SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती ६ शतके ५ उद्देशः himalTORImlilhindi a tiyaManamamiAMIRMIUMBIRAT 'तमुकाए'त्ति (सू. २४०) तमसां-तमिश्रपुद्गलानां कायो-राशिस्तमस्कायः, सं च नियत एवेह स्कन्धः कश्चिद्विवक्षितः, स च तादृशः पृथ्वीरजःस्कन्धो वा उदकरजःस्कन्धो वा, नत्वन्यः, तदन्यस्यातादृशत्वादिति, पृथ्व्यविषयसन्देहादाह-'किं पुढवी'ति व्यक्तं, 'पुढविकाइए ण' पृथ्वीकायिकोऽस्त्येककः, 'सुभेत्ति कश्चिच्छुभो-भास्वरः 'देसं ति देशं विवक्षितक्षेत्रस्य प्रकाशयति, भास्वरत्वात् मण्यादिवत् , तथाऽस्त्येककः पृथ्वीकायो देशं पृथ्वीकायान्तरं प्रकाश्यमपि न प्रकाशयति, अभास्वरत्वा| दिति, नैवं पुनरपुकायः, तस्य सर्वस्याप्यप्रकाशकत्वात् , ततश्च तमस्कायस्यैव सर्वथाऽप्रकाशत्वादप्कायपरिणामतैव, 'एगपएसियाए'त्ति एक एव न यादयः औत्तराधर्य प्रति प्रदेशो यस्यां सा तथा तया, समभित्तितयेथः, न च वाच्यमेकप्रदेशप्र| माणतयेति, असङ्ख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां जीवावगाहाभावप्रसङ्गात् , तमस्कायस्य च स्तिबुकाकाराप्का|यिकजीवात्मकत्वात् बाहल्यमानस्य च प्रतिपादयिष्यमाणत्वादिति, 'एत्थ णं'ति प्रज्ञापकालेख्यलिखितस्यारुणोदसमुद्रादेरधिक-1 रणतोपदर्शनार्थमुक्तवान् , 'अहे'त्ति अधस्तात् मल्लकमूलसंस्थितः-शरावबुध्नसंस्थानः समजलस्योपरि सप्तदशयोजनशतान्येकविशत्यधिकानि यावद्वलयसंस्थितत्वात् , स्थापना चेयम् । केवइयं विखभेणं'ति,विस्तारेण, क्वचिद् 'आयामविक्खंभेगं'ति दृश्यते, तत्रायाम उच्चत्वमिति, 'संखिज्ज'त्ति सङ्ख्यातयोजनविस्तृतः, आदित आरभ्य ऊर्ध्व सङ्ख्येययोजनानि यावत् , ततो. ऽङ्ख्यातयोजनविस्तृतः,उपरि तस्य विस्तारगामित्वेनोक्तत्वात् ,'असंखिजाईति सङ्ख्यातयोजनविस्तृतत्वेऽपि तमस्कायस्यासङ्ख्याततमद्वीपपरिक्षेपतो बृहत्तरत्वात् परिक्षेपस्थासङ्ख्यातयोजनसहस्रप्रमाणत्वं, आन्तरबहिःपरिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति, 'देवे 'ति अथ किमैदंपर्यमिदं महादिविशेषणं देवस्य ?, जाव इणामेव'त्ति इह याव TIMImammaleManikim Animelimmarpitmemiliimagr
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy