlastvasaGkhyeyAni saMyamasthAnAni gacchati, tataH so'pi vyavacchidyate, tato nirgranthasnAtakAvekaM saMyamasthAna prAmutaH, 'niyaNThassa jahA bausassa'tti pulAko nirgranthAdanantaguNahIna ityrthH| zeSaissaha pulAkazcintitaH, atha bakuzazcintyate-cakuzaH pulAkAdanantaguNAbhyadhiko, vizuddhapariNAmatvAt , bakuzAttu hInAdivicitrapariNAmatvAt , pratisevAkaSAyakuzIlAbhyAmapi hInAdireva, nirgranthasnAtakAbhyAmapi hIna eveti 'bausavattavvayA bhANiyavya'tti pratisevAkuzIlastathA vAcyaH, yathA bakuza ityarthaH, kapAyakuzIlo'pi bakuzadvAcyaH, kevalaM pulAkAt bakuzo'dhika evoktaH, sakaSAyastu SaTsthAnapatito vAcyaH, hInAdirityarthaH, tatpariNAmasya pulAkApekSayA hInasamAdhikakhabhAvatvAt / / atha teSAM jaghanyAdibhedAnAM pulaakaadismbndhinaamlptvaadyaah-'eesinnN'|| yogadvAre 'ajogI vA hoja'tti (sU . 766) ihAyogI | zailezIkaraNe 16 / upayogadvAra (sU. 767) sugamatvAnna vivRtaM 17 / kaSAyadvAre-'sakasAyI hoja'tti (mU.768) pulAkasya | kapAyANAM kSayasyopazamasya cAbhAvAt / 'timu homANa'tti upazamazreNyAM kSapakazreNyAM vA sajvalane krodhe upazAnte kSINe vA| 275 // Page #553 -------------------------------------------------------------------------- ________________ zrIbhaga zeSeSu triSu evaM mAne vigate dvayoHmAyAyAM tu vigatAyAM sUkSmasamparAyaguNasthAna ke ekatra lobhe bhavediti / lezyAdvAre-'tisu 25 za.. laghuvRttau / visuddhAsu'tti (mU.769) bhAvalezyApekSayA prazastAsu tisRSu pulAkAdayastrayaH syuH, kaSAyakuzIlastu SaTsvapi, sakapAyamevAzritya // 6 uddezaH | 'puvvapaDivaNNao puNa aNNayarIe u lesAe'ityetaduktamiti sambhAvyate, 'ekkAe paramasukkAe'tti zukladhyAnatRtIyabhedAbhAvAvasare yA lezyA sA paramazuklA, anyadA tu zukleva, sA'pItarajIvazuklalezyApekSayA paramazukleti / pariNAmadvAre 'vaDamANapariNAmeM'tti (sU. 770) tatra varddhamAnaH zuddherutkarSa gacchan , hIyamAnastvapakarSa gacchan , avasthitastu sthira iti, tatra nirgrantho hIyamAnapari|NAmo na syAt , tasya pariNAmahAnau kaSAyakuzIlavyapadezAt , snAtakastu hAnikAraNAbhAvAt na hIyamAnapariNAmaH syAditi // 'pulAe NaM'ti tatra pulAko barddhamAnapariNAmakAle kapAyavizeSeNAbAdhite tasmin tasyaikAdikaM samayamanubhavatItyucyate jaghanyenaikaM samayamiti 'ukoseNamaMtomuhuttaMti etatsvabhAvAt varddhamAnapariNAmasya, evaM bakuzapratisevAkuzIlakapAyakuzIleSvapi, navaraM baMkuzAdInAM jaghanyata ekasamayatA maraNAdapISTA, na punaH pulAkasya, pulAkatve maraNAbhAvAt , sahi maraNakAle kaSAyakuzIlatvA| dinA pariNamati, yacca prAk pulAkasya kAlagamanaM tadbhUtabhAvApekSayeti, nirgrantho jaghanyenotkarSeNa cAntarmuhUrta varddhamAnapariNAmaH syAt, | kevalajJAnotpattau pariNAmAntarAbhAvAt , avasthitapariNAmaH punarnigranthasya jaghanyata ekaM samayaM maraNAt syAditi, 'siNAe NaM bhaMtetti snAtako jaghanyetarAmyAM antarmuhartavarddhamAnapariNAmaH, zailezyAM tasyAstatpramANatvAt , avasthitapariNAmakAlo'pi jaghanyastasyAntarmuhUrta, kathaM ?, ucyate-yaH kevalajJAnotpAdAnantaramantarmuhUrtamavasthitapariNAmo bhUtvA zailezI pratipadyate tadapekSayeti, 'ukkoseNaM desUNa'tti pUrvakoTyAyurnarasya janmato jaghanyena navasu varSeSvatigateSu kevalajJAnamutpadyate, tato'sau tadnAM pUrvakoTIma iinstapho Page #554 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI uniaNEReal Isaidual Wishes india 25 za0 6uddeza: itar Hindimawadi vasthitapariNAmaH zailezI yAvadviharati, zailezyAM ca varddhamAnapariNAmaH syAditi dezonAmiti / bandhadvAre-'AuyavajAo'tti (sU.771) pulAkasyAyurvandho na tadvandhAdhyavasAyasthAnAnAM tasyAbhAvAditi, bause ti tribhAgAdikazeSAyuSo hi jIvA AyurvaghnantIti, tribhAgadvayAdau tanna banantItikRtvA bakuzAdayaH saptAnAmaSTAnAM vA karmaNAM bandhakAH syuriti, 'baMdhamANe'tti kaSAyakuzIlo hi sUkSmasamparAyatve Ayurna badhnAti, apramattAntatvAt tadvandhakasya, mohanIyaM ca bAdarakaSAyodayAbhAvAnna banAtIti zeSAH paDeveti, 'egaM veyaNijjati nirgrantho vedanIyameva badhnAti, bandhahetuSu yogAnAmeva sadbhAvAt , 'abandhae veti ayogI bandhahetUnAM sarveSAmabhAvAdabandhaka. eva / vedanadvAre-'mohaNijavajA vatti (sU. 772) nigrantho hi mohanIyaM na vedayati, tasyopazazAntatvAt kSINatvAdvA, snAtakasya ghAtikarmaNAM kSINatvAvadanIyAdInAmeva vedanamata ucyate-'veyaNijjetyAdi / udIraNadvAre| 'AuyaveyaNijjavajAti (sU . 773) ayamarthaH-pulAkaH AyurvedanIyaprakRtIrnodIrayati, tathAvidhAdhyavasAyasthAnAbhAvAt , | kintu pUrva te udIrya pulAkatAM gacchati, evamuttaratrApi yo yAH prakRtI!dIrayati sa tAH pUrvamudIrya bakuzAditAM prAmoti, snAtakaH |sayogyavasthAyAM tu nAmagotrayorevodIrakaH, AyurvedanIye tu pUrvodINe eva, ayogyavasthAyAM tvanudIraka eveti ||'uvsNpjjnn'tti dvAra (sU . 774) tatropasampadupasampattiH-prAptiH 'jahaNa'tti hAnaM-tyAgaH, upasaMpacca hAnaM ca upasaMpaddhAnaM, kiM pulAkatvAdi tya|ktvA kiM sakapAyatvAdikamupasampadyata ityarthaH 'pulAe gaM'ti pulAkaH pulAkatvaM tyaktvA saMyataH kaSAyakuzIla eva syAt , tatsaha| zasaMyamasthAnasadbhAvAt , evaM yasya yatsadRzAni saMyamasthAnAni santi sa tadbhAvamupasampadyate, muktvA kaSAyakuzIlAdIna , kapAyakuzIlo hi vidyamAnasamAnasaMyamasthAnakaM ca nigranthabhAvaM, nigranthastu kapAyitvaM, snAtakastu sidhyatyeva, nirgranthasUtre kaSAyakuzIlaM vA ade: audi mandir mmips // 27 Page #555 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI siyANaM vA, iha bhAvapratyayalopAt kaSAyakuzIlatvamiti. dRzyaM, evaM pUrvasUtreSvapi, tatropazamanigranthaH zreNItaH pracyavamAnaH sakaSAyaH / / 25 za. | syAt , zreNImastake tu mRto'sau devatvenotpanno'saMyataH syAt , no saMyatAsaMyato, devatve tadabhAvAd, yadyapi ca zreNIpatito'sau | 6uddeza | saMyatAsaMyato'pi syAt tathApi nAsau dezavirata ihoktaH, anantaratayA dezaviratyabhAvAditi / saMjJAdvAre (sU. 775) iha saMjJA AhArAdiH tatropayuktaH, kathaJcidAhArAdyabhiSvaGgavAn, nosaMjJopayuktastu AhArAdyupabhoge'pi tatrAnabhiSvaktaH, tatra pulAkanirgranthasnAtakA nosaMjJopayuktA bhavantyAhArAdiSvanabhiSvaGgA eva, nanu nirgranthasnAtakAvevaM yuktau vItarAgatvAt , na tu pulAkaH, sarAgatvAt , naivaM, nahi sarAgatve nirabhiSvaGgatA sarvathA nAstIti vaktuM zakyate, bakuzAdInAM sarAgatve'pi niHsaGgatAyA api pratipAditatvAt , cUrNikArastvAha-'nosannA nANasaNNa'tti, tatra ca pulAkanigranthasnAtakA nosaMjJopayuktA-jJAnapradhAnopayogavanto, na punarAhArAdisaMjJopayuktAH, bakuzAdayastUbhayathApi tathAvidhasaMyamasthAnasvabhAvAditi / AhArakadvAre-'AhArae hoja'tti (sU . 776). pulAkAdinirgranthAnAM vigrahatyAdInAmanAhArakatvakAraNAnAmabhAvAdAhArakatvameva, 'siNAyae'tti snAtakaH, kevalisamudghAte tRtIyacaturtha| paJcamasamayeSvayogyavasthAyAM cAnAhArakaH syAt , tato'nyatra punarAhArakaH / bhavadvAre-'pulAe NaM'ti (sU.777) pulAko jaghanyata ekasmin bhavagrahaNe bhUtvA kapAyakuzIlAdikasaMyatatvAntaramekazo'nekazo vA tatraiva bhave bhavAntare vA'vApya sidhyati, utkRSTatastu devAdibhavAntaritAn zrIna bhavAn pulAkatvamavApya sidhyati, 'bause'tyAdi, iha kazcidekatra bhave bakuzatvamavApya kaSAyakuzIlatvA| deva sidhyati, kazcitvekatraiva bakuzacamavApya bhavAntareSu tadanavApyaiva sidhyati, ata ucyate 'jahaNNaNaM ekkaM bhavaggahaNaM'ti, |'ukoseNaM aTThati kilASTau bhavagrahaNAnyutkRSTatayA caraNamAtramavApyate, tatra kazcitvAnyaSTau bakuzatayA paryantimabhave sakaSAyatvA Page #556 -------------------------------------------------------------------------- ________________ zrIbhaga MOHANID Mi 250 6 uddezaH laghuvRttI diyuktayA pUrayati, ata ucyate-'ukkoseNamaTTha'tti // athAkarSadvAraM, (sU. 778) tatrAkarSaNamAkarSaH-cAritrasya prAptiriti 'egabhavaggahaNIya'tti ekabhavagrahaNe ye syuH 'sayaggasoti zataparimANenetyarthaH, zatAnAM pRthaktvaM-navazatAni vAraM cAritrabhAvaparAvataH syAditi zatapRthaktvamiti bhAvanA, uktaM ca-'tiNha sahassapuhuttaM sayapuhuttaM ca hoi viraIe'ti / 'uko leNaM do tiNNi'tti ekatra bhave vAradvayamupazamazreNikaraNAdupazamanirgranthatvasya dvAvAkarSAviti, 'pulAgasse'tyAdi 'nANAbhavaggahaNiya'tti nAnAvi| dheSu bhavagrahaNeSu yatsyurityarthaH, 'jahaNNeNaM do tiSiNa'tti eka AkarSa ekatra bhave dvitIyo'nyatratyevamanekatra bhave dvau AkarSoM syAtA, 'ukoseNaM satta'tti pulAkatvamutkarSatastriSu bhaveSu syAt , ekatra ca tadutkarSato vAratrayaM syAt , tatazca prathamabhave eka Aka-| So'nyatra bhavadvaye trayastraya ityAdibhirvikalpaissapta te syuriti, 'bausassa'tti 'ukkoseNaM sahassaraMgasoti bakuzasyASTau bhava|grahaNAnyutkarSata uktAni, ekatra bhavagrahaNe utkarSata AkarSANAM zatapRthaktvamuktaM, tatra ca yadA'STAsvapi bhavagrahaNeSatkarSato nava pratyeka | mAkarSazatAni syustadA navAnAM zatAnAmaSTabhirguNanAt sapta sahasrANi dvizatyadhikAni syuH, 'niyaMThassa'tti 'ukoseNaM paMcatti | nirgranthasyotkarSatastrINi bhavagrahaNAni uktAni, ekatra bhave dvAvAkarSoM, evamekatra dvAvanyatra ca dvAvaparatra caikaM kSapakanigranthAkarSa kRtvA | siddhyatItikRtvocyate paJceti // 'pulAe NaM'ti (sU. 779) 'jahaNNe gaM aMtomuhuttaMti pulAkatvaM zrito'ntarmuhUrtAparipUrtI | pulAko na mriyate, nApi pratipatatItikRtvA jaghanyato'ntarmuhUrttamityucyate, utkarSato'pyevaM, etatpramANatvAdetatsvabhAvasya, bause'tti 'jahaNNeNamekaM samayaMti bakuzasya caraNapratipayanantarasamaya eva maraNasambhavAditi, 'ukkoleNaM desUNA puvakoDi'tti pUrvakoTyAyuSo'STavAnte caraNapratipattAviti 'niyaMTheNaM'ti 'jahaNNegaM eka samaya'ti upazAntamohasya prathamasamayasamanantarameva mara Din MSONI WHDrmwanipormwarmiCOMINDOMINDri WHO HINDIMANIHDNA // 277 // Page #557 -------------------------------------------------------------------------- ________________ zrIbhaga 250 6 uddezaH laghuttoM wimmunanamunaruwnar nathuntanisimanawimarginnarismissimilailim paayaa maayaamaamaa yppaa paarpaa NasambhavAt 'uko0 aMtomuhatta'ti nigranthAddhAyA etatpramANatvAditi, siNAyae NaM'ti 'jaha aMtomuhattaM'ti AyuSkAnti-| mAntarmuhaH kevalotpattAvantarmuharta jaghanyaH snAtakakAlaH syAditi / / pulAkAdInAmekatvena kAlamAnaM proktaM, atha pRthakvenAha-'pulAyANaM'ti jaghanyenaikaM samayamiti, kathaM ?; pulAkassaikasya yo'ntarmuhUrttakAlastasyAntasamaye'nyaH pulAkatvaM pratipanna ityevaM jaghanyatvavivakSayA dvayoH pulAkayorekatra samaye sadbhAvo'sti, dvitve ca jaghanyaM pRthaktvaM syAditi, u mo0 aMtomuhuttaM'ti yadyapi pulAkA utkarSataH ekadA sahasrapRthaktvapramitAH prApyante, tathA'pyantarmuhUrtatvAttadaddhAyA bahutve'pi teSAmantarmuhurtameva tatkAlaH, kevalaM bahUnAM sthitau yadantarmuhUtaM tadekapulAkasthityantarmuhartAnmahattaramiti jJeyaM, bakuzAdInAM tu sthitikAlaH sarvAddhA, pratyekaM teSAM bahusthitikatvAditi, niyaMThA jaha pulAya'tti tacaiva-jaghanyenaikaM samayamutkRSTato'ntarmuhUrttamiti / antaradvAre-'pulAgassaNaM'ti (sU .780) tatra pulAkaH pulAko bhUtvA kiyatA kAlena pulAkatvamApadyate ?, ucyate, jaghanyato'ntarmuhUrta sthitvA punaH pulAka evaM syAt , unkarSataH punaranantena kAlena pulAkatvamAmoti, kAlAnantyameva kAlato niyamayannAha-'arNatAu'tti, idameva kSetrata Aha-'khetta o'ti sa cAnantaH kAlaH kSetrato mIyamAnaH kimAna ityAha-'avaDU'miti, tatra pudgalaparAvarta evaM zrUyate-kila kenApi prANinA pratipradezaM mriyamANena maraNairyAvatA kAlena lokaH samasto'pi vyApyate tAvatA kSetrataH pudgalaparAvataH syAt , sa ca samagro'pi syAdata Aha-apArdU, arddhamAtramityarthaH, athArtho'pyarddhataH pUrNaH syAdata Aha-desUrNa'ti dezena-bhAgena nyUnamiti, siNAyassa natthi aMtaraM'ti pratipAtAbhAvAt , ekatvApekSayA pulAkAdInAmantaramuktaM, atha pRthaktvApekSayA tadevAha-'pulAyANaM'ti iti vyaktaM / samudghAtadvAre 'kasAyasamugghAe ni (sU. 780) caritravatAM saGghalanakaSAyodayasambhavena kaSAyodayasamudghAtaH syAditi, Page #558 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttI 250 6 uddezaH 'mAraNaMtiyanti iha ca pulAkasya maraNAbhAve'pi mAraNAntikasamudghAto'pi na viruddhaH, samudghAtAnivRttasya kaSAyakuzIlatvAH | | dipariNAme sati maraNabhAvAt , 'niyaMThassa nanthi ekovi'tti tathAsvabhAvatvAditi / kSetradvAre (sU.782) tatra kSetraM-avagAhanAkSetraM tatra 'asaMkhijjaibhAgetti zarIrastho daNDakapATakaraNakAle ca lokAsaGkhyeyabhAgavRttiH kevalI, zarIrAdInAM tAvanmAvratvAt , 'asaMkhene sutti mathikaraNakAle bahorlokasya vyAptatvena stokasya cAvyAptatayoktatvAllokasyAsaGkhyeyeSu bhAgeSu snAtako varttate, lokApUraNe ca sarvaloka iti / sparzanAdvAre sparzanA kSetravata , navaraM kSetramavagADhamAtra sparzanA tvavagADhasya tatpArzvavartinozceti vishessH| bhAvadvAraM vyaktameva / pariNAmadvAre ca 'pulAyANaM'ti nanu sarvasaMyatAnAM koTIsahasrapRthaktvaM zrUyate, iha tu kevalAnAmeva kaSAyakuzIlAnAM taduktaM tataH pulAkAdimAnAni tato'tiricyanta iti kathaM na virodha ?, ucyate, kaSAyakuzIlAnAM ytkottiishsrpRthH| |ktvaM tat dvivAdikoTIsahasrarUpaM kalpayitvA pulAkabakuzAdisaGkhyA tatra pravezyate, tataH samastasaMyatamAnaM yaduktaM tnnaatiricyteH| | alpabahutvadvAre-'pulAgA saMkhejaguNa'tti teSAmutkarSataH sahasrapRthaktvasaGkhyatvAt ,'siNAyA saMkhejati teSAmutkarpataH koTI| pRthaktvamAnatvAt 'paDisevaNAkusIlA saMkheja'tti kathametat ?, teSAmapyutkarSataH koTIzatapRthaktvamAnatayoktatvAta , satyaM, kintu bakuzAnAM yat koTIpRthaktvaM tad dvitrAdikoTIzatamAnaM, pratisevinAM tu koTIzatagRthaktvaM catuHSadkoTIzatamAnamiti na virodhaH, | kaSAyiNAM tu saGkhyAtaguNatvaM vyaktameva, utkarSataH koTIsahasrapRthaktvamAnatayA tepAmuktatvAditi // 25 zate SaSThaH // ___ 'ittarie'tti (sU . 786) itvarikasya bhAvivyapadezAntaratvenAlpakAlikasya sAmAyikasyAstitvAditvarikaH, sa cAropayiSyamANamahAvrataH prathamapazcimatIrthasAdhuH, Avakahie yatti yAvatkathasya-bhAvivyapadezAntarAbhAvAt yAvajIvikasya sAmAyikasyAsti Tinitiatinuttasurilitintenam PM THDAINIOANIRIDASHIKRAMHINDIHD // 278 // Page #559 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau tvAdyAvatkathikaH, sa ca madhyamajinamahA videha jina satka sAdhuH, 'sAiyA re'tti sAticArasya yadAropyate tatsAticArameva chedopasthApanIyaM tadyogAt sAdhurapi sAticAra eva, evaM niraticAracchedopasthApanIyayogAnniraticAraH, sa ca vineyaH, pArzvanAthatIrthAt vIratIrthasaGkrAntau vA, chedopasthApanIyasAdhuzca prathamapazcimatIrthayoreva syAditi / 'nizvisamANe'tti parihAritapastapasyan 'niviikAie 'tti, nirvizamAnakAnucarakA ityarthaH, 'saMki lissa mANae' tti upazamazreNItaH pracyavamAnaH, 'vi sujjhamANae'tti upazamazreNIM kSapakazreNIM vA samArohan, 'chau pratthe kevalI ya'tti vyaktaM / atha sAmAyika saMyatAdInAM svarUpaM gAthAbhirAha - 'sAmAiyaMmi u' gAhA (98) kaNThyA, 'chedovaDAvaNe' tti (99) chedena - pUrva paryAyacchedenopasthAnaM vrateSu yatra tacchedopasthApanaM yadyogAt chedopasthAnaH, sa ca sAticAra itarazca syAt, 'pariharai' gAhA (100) pariharati-nirvizamAnakAdibhedaM tapa Asevate yaH saadhuH| 'lobhANu0 ' (101) lobhANUna- lobhalakSaNakaSAyasUkSma kiTikAH vedayan yo varttate 'uvasaMte' gAhA (102) upazAnte moha - nIyakarmaNi yaH chadmasthaH kSINe vA yaH chadmastho jino vA varttate sa yathAkhyAtasaMyama iti / vedadvAre (va. 787) sAmAyikasaMyutaH avedako'pi syAt navamaguNasthAnake hi vedasyopazamaH kSayo vA syAt, navamaguNasthAnakaM yAvat sAmAyikasaMyato vyapadizyate, sAmAyikasaMya tassa vedastrivedo'pyavedazyaM syAt, avedastu kSINopazAntaveda ityarthaH, 'parihAravisuddhI yatti puruSavedo vA puruSanapuMsaka vedoM vA syAditi, 'suhuma saMparAe' ti kSINopazAntavedatvenAveda ityarthaH evamanyAnyapi atidezamUtrANyanantaroddeza kAnusAreNa svayaM jJeyAni / kalpadvAre 'aTThiyakappe 'tti asthitakalpo hi madhyamajinamahAvidehajinatIrtheSu syAt, tatra chedopasthApanIyaM nAsti cAritradvAramAzrityedamuktaM / 'sAmAiyasaMjae NaM bhaMte! kiM pulAe' ityAdi (su. 788) pulAkAdipariNAmasya cAri 25 za0 7 uddezaH Page #560 -------------------------------------------------------------------------- ________________ zrIbhaga. laghuvRttI 250 7 uddezaH tratvAt / jJAnadvAre 'ahakkhAyasaMjayassa paMca nANAI bhayaNAe'tti 'jahA nANuddesae'tti iha ca jJAnodezako'STamazate dvitIyoddezakasya jJAnavaktavyatArthamevAntaraprakAraH, bhajanA punaH kevalino yathAkhyAtacAritriNaH kevalajJAnaM chadmasthavItarAgayathAkhyAtacAritriNo dve vA trINi vA catvAri vA jJAnAni bhavanti evaMrUpA, zrutAdhikAre yathAkhyAtasaMyato yadi nirgranthasta dA'STapravacanamAtrAdicaturdazapUrvAntaM zrutaM, yadi tu snAtakastadA zrutAtItaH, ata evaah-'jhnnnnennmtttthppvynnmaayaao'tti| kAladvAre (sU. 789) 'evaM chedovaTThAvaNie'tti anena bakuzasamaH kAlataH chedopasthApanIyaH sAdhuruktaH, tatra bakuzasyotsarpiNIvyatiriktakAle janmataH sadbhAvatazca suSamasuSamAdipratibhAgatraye niSedha uktaH, duSpamasuSamApratibhAge ca vidhiH, chedopasthApanIyasaMyatasyaM tu tetrApi taniSedhArthamAha-'navara mityaadi| saMyamasthAnadvAre 'suhumasaMparAe'tti (sU. 891) 'asaMkhijA aMtomuhuttiyA' antarmuhUrte bhavAnyAntarmuhUrtikAni, antarmuhUrttamAMnA hi tadaddhA, tasyAzca pratisamayaM caraNavizuddhivizeSabhAvAdasaGkhyeyAni tAni syuH, yathAkhyAteM tvekameva tadaddhAyAzcaraNavizuddhenivizeSatvAditi / saMyamasthAnAni ekaviMzatiH, tatraikamuparitanaM yathAkhyAtasya, tato'dhastanAni sUkSmasamparAyasya tAni ca tasmAdasaGkhyeyaguNAni dRzyAni, tebhyo'dhazcatvAri tyaktvA'nye'STau parihArikasya, tAni pUrvebhyo'saGkhyeyaguNAni dRzyAni, tatastyaktvA tAni yAni catvAryaSTau ca prAguktAni tebhyo'nyAni ca catvArItyevaM tAni poDaza sAmAyikacchedopasthApanIyasaMyatayoH, pUrvebhyazcaitAnyasaGkhyAtaguNAnIti / sannikarSadvAre-'sAmAiyasaMjae NaM bhaMte ! sAmAiyasaMjayassa'tti (sU. 792) 'siya-hINe'tti, asotAni tasya saMyamasthAnAni, tatra yadaiko hInazuddhiko'nyastvitaratra vartate tadA'lpaH, hInAdhikatve ca SaTsthAnapatitatvaM syAdata Aha-'chaTThANavaDie'tti / upayogadvAre-sAmAyikasaMyatAdInAM pulAkavadupayogadvayaM // 279 // Page #561 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau syAt 'navaraM suhumasaMparAe'tti sUkSmasamparAyaH sAkAropayuktastathAsvabhAvatvAditi / lezyAdvAre - yathAkhyAta sAdhussnAtakasadRguktaH, snAtakaca salezyo'lezyo vA, yadi bhavet tadA parazuklalezyaH syAdityuktaM yathAkhyAta sAdhostu nirgranthatvApekSayA nirvizeSaNApi zuklalezyA syAdato'sya vizeSamAha - 'navaraM jaI' tyAdi / pariNAmadvAre - 'muhuma saMparAe'tti (sU. 793) 'vahumANapariNAmetti sUkSmasamparAyasAdhuH zreNIM samArohan varddhamAnapariNAmastato bhrazyan hIyamAnapariNAmaH, avasthitapariNAmastvasau na syAt, guNasthAnasvabhAvatvAditi, tathA 'suhumasaMparAyasaMjae NaM bhaMte! kevaiyaM kAlaM'ti 'jahaNNeNaM evaM samayaM 'ti sUkSmasamparAyasya jaghanyato varddhamAnapariNAma ekasamayaM pratipattisamayAnantarameva maraNAt, 'ukko se gaM aMtomuhuttaM'ti tadguNasthAnakasyaitAvatpramANatvAt, evaM tasya hIyamAnapariNAmo'pi vAcyaH, 'ahvAyasaMjaya NaM bhaMte' tti 'javaNeNaM aMtomuhuttaM ukkoseNaMtomuhuttaM 'ti yo yathAkhyAtasAdhuH kevalajJAnamutpAdayiSyati yazca zailezI pratipannastasya varddhamAnapariNAmo jaghanyata utkarSatazcAntamuhUrtta taduttarakAlaM tadvyavacchedAt, avasthita pariNAmastu jaghanyenaikaM samayaM, upazamAddhAyAH prathamasamayAnantarameva maraNAt 'ukko0 desUNA puvvakoDi'ti etacca prAgvadbhAvyaM / bandhadvAre 'cha kammapayaDIo baMdhai'tti (sU. 714) sUkSmasamparAya sAdhustvAyurna nAtyapramattAntatvAt tadbhandhasya, mohanIyaM ca bAdarakapAyodayAbhAvAnna babhrAtIti tadvarjapaTkarma prakRtIbhAtIti / vedadvAre - 'sattavihaveyara vA cauvihaveyae vatti yathAkhyAtasAdhurnirgranthAvasthAyAM mohavarjAnAM saptAnAM karmmaprakRtInAM vedako mohanIyasyopazAntatvAt kSINatvAdvA, snAtakAvasthAyAM tu catasRNAmeva, ghAtikarmaprakRtInAM tasya kSINatvAt / upasaMpadvAre - 'sAmAiya saMjae NaM' ti (sU. 795) sAmAyika sAdhussAmAyikasaMyatatvaM tyajati chedopasthApanIyasaMyatatvaM pratipadyate, caturyAmadharmAt paJcayAmadharma DO 25 za0 7 uddezaH Page #562 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau 25 za0 7 uddeza: saGkame pAzvanAthaziSyavat , zikSako vA mahAvatAropaNe, sUkSmasamparAyasAdhutvaM vA pratipadyate, zreNipatito'saMyamAdi vA, bhAvapratipAtAdina diti, tathA chedopasthApanIyasAdhuH chedopasthApanIyasAdhutvaM tyajan sAmAyikasAdhutvaM pratipadyate yathA''didevatIrthasAdhurajitasvAmitIthaM pratipadyamAnaH, parihAravizuddhikasaMyatatvaM vA pratipadyate, chedopasthApanIyaMvata eva parihAravizuddhikatvAt , parihAravizuddhikasAdhutvaM tyajan chedopasthApanIyasAdhutvaM pratipadyate, punargacchAdyAzrayaNAt , asaMyamaMvA pratipadyate, devatvotpattAviti, tathA sUkSmasamparAyasAdhutvaM pratipAtena tyajan sAmAyikasAdhutvaM pratipadyate, yadi pUrva sAmAyikasAdhurabhUt , chedopasthApanIyasAdhutvaM vA pratipadyate, yadi pUrva chedopasthApanIyasAdhurabhUta , yathAkhyAtasAdhutvaM vA pratipadyate, zreNIsamArohaNata iti, tathA yathAkhyAtasAdhuryathAkhyAtasAdhutvaM tyajan zreNIpratipAtAta sUkSmasamparAyasAdhutvaM pratipadyate, asaMyama vA pratipadyate, upazAntamohatve maraNAddevotpattI, siddhigatiM vopasampadyate snAtakatve sati / AkarSadvAre-dhIsapuhuttaM'ti (sU. 797) chedopasthApanIyasyotkarSato viMzatipRthaktvaM-paMcaSAdiviMzataya AkarSANAM syuH, 'ukoseNaM tiNNi'tti parihAravizuddhikasAdhutvaM trIn vArAnekatra mave utkarSataH pratipadyate,'ukkoseNaM cattAritti | ekatra bhave upazamazreNIdvayasambhavena pratyekaM saGkizyamAnavizudhyamAnalakSaNasUkSmasamparAyadvayabhAvAcatasraH pratipattayaH sUkSmasamparAyasAdhutve syuH, ukkoseNaM doNNi'tti upazamazreNIdvayasambhavAditi, nAnAbhavagrahaNAkarSAdhikAre 'ukkoseNaM uvariM navaNhaM sayANaM aMtosahassa'tti,kathaM ?, kilaikatra bhavagrahaNe SaD viMzataya AkarSANAM syuH, tAzcASTAbhirbhavairguNitA 160 adhikAH syuH, idaM ca sambhavabhAtramAzritya saGkhyAvizeSa pradarzanamato'nyathApi yathA nava zatAnyadhikAryam ,(ni bhavanti tathA kArya) 'ukkoseNaM satta'tti kathaM , ekatra bhave teSAM trayANAmuktatvAd bhavatrayasya ca tasyAbhidhAnAdekatra bhave trayaM dvitIye dvayaM tRtIye dvayamityAdi 280 // Page #563 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 250 7 uddezaH vikalpataH saptAkarSAH parihArikavizuddhikasyeti, 'uko navatti, kathaM ?, sUkSmasamparAyasyaikatra bhave AkarSacatuSkasyoktatvAdbhavatrayasya ca tasyAbhidhAnAdekatra catvAro dvitIye catvArastRtIye caika ityevaM 9 / 'ukoseNaM paMcatti, kathaM, yathAkhyAtasAdhorekabhave dvAbAko dvitIye ca dvAvAkarSAvakatra caika ityevaM paJca / kAladvAre-'sAmAie'tyAdi (sU.798).sAmAyikapratipattisamayasamanantarameva maraNAdekaH samayaH 'ukkoseNaM desUNehiMti iti yaduktaM tad garbhasamayAdArabhya jJeyaM, anyathA janmadinApekSayA'STavarSonikaiva sA syAt , 'parihAravisuddhIe jahaNNeNaM samayaM ti maraNApekSametat , 'ukkoseNaM desUNarahiti asyAyamoMdezonanavavarSajanmaparyAyeNa kenApi pUrvakoTyAyuSA pravrajyA pratipannA, tasya ca viMzativarSapravrajyAparyAyasya dRSTiMvAdo'nujJAtaH, tatazcAsau parihAravizuddhikaM pratipannaH, taccASTAdazamAsamAnamapyavicchinnatatpariNAmena tenAjanma pAlitamityevamekonatriMzadvarSonAM pUrvakoTIM yAvattatsyAditi, 'ahakAvAe jahA sAmAiyasaMjae'tti tatra jaghanyataH ekasamayamupazamAvasthAyAM maraNAt utkarSato dezAnAM pUrvakoTI snAtakayathAkhyAtApekSayeti, pRthaktvena kAlacintAyAM 'cheovaTThAvaNie'tti tatrotsapiNyAmAditIrthakarasya tIrtha | yAvacchedopasthApanIyaM syAt , tIrthaM ca tasya sAr3he dve varSazate syAdata uktam 'addhAijAI ti, tathA'vasarpiNyAmAdijinatIrtha yAvacchedopasthApanIyaM syAt , tacca 50 sAgaropamakoTIlakSA ityata ukkoseNaM paNNAsamityAyuktaM, parihAravizuddhikAlo jaghanyena 'desUNAIti, kathaM ?, utsarpiNyAmAdyajinAntikaM kazcidvarSazatAyuH parihAravizuddhikaM zritaH, tasyAntike tajjIvitAnte'nyo varSazatAyureva, tataH parato na tasya pratipattirastItyevaM dve varSazate, tayozca pratyekamekonatriMzadvarSeSu tatpratipattirevamaSTapazcAzatA varSenyUne te iti dezone ityuktaM, etacca TIkAkAravyAkhyAnaM, cUrNikAravyAkhyAnamapyevameva, kintvavasapiNyantimajinApekSamiti vizeSaH, Page #564 -------------------------------------------------------------------------- ________________ kA0 zrIbhaga laghuvRttau 7 uddezaH HOTOHINOON HOMHINDIHIRONIC Dilion HIndian alignyalam 'uko do desUNAo'tti kathaM ?, avasappiNyAmAdijinAnti ke pUrvakoTyAyuH kazcitparihAravizuddhikaM pratipannaH, tasyAntike tajjIvitAnte'nyastAhageva pratipannaH, evaM pUrvakoTIdvayaM tathaiva dezonaM parihAravizuddhikasAdhutvaM syAditi / antaradvAre-'jahanneNaM te|vaDhi'ti kathaM ?, avasarpiNyA duSpamA yAvacchedopasthApanIyaM pravartate, tatastasyAM evaikaviMzativarSasahasramAnAyAmekAntaduSSamAyA| mutsapiNyAzcaikAntaduSpamAyAM duSpamAyAM ca tattramANAyAmeva tadabhAvaH syAd, evaM caikaviMzatitrayeNa triSaSTivarSasahasrANAmantaramiti / 'ukkoseNamaTThArasa'ti kilotsapiNyAM caturviMzatitamajinatIrthe chedopasthApanIyaM pravartate, tatazca supamaduSpamAdisamAtraye krameNa | dvitricatuHsAgarakoTAkoTIpramANe'tIte avasarpiNyAzcaikAntasuSamAditraye krameNa catusvidvisAgarakoTAkoTImAne'tItaprAye AditIrthe chedopasyApanIyaM pravartate, evaM yathoktaM chedopasthApanIyasyAntaraM syAt , yacceha kizcinna pUryate yacca pUrvasUtre'tiricyate tadalpatvAnna vivakSitamiti / 'parihAravisuddhiyassa'tti parihAravizuddhikasAdhorantaraM jaghanyaM 84 varSasahasrANi, kathaM ?, avasarpiNyA duSpamaikAntaduSpamayorutsarpiNyAzcaikAntaduSSamAduSSamayoH pratyekaM 21varSasahasrapramANatvena caturazItivarSasahasrANAM syAt , tatra ca parihAravizuddhika na sthAna itikRtvA jaghanyamantaraM tasya yathoktaM syAt tacca, iha vIrajinAnantaraM yo duSSamAyAM parihAravizuddhikakAlo yazcotsarpiNyAstRtIyasamAyAM parihAravizuddhikapratipattikAlAtpUrvaH kAlo nAsau vivakSito'lpatvAditi, 'ukko aTThArasasAgarovama'tti chedo| pasthApanIyotkRSTAntaravadasya bhAvanA kAryeti / parimANadvAre-'jahaNNeNaM koDisayapuhutaM'ti, 'ukkosegavi koDisayapuhutaMti ihotkRSTaM chedopasthApanIyasaMyataparimANamAdijinatIrthAnyAzritya sambhavati, jaghanyaM tu tatsamyagnAvagamyate, yato duSSamAnte bharatAdiSu 10 kSetreSu pratyekaM tadvayasya bhAvAviMzatireva teSAM. zrUyate, kecidevamAhuH-AditIrthakarANAM yastIrthakAlastadapekSayaiva MIMAHARIHniCANADHANIHICOMINIMONIADHAN MAdi aidio modings 28 // Page #565 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau jJeyaM, koTIzatapRthaktvaM ca jaghanyamalpataramutkRSTaM ca bahutaramiti / alpabahutvadvAre 'savvatthovA suhuma'tti stokatvAt tatkAlasya, nirgranthatulyatvena ca zatapRthaktvapramANatvAt teSAM 'chedovaTThAvaNiya'tti koTIzatapRthaktvamAnatAyAM teSAmuktatvAt, 'sAmA iyasaMjayA saMkheja' tti kaSAyakuzIlasamAnatayA koTIsahasrapRthaktva mAnatvenoktatvAtteSAmiti / 'paDi sevaNa' tti (*103) cAritraM prati pratikUlA sevA pratisevA tAM / AlocanAdoSaguNAn guruguNAM cAha - 'dasa viha'tti (m 799 ) dappappamAyaNAbhoge' tti iha saptamI pratyekaM dRzyA, tena darpe sati pratisevI syAt, dappa - valganAdiH pramAdo-madyavikathAdistasmin, anAbhoga - ajJAnaM tasmin Aturo - bubhukSAtRpAghitastasmin 'AvaIi ya'tti Apadi satyAM, Apacca dravyAdibhedena caturddhA tatra dravyApat prAsukadravyAlAbhaH kSetrApat kAntArakSetra patitatvaM kAlApad durbhikSakAlaprAptiH bhAvApad glAnatvamiti, 'saMkinne' tti saGkIrNe svaparapakSavyAkulatve sati, 'saMkie'tti kvacitpAThastatra ca zaGkite AdhAkarmAditvena zaGkitabhaktAdiviSaye, nizIthapAThe tu 'tiMtaNe' ityapi tatra tiMtaNatve sati, taccAhArAdyalAbhe sati sakhedaM vacanaM, 'sahasakkAre' tti sahasAkAre - AkasmikakriyAyAM yathA 'pui apAsiUNaM chUDhe pAyaMmi jaM puNo pAse / na ya tarai niyatteuM pAyaM sahasAkaraNameyaM ||1||' 'bhayappaosA ya'tti bhayAt-siMhAdibhayena pratisevA syAt, tathA pradveSAcca, pradveSazca - krodhAdiH, 'vImaMsa'ti vimarzAt- zikSakAdiparIkSaNAditi 10 pratisevAH syuriti / 'AkaMpaittA' gAhA (104*) AkaMpya - vaiyAvRtyAdyA varjito guruH stokaM prAyazcittaM me dAsyatIti buddhyA guruM vaiyAvRtyAdinA Avarjya yadAlocanamasAvAlocanAdoSaH, 'aNumANayitta'ti anumAnya - anumAnaM kRtvA laghutarAparAdhanivedanena mRdudaNDAditvamAcAryasyAkalayya yadAlocanamasau taddoSaH, 'jaM diDaM'ti yadAcAryAdinA dRSTamaparAdhajAtaM bAdaraM vA sUkSmaM vA, channaM laJjayA, 'saddAulayaM' ti 1030 25 za0 7 uddezaH Page #566 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau zabdAkulaM - bRhacchabdaM yathA syAdevamAlocayati, aMgItArthAn zrAvayannityarthaH, 'bahujana'tti bahavo janA AlocanA guravo yatra tad bahujanaM yathA syAt 'avvatta'tti avyaktaH - agItArthastasmai gurave yadAlocanaM tadapyavyaktamiti ucyate 'taspevi 'tti yadaparAdhamA locayiSyati ziSyastameva yo gurussevate sa tatsevI, nanvetAvato guNA Alocakasya kathamantriSyante iti, ucyate, jAtisampannokRtyaM na kuryAt, kRtaM ca samyagAlocayati, kulasampanno'GgIkRtaprAyazcittasya karttA syAt, vinayasampanno vaMdanAdikriyAprayoktA syAt, jJAnasampannaH kRtyAkRtya vibhAgajJaH, darzanasampannaH prAyazcittAcchuddhi zraddhatte, cAritra sampannaH prAyazcittamaGgIkuryAt, kSAnto gurubhirupAlambhito na kupyati, dAntaH amAyI agopayan aparAdhamAlocayati, 'AyAravaM'ti AlocitAparAdhAnAmavadhAraNAvAn vivahAravaM 'ti AgamazrutAdipaJcavidhavyavahAravAn 'ubvIlae'tti apavrIDakaH, lajjayA aticArAn gopAyantaM vilajI kRtyaM samyagAlocanAkArayitA 'pakuJcara'ti AlociteSvaparAdheSu prAyazcittadAnato vizuddhiM kArayituM samarthaH aparizrAvI (ziSyeNAlocitAparAdhAnAmanyasyAkathayitA) 'nijjAvara 'ti niryApakaH, asamarthasya prAyazcittasya khaNDazaH karaNena nirvAhakaH, 'avAyadasi'tti AlocanAyA adAne pAralaukikApAyadarzanazIla iti / / atha sAmAcArImAha - 'dasavihA sAmAyArI'ti (mR. 800 ) ( *106 ) pratItA ceyaM, navaraM ApRcchA kArye praznaH, pratipRcchA tu prAniSiddhe kArya eva, tathA chandanA prAragRhItena bhaktAdinA, nimantraNaM tvagRhItena, upasampacca jJAnAdyarthamAcAryAntarAzrayaNamiti / 'AloyaNAri he 'ti AlocanArhaM 1 pratikramaNaM - mithyAduSkRtaM 2 tadubhayaM - AlocanAmithyAduSkRte 3 viveka:- azuddhabhaktAdityAgaH 4 vyutsargaH 5 tapo nirvikRtikAdi 6 chedaH - pravrajyAparyAyasvIkaraNaM 7 mUlaM - mahAvratAropaNaM 8 anavasthApyaM - kRtatapaso vratAropaNaM 9 pArAJcikaM - liGgAdibhedam 10 / 'ciyattovag2araNa' ti ( mU. 802 ) 25 za0 7 uddezaH 282 // Page #567 -------------------------------------------------------------------------- ________________ 7uddeza: Maonline zrIbhaga lakSaNopetatayA saMyatasyaiva 'sAijaNaya'tti khadanatA, paribhojanamiti cUAmuktaM, jaMvatthAi dharei tammivi mamattaM nanthi, jai koi laghuvRttau / maggai tassa dei'tti 'appasaddetti alpazabdorAcyAdAvasaMyatajAgaraNabhayAt 'jhaMjhatti jhaMjhA kopAt viprakIrNA vacoracanA, cUNyAM tUktaM 'jhaMjhA aNatthayabahuppalAvittaM' tumaMtumo hAIH kopaH,'davvAbhiggaha'tti dravyAbhigrahAzca lepakRtAdidravyaviSayAH, 'jahA uvavAie' anenedaM sUcitam-khettAmigahacarae kAlAbhi0 bhAvAbhigga0 'ThANAie'tti sthAnaM-kAyotsargAdikamatizayena dadAtigacchatIti sthAnAtidaH 'allINa'tti AIpallInaH saMvRtaH, evaM prAlIno'pi 'jahA somiluddesesi aSTAdazazatasya dazamoddezake, etena yatsUcitaM tattato jJeyaM,'dasaNaviNaetti darzanavinayaH samyagdRSTiSu zuzrUSAdirUpaH 'carittaviNaetti sAmAyikAdicaritrANAM samyakzraddhAnakaraNaprarUpaNAni 'logovayAra'tti lokAnAmupacAro-vyavahAraH pUjA vA tadrUpo vinayaH, zuzrUSaNA-sevA saiva vinayaH zuzrUSaNAvinayaH 'aNaccAsAyaNAviNae'tti atizayena AzAtanA atyAzAtanA taniSedharUpo vinayo'natyAzAtanAvinayaH 'kiriyAe aNacAsAyaNAviNae'tti iha kriyAsti paraloko'sti AtmA asti muktirastIti prarUpaNAtmikA gRhyate 'saMbhogassa-aNaJcAsAyaNatti sambhogasya-samAnadhArmikANAM mithobhaktAdidAnagrahaNarUpasyAnatyAzAtanA-viparyAsavatkaraNaparivarjana 'vaNNasaMjalaNatti sadbhUtaguNavarNanena yazodIpanaM 'akirie'tti kAyikAdikriyAbhiSvaGgavarjitaM 'niruvakesa'tti svagatazokAdhupaklezaviyuktaM 'aNaNhaya'tti anAzravakaraM 'acchavikare'tti kSapiH-svaparayoravazatvaM yattatkaraNazIlaM na syAt tadakSapikaraM 'abhUtAbhisaMkaNe'tti yato bhUtAnyabhizaGkante-bibhyati tasmAdyadanyattadabhUtAbhizaGkanaM 'Autteti Aguptasya sAdhossambandhi yattadA| guptameva 'ullaMghaNe yatti Urdhva laGghanaM ullaGghanaM dvArArgalAvaraNDikAdeH 'savidiyajoga'tti sarveSAmindriyavyApArANAM prayoga Page #568 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI 250 7 uddezaH | ityarthaH, 'abbhAsavattiyati abhyAso-gauravasya samIpaM tatra vattI. tadbhAvo'bhyAsavartitva 'paracchandANuvattiyati parasya ArAdhyasya chanda:-abhiprAyastasyAnuvartI tadbhAvastatvaM 'kajahe'ti kAryahetoH jJAnAdinimittaM, bhaktAdidAnamiti gamyaM, 'kaya|paDikaiyA' kRtapratikRtatA nAma vinayAt prasAditA guravaH zrutaM dAsyantItyabhiprAyeNAzanAdidAnaprayatnaH, 'attagavesaNaya'tti | aato glAnastaM gaveSayati bhaiSajyAdinA yaH sa ArtagaveSaNastadbhAva aartgvessnntaa| dhyAnasUtre 'amaNuNNasaMpaogasaMpautte'tti | (sU. 803) amanojJaH zabdAdistasya samprayogo-yogastena samprayuktaH tasyAmanojJazabdAdeviyogasmRtisamanvAgatazcApi syAt 'kaMdaNaya'tti mahatA zabdena viravaNaM 'soyaNa'tti dInatA 'tippaNaya'tti tepanatA tipaH kSaraNArthatvAdazrumocanaM 'paridevaNaya'tti paridevanatA punaH 2 kliSTabhASaNatA 'teyANubaMdhi'tti steyaM-caurya tadanubandhavat steyAnubandhi 'sArakkhaNANubaMdhi'tti sarvopAyaidhanadhAnyAdisaMrakSaNaM tadanubandhi saMrakSaNAnubandhi, 'usaNNadose'tti prAyo'viratatvena hiMsAnRtAdattAdInAmanyatamo doSaH, bahudosetti | hiMsAdiSu 4 bahuSu sarveSvapi doSaH, 'AmaraNaMtadose'tti kAlazaukarikAderiva yA hiMsApravRttima'tiM yAvat saiva doSaH Amara| NAntadopaH 'cauppaDoyAreti caturyu bheda 1 lakSaNa 2 Alambana 3 anuprekSA 4 lakSaNeSu padArtheSu pratyavatAra:-samavatAro vicA| raNIyatvena yasya taccatuSpratyavatAraM, caturvidhazabdasyaiva paryAyo'yaM vaacyH| (dharma) dhyAnasUtre 'ANAvijae'tti AjJA jinapravacanaM | tasyA vicayo-nirNayo yatra tadAjJAvicayaM, prAkRtatvAcANAvijayetti1,'avAyavijae'tti rAgAdijanyA apAyA-anarthAH2'vivAyatti vipAkaH-karmaphalaM 3 saMsthAnAni-lokadvIpasamudrAdyAkRtayaH 'puhuttaviyakkasaviyAre'tti pRthaktvena ekadravyamAzritAnAmutpAdAdiparyAyANAM bhedena vitarko-vikalpaH pUrvagatazrutAlambano nAnAnayAnusaraNalakSaNo yatra tat pRthaktvavitarka, tathA vicAra: Page #569 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttoM 250 7 uddezaH arthAd vyaJjane vyaJjanAdarthe manaHprabhRtiyogAnAM cAnyasmAdanyasmin vicaraNaM saha vicAreNa yattat savicAri1, egattaviyakatti ekatvena-abhedenotpAdAdiparyAyANAmanyatamaikaparyAyAlambanatayetyartho vitarkaH-pUrvagatazrutAzrayo vyaJjanarUpo'rtharUpo vA yasya tadekatvavitarka, tathA na vidyate vicAro'rthavyaJjanayoritarasmAditaratra tathA manaHprabhRtInAM yogAnAmanyasmAdanyatra yasya tadavicArIti 2] 'suhumakirie aNiyahi'tti sUkSmA kriyA yatra niruddhavAGmanoyogatve satyarddhaniruddhakAyayogatvAt tat sUkSmaniyaM, na nivartata | ityanivarti varddhamAnapariNAmatvAd , etacca nirvANagamanakAle kevalina eva syAditi 3 'samucchiNNakirie appaDivAi'tti | samucchinnA kriyA-kAyikyAdikA zailezIkaraNe niruddhayogatvena yasmiMstattathA apratipAti-anuparatasvabhAvaM 4 'avvahe'tti devAdhupasargajanitaM bhayaM calanaM vA vyathA tadabhAvo'vyathaM 1,'asammohe'tti devAdikRtamAyAjanitasya sUkSmapadArthaviSayasya ca sammohasya mRDhatAyA niSedho'sammohaH,2'vivegetti dehAd AtmanaH Atmano vA sarvasaMyogAnAM vivecanaM-pRthakkaraNaM vivekaH3'viussaggetti vyutsargo-niHsaGgatA dehopadhityAgaH 4'aNaMtavattiyANuppehetti bhavasantAnasyAnantavRttitAnuciMtanaM 1'vippariNAmANuppeha'tti vastUnAM pratikSaNaM nAnApariNAmagamanAnucintanaM 2 'asubhANuppeha'tti saMsArAzubhatvAnucintanaM, avAyANuppeha'tti apAyAnAMprANAtipAtAyAzravadvArajAnAnAmanuprekSA-anucintanamapAyAnuprekSA 4 / utsargasUtre 'saMsAraviussa'tti (sU.804) nArakA| yuSkAdihetUnAM mithyAdRSTitvAdInAM tyAgaH, 'kammaviussa'tti jJAnAvaraNAdikarmabandhahetUnAM jJAnapratyanIkatvAdInAM tyAga iti // 25 zate sptmH|| 'pavae'tti (sU. 805) plavakaH-utplavanakArI 'pavamANe'tti plavamAnaH- utplutiM kurvan , 'ajjhavasANanivvattie'tti utplo paapaa poo yaappmrm paapaa Page #570 -------------------------------------------------------------------------- ________________ zrIbhagava 250 8 uddezaH laghuvRttI |tavyaM mayetyevarUpAdhyavasAyanirvartitena 'karaNovAeNaM'tti utplavanalakSaNaM yat karaNaM-kriyA saiva upAya-sthAnAntaraprAptI hetuH karaNopAyastena 'seyakAle'tti eSyati kAle, viharatIti yogaH, kiM kRtvetyAha-'taM ThANaM'ti yatra sthAne sthitaH tat sthAnaM viprahAya-tyaktvA plavanataH 'purimati purovarti sthAnamupasampadya-prApya viharatIti, evameva te'vi jIvatti,'taM bhavaMti manuSyAdibhavaM 'purimati prAptavyaM nArakabhavamityarthaH, 'ajjhavasANe'tti adhyavasAnaM-jIvapariNAmo yogazca-manaHprabhRtivyApArastAbhyAM nirvartito yassa tathA, tatkaraNopAyena mithyAtvAdikarmabandhahetuneti // 25 shte'ssttmH|| ||evN 9, 10, 11, 12 saGkhyAkA uddeshkaaH|| (sU. 806) VVVVVYTVOTVOVTVTVVYTVTVUVV900VIVOUSV " iti zrItapAgacchanAyakazrIlakSmIsAgarasUriziSyazrIsumatisAdhusUriziSyazrIhemaV vimalasUrivijayarAjye zatArthizrIjinamANikyagaNiziSyazrIanantahaMsagaNiziSyazrIdAnazekharagaNisamuddhRtabhagavatIlaghuvRttau paJcaviMzatitamazataka ....... vivaraNaM sampUrNam // AAAAAAAAAAAAAAAAAAA2A22AAQAAAAA 444 4 4 4 Page #571 -------------------------------------------------------------------------- ________________ 26za0 zrIbhaga laghuvRttI atha SaDviMzatitamamArabhyate-ekAdazodezakamitaSaDviMzatitame zate pratyuddezadvAranirUpaNAya sthAnagAthAmAha-'jIvA yatti (*108) jIvAH pratyuddezaka bandhavaktavyatAyAH sthAnaM 1 tathA lezyA 2 pAkSikA 3 dRSTayaH 4 jJAnaM 5 ajJAnaM 6 saMjJA 7 vedaH 8 kapAyAH 9 yogaH 10 upayogazca 11 bandhavaktavyatAsthAnaM evamekAdaza sthAnAni iti gaathaarthH|| 'baMdhIti (sU. 810) | baddhavAn 'baMdha'tti vartamAne baMdhissaiti anAgate, baddhavAnityetatpadalabdhAzcatvAro bhaGgAH, nabandhItyetatpadalabhyAstviha na syuH, atItakAle'bandhakasya jIvasthAsambhavAt , tatra baddhavAn banAti bhatsyati cetyeSa prathamo'bhavyamAzritya, baddhavAn badhnAti na bhatsyatIti dvitIyaH prAptavyakSapakatvaM bhavyavizeSamAzritya, baddhavAnna banAti bhaMsthatItyeSa tRtIyo mohopazame vartamAnaM bhavyamAzritya, tataH pratipatitasya tasya pApakarmaNo'vazyaM baddhavAn banAti na bhaMsthatIti caturthaH kSINamohamAzrityeti, lezyAdvAre-salezyajIvasya catvAro'pi syuH, yasmAt zuklalezyasya pApakarmaNo'bandhakatvamapyastIti, kRSNalezyAdipaJcakayuktasya tvAdyameva bhaGgadvayaM, tasya hi vartamAnakAliko mohalakSaNapApakarmaNa upazamaH kSayo vA nAstIti antyadvayAbhAvaH, dvitIyastu tasya sambhavati, kRSNAdilezyAvata: kAlAntare kSapakatvaprAptau na bhaMsyatItyetasya sambhavAditi, alezyo'yogikevalI tasya ca caturtha eva, lezyAbhAve bndhktvaabhaavaaditi| pAkSikadvAre-kRSNapAkSikasyAdyameva bhaGgadvayaM, vartamAne bandhAbhAvasya tasyAbhAvAditi, zuklapAkSikasya tu catvAro'pi, sa hi baddhavAn bannAti bhantsyatIti praznasamayApekSayA anantare bhaviSyati samaye 1 tathA baddhavAn vanAtina bhansyatikSapakatva prAptau 2 tathA baddhavAn na banAti upazame bhansyati ca tatpratipAte 3 tathA baddhavAn na badhnAti na bhansyati ca kSapakatve iti 4 / ata Aha'caubhaMgo bhANiyabvoti nanu yadi kRSNapAkSikasya na bhansyatItyasya sambhavAt dvitIyo bhaGgaka iSTastadA zuklapAkSikasyA Page #572 -------------------------------------------------------------------------- ________________ zrIbhaga 2600 1 uddezaH laghuvRttI bandhakatvasyAvazyaM sambhavAt kathaM prathamabhaGgaka iti, atrocyate, pRcchAnantare bhaviSyatkAle'vandhakatvasyAbhAvAd , uktaM ca vRddhairiha | 'baMdhissai bIyabhaMgo juJjai jai kaNhapakkhiyAINaM / tA sukkapakkhiyANaM paDhamo bhaMgo kahaM gejjho ? // 1 // ' ucyate-pucchANaMtarakAlaM pai paDhamo sukkapakkhiyAINaM / iyaresiM avisiTuM kAlaM pai bIya bhaMgo'tti // 1 // " dRSTidvAre (sU . 811) samyagdRSTezcatvAro'pi bhaGgAH | zuklapAkSikasyeva bhAvanIyAH, mithyAdRg mizradRSTInAmAdyo dvAvetra, vartamAnakAle mohasya bandhabhAvenAntyadvayAbhAvAt , ata Aha'micchetti jJAnadvAre-'kevalanANINaM caramabhaMgoM'tti vartamAne eSyakAle ca bandhAbhAvAt , 'annANINaM paDhamabIya'ti ajJAne mohasya kSayopazamanAbhAvAt 2 saMjJAdvAre 'paDhamabIe'ti AhArAdisaMjJopayogakAle kSapakatvopazamakatvAbhAvAna , 'no saNNovautANaM cattAritti nosaMjhopayuktA AhArAdiSu gRddhivarjitAH teSu catvAro'pi kSapaNopazamasambhavAditi / vedadvAre-saveyagANaM paDhamabIya'tti vedodaye hi kSapaNopazamau na syAtAmityAdyadvayaM 'aveyagANaM cattAri' iti vakIye vede upazAnte banAti bhansyati ca, mohaM yAvat sUkSmasamparAyo na syAt , pratipatito vA bhansyati iti prathamaH, tathA vede kSINe banAti sUkSmasamparAyAvasthAyAM ca na bhantsyati evaM dvitIyaH, tathopazAntavedaH sUkSmasamparAyAdau na badhnAti, prapatitastu bhansyatIti tRtIyaH, tathA kSINe vede sUkSmasamparAyAdiSu na badhnAti, na cottarakAlaM bhantsyatyevaM caturthaH, baddhavAni te ca sarvatra pratItamamevetikRtvA na prada-| pArzitamiti, kaSAyadvAre-'sakasAINaM cattAritti tatrAdyo'bhavyasya, prAptavyamohakSayasya, tRtIyaH upazamakasUkSmasamparAya tya, evaM lobhakaSAyiNo'pi vAcyaM 'kohakasAINaM paDhamabIya'tti ihAmavyasya prathamo dvitIyo bhavyavizeSasya, tRtIyacaturthI viha na staH, vartamAne'vandhakatvasyAbhAvAt 'akasAINaM'ti 'bandhI na bandhai bandhissaiti upazamakamAzritya 'baMdhI na baMdhai na baMdhissai'tti | Page #573 -------------------------------------------------------------------------- ________________ 2610 zrIbhaga laghuvRttI DAINIONLINADHIMNIDHAISHMISHOCHI kSapakamAzrityeti yogadvAre 'sajogissa caubhaMgotti abhavyabhavyopazamakakSapakANAM catvAro'pi syuH,'ajogissa caramotti badhyamAnabhansyamAnatvayostasyAbhAvAditi // 'neraieNaM' (sU. 812) ityAdau 'paDhamabIya'ti nArakanyAdau zreNIdvayAbhAvAt prathamadvitIyAveva, evaM salezyAdipadavizeSitaM nArakatvaM vAcyaM, evamasurakumArAdipadamapi 'maNussa'tti yA jIvasya sAmAnyasya salezyAdipadavizeSitasya caturbhaGgayAdivaktavyatA sA tathaiva niravazeSA vAcyA, jIvamanuSyayoH samAnadharmatvAditi, tadevaM 25 daNDakAH pApakarmAzrityoktAH, evaM (sU. 813) jJAnAvaraNIyamapyAzritya 25 daNDakA vAcyAH, 'jIvANaM bhaMte !' ityAdi samastaM prAgvad bhAvanIyaM, punarvizeSamAha-'navaraM ti pApakarmadaNDa ke jIvapade manuSyapade ca yat sakaSAyipadaM lobhakaSAyipadaM ca tatra sUkSmasamparAyasya mohAbandhakatve catvAro'pi bhaGgA uktAH, iha tvAdyAvetra vAcyau, avItarAgasya jJAnAvaraNIyabandhakatvAditi, evaM darzanAvaraNIyadaNDakAH, vedanIyadaNDake prathame bhaGge'bhavyo dvitIye bhavyo yo nirvAsthati, tRtIyo na sambhavati, vedanIyaM abaddhvA punastadvandhanasthAsambhavAt , caturthe tvayogI, 'salesevi evaM ceva taiyavihUNA bhaMga'tti iha tRtIyasyAbhAvaH prAguktayuktyA jJeyaH, caturthaH | punarihAbhyupeto'pi samyagnAvagamyate, yato bandhI na baMdhai na baMdhissai ityetadayogina eva sambhavati, sa ca salezyo na syAt , | kecitpunarAhuH-ayogitAprathamasamaye ghaNTAlAlAnyAyena paramazuklalezyo'stIti salezyasya caturthabhaGgaH sambhavati, tattvaM bahuzrutagamyamiti, kRSNalezyAdipaJcake'yogitvasyAbhAvAdAdyAveva, zuklalezye jIve salezyabhAvitA bhaGgA vAcyAH, etadevAha-'sukkalesse'tti alezyaH zailezIgataH siddhazca, tasya ca baddhavAn na badhnAti na bhantsyatItyeka eva, 'alesle ti caramaH 'kaNhapakkhie paDhama| bIe'tti kRSNapAkSikasyAyogitvAbhAvAta, 'sukkapakkhie taiyavihaNa'tti zuklapAkSiko yasAdayogyapi syAdatastRtIyavihInAH OINDHIOHINIDHI WIDANANOMINATIOHIM Page #574 -------------------------------------------------------------------------- ________________ zrIbhama0 laghuvRttau Do zeSAstasya syuH, ' evaM sammaddiTThIssavi'tti tasyApyayogitvasambhavena bandhAsambhavAt, midhyAdRgmizradRSTyA yogitvAbhAvena vedanIyAbandhakatvaM nAstItyAdyAveva syAtAM, ata evAha - 'bhicchaddiTThI' tyAdi / jJAninaH kevalinazcAyogitve'ntimo'sti AminibodhikAdiSvayogitvAbhAve caramo na, ata Aha- 'nANisse' ti evaM sarvatra yatrAyogitvaM sambhavati tatra tRtIyavihInA yatra tu tannAsti tatrAdyau dvAveveti bhAvyaM / AyuSkarmadaNDake (sU. 814) 'caubhaMgo'ti tatra prathamo'bhavyasya, dvitIyo yazvaramazarIro bhaviSyati tasya tRtIyastUpazamakasya, sahyAyurvaddhavAn pUrvaM, upazamakAle na banAti, tatpatitastu matsyati, caturthastu kSapakasya, sa hyAyurna baddhavAn na badhnAti, na ca matsyatIti 'sale se' iha yAvatkaraNAt kRSNAlezyAdigrahastatra yo na nirvAsyati tasya prathamaH yastu caramazarIratayotpatsyate tasya dvitIyaH, abandhakAle tRtIyaH, caramazarIrasya caturthaH evamanyatrApi 'alese caramo' ti alezyaH zailezIgataH siddhazca tasya varttamAnabhaviSyatkAlayorAyuSoravandhakatvAccaramo bhaGgaH, kRSNapAkSikasya prathamaH tRtIyazca sambhavati, tatra prathamaH pratIta evaM tRtIyastvAyuSkAbandhakAle na bannAtyeva, uttarakAlaM tu tadbhantsyatItyevaM syAt, dvitIyacaturthau tu tasya nAbhyupagamyete, kRSNapAkSikatve sati sarvathA tadarbhatsyamAnatAyA abhAva iti vivakSaNAt zuklapAkSikasya samyagdRSTezca catvAraH, tatra baddhavAn prAg badhnAti ca bandhakAle bhaMtsyati cAbandhakAlasyopari ityekaH, baddhavAn badhnAti na bhantsyati caramazarIratve iti dvitIyaH, tathA baddhavAn na badhnAti abandhakAle upazamAvasthAyAM vA bhaMtsyati ca punarbandhakAle patito veti tRtIyaH, caturthastu kSapakasyeti, mithyAdRSTistu dvitIyabhaGge na bhantsyati caramazarIraprAptau tRtIye na bannAtyabandhakAle, caturthe na vannAti abandhakAle na bhantsyati caramazarIraprAptAviti, 'sammAmicche' ti samyagmithyAdRSTirAyurna banAti, caramazarIratve kazcinna bhantsyati iti kRtvA'ntyA veveti, jJAninAM GUCCIGJOC DOECOLOGPOLECOL 126 za0 1 uddezaH // 286 // Page #575 -------------------------------------------------------------------------- ________________ zrIbhaga HDHINDHMANOHindi laghuvRttA catvAraH prAgvadbhAvyAH, manaHparyAyajJAnino dvitIyavarjAH, tatrAsau prAgAyurbaddhavAn idAnIM tu devAyuvanAti tato manuSyAyubhentsyatIti prathamaH baddhavAn badhnAti bhatsyatIti sambhavati, avazyaM devatve manuSyAyuSo bandhanAditikRtvA dvitIyo nAsti, tRtIya | upazamakasya, sa hi na badhnAti pratipatitazca bhantsyati, kSapakasya caturthaH, kevalanANe caramo'tti kevalI hi Ayurna badhnAti na ca | bhansyati itikRtvA, nosaMjJopayuktasya bhaGgatrayaM, dvitIyavarja manaHparyavavad bhAvyaM 'avedae'tti avedako'kapAyI ca kSapaka upazamako vA tayozca vartamAnabandho nAsti AyuSaH, upazamakazca pratipatito bhantsyati, kSapakastu naiva bhansyatItikRtvA tayostRtIyacaturthoM; |'sesesuti zeSapadeSu uktavyatirikteSu ajJAna 1 matyajJAnAdi 3. saMjJopayuktAhArAdisaMjJopayuktasaveda 1 strIvedAdi 3 sakaSAya1. krodhAdikapAya 4 sayogi 1 manoyogyAdi 3 sAkAropayuktAnAkAropayuktalakSaNeSu catvAra eveti / nArakadaNDake 'cattAri bhaMga'tti tatra nAraka AyurvaddhavAn banAti bandhakAle bhantsyati bhavAntare ityekaH 1 prAptavyasiddhikasya dvitIyaH, bandhakAlAbhAvaM bhAvibandhakAlaM vA'pekSya tRtIyaH, baddhaparabhavikAyuSo'nantaraM prAptavyacaramabhavasya caturthaH, evaM sarvatra, vizeSamAha-'navaraMti lezyApade kRSNalezyeSu nArakeSu prathamatRtIyau, tathAhi-kRSNalezyo nArako baddhavAn badhnAti bhansyati ceti prathamaH pratIta eva, dvitI-| | yastu nAsti, yataH kRSNalezyo nArakastiryasUtpadyate manuSyeSu ca caramazarIreSu, kRSNalezyo hi paJcamanarakapRthvyAdiSu syAt , tata udttazca na siddhyati, tadevamasau nArakastiryagAdyAyurbaddhA punarbhantsyati, acaramazarIratvAditi, tathA kRSNalezyAnAraka AyukAbandhakAle tanna badhnAti, bandhakAle tu bhantsyatIti tRtIyaH, caturthastu tasya nAsti, AyurabandhakatvasyAbhAvAditi, tathA kRSNapAkSikanArakasya prathamaH pratIta eva, dvitIyo nAsti, yataH kRSNapAkSiko nAraka AyurvaddhvA na punarbhansyatItyetanAsti tasya cara Hunainamsonilmani MHIDIHINDHININD MANHION: Page #576 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau mabhavAbhAvAt tRtIyastu syAt, caturtho'pi noktayuktareveti, 'sammAmicchatte taiyacauttha' tti mizradRSTerAyuSo bandhAbhAvAt / asurakumAradaNDake 'kaNhale se cattAri bhaMga'ti nArakadaNDake kRSNalezyanArakasya prathamatRtIyAyuktAvasurakumArasya tu kRSNalezyasyApi catvAra eva tasya hi manuSyagatyavAptau siddhisambhavena dvitIyacaturthayorapi bhAvAditi, pRthvIkAyasUtre 'kaNhapakkhie paDhamataiyabhaMga' tti iha yuktiH prAgvadbhAvyA, tejolezyApade tRtIyo bhaGgaH, kathaM 1, kazciddevastejolezyaH pRthvIkAyeSUtnaH, sa paryAptAvasthAyAM tejolezyAddhAyAM cApagatAyAmAyurvabhAti, tasmAttejolezyaH pRthvIkAya AyurbaddhavAn devatve na badhnAti tejolezyAvasthAyAM bhantsyati tasyAmapagatAyAmityevaM tRtIyaH, 'evaM AukAiyavaNassaikAiyANavi 'tti uktanyAyena kRSNapAkSikeSu prathamatRtIyabhaGgI tejolezyAyAM ca tRtIyabhaGgasambhavaH, 'teukAie 'tti tejaskAyikavAyukAyikAnAM sarvatra, ekAdazakhapi sthAnakeSvityarthaH, prathamatRtIyabhaGgau syAtAM tata udvRttAnAmanantaraM manuSyeSvanutpacyA siddhigamanAbhAvena dvitIyacaturthAsambhavAt manuSyeSvanutpattizcaiteSAM - sattamamahine raiyA teU vAU asaMkhanaratiriyA / muttUNa sesajIvA upaaMti ya narabhavaMmi // 1 // " iti vacanAditi, 'baMdie 'tyAdi, vikalendriyANAM sarvatra prathamatRtIyabhaGgau, yatastata udvRttAnAmAnantaryeNa satyapi mAnuSatve nirvANAbhAvastasmAdavazyaM punasteSAmAyuSo bandha iti, yaduktaM vikalendriyANAM sarvatra prathamatRtIyabhaGgau tadapavAdamAha - navaraM sammatti samyaktve jJAne Abhinibodhike zrute ca vikalendriyANAM tRtIya eva, yatassamyaktvAdIni teSAM sAkhAdanabhAvenAparyAptakAvasthAyAmeva, teSu cApagateSvAyuSo bandha ityataH pUrvabhave baddhavantaH samyaktvAdyavasthAyAM na badhnanti tadanantaraM ca bhantsyatIti tRtIyaH, 'paMceMdiyatirikkhe'tyAdi, paJcendriyatirakSAM kRSNapAkSikapade prathamatRtIyau, kRSNapAkSiko hi AyurbaddhvA'baddhvA vA tadabandhako'nantarameva na syAt, tasya LOLOLOLOL:06JOG JOLJOEG 26 za0 |1 uddezaH // 287 // Page #577 -------------------------------------------------------------------------- ________________ zrIbhaga0 siddhigamanAyogyatvAditi, 'sammAmicchatte taiyacautthetti mizradRSTerAyuSo bandhAbhAvAt tRtIyacaturthAveva, bhAvitaM caitatprAlaghuvRttI | geva, 'sammatte'tti paJcendriyatirazcAM samyaktvAdiSu paJcasu dvitIyavarjA bhaGgAH syuH, kathaM, yadA samyagdRSTayAdiH paJcendriyatiryaG AyurvanAti tadA deveSveva, sa ca punarapi bhaMsyatIti na dvitIyasambhavaH, prathamatRtIyau tu pratItAteva, caturthaH punarevaM-yadA manuSyeSu | baddhavAyurasau samyaktvAdi pratipadyate, anantaraM ca prAptavyacaramabhavastadeti, maNussANaM jahA jIvANaM ti, atha vizeSamAha-'navaraM'ti | samyaktvasAmAnya jJAnAdiSu paJcasu padeSu manuyA dvitIyavihInAH, bhAvanA ceha paJcendriyatiryasUtravad jJeyA // 26 zate prthmH|| prathamoddeze jIvAdidvArakAdazapratibaddhairnavamiH pApakarmAdiprakaraNairjIvAdIni paJcaviMzatirjIvasthAnAni uktAni, dvitIye'pi tathaiva | tAni caturviMzatiH ucyante,'aNaMtarovavannaeNaM'ti (sU.815) ihAdyAveva bhaGgo, anantarotpannanArakasya mohalakSaNapApakarmAbandhakatvAsambhavAt , taddhi sUkSmasamparAyAdiSu syAt , tAni ca tasya na santi, 'savvatthati lezyAdipadeSu, eteSu sAmAnyanArakAdInAM sambhavantyapi yAni padAnyanantarotpannanArakAdInAmaparyAptatvena na santi tAni teSAM na praSTavyAni iti darzayannAha-'navaraM ti, tatraca samyagmithyAtvAdyuktatrayaM yadyapi nArakANAmasti tathA'pIhAnantarotpannatayA teSAM tannAstIti na praSTavyaM, evamuttaratrApi, A yuHkarmadaNDake 'maNussANaM savvattha taiyacauttha'tti yato'nantarotpanno manuSyo nAyubadhnAti, bhantsyati punaH, caramazarIrastvasau na navanAti na bhantsyatIti, 'kaNhapakkhiesu taio'tti kRSNapAkSikatvena bhantsyatItyetasya padasyAsambhavAt tRtIya eva, 'sa vesiM nANattAI tAI ceva'tti sarveSAM nArakAdijIvAnAM yAni pApakarmadaNDake uktAni nAnAtvAni tAnyevAyudaNDake'pIti // 26 zate dvitiiyH|| Page #578 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI tRtIye paramparopapannakA ucyante-'jaheva paDhamo uddesauti (sU. 816) jIvanArakAdiviSayaH, kevalaM tatra jIvanArakAdIni 26 za0 paJcaviMzatipadAnyuktAni iha tu nArakAdIni caturviMzatireva, etadAha-'neraiyAdati nArakAdayo'tra vAcyA ityarthaH, taheva nava IP3-4 u. daNDakasaMgahio'tti pApakarmajJAnAvaraNAdipratibaddhA ye. nava daNDakAH prAguktAstaiH saMgRhIto-yukto ya uddezakassa tathA // 26 zate tRtiiyH|| evaM caturthAdaya ekAdazAntAH-navaraM 'aNaMtarogADhe'tti (sU. 817) utpattisamayApekSayA anantarAvagADhatvamavaseyaM, anyathA | anantarotpannAnantarAvagADhayonirvizeSatA syAd , uktA cAsau jahevANaMtarovavannaeNamityAdinA, evaM paramparAvagADho'pi, 'a gaMtarAhAraetti AhArakatvaprathamasamayavartI, paramparAhArakastvAhArakatvasya dvitIyAdisamayavartI, 'aNaMtarapajattae'tti paryApta-- | katvaprathamasamayavartI, sa ca paryAptisiddhAvapi tata uttarakAlameva pApakarmAdibandhalakSaNakAryakArI syAdityevamasAvanantaropapannakavad vyapadizyate-'evaM jahevaNaMtarovavannaeNaM' tathA 'carameNaM bhaMte neraie'ti iha caramo yastaM bhavaM na prApsyati, evaM jaheva'tti iha ca yadyapyavizeSeNAtidezaH kRtaH tathApi vizeSo jJeyaH, caramoddezakaH paramparopapatrakoddezakavadvAcya ityuktaM, paramparodezakA prathamoddezakavat , tatra ca manuSyapade AyuSkApekSayA sAmAnyatazcatvAro bhaGgAH proktAH, teSu ca caramamanuSyAyuHkarmabandhamAzritya caturtha eva ghaTate, yato yazcaramo'sAvAyurvaddhavAn na banAti na ca bhansyatIti, anyathA caramatvameva na syAt ityevamanyatrApi vizeSo jJeyaH, acaramo yastaM bhavaM punaH prApsyati, tatrAcaramoddezake 'neraiyA asurAI' ityAdigAthoktanArakAdipaJcendriyatirya 288i ganteSu padeSu pApakarmAzritya Adyau dvau bhaGgo, manuSyANAM tu caramabhagavarjAstrayaH, yatazcaturthazcaramasyeti, etadeva darzayati-'acara Page #579 -------------------------------------------------------------------------- ________________ Fa minR ailwalan aslediumpinmunityumnimanity MAHD mmmmmunliminallheadlinmami antona ilam m ami me NaM bhaMte ! maNUse'tti 'vIsasu padesu'tti tAni caitAni-jIva 1 salezya 2 zuklalezya 3 zuklapAkSika 4 samyagdRSTi 5. 26 za. jJAni 6 matijJAnAdicatuSTaya 10 nosaMjJopayuktA 11 vedaka 12 sakaSAya 13 lobhakaSAyi 14 sayogi 15 manoyogyAditraya 18 sAkAropayuktA 19 nAkAropayukta 20 lakSaNAni, eteSu ca sAmAnyena bhaGgakacatuSkasambhave'pyacaramatvAt manuSyapade caturtho nAsti, caramasyaiva tadbhAvAditi, 'alesse' ityAdi, alezyAdayastrayazcaramA eva syuritikRtveha na praSTavyAH, jJAnAvaraNIyadaNDako'pyevaM; navaraM vizeSo'yaM-pApakarmadaNDake sakaSAyilobhakaSAyiSu AdyAstrayo bhaGgA uktAH, iha tvAdyau dvAveva, na tRtIyaH, yata |ete jJAnAvaraNIyamayaddhvA punarbandhakA na syuH, kapAyiNAM sadaiva jJAnAvaraNabandhakatvAt , caturthastvacaramatvAdeva na syAditi, 'veya-10 Nijje savvatthavi paDhamayIya'ti tRtIyacaturthayorasambhavAd, etayohi prathamaH prAguktayukterna sambhavati, dvitIyastu ayogitva eva syAditi, AyurdaNDa ke 'acarame NaM bhaMte ! neraie'tti 'paDhamataiyabhaMga'tti tatra prathamaH pratIta eva, dvitIyastvacaramatvAnnAsti, acaramasya dyAyurvandho'vazyaM bhaviSyati, anyathA acaramatvameva na syAd , evaM na caturtho'pi, tRtIye tu na banAtyAyuH, tadvandhakAle punarbhansyati, acaramatvAditi, zeSapadAnAM tu bhAvanA pUrvoktAnusAreNa karttavyeti, 'baMdhisayaMti pratyuddezakaM baMdhItizabdenopalakSitaM zataM bandhizataM // SaDviMzaM zataM vRttitaH sampUrNam // atha saptaviMzamArabhyate-'jIve NaM'ti (sU. 818) nanu bandhasya karaNasya ca ko vizeSaH ?, ucyate, na kazcit , tarhi kimiti bhedenopanyAsaH, ucyate, yeyaM jIvasya karmabandhakriyA sA jIvakartRkA, na tvIzvarAdikRtetyasyArthasyopadarzanArtha, athavA Page #580 -------------------------------------------------------------------------- ________________ zrIbhaga0laghuvRttau bandhaH sAmAnyaH karaNaM tvavazyaM vipAkadAyakatvena niSpAdanaM nighattAdikharUpamiti, 'kariMsuyasayaM'ti 'kariMsu' ityanena zabdena yuktaM zataM prAkRtatvAt 'kariMsuyasayaM'ti // saptaviMzaM zataM vRttitaH sampUrNam // athASTAviMzaM vyAkhyAyate - 'kahiM samajiNisuM' tti (sU. 819) kasyAM gatau varttamAnAH samarjitavanto ? - gRhItavantaH, 'samAyariMsu'tti kasyAM samAcaritavantaH pApakarmahetusamAcaraNena, tadvipAkAnubhavaneneti vRddhAH / 'savve'vi tAva tirikkhajoNiesa hojja' tti, iha tiryagyonibhyaH, anye nArakAdayastiryagbhya AgatyotpannAH kadAcidbhaveyustataste sarve'pi tiryagyonikeSvabhUvanniti vyapadizyate, ayamabhiprAyo- ye vivakSitasamaye nArakAdayo'bhUvaMste'lpatvena sarve'pi siddhigamanena tiryaggatipravezena ca nirlepatayodvattAH, tatazca tiryaggateranantatvenAnirlepanIyatvAt tat udzya tiryaJcastatsthAneSu nArakAditvenotpannAH tataste tiryaggatau narakagatyAdihetubhUtaM pApakarma samarjitavanta ityucyata ityekaH, 'ahavA tirikkhajoNiesa neraiesa hoja 'tti vivakSi tasamaye ye manuSyadevA abhUvaMste nirlepatayA tathaivodvattAH tatsthAneSu ca tiryaggrArakebhya AgatyotpannAste caivaM vyapadizyante - tiryaggairayikeSvabhavan ete, ye ca yatrAbhUvaMste tatraiva karmopArjitavanta ityarthAducyate iti dvitIyaH, 'ahavA tirikkhaMjogiesu ya maNuesu ya hojja' tti vivakSitasamaye ye nairayikA devAste tathaiva nirlepatayodvattAstatsthAneSu ca tiryagmanuSyebhya AgatyotpannAste caivaM vyapadizyante - tiryagmanuSyeSvabhUvan, tatraiva karmopArjitavanta iti sAmarthya gamyamiti tRtIyaH, tadevamanayA bhAvanayA'STAvete bhaGgAH, tatraikastiryaggatyaiva 1 anye tu tiryamairayikAbhyAM 2 tiryagmanuSyAbhyAM 3 tiryagdevAbhyA 4 miti -trayo dvikasaMyogAH, tathA tirya 28 za0 // 289 // Page #581 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau manuSyanArakai 5 stiryaggrArakadevai 6 stiryagmanuSyadevai 7 riti trayastrikasaMyogAH, ekastu catuSkasaMyoga 8 iti, evaM savvattha'tti salezyAdipadeSu 9 daNDakAH syuH prAguktapApakarmAdibhedeneti // 28 zate prathamaH // 'aNaMtarovavaNNagANaM'ti (sU. 820) dvitIyaH, tatra ca 'aNaMtaresu je parihariyavvA te jahA baMdhisae tahA ihaMpi tti anantaropapannanArakAdiSu yAni samyagmithyAtvamanoyogavAgyogAdIni padAni 'parihariyavva' tti asambhavAnna praSTavyAni tAni yathA bandhizate tathehApIti, nanu : prathamabhaGge sarve tiryagbhya utpannAH kathaM bhavanti, AnatAdidevAnAM tIrthakarAdimanuSyazeSANAM ca tebhya AgatAnAmanutpatteH evaM dvitIyAdimaGgeSvapi bhAvyaM satyaM, kintu bAhulyamAzrityaite bhaGgA grAhyAH, idaM ca vRddhavacasA darzayiSyAmaH, 'kammasamajjiNaNasayaM' ti karmasamarjanalakSaNArthaM vAcyaM zataM karmasamarjanazataM / aSTAviMzaM zataM vRttitaH sampUrNa // 'samAyaM'ti (sU. 821) - samakaM bahavo jIvAH, yugapadityarthaH, paDaviMsu 'tti prasthApitavantaH - prathamatayA vedayitumArabdhavantaH, tathA samakameva 'niDaviMsu 'ti niSThApitavanto niSThAM nItavanta ityekaH, tathA samakaM prasthApitavanto 'visamaM' ti viSamaM yathA syAt, viSamatayetyarthaH, niSThApitavanta iti dvitIyaH evamanyau dvau, 'atyegaiyA samAjyA' ityAdi caturbhaGgI, tatra 'samAuya'tti samAyuSaH, udayApekSayA samakAlAyuSkodayA ityarthaH, 'samovavaNNaga'tti vivakSitAyuSaH kSaye samakameva bhavAntare utpannAH samopapannakAH, ye cedRzAste samakameva prasthApitavantaH samakameva ca niSThApitavantaH nanvAyuH karmaivAzrityevamupapannaM syAt natu pApaM karmeti, taddhi nAyuSkodayApekSaM prasthApyate niSThApyate vA naivaM, yato bhavApekSaH karmaNAmudayaH kSayazceSyate, uktaM ca- "udayakkhaya CJCICLOC 28. za0 29 za0 Page #582 -------------------------------------------------------------------------- ________________ HIGH- zrIbhaga laghuvRttau RRITONHAINISCHARIHANDINIDHIden WINNEmadAIRIDIHIRIDHIKICHAINA khaovasameM"tyAdi, ata Aha-'tattha NaM je te samAuyA samovavaNNayA te NaM pAvaM kammaM samAyaM paTTaviMsu samAyaM niviMsutiprathamaH, tathA 'tattha NaM je te samAuyA visamovavaNNagati samakAlAyuSkodayA viSamatayA parabhave utpannA maraNakAlavaiSamyAt 'tesamAyaM paTTaviMsutti AyuSkavizeSodayasampAdyatvAt pApakarmavedanavizeSasya 'visamAya'ti maraNakAlavaiSamyAt pApakarmavedanavizeSasya: viSamatayA niSThAsambhavAditi dvitIyaH, tathA 'visamAuyA samovavaNNaga'tti viSamakAlAyuSkodayAH smkaalbhvaantrotpttyH| 'te NaM pAvaM kammaM visamAuyaM paTTaviMsu samAuyaM nivisuti tRtIyaH, caturthaH sujJAna eva, iha caitAn bhaGgAn prAktanazatabhaGgAMzcAzritya vRddhairuktam-"paTThavaNasaye kihaNu hu ? samAuuvavaNNaesu cubhNgo| kiha va samajiNaNasae gamaNijjA atthao bhaMgA? // 1 // paTThavaNasae bhaMgA pucchA bhaMgANulomao vccaa|" yathA pRcchAmaGgAH samakaprasthApanAdayo na badhyate tatheha samAyuSkAdayo'nyatrAnyathA vyAkhyAtA api vyAkhyeyA ityarthaH, 'kammasamajiNaNasae bAhullAo samAjujA iti // 29 zate prthmH|| 'anaMtarovavaNNagANa'miti (sU. 823) dvitIyaH, tatra cAntaropapannakA dvidhA, samAuyAsamovavannatti anantaropapannAnAM sama eva AyurudayaH syAt , tadvaiSamye'nantaropapannatvameva na syAd ,AyuHprathamasamayavartitvAtteSAM, samovavaNNagatti maraNAnantaraM parabhavotpattimAzritya, te ca maraNakAle bhUtapUrvagatyA'nantaropapannakA ucyanta iti 'samAuyA visamovavaNNa'ti viSamopapannatvamihApi | maraNavaiSamyAditi, tRtIyacaturthoM bhaGgAvanantaropapanneSu na sambhavato'nantaropapannatvAdeveti dvitIyaH, evaM zeSA api, 'navaraM aNaMtaroddesagANaM cauNhavitti anantaropapannakAnantarAvagADhAnantagahArakAnantaparyAptakoddezakAnAM 'kammapaTThavaNasarya'ti karmaprasthA- sthA | panAdyarthavAcyaM zataM karmaprasthApanazataM / ekonatriMzaM zataM vRttitassampUrNam / / ... // 29 // Page #583 -------------------------------------------------------------------------- ________________ zrIbhaga 300 laghuvRttI 1 uddezaH atha triMzamArabhyate-'samosaraNa'tti (sU. 824) samavasaranti nAnApariNAmA jIvAH kathaJcittulyatayAM yeSu mateSu tAni samavasaraNAni, kiriyAvAi'tti kriyA kartAraM vinA na sambhavati, sA cAtmasamavAyinIti ye vadanti te kriyAvAdinaH, te cAzItyadhikazataM sthAnAntarAdavaseyAH, anye tvAhuH-kriyaiva pradhAnA, kiM jJAnena? evamanyatrApi, 'akiriyAvAI ti akriyAM-kriyAyA abhAvaM, nahi kasyacidapyanavasthitasya padArthasya kriyA sambhavati, tadbhAve cAnavasthiterabhAvAditi, idaM ye vadanti te'kriyAvAdinaH, | tathA cAhureke-"kSaNikAH sarvasaMskArA, asthitAnAM kutaH kriyA ? / bhUtiryeSAM kriyA saiva, kArakaM saiva cocyt||1||" ityAdi,anye vAhu:-akriyAvAdino ye bruvate-kiM kriyayA?,cittazuddhireva kAryA, te ca bauddhAH, anye tu vyAkhyAnti-akriyAM-jIvAdiH padArthoM | nAsti ityAdikAM vadituM zIlaM yeSAM te akriyAvAdinaH, te cAtmAdipadArthanAstitvapratipattilakSaNAzcaturazItivikalpAH sthAnAntarA|davaseyAH, 'annANiyavAI'tti ajJAnikavAdinaH, te cAjJAnameva zreyaH asazcintyakRtakarmavandhavaiphalyAt , tathA jJAnaM na kasyApi kvacidapi vastunyasti, pramANAnAmasampUrNavastuviSayatvAditi ye'bhyupagatavantaH, te saptaSaSTisaGkhyAH sthAnAntarAdavaseyAH, 'veNaiyavAItti bainayikavAdinaH, vinayaH eva vainayikaM tadeva yaiH svargAdihetutayA vadanti ityevaMzIlAste vainayikavAdinaH, ete cAnavadhRtaliGgAcArazAstravinayapratipattilakSaNA dvAtriMzadvidhAH sthAnAntarAdavaseyAH, atrArthe "asthiti kiriyavAI vayaMti nsthittikiriyvaaiio| annANiya annANaM veNaiyA viNayavAyaMti // 1 // " ete ca sarve'pyanyatra yadyapi mithyAdRSTaya uktAH tathApIhAdyAH samyagdRSTayo grAhyAH, samyasthitavAdinAmeva teSAM samAzrayaNAditi / 'jIvANaM'ti tatra jIvAzcaturvidhA api tathA svabhAvAt 'ale|ssA-NaM'ti alezyAH ayoginaH siddhAzca, te ca kriyAvAdina eva, kriyAvAdahetubhUtayathAvasthitadravyaparyAyarUpArthaparicchedayukta davaseyAkA vaditaMkiMkriyAnA kutaH kisa bhAve cAra Page #584 -------------------------------------------------------------------------- ________________ 300 1 uddezaH zrIbhaga tvAd , iha ca yAni samyagdRSTisthAnAni alezyatvasamyagdarzananosaMjJopayuktatvAvedatvAdIni tAni niyamAt kriyAvAde kSipyante, laghuvRttau mithyAdRSTi sthAnAni tu mithyAtvAjJAnAdInizeSasamayasamavasaraNatraye,'sammAmicchAdiTThINaM'ti samyagmithyAdRSTayo hi sAdhAraNa| pariNAmatvAt no AstikAH nApi nAstikAH, kintu ajJAnavinayavAdina eva syuriti / 'puDha vikAiyA NamityAdau nokiri yAvAItti mithyAdRSTitvAt teSAM, ajJAnikA akriyAvAdinazca te syuH, vAdAbhAve'pi tadvAdayogyajIvapariNAmasadbhAvAd, baina|yikavAdinastu te na syuH, tathAvidhapariNAmAbhAvAditi, puDhavikAiyANaM jaM atthI' tyAdi, pRthvIkAyikAnAM yadasti salezya kRSNanIlakApotatejolezyAkRSNapAkSikatvAdi tatra sarvatrApi madhyamaM samavasaraNadvayaM vAcyamiti, 'evaM jAva cauridiyANa'mi|tyAdi, nanu dvIndriyAdInAM sAsvAdanabhAvena samyaktvaM jJAnaM ceSyate tatra kriyAvAditvaM yuktaM tatsvabhAvatvAt ityAzaGkayAha-'samma-| ttanANehiM' kriyAvAdavinayavAdau hi viziSTatare samyaktvAdipariNAme syAtAM, na sAsvAdanarUpe iti bhaavH| 'jaM atthitaM |bhANiyavvaM'ti paJcendriyatirazcAmalezyAkaSAyitvAdi na praSTavyamasambhavAditi bhAvaH / jIvAdiSu paJcaviMzatipadeSu yadyatra samatrasaraNamasti tattatroktam , atha teSvevAyurbandhanirUpaNAyAha-kirie tyAdi,'maNussAuyaM pakareMti devAuyaMpi pakareMti ti yaduktaM tatra ye devA nArakA vA kriyAvAdinaste manuSyAyuH prakurvanti, ye tu manuSyAH pazcandriyatiryazco vA te devAyuriti, 'kaNhalesA mANaM bhaMte! jIvA' ityAdau 'maNussAuyaM pakareMti'tti yaduktaM tannArakAsurakumArAdInAzritya jJeyaM, yato ye samyagdRSTayo narAH paJcendriyatiryazcazca te manuSyAyurna banantyeva, vaimAnikAyurvandhakatvAtteSAmiti, alessA NaM bhaMte ! jIvA kiriyAvAi'tti a| lezyAH siddhA ayoginazca, te cAyuzcatuSkaM na badhnanti, samyagdRSTipade 'jahA alesa'tti sarvAyUMSi na banaMtItyarthaH / nArakadaNDake 291 // Page #585 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau 'kiriyAvAiyANaM' ti (sU. 825) yannairayikAyudevAyuzca na prakurvanti kriyAvAdinArakAMstannArakabhavAnubhAvAdeva, yacca tiryagAyurna prakurvanti tat kriyAvAdAnubhAvAditi jJeyaM, akriyAvAdAdisamavasaraNatraye tu nArakANAM sarvapadeSu tiryaGmanuSyAyuSI eva syAtAM, | samyagmithyAtve tu vizeSo'sti iti tamAha-'navaraM samme'tyAdi, samyagmithyAdRSTinArakANAM dve evAntime samavasaraNe, atasteSAM cAyurbandho nAsti, guNasthAnakasvabhAvAd, ataste tayorna kiJcidapyAyuH prakurvanti, 'puDha vikAe' ityAdau 'duvihamAuyaM' ti narAyustiryagAyuzceti, 'teulessAe na kiMpi pakareMti' aparyAptakAvasthAyAmeva pRthvIkAyikAnAM tadbhAvAt tadvigama eva cAyuSo bandhAditi 'sammattanANesuNa ekkaMpi AuyaM pakareMti' dvIndriyAdInAM samyaktvajJAnakAlAtyaya evAyurbandhaH syAd, alpatvAt kAlasyeti, naikamapyAyurbadhnanti tayoste iti, paJcendriyatiryagyonikadaNDake 'kaNhale sANaM'ti yadA paJcendriyatiryazcaH samyagdRSTayaH kRSNalezyA pariNatAH syustadA''yukarekamapi na banaMti, samyagdRzAM vaimAnikAyurbandhakatvena tejolezyAditraya eva bandhanAditi, 'teulessA jahA salessa'tti anena ca kriyAvAdino vaimAnikAyureva itare tu trayazcaturvidhamapyAyuH prakuryurityalaM, salezyAnAmevaMvidhasvarUpatayoktatvAd, iha tu yadanabhimataM tanniSedhanAyAha- 'navaraM akiriyA vAi'tti, zeSaM tu pratItArthatvAnna vyAkhyAtamiti || triMzattamazate prathamaH // evaM dvitIyAdaya ekAdazAntA uddezakA vyAkhyeyAH, navaraM dvitIyodezake 'imaM saleseNaM'ti (sU. 826) salezyabhavyatvasyedaM lakSaNaM-kriyAvAdI zuklapAkSikaH samyagmithyAdRSTizca bhavya eva syAt, nAbhavyaH, zeSAstu bhavyA abhavyAzceti, alezyasamyagda| STijJAnyavedAkaSAyya yoginAM bhavyatvaM pratItameveti noktamiti, tRtIyodezake tu 'tiyadaMDagasaMgahio' iti, iha daNDakatrayaM 30 za0 1-2 u. Page #586 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttau nairayikAdipadeSu kriyAvAdyAdiprarUpaNAdaNDakaH 1 AyurvandhadaNDakaH 2. bhavyAbhavyadaNDaka 3 zceti, ekAdazoddezake tu 'alesso 'kevalI ajogI ya havai'tti, acaramANAmalezyatvAdInAmasambhavAditi / / triMzattamazataM vRttitassampUrNam // Marn snilone snilim punam p / i pHMISHADINNIMHINDIMI MHINDIHIROHINIDHIPAHINIDHA atha catuSTayasAdhAcaturyugmavatavyatArUpamaSTAviMzatyuddezakayuktamekatriMzaM zataM vyAkhyAyate, tadAdimUtram-'rAyagihe'tyAdi, 'khuDDagajummatti (sU. 829) yugmAni-vakSyamANarAzivizeSAH te ca mahAnto'pi santyataH kSullazabdavizeSitAH, tatra catvAro'STau dvAdazeti saGkhyAvAn rAziH kSullakakRtayugmo'bhidhIyate, evaM trisaptaikAdazAdiko rAziH kSullakaH vyojaH, dviSaTprabhRtikA kSullakadvAparaH, ekapazcaprabhRtikaH kalyoja iti, 'jahA vakaMtIe'tti prajJApanASaSThapade, arthatazcaivaM tat-pazcendriyatiryagbhyo garbhajamanuSyebhyazca nArakA utpadyante iti, vizeSastu 'assaNNI khalu paDhama'miti gAthAbhyAM jJeyaH, 'ajjhavasANe'tti 'ajjhavasANanivvattieNaM karaNovAeNaM'ti sUcitaM // 31 zate prthmH|| -dvitIyastuM kRSNalezyAzrayaH (sU. 830) sA ca paJcamISaSThIsaptamISveva pRthvISu syAt itikRtvA sAmAnyadaNDakaMtrayaM cAtra | syAditi, 'uvavAo jahA vakkaMtIe dhUmappabhapuDhavineraiyANaM'ti iha kRSNalezyA prakrAntA, sA ca dhUmaprabhAyAM syAt iti tatra ye jIvA utpadyante teSAmevotpAdo vAcyaH, te cAsaMjJisarIsRpapakSisiMhavarjA iti / (sU. 831) tRtIyastu nIlalezyAzrayaH, |sA ca tRtIyAcaturthIpaJcamISveva pRthvISu ca syAditikRtvA sAmAnyadaNDakastadaNDakatrayaM cAtra syAditi, "uvavAo jo vAlappabhAe'tti iha nIlalezyA prakrAntA, sA ca vAlukAprabhAyAM syAditi taMtra ye jIvA utpadyante teSAmutpAdo vAcyaH, te cAsaMjJisa Page #587 -------------------------------------------------------------------------- ________________ zrIbhaga0 rIsRpavarjA iti, 'parimANaM jANiyavvaM ti caturaSTadvAdazaMprabhRtiSullakakRtayugmAdisvarUpaM jJAtavyaM, caturthastu kApotalezyAzrayaH, sA ca prathamAdvitIyAtRtIyAveva pRthvISveva syAditikRtvA sAmAnyadaNDakA iti ratnaprabhAvadutpAdo vAcyaH, zeSaM sUtrasiddham ||ektriNshN zataM vRttitassampUrNam / / M mym | ekatriMze zate nArakotpAdaH dvAtriMze zate teSAmudvartanocyate' ityaSTAviMzatiuddezakasambaddhamidaM vyAkhyAyate, tadAdisUtraM 'khaDAgetti (sU. 842) 'uvvadRNA jahA vakaMtIe'tti, sA caivamarthataH 'naragAo uvvaddA gambhayapajattasaMkhajIvosutti iti ||dvaatriNshN zataM vRttitaH sampUrNam // -1000athaikendriyaprarUpaNaparaM trayastriMzaM zataM dvAdazaantarazatayuktaM vyAkhyAyate, tadAdisUtram-'kaivihA NaM'ti (sU. 843) 'coisa kammapayaDIo ci tatrASTau jJAnAvaraNAdikAH, tadanyAH SaT tadvizeSabhUtAH 'soiMdiyavajjhaM'tizrotrendriyaM vadhyaM-hananIyaM yasya tattathA, matijJAnAvaraNavizeSa ityarthaH, evamanyAnyapi, sparzanendriyavadhyaM tu teSAM nAsti, tadbhAve ekendriyatvahAniprasaGgAditi, 'itthiveyavajhaM'ti yadudayAt strIvedaM na labhate tat strIvedavadhyaM, evaM puvedavadhyamapi, napuMsakavedavadhyaM tu teSAM nAsti, napuMsaka| vedavarttitvAditi, zeSaM sUtrasiddhaM, 'navaraM evaM dupaeNaM bheeNaM'ti anantaropapannakAnAmekendriyANAM paryAptakAparyAptakabhedayorabhAvena caturvidhabhedasyAsammavAt dvipadena bhedenetyuktaM, tathA 'carimaacarimauddesavajati abhavasiddhikAnAmacaramatvena carima Harmanmummingmandimahanummilimhindilli Intestinine Page #588 -------------------------------------------------------------------------- ________________ 1 uddezaH zrIbhaga vibhAgo nAstItikRtveti // trayastriMzaM zataM vRttitaH sampUrNam // laghuvRttau / . trayastriMze zate ekendriyA uktAH, catustriMze zate ca bhaGgayantareNa tAnAha, tatsambaddhasyAsyAvAntaradvAdazazatopetaspedamAdisUtraM, | 'kaivihe tyAdi (sU. 850) idaM ca lokanADI prastArya bhAvyaM, 'egasamaieNa vatti ekaH samayo yatrAstyasAvekasAmayikastena |'viggaheNaM'tti vigraheNa, vigraho-cakra, gatau ca tasya sambhavAd gatireva vigrahastena, tatra 'ujjuyaAyayAe'tti yadA maraNasthAnA|pekSayotpattisthAnaM samazreNyAM syAt tadA RjvAyatA zreNiH syAt , tayA ca gacchata ekasAmayikI gatiH syAt , ata 'egasamaieNa'mityucyate, yadA tu mRtisthAnAdutpattisthAnamekapratare vizreNyAM varttate tadA ekato vakrA zreNiH syAt , samayadvayena cotpattisthAnaprAptiH syAdityata ucyate-'duhaovaMkAe'tyAdi, evaM AukkAiesevi cattAri AlAvagA' ityetasya vivaraNaM, 'suhumehi nti bAdaratejAkAyikasUtre ratnaprabhAprakrame'pi yaduktaM 'je bhavie maNussakhetta'tti tad bAdaratejasAmanyatrotpAdAsambhavAditi, vIsaMsu ThANesu'tti pRthvyAdayaH paJca sUkSmabAdarabhedAt dvidheti daza, teca pratyekamaparyAptakaparyAptakabhedAdviMzatiriti, iha caikaikasmin jIvasthAne viMzatirgamAH syuH, tadevaM pUrvAtagamAnAM catvAri zatAni, evaM pazcimAntagamAnAmapi, tatazcaivaM ratnaprabhAprakaraNe sarvANi poDaza zatAni gamAnAmiti, zarkarAprabhAprakaraNe bAdaratejaskAyikasUtre 'dusamaieNa vatti iha zarkarAprabhApUrvacaramAntAn manuSyakSetre utpadyamAnasya samazreNI nAsti ityegasamaieNamitIha noktaM 'dusamaieNa'mityAdi tu ekasya vakrasya dvayorvA sambhavAduktamiti, atha sAmAnyenAdhaHkSetramUrdhvakSetraM cAzrityAha-'apajattasuhumati (sU. 851) 'aheloyakhettanAlie'tti adholokakSetre yA Page #589 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau trasanADI sA adholokatrasanADI tasyAH, evamUrdhvalokatrasanADhyapi, 'tisamaieNa vatti adholokakSetranADyA vahiH pUrvAdidizi mRtvA ekena nADImadhye praviSTo dvitIye samaye UrdhvaM gataH tata ekapratare pUrvasyAM pazcimAyAM vA yadotpattiH syAt tadA'nuzreNyAM gatvA tRtIyasamaye utpadyata iti, 'causamaieNa vatti yadA nADyA bahirvAyavyAdividizi mRtaH tadaikena samayena pazcimAyAmuttarasyAM vA gato, dvitIyena nADyAM praviSTaH, tRtIye UrdhvaM gataH, caturthe tvanuzreNyAM gatvA pUrvAdidizyutpadyate, idaM ca prAyovRttimaGgIkRtyoktaM, anyathA paJcasAmAyikyapi gatiH sambhavati, yadA adholokakoNAdUrdhvalokakoNa evotpattavyaM syAditi, atra gAthAH syuH, "sutte causamayAo natthi gaIe parA viniddiTThA | jujai ya paMcasamayA jIvassa imA gaI loe ||1||" jo tamatamavidisAe samohao baMbhaloya vidisIe / uvavaJjae gaIe so NiyamA paMcasamayAe || 2 || ujjuyAe egavaMkA duhaovaMkA gaI viNiddiTThA / jujaI ya ticauvaMkAvi nAma caupaMcasamayAe || 3 || uvavAyAbhAvAo na paMcasamayA'havA na saMtAvi / bhaNiyA jaha causamayA maha baMdhA na saMtAvi || 4 || ti 'apajjattabAyara teukAiyA NaM' ti 'dusamaieNa vA tisamaieNa vA viggahe NaM uvavajjejja' ti asyeyaM bhAvanA - samayakSetrAdasAvekena samayenordhvaM gato, dvitIyena tu nADyA bahirdigvyavasthitamutpattisthAnamiti tathA samayakSetrAdekenordhvaM yAti, dvitIyena tu nADyA bahiH pUrvAdidizi tRtIyena tu vidigvyavasthitamutpattisthAnamiti, atha loqacaramAntamAzri| tyAha- 'apajjattasuhuma puDhavikAie NaM bhaMte! logassa'tti iha ca lokacaramAnte vAdarAH pRthvIkAyApUkAyatejovanaspatayo na santi, sUkSmAstu paJcApi santi, bAdarA vAyukAyAzceti paryAptakAparyAptakabhedena dvAdaza sthAnAnyanusarttavyAni, iha ca lokasya pUrvacasmAntAt pUrvacaramAnte utpadyamAnasyaikasamayAdikA catuHsamayAntA gatiH sambhavati, anuzreNivizreNisambhavAt, pUrvacaramAntAt 34 za0 1 uddezaH Page #590 -------------------------------------------------------------------------- ________________ 340 zrIbhaga0 laghuvRttI tandan nonNDHANADD punardakSiNacaramAnte utpadyamAnasya dvayAdisAmayiktheva gatiranuzreNerabhAvAd, evamanyatrApi vizreNigamanamiti, evamutpAdamAzrityaikendriyaprarUpaNA kRtA, atha teSAmeva sthAnAdi darzayannAha-'kahiNaM'ti yatrAste bAdarapRthvIkAyastena, svasthAnamAzrityetyarthaH, 'jahA ThANapade'tti yathA prajJApanAyA dvitIyaM padaM, taccaivaM 'taMjahA-rayaNappabhAe sakkarappabhAe vAluyappabhAe' ityAdi, 'egaviha'tti ekaprakAra evaM prakRtasvasthAnAdivicAramadhikRtyocyate 'avisesamaNANatta'nti avizeSA-vizeSarahitAH, yathA paryAptakAstathetare'pi, anAnAtvA-nAnAtvarahitAH, yeSvevAdhArabhRtAkAzapradezeSveke teSvevetare'pItyarthaH, 'savvaloyapariyAvannati upapAtasamudghAtasvasthAnaH sarvaloke vartante iti bhAvanA, tatropapAta upapAtAbhimukhyaM, samudghAta iha mAraNAntikAdiH, svasthAnaM tu yatra te Asate, | samudghAtasUtre 'veuvviyasamugghAe'tti yaduktaM tadvAyukAyAnAzrityeti, ekendriyAneva bhaGgayantareNa darzayannAha-'tullaTThiitti tulyasthitikAH, samAnAyuSkA ityarthaH, 'tullavisesAhiyaM kammaM pakareMti'tti anyo'nyApekSayA tulyena vizeSeNAsaGkhyeyabhAgAdinA'dhikaM prAkAlabaddhakarmApekSayA samadhikaM karma-jJAnAvaraNAdi prakurvanti-bannanti 1, tathA tulyasthitayo 'vemAyavisesAhiyaM ti vimAtra:-anyo'nyApekSayA viSamapariNAmaH kasyApyasaGkhyeyabhAgarUpo yo vizeSastenAdhikaM prAkAlabaddhakarmApekSayA yattatathA 2, tathA 'vemAyadvii'tti vimAtrA-viSamamAtrA sthitiH-AyuryeSAM te vimAtrasthitayo, viSamAyuSa ityarthaH3, evaM caturtho'pi 4, samAuyA samovannaga'tti samasthitayaH samakamevonpannA ityarthaH, ete ca tulyasthitayaH samotpannatvena mithaH sadRgyogatvAt samAnameva karma kuryuH, te ca prAkarmApekSayA samaM vA hInaM vA'dhikaM vA karma kuryuH, yadyadhikaM tadA vizeSAdhikamapi, tacca mithastulyavizeSAdhikaM, natu vizeSAdhikamevetyata ucyate tulyavizeSAdhikamiti 1, tathA ye samAyuSo viSamopapannakAste tulyasthitayo viSamo I TORIEODAHIDIH H // 294 // Page #591 -------------------------------------------------------------------------- ________________ zrIbhaga lapavata 1-2 u. papannatvena ca yogavaiSamyAdvimAtra vizeSAdhikaM karma kuryuH 2 tathA ye viSamAyuSaH samopapatrakAste vimAtrasthitayaH, samopapannatvena samAnayogatvAt tulyavizeSAdhikaM karma kuryuH 3 tathA ye viSamAyuSo vipamopapannakAste vimAtrasthitayo viSamopapannatvAcca yogavaiSamyeNa viSamamAtra vizeSAdhikaM karma kartuH 4 // 34 zate prthmH|| __ 'dupao bhedo'tti (sU. 852) anantaropapattikaikendriyAdhikAre'nantaropapannAnAM ca paryAptakatvAbhAvAdaparyAptakAnAM sUkSmA bAdarAzceti dvipado bhedaH, 'uvavAeNa savvaloe, samugghAeNaM savvaloe'tti, kathaM ?, upapAtena upapAtAbhimukhyenApAntarAlagativRttyeti bhAvaH, samudghAtena mAraNAntikeneti, te hi tAbhyAmatibahutvAt sarvalokaM vyApya vartante, iha caivaMbhUtAyAH sthApanAyAH bhAvanA kAryA, [10] atra ca prathamavakraM yadevaike saMharanti tadaiva tadvakradezamanye pUrayanti, evaM dvitIyavakrasaMharaNe'pi, abakotpattAvapi pravAhato bhAvanIyaM, anantaropapannakatvaM ceha bhAvibhavApekSaM grAhyaM, apAntarAle tasya sAkSAdabhAvAt , mAraNAntikasamudghAtazca prAktanabhavApekSayA, anantaropapannakAvasthAyAM tasyAsambhavAditi, saThANeNaM logassa asaMkheja'tti ratnaprabhAdipRthvInAM vimAnAnAM ca lokasyAsaGkhyeyabhAgavarttitvAt , pRthvyAdInAM ca pRthvIkAyAnAM svasthAnatvAditi, 'saThANAI savvesiM jahA ThANapade tesiM pajattagANaM bAyarANaM'ti iha teSAmiti pRthvIkAyAnAM aTThasu puDhavIsu taMjahA syaNappabhAe'tti, bAdarApakAyAnAM tu 'sattasu ghaNodahIsu'ityAdi, bAMdaratejaskAyikAnAM tu 'antomaNussakhette'ityAdi, bAdaravAyukAyikAnAM punaH 'sattasu ghaNavAyavalaesu' iti, bAdaravanaspatInAM tu 'sattasu ghaNodahIsu'ityAdi, uvavAyasamugghAyasaThANAI jahA tesiM ceva apajattagANaM bAyarANaM'ti iha 'tesiM ceva'tti pRthvIkAyAdInAM, tAni caivam-jattheva boyarapuDhavIkAiyANaM pajattANaM ThANA tattheva bAdarapuDha mmmmunimimarumngimemurginal anil nanmissimulimamaelimmunity/mealsimanmiyn HITAMADHANAADMINIORIANDAR NAMDialmanARITAMARHIMAndMinema Page #592 -------------------------------------------------------------------------- ________________ zrIbhaga laghuvRttI termy pri hti paay raamaayp maatraay MINEyaa paatr | vikAiyANamapajattANaM ThANA paNNattA, uvavAyeNaM savvaloe samugyAeNaM savvaloe saThANeNaM logassa asaMkhijaibhAge ityAdi, samu-1 dghAtasUtre 'doNi samugghAya'tti anantarotpannatve mAraNAntikAdisamudghAtAnAmasambhavAditi, aNaMtarovavaNNagaegidiyANaM bhaMte! kiM tullaTThiie'tti (sU . 852) ityAdau 'je te samAuyA samovavaNNagA te NaM tullaThiiyA tullavisesAhiyA kamma prakareMti'tti, ye samAyuSo'nantaropapannakatvaparyAyamAtrasthitikAH tatparataH paramparopapannakavyapadezA samopapatrakAH ekatraiva samaye utpattisthAna prAptAste tulyasthitayaH, samopapannakatvena samayogatvAt tulyavizeSAdhikaM karma prakurvanti, 'je te samAuyA visamovava| NNagA te NaM tullaThiiyA vemAyavisesAhiyaM kammaM pakareMti'tti, ye tu samAyupastathaiva viSamopapannakA vigrahagatyA samayAdibhedenotpattisthAna prAptAste tulyasthitayaH AyuSkodayavaiSamyeNotpattikAlasthAnaprAptivaiSamyAdigrahe'pi ca bandhakatvAdvimAtra vizeSAdhikaM karma prakurvanti, viSamasthitikasambandhi tvaMtimabhaGgadvayamanantarotpannakAnAM na sambhavatyanantarotpannatve viSamasthiterabhAvAd , etacca gamani| kAmAtrameveti, zeSa sUtrasiddhaM, navaraM 'seDhisayaMti RjvAyatAdipradhAnaM zreNIzatamiti ||ctustriNshN zataM vRttitaHsampUrNam / / catustriMze zate ekendriyAH zreNIprakrameNa prAyaH proktAH, pazcatriMze tu ta evocyante rAziprakrameNa, ityevaMsambaddhasyAsya dvAdazAvAntarazatasyedamAdisUtram , 'kai NaM bhaMte !' ityAdi (sU. 855) iha yugmazabdena rAzivizeSA ucyante, te ca kSullakA api syuH yathA prAguktAH, atastadvyavacchedArtha vizeSaNamucyate, mahAnti ca tAni yugmAni ca mahAyugmAni 'kaDajummakaDajumma'tti yo rAziH sAmayikena catuSkApahAreNApahiyamANazcatuHparyavasitaH syAt apahArasamayA api catuSkApahAreNa catuHparyavasitA eva asau Page #593 -------------------------------------------------------------------------- ________________ zrIbhaga 350 laghuvRttI MARHTagwanimalgian nonvaginpunarjunsanilipins . AnaminatammanismIRITU rAziH kRtayugmakRtayugma ityucyate, apahiyamANadravyApekSayA tatsamayApekSayA ceti dvidhA kRtayugmatvAd , evamanyatrApi zabdArtho yojyaH, sa ca kila jaghanyataH SoDazAtmakaH, eSAM hi catuSkApahAratazcaturagratvAt samayAnAM ca catuHsaGkhyatvAditi 1 'kaDajummateue'tti yo rAziH pratisamayaM catuSkApahAreNApahiyamANastriparyavasAnaH syAt tatsamayAzca catuHparyavasitA eva asAvapahiyamANApekSayA yojaH apahArasamayApekSayA tu kRtayugma eveti kRtayugmanyoja ityucyate, yathA jaghanyata ekonaviMzatiH, tatra hi catukApahAre trayo'vaziSyate tatsamayAzca catvAra eva 2 / evaM rAzibhedasUtrANi tadvivaraNaM ca sUtrebhyo jJeyAni, evaM sarvatrApyapahArasamayApekSamAdyaM padaM apahiyamANadravyApekSaM tu dvitIyamiti, iha ca tRtIyAdArabhyodAharaNAni kRtayugmadvAparaH aSTAdazAdayaH3 kRtayugmakalyojaH saptadazAdayaH4 vyojaHkRtayugmaSoDazAdayaH, eSAM hi catuSkApahAre caturagratvAt tatsamayAnAM ca tritvAditi 5 vyojatryojarAzau tu paJcadazAdayaH 6 vyojadvApare tu caturdazAdayaH 7 vyojakalyoje tu trayodazAdayaH 8 dvAparakRtayugme'STAdayaH 9 dvAparayojarAzau ekAdazAdayaH 10 dvAparadvApare dazAdayaH11 dvAparakalyoje navAdayaH 12 kalyojakRtayugme caturAdayaH13 kalyojavyojarAzau saptAdayaH 14 kalyojadvApare SaDAdayaH 15 kalyojakalyoje ca paMcAdayaH 16 iti / 'kaDajummakaDajummaegidiyatti (sU. 856) ye ekendriyAzcatuSkApahAre catuHparyavasAnAste kRtayugmakRtayugmaikendriyA ityevaM sarvatreti, 'jahA uppaluddesae'tti utpaloddezaka ekAdazazate prathamaH, iha ca yatra kvacitpade utpaloddezAtidezaH kriyate sa ca tata evAvadhAryaH,'saMveho na bhapaNaitti utpaloddezaka utpalajIvasyotpAdo vivakSitaH, tatra ca pRthvIkAyAdikAntarApekSayA saMvedhasambhavaH, iha tvekendriyANAM kRtayugmavizeSaNAnAmutpAdo'dhikRtaste ca vastuto'nantA evotpadyante, teSAM codRtterasambhavAt saMvedho na sambhavati, yazca SoDazAdInA A man Page #594 -------------------------------------------------------------------------- ________________ zrIbhaga0 laghuvRttau mekendriyANAmutpAdo'bhihitaH asau trasakAyebhyo ye teSUtpadyante tadapekSa eva, na punaH pAramArthikaH, anantAnAM pratisamayaM teSUtpAdAditi / / 35 zate prathamaH // atha dvitIyaH, tatra ca 'paDhamasamayakaDajummakaDajummaegiMdiya'tti (sU. 857) ekendriyatvenotpattau prathamaH samayo yepAMte tathA, te ca te kRtayugmakRtayugmAzceti prathamasamayakRtayugmakRtayugmAste ca te ekendriyAzceti samAso'taste, 'solasakhutto' ti poDazakRtvaH, prAguktAn poDazarAzibhedAnAzrityetyarthaH, 'nANattANi tti prAguktasya vilakSaNatvasthAnAni ye prAguktA bhAvAste kecitprathamasamayotpannAnAM na sambhavantItikRtvA, tatrAvagAhanA Adyoddezake bAdaravanaspatyapekSayA mahatI uktA'bhUt iha tu prathamasamayotpa-natvena sA'lpeti nAnAtvaM, evamanyatrApi anyAnyapi svadhiyodyAni // tRtIyodezake tu 'apaDhamasamayakaDajumma' tti (sU. 858) iha aprathamaH samayo yeSAM ekendriyatvenotpannAnAM dvayAdayaH samayAH samAsazca prAgvat, ete ca yathA sAmAnyenai kendriyAstathA syurityata evoktam- 'esI jahA paDhama muddeso' ityAdIni // caturthe tu 'caramasamayakaDajummakaDajummaegiMdiya'tti iha caramaza-bdenai kendriyANAM maraNasamayo vivakSitaH, sa ca parabhavAyuSaH prathamasamaya eva tatra varttamAnAzcaramasamayAH saGkhyayA ca kRtayugmakatayugmA ye ekendriyAste tathA, ' evaM jahA paDhamasamayauddesao' tti yathA prathamasamayaikendriyo dezakastathA caramasamayaikendriyodezakospi vAcyaH, taMtra hi aughikoddezakApekSayA daza nAnAtvAnyuktAni ihApi tAni tathaiva, samAnasvarUpatvAt prathamasamayacaramasa mayAnAM yaH punariha vizeSastaM darzayitumAha- 'navaraM devA na ucavajjaMti' ityAdi, devotpAdenai kendriyeSu tejolezyA syAtuM na ceha devo-tpAdaH sambhavati iti tejolezyA ekendriyA na pRcchayanta iti, paJcame tu 'acaramasamayakaDajumma'tti nAsti caramasamayaH ukta 35 za0 2 uddezaH // 293 // Page #595 -------------------------------------------------------------------------- ________________ laghuvRttI 350 2 uddeza: zrIbhagA lakSaNo yeSAM te'caramasamayAste ca te kRmayugmakRtayugmaikendriyAzceti samAsaH ||psstthe tu 'paDhamapaDhamasamayakaDajummaegiditti ekendriyotpAdasya prathamasamayayogAdye prathamAH prathamazca samayaH kRtayugmakRtayugmAnubhUteryeSAmekendriyANAM te prthmprthmsmykRtyugmaikendriyaaH|| saptame tu 'paDhamaapaDhamasamayakaDajumma 2 egidiyatti graMthamAstathaiva aprathamazca samayaH kRtayugmakRtayugmatvAnubhUteryepAmekendriyANAM te prathamAprathamasamayakRtayugmaikendriyAH,iha caikendriyatvotpAdaprathamasamayavartitve teSAM yadvivakSitasaGkhyAnubhUteraprathamasamayavartitvaM tatprAgbhavasambandhinI tAmAzrityeti jJeyaM,evamuttaratrApi / / aSTame tu 'paDhamacarimasamayakaDajumma'tti prathamAzca te vivakSitasaGkhyAnubhUteH prathamasamayavartitvAt caramasamayAzca maraNasamayavartinaH parizATasthA iti prathamacaramasamayAste ca te kRtayugmaikendriyAzceti vigrhH|-nv me tu 'paDhamaacarimasamayakaDajummakaDajumma'tti prathamastathaiva acaramasamayastvekendriyotpAdApekSayA caramasamayavartina, iMha vivakSitacaramatvaniSedhasya teSu vidyamAnatvAd , anyathA hi dvitIyodezakoktAnAmavagAhanAdInAM yadiha samatvamuktaM tanna syAt , tataH karmadhArayaH, zeSaM tu tathaiva // dazame tu 'caramasamayakaDajummati caramAzca te vivakSitasaGkhyAnubhUtezvasmasamayavartitvAt caramasamayAzca prAguktarUpAH, zeSaM tu prAgvat / / ekAdaze tu 'caramaacaramasamaya'tti caramAstathaiva acaramasamayAzca prAguktayuktarekendriyotpAdApekSayA prathamasamayavarttino ye te caramAcaramasamayAste ca te kRtayugmaikendriyAzceti vigrahaH, uktoddezAnAM svarUpanirdhAraNAyAha-'paDhamo taio paMcamago ya sarisagamotti, kathaM ?, yataH prathamApekSayA dvitIye yAni nAnAtvAnyavagAhanAdIni daza syuH na tAnyeteSviti, sesA aTTa sarisagama'tti dvitIyacaturthaSaSThAdayo mithaH sadRzagamAH-prAguktebhyo'vilakSaNA gamAH, dvitIyasamAnagamA ityarthaH, vizeSamAha-'navaraM cautthetyAdi / kRSNalezyAzate. 'jahaNNeNaM eka samayaMti Page #596 -------------------------------------------------------------------------- ________________ zrIbhaga RU 6 lghuvRttau| (sU..856) jaghanyata ekasamayAnantaraM saGkhyAntaraM syAdityata ekaM.samayaM kRSNAlezyAkRtayugmaikendriyAH syuH, evaM 'ThiIvitti kRSNalezyAvatAM sthitiH, kRSNalezyAkAlabadavaseyA ityarthaH / paJcatriMzaM zataM vRttitassampUrNam // paJcatriMzazate saGkhyApadairekendriyA uktAH, SaTtriMzezite taireva dvIndriyA ucyante,. evaMsambaddhasvedamAdisUtram-'kaDajummakajummabeMdiyANaM'ti (sU. 860) 'jahaNNeNaM eka samayaM ti| samayAnantaraM sngkhyaantrbhaavaad| evaM sthitirapi, itassarva sUtrasiddhaM AparisamAptaH, navaraM catvAriMze zate 'veyaNijavajANaM sattaNhaM pagaDINaM baMdhagA.vA avandhagA vatti (sU. 864) iha vedanIyasya bandhavidhi vizeSeNa vakSyatItikRtvA vedanIyavarjAnAmityuktaM, te copazAntamohAdayaH saptAnAmabandhakA eSa, zeSAstu yathAsambhavaM bandhakAH syuriti, 'veyaNijassa baMdhagA no baMdhagati kevalitvAdArAtsarve'piH saMjJipazcendriyAste. ca vedanIyasya. bandhakA eka nAbandhakAH, 'mohaNijjarasa veyagA vatti.mohanIyasya vedakAHsUkSmasamparAyAntAH, avedakAstUpazAntamohAdayaH, 'sesANaM sattaNhavi veyagA, no aveyaga'tti.ye kilopazAntamohAdayaH saMjJipaJcendriyAste saptAnAmapi vedakAH,no avedakAH; kevalina eva catasRNAM vedakAH syuH, te cendriyavyApArAtItatvenAna paJcendriyA iti, sAyAveyagA vA asAyAveyagA vatti saMbipaJcendriyANAmesvarUpatvAt , 'mohaNijaudayI vA aNudayI vatti tatra sUkSmasamparAyAntAH mohanIyasyodayinaH, upazAntamohAdayastu anudayinaH, sesANaM sattaNhavitti prAgvat, navaraM vedakatvamanukrameNodIraNAkaraNena vodayAgatAnAmanubhavanaM, udayastvanukramAgatAnAmiti, 'nAmassa goyassa.ya. udIragA no aNudIragati. nAmagotrayorakaSAyAntAH saMjJipaJcendriyA: Duinewsnilimwanissimmmjimmuniilmmmmmmmunmunismamtsunaulumn ill. Pium PHOTOHANCHISTORICHANELADAILIAMuslim R amail // // 29 // Page #597 -------------------------------------------------------------------------- ________________ zrIbhaga vA aNudAratAta evAyurvajasatAnArjAnAM paJcAnAmA laghuvRttI ssarve'pyudIrakAH, sesANaM cauNhavi udIraMgA vA aNudIragAvati zeSANAM SaNNAmapi yathAsambhavamudIrakA anudIrakAzca,yato'yamudIraNAvidhiH pramattAntaH sAmAnyenASTAnAM, AvalikAvazeSAyuSkAstu ta evAyurvarjasaptAnAmudIrakAH, apramattAdayastu catvAro vedanIyAyurvarjAnAM SaNNAM, tathA sUkSmasamparAya AvalikAyAM svAddhAyAH zeSAyAM mohanIyavedanIyAyurvarjAnAM paJcAnAmapi, upazAntamohAstUktarUpANAM paJcAnAmeva, kSINakaSAyAH:punaH svAddhAyA AvalikAyAM zeSAyAM nAmagotrayoreva, sayogino'pyetayoreva, ayoginastvanudIrakA eveti, 'saMciTThaNA jahaNNeNaM eka samayaMti kRtayugmakRtayugmasaMjJipazcendriyANAM jaghanyenAvasthitirekaM samaya,. samayAnantaraM sayAntarasadbhAvAna , ukkoseNaM sAgarotramasayapuhuttaM sAiregaM'ti yataH itaHparaM saMjJipazcendriyA na syureveti / / 'samugghAyA.Aillaga'tti saMjJipazcendriyANAmAdyAH SaDeva samudghAtAH syuH, saptamastu kevalinAmeva te cAnindriyA iti // kRSNalezyAzate 'ukoseNaM tettIsaM.sAgarovamAiM. aMtomuhuttamambhahiyAI' (sU.861) idaM kRSNalezyAmAnaM saptamapRthivyA utkRSTasthiti prAgbhavaparyantavatinaM ca kRSNalezyApariNAmamAzrityeti, nIlalezyAzate 'ukoseNaM dasa sAgarovamAiM paliovamassa asaMkhejabhAgamabhahiyAIti paJcamapRthivyA uparitanaprastaTe dazasAgaropamANi palyopamAsaGkhyeyabhAgAdhikAnyAyuH sambhavati, nIlalezyA ca tatra syAd ata uktaM- 'ukoseNa'mityAdi, yacceha-prAgbhavAntimAntarmuhUrta tatpalyopamAsaGkhyeyabhAge praviSTamiti na bhedenoktaM, evamatyatrApi 'tisu uddesaesutti prathamatRtIyapazcameSviti, kApotalezyAzate 'ukoseNaM tiNi sAgarovamAI paliovamasmati yaduktaM tattatIyapRthivyA uparitanaprastaTAsthitimAzrityeti, tejolezyAzate 'dosAgarovamAI'ityAdi yaduktaM tadIzAnadevamAzrityeti jJeyaM padmalezyAzate. 'ukoseNaM. dasa-sagArobamAI' ityAdi tu yaduktaM tad brahmalokadevAyurAzritya jJeyaM, tatra hi. Page #598 -------------------------------------------------------------------------- ________________ zrIbhaga rpan laya laghuvRttau / MADHANANDuinginning simplimsima TIMRO in ligomnamprampa padmalezyaitAvaccAyuH syAd antarmuhUrta ca prAgbhavAvasAnavattIti, zukkulezyAzate 'saMciTThaNA ThiI ya jahA kaNhalesasaMpatti 33] 36 za. sAgarANi sAntarmuhUrttAni, zuklalelyAvasthAnamAzrityetyarthaH, etacca prAgbhavAntyAntarmuhUrtamanuttarAyuzcAzritya jJeyaM, sthitistu 33 sAgarANIti, navaraM 'sukkaleMssAe ukoseNaM ekatIsaM sAgarovamAIti yaduktaM taduparitanoveyakamAzrityeti jJeyaM, tatra hi devAnA| metAvadAyuH zuklalezyA ca syAd abhavyAzcotkarSatastatra devatayotpadyante, natu parato'pi, antarmuharta ca prAgbhavAvasAnasatkaM gaNyate // ekacatvAriMze zate 'rAsIjumma'tti (sU. 866) yugmazabdo yugalavAcako'pyastyato'sAviha rAzizabdena viziSyate, tato rAzi| rUpANi yugmAni na tu dvitayarUpANIti rAziyugmAni 'rAsijummakaDajummaraiya'tti rAziyugmAnA bhedabhUtena kRtayugmena-ye prami tAste rAziyugmakRtayugmAste ca te nairayikAzca iti samAso'taste, 'aNusamaya'mityAdi padatrayamekArtha, AyajaseNaM'ti AtmanaH | sambandhi yazohetutvAdyazaH-saMyamaH Atmayazastena 'AyajasaM uvajIvaMti'tti Atmayaza:-AtmasaMyamamupajIvanti-Azrayanti, vidadhatItyarthaH, iha ca sarveSAmAtmayazasaivotpattiH, utpattau sarveSAmapyaviratatvAditi // iha ca zataparimANamidaM-AdyAni dvAtricchatAnyavidyamAnAvAntarazatAni, 'trayastriMzAdiSu tu saptasu pratyekamevAntarazatAni dvAdaza, catvAriMze tvekaviMzatiH, ekacatvAriMze tu nAstyavAntarazataM, eSAM ca sarveSAM mIlane'STatriMzadadhikaM zatAnAM zataM syAd , evamuddezakaparimANamapi sarvazAstramavalokya jJeyaM, taccaikonaviMzatiH zatAni paJcaviMzatyadhikAnIti / iha zateSu kiMyatkhapi vRttikAM, vihitavAnahamasmi sushNkitH| vivRticUrNigirAM virahAdvidRk , kathamazaGkami // 29 // vIthavA pathi ?. // 2 // ekacatvAriMzaM zataM vRttitassampUrNam // WHORITIRImamalini SumanPaummalniliumsammaniimminarayanm mamilaturalilindirintinidhim WRITARIAhimirtesunamimiltime m s Page #599 -------------------------------------------------------------------------- ________________ R paavai - zrImadbhagavatIsUtrasya zatakAnukramaH ameer patrANi 66 taapaiaraNDa Intelsate MINMINDAHID are DINAMDatiane prathamazatakaM dvitIyazatakaM tRtIyazatakaM caturtha zatakaM paJcamaM zatakaM SaSThaM zatakaM saptamaM zatakaM aSTamaM zatakaM navamaM zatakaM dazamaM zatakaM 82 ekAdazaM zatakaM dvAdazaM zatakaM trayodazaM zatakaM caturdazaM zatakaM paMcadazaM zatakaM SoDazaM zatakaM saptadazaM zatakaM aSTAdazaM zatakaM ekonaviMzaM zatakaM viMzatitamaM zatakaM 178 193 205 217 224 232 235 244 ekaviMzatitamaM zatakaM 254 dvAviMzatitamaM 255 trayoviMzatitamaM 255 caturvizaM zataM 268 paMcavizaM zataM 284 SaDaviMzaM zataM 288 saptaviMzAdIni ekacatvAriMzAntAni zatakAni 300 - 168 253 kmr Page #600 -------------------------------------------------------------------------- ________________ laghuvRttI zrIbhagA atha bhagavatyA vyAkhyAprajJayAH pramANAnidhitsayA gAthAmAha-'culasI' tyAdi (*109) caturazItiH zatasahasrANi padAnAM |atrAGge iti sambandhaH, padAni ca viziSTasampradAyagamyAni, pravarANAM varaM yajjJAnaM tena pazyaMtItyevaMzIlA ye te pravaravarajJAnadarzi nastaiH, kevalibhirityarthaH, prajJaptAnIti yogaH idaM sUtrasvarUpamuktaM,athArthaprarUpaNAmAha-'bhAvAbhAvamaNaMta'tti bhAvA-jIvAdipadArthAH | abhAvAzca ta eva athavA bhAvA-vidhayaH abhAvA-niSedhAH, prAkRtatvAcetthaM nirdezaH, anantA-aparimANAH athavA bhAvaiH viSayabhUtAni bhAvAbhAvAnantAni, caturazItiH zatasahasrANi prajJaptAni, atra-pratyakSe paJcame aGge ityarthaH / athAntyamaGgalaM saGgha samudrarUpeNa stuvannAha-'tave'tyAdi (1910) gAthA kaNThyA, navaraM 'heusaya'tti hetuzatAni-iSTAniSTArthasAdhananirAkaraNayorliGgazatAni tAnyeveti 'namo goyamAINaM gaNaharANa' mityAdayo namaskArA jJeyAH // . // iti bhagavatIvizeSapadavyAkhyA sampUrNA / / bhadraM bhavatu saGghAya, zrImacchrIjinazAsane / sAkSAd bhagavatIvyAkhyAdevatAsuprasAdataH // 2 // ajJena mayA gaditaM samayaviruddhaM yadaGgaTIkAyAm / sadyaH prasadya zodhyaM guruvadgurudhIdhanairgurubhiH // 2 // iti zrIanantahaMsaziSyazrIdAnazekharasUrivihitA zrIbhagavatIvizeSavyAkhyA f==sSLossess sansass moomysaniliye militaramlim womlammOHIN INDINAMAIO MINMIN WOMINoiNSOM