SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ| च्छब्द ऐदंपर्यार्थः, 'इणामेव २' इदं गमनमेवेति शीघ्रत्वावेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरं, अनुस्वाराश्रवणं च प्राकृत- शतके | त्वात् , द्विर्वचनं शीघ्रत्वातिशयोपदर्शनपरं 'इतिकट्ट' इतिः-उपदर्शनार्थः कृत्वा-विधाय 'केवलकप्पंति केवलज्ञानकल्पं, ५ उद्देशः परिपूर्णमित्यर्थः, वृद्धव्याख्याने तु केवलः सम्पूर्णः, कल्पते इति कल्पः-खकार्यकरणसमर्थो वस्तुरूप इतियावत् केवलश्चासौ कल्पश्चेति केवलकल्पः तं, 'तिहिं अच्छराहिति तिसृभिश्चप्पुटिकाभिरित्यर्थः, तिसत्त'त्ति त्रिगुणाः सप्त त्रिसप्त, त्रिसप्त वारान् । त्रिसप्तकृत्वः, एकविंशतिवारानित्यर्थः, 'हव्वं'ति शीघ्रं, अत्थेगइय'त्ति सङ्ख्यातयोजनमानं व्यतिब्रजेद् इतरं तु नेति, उराल'त्ति महान्तो मेघाः 'संसेयंति' संविद्यन्ति, तजनकपुद्गलस्नेहसम्पत्त्या सम्मूर्च्छन्ति, पुद्गलमीलनात् तदाकारतयोत्पत्ते, 'तं भंते'त्ति तत्संवेदनं सम्मूर्छ नं वर्षणं च 'बायरे'त्ति इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमाणत्वात् , किन्तु देवप्रभावजनिता भास्वराः पुद्गलास्ते इति, नन्नत्थ विग्गहगई'त्ति न इति योऽयं बादरपृथ्वीतेजसोनिषेधः सोऽन्यत्र विग्रहगतिसमापन्नान् , विग्रहगत्यैव बादरे ते तत्र भवतः, पृथ्वी हि बादरा रत्नप्रभाद्यास्वष्टासु पृथिवीषु गिरिविमानेषु च, तेजस्तु मनुष्यक्षेत्र एवेति, तृतीया चेह पञ्चम्यर्थे प्राकृतत्वात् , 'पलियस्स'त्ति परिपार्श्वतः पुनस्संति तमस्कायस चन्द्रादय इति 'कादूसणिया पुण'त्ति, ननु तत्पार्श्वतश्चन्द्रादीनां सद्भावात् तत्प्रभाऽपि तत्रास्ति, सत्यं, केवलं कं-आत्मानं दूषयति तमस्कायप| रिणामेन परिणमनात् कदूषणा सैव कदूषणिका, दीर्घता च प्राकृतत्वात् , 'कालोभास'त्ति कालोऽपि कश्चित् कुतोऽपि कालो नावभासते अत आह-कालावभासः, कालदीप्तिा, 'गंभीरलोम'त्ति गम्भीरश्चासौ मीपणत्वात् रोमहर्षजननश्चेति गम्भीररोमहर्षजननः भीष्मः, 'उत्तासण'त्ति उत्रासनक उत्कम्पहेतुः 'तप्पढम'त्ति दर्शनप्रथमतायां 'खोभाए'त्ति स्कन्नीयात्-क्षुभ्येत् ।
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy