________________
श्रीभग० लघुवृत्तौ
गतप्रेमानुरागेण रक्ता ये ते, उच्छ्रितो- गृहद्वारादपगतः परिघः - अर्गला येषां ते उच्छ्रितपरिधाः, औदार्यातिशयाद्भिक्षुक प्रवेशार्थमनर्गलितगृहद्वारा इत्यर्थः, अप्रावृतद्वाराः कपाटादिभिः, 'चियत्तं 'ति प्रीतिकरोऽन्तःपुरे गृहेषु च प्रवेश :- शिष्टजनप्रवेशनं येषां ते, अथवा व्यक्तोऽन्तःपुरे परेषां गृहे वा प्रवेशो यैस्ते, 'बहूहिं' ति शीलं - ब्रह्मचर्यं व्रतानि - अणुव्रतानि गुणा - गुणवतानि विरमणानि - रागादिविरतयः प्रत्याख्यानानि - नमस्कारसहितादीनि पौषधः - पर्वदिनं तत्रैवोपवासः पौषधोपवास इत्येषां द्वन्द्वः, 'चाउद्दसित्ति उद्दिष्टा - अमावास्या 'पीढ'त्ति पीठं- आसनं फलकं- उपष्टम्भनफलकं शय्या - वसतिबृहत्संस्तारको वा, 'अहापरि'त्ति यथापरिगृहीतैः । 'थेर'त्ति (सू० १०७) स्थविरा:- श्रुतवृद्धाः, 'ओयंसी' ति ओजस्विनो - मनोबलयुक्ताः 'वयंसी 'ति वर्चखिनः सप्रभावा वचखिनो वा- पटुवक्तारः, 'जाव'ति यावत्करणादिदं दृश्यं तवप्पहाणा गुणप्पहाणा करणष्पहाणा चरणप्पहाणा' करणं-पिण्डशुद्ध्यादि, चरणं- 'वयसमणधम्मे' त्यादि, 'निग्गह पहाण' त्ति निग्रहः - इन्द्रियनिग्रहः, 'निच्छयप्प ० ' निश्चयः - अवश्यंकरणाभ्युपगमः, 'महवप्पहाणा अजवप्पहाणा लाघवप्पहाणा' लाघवं क्रियासु दक्षत्वं, 'खंतिष्पहाण' त्ति, एवं विजमंता वेयबंभनयनियमसच्च सोयष्पहाणा चारुणना-सत्प्रज्ञाः, सोही अणियाणा अप्पुस्सुया अहिलेसा सुसामणरया अच्छिदपसिणवागरणा अच्छिद्राणि - अविरलानि निदूषणानि प्रश्नव्याकरणानि येषां ते, 'कुत्तियावण'त्ति कुत्रिकं स्वर्भूर्भुवोलक्षणं भूमित्रयं तत्स|म्भवं वस्त्वपि कुत्रिकं तत्सम्पादक आपणो-हट्टः कुत्रिकापणस्तद्भूताः समीहितार्थसम्पादकत्वेन सकलगुणोपेतत्वेन वा तदुपमाः । 'सिंघाडग' त्ति (सू. १०८) शृङ्गाटकफलाकृतिस्थानं, त्रिकं रथ्यात्रयमीलनस्थानं चतुष्कं - रथ्याचतुष्कमीलनस्थानं चत्वरं - बहुरथ्यामीलनस्थानं महापथो - राजमार्गः, पन्था - रथ्यामात्रं यावत्करणात् 'बहुजणसदेड़ वा' इत्यादि दृश्यं, 'कयबलि'त्ति कृतं
२ शतके ५ उद्देशः
॥५०॥