________________
श्रीभग० लघुवृत्तौ
किल तेजोलेश्यावान् देवो देवत्वाच्च्युत्वा वनस्पतिषूत्पद्यते तदा तेजोलेश्या तेषु लभ्यते, न च पलासे देवत्वोद्वृत्त उत्पद्यते पूर्वोक्तंयुक्तेः, एवं तेषु तेजोलेश्या न सम्भवति, तदभावादाद्यास्तिस्रो लेश्यास्स्युः, एतासु २६ भङ्गाः, त्रयाणामेव पदानां भावादिति, एतेप्रदेशकेषु नानात्वसङ्ग्रहगाथास्तिस्रः यथा - " सालुंमि धणुपुहुत्तं होइ पलासे य गाउयपुहुत्तं । जोयणसहस्समहियं अवसेसाणं तु छहंपि || १ || कुंभीऍ नालियाए बासपुहुत्तं ठिई उ बोद्धव्वा । दसवास सहस्साई अवसेसाणं तु छण्हंपि ॥२॥ कुंभीऍ नालियाए होंति पलासे य तिन्नि लेसाओ । चत्तारि य लेसाओ अवसेसाणं तु पंचण्डं || ३ || "ति ॥ एकादशशते द्वितीयादयोऽष्टमान्ताः ॥ अथ शिवराजर्षिसंविधानकं नवमोदेशके प्राह - 'महया हिमवंत वण्णउ' त्ति (सू. ४१६) अनेन 'महयाहिमवन्तमहन्तमलयमन्दरमहिंदसारे' इत्यादि राजवर्णनं वाच्यं तत्र महाहिमवानिव महान् शेषनृपापेक्षया, तथा मलयः पर्वतः मन्दरो - मेरुः महेन्द्रः-शक्रादिर्देवराजस्तद्वत्सारः - प्रधानो यस्स तथा, जहा सूरियकंते यथा राजप्रश्नीये सूर्यकान्तो राजकुमारः 'पच्चुवेक्खमाणे विह रइत्ति इति वर्णकेन वर्णितः तथाऽयं वर्णयितव्यः, 'सुबहु लोही लोहकडाहक डुच्छजाव' त्ति (लोही) मंडकादिपचनिका 'लोहकडाह' त्ति लोहकटादि बल्लादि अन्नादिपरिवेषणभाजनं लोकेऽपि कडुच्छु कडछीत्यर्थः, 'वाणपत्थि'त्ति वने भवा वानी, प्रस्थानं प्रस्था - अवस्थितिः वानी प्रस्था येषां ते वानप्रस्थाः, अथवा ब्रह्मचारी १ गृही २ वानप्रस्थो ३ भिक्षुर्यतिः ४ क्रमात् । एते चत्वारो लोकप्रतीताः आश्रमाः एतेषां तृतीयाश्रमवर्त्तिनो वानप्रस्थाः, 'होत्तिय'त्ति अग्निहोत्रिकाः 'सोत्तिय'त्ति पाठान्तरे 'पोत्तिय'त्ति वस्त्रधारिणः 'जहा उववाइए जाव इंगालसोल्लियं' ति अङ्गारैरिव पक्कं 'कंदुसोल्लियं ति कन्दुः- कटाहिका तत्र सोल्लियंपक्कमिवेति 'दिसापोक्खिय'त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि गृह्णन्ति ते दिक्प्रोक्षकाः तत्तापसत्वेन 'दिसाचकवालएणं' ति
JOCZÓLSK SCCJOCJOEZJIGJOBDOCD
११ श०
२-९ उद्देशाः
॥१७॥