SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्रीभगः लपवत्ता का ११ उद्दे. | एकत्र पारणके प्राचीदिक्फलान्याहृत्य भुते, द्वितीये तु दक्षिणस्यामिति दिक्चक्रवालेन यत्र तपसि पारणककरणं तद्दिकचक्र वालतपःकर्म उच्यते तेन तपःकर्मणेति, 'वकलवत्थ'त्ति वल्कलं वस्त्रं निवसितं येन स वल्कलवस्त्रनिवसितः, 'किढिणसंका| इय'त्ति 'किढिण'त्ति वंशमयतापसभाजनविशेषः तस्य सांकायिकं-भारोद्वहनयन्त्रं, पोक्खेति' उदकेन प्रोक्षति-सिञ्चति 'पत्थाणे'त्ति प्रस्थाने-परलोकसाधनमार्गे फलाद्याहरणार्थं गमने वा प्रतिस्थितं-प्रवृत्तं, 'दग्भे यत्ति समूलान् 'कुसे त्ति निर्मलान 'समिहाओ'त्ति समिधः-काष्ठिकाः 'पत्तामोडं'ति तरुशाखामोटितपत्राणि 'वेदि वद्धेइत्ति वेदिकां-देवार्चनस्थानं वर्द्धयति, प्रमार्जयतीत्यर्थः, 'उवलेवण'त्ति उपलेपनं गोमयादिना संमज्जनं जलेन सम्मार्जनं शोधनं वा, दम्भत्ति दर्भकलशो हस्तगतो यस्य स तथा, जलमजनं देहशुद्धिमात्रं, जलक्रीडां जलाभिषेकं जलक्षरणं 'आयंते'त्ति जलस्पर्शात् 'चोक्खेत्ति अशुचिमलापगमात् | 'देवयपितिकयकज्ज'त्ति देवतानां पितृणां च कृतं कार्य जलाञ्जलिदानादिकं येन स तथा, 'सरएणं'ति शरकेन-निर्मन्थकाष्ठेन | अरणिनामानं काष्ठं 'महेइ'त्ति मनाति-घर्षयति ॥'अग्गिस्स दाहिणपासे'त्यादि (*६९॥) प्राकृतः साई श्लोकः सूत्रपाठसिद्धो|ऽस्ति, तत्र 'सत्तंगाई'ति सप्ताङ्गानि समादधति-सन्निधापयति 'त'ति कथने तद्यथाशब्दो गृह्यते,'सकहंति सकथां तत्समयप्रसि खोपकरणविशेषः १ वल्कलं २ स्थानं-अग्निपात्रं ३ शय्याभाण्डं-शय्योपकरणं ४ कमण्डलु ५ दण्डदारु-दण्डकः ६ तथाऽऽत्मानः७ 'अहेताईति अथैतानि सप्त, 'चरं साहरे'त्ति चरुः-पात्रविशेषः, तत्र पच्यमानद्रव्यमपि चरुरेव तं चरुं, बलिमित्यर्थः, साधयति | रन्धयतीत्यर्थः, बलिविस्संदेव'त्ति बलिना वैश्वदेवं-वैश्वानरं पूजयतीत्यर्थः॥'एगविहविहाण'त्ति (सू०४१७ एकेन विधिना| प्रकारेण विधान-व्यवस्थानं येषां ते तथा, सर्वेषां वृत्तत्वात् ,'वित्थारओऽणेग'त्ति द्विगुणविस्तारत्वात तेषामिति ॥'सवन्नाति
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy