________________
श्रीभग लघुवृत्ती
६ शतके
५ उद्देशः
himalTORImlilhindi a tiyaManamamiAMIRMIUMBIRAT
'तमुकाए'त्ति (सू. २४०) तमसां-तमिश्रपुद्गलानां कायो-राशिस्तमस्कायः, सं च नियत एवेह स्कन्धः कश्चिद्विवक्षितः, स च तादृशः पृथ्वीरजःस्कन्धो वा उदकरजःस्कन्धो वा, नत्वन्यः, तदन्यस्यातादृशत्वादिति, पृथ्व्यविषयसन्देहादाह-'किं पुढवी'ति व्यक्तं, 'पुढविकाइए ण' पृथ्वीकायिकोऽस्त्येककः, 'सुभेत्ति कश्चिच्छुभो-भास्वरः 'देसं ति देशं विवक्षितक्षेत्रस्य प्रकाशयति, भास्वरत्वात् मण्यादिवत् , तथाऽस्त्येककः पृथ्वीकायो देशं पृथ्वीकायान्तरं प्रकाश्यमपि न प्रकाशयति, अभास्वरत्वा| दिति, नैवं पुनरपुकायः, तस्य सर्वस्याप्यप्रकाशकत्वात् , ततश्च तमस्कायस्यैव सर्वथाऽप्रकाशत्वादप्कायपरिणामतैव, 'एगपएसियाए'त्ति एक एव न यादयः औत्तराधर्य प्रति प्रदेशो यस्यां सा तथा तया, समभित्तितयेथः, न च वाच्यमेकप्रदेशप्र| माणतयेति, असङ्ख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां जीवावगाहाभावप्रसङ्गात् , तमस्कायस्य च स्तिबुकाकाराप्का|यिकजीवात्मकत्वात् बाहल्यमानस्य च प्रतिपादयिष्यमाणत्वादिति, 'एत्थ णं'ति प्रज्ञापकालेख्यलिखितस्यारुणोदसमुद्रादेरधिक-1 रणतोपदर्शनार्थमुक्तवान् , 'अहे'त्ति अधस्तात् मल्लकमूलसंस्थितः-शरावबुध्नसंस्थानः समजलस्योपरि सप्तदशयोजनशतान्येकविशत्यधिकानि यावद्वलयसंस्थितत्वात् , स्थापना चेयम् । केवइयं विखभेणं'ति,विस्तारेण, क्वचिद् 'आयामविक्खंभेगं'ति दृश्यते, तत्रायाम उच्चत्वमिति, 'संखिज्ज'त्ति सङ्ख्यातयोजनविस्तृतः, आदित आरभ्य ऊर्ध्व सङ्ख्येययोजनानि यावत् , ततो. ऽङ्ख्यातयोजनविस्तृतः,उपरि तस्य विस्तारगामित्वेनोक्तत्वात् ,'असंखिजाईति सङ्ख्यातयोजनविस्तृतत्वेऽपि तमस्कायस्यासङ्ख्याततमद्वीपपरिक्षेपतो बृहत्तरत्वात् परिक्षेपस्थासङ्ख्यातयोजनसहस्रप्रमाणत्वं, आन्तरबहिःपरिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति, 'देवे 'ति अथ किमैदंपर्यमिदं महादिविशेषणं देवस्य ?, जाव इणामेव'त्ति इह याव
TIMImammaleManikim Animelimmarpitmemiliimagr