SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती ६ शतके ४ उद्देश: Dimammi many milinon windon wilm Julजीवाः सप्रदेशा इतरे च एकत्वबहुत्वाभ्यामुक्ताः १,'आहारग'त्ति आहारका अनाहारकाश्च तथैव २ "भविय'त्ति भव्या अभ| व्यास्तदुभयनिषेधाश्च तथैव ३, 'सण्णि'त्ति संज्ञिनोऽसंज्ञिनो द्वयनिषेधवन्तश्च तथैव ४, 'सलेस'त्ति कृष्णादिलेश्याषट्टयुक्ताः अलेश्याश्च तथैव ५, 'दिढि'त्ति दृक दृष्टिः सम्यग्दृष्टयादिकाऽत्र तद्वन्तस्तथैव ६, 'संजय'त्ति संयता असंयता मिश्रास्त्रय| निषेधिनश्च तथैव ७, 'कसाय'त्ति कपायाः क्रोधादिमन्तः ४ अकषायाश्च तथैव ८, 'नाणि'त्ति मत्यादिज्ञानिन: ५ अज्ञानिनो मत्यज्ञानादिमन्तश्च ३ तथैव ९, 'जोगति सयोगा मनआदियोगिनः ३ अयोगिनश्च तथैव १०, 'उवओगे'त्ति साकारानाकारोपयोगाः ११, 'सवेद'त्ति स्त्रीवेदादिमन्तः ३ अवेदाश्च तथैव १२, 'ससरीर'त्ति औदारिकादिमन्तः ५ अशरीराश्च तथैव १३, 'पजत्तत्ति पर्याप्तिमन्तः ५ तदपर्याप्तकाश्च तथैव ५ उक्ता इति ॥ 'पञ्चवाणि'त्ति(मू. २३९)सर्वविरताः 'अपचक्खामणि'त्ति अविरताः 'पञ्चक्खाणापचक्खाणि'त्ति देशविरताः, सेसा दो पडि'त्ति प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये, अविरतत्वान्नारकादीनामिति, 'जे पंचिंदिया ते तिपिणवि'त्ति नारकादयो दण्डकोक्तपश्चेन्द्रियाः समनस्कत्वात् सम्यग्दृष्टित्वे सति ज्ञपरिज्ञया प्रत्याख्यानादित्रयं जानन्तीति, अवसेसे'त्यादि, एकेन्द्रियविकलेन्द्रियाः प्रत्याख्यानादित्रयं न जानन्ति, अमनस्कत्वादिति ।। प्रत्याख्यानमायुर्वन्धहेतुः स्यात् ,तत्र च 'जीवा यत्ति जीवपदे जीवाः प्रत्याख्यानादित्रयनिबद्धायुष्का वाच्याः, वैमानिकपदे वैमानिका अप्येवं, प्रत्याख्यानादित्रयवतां तेषूत्पादात् ,'अवसेस'त्ति नारकादयोऽप्रत्याख्याननिवृत्तायुषो, यतस्तेषु | तत्त्वेनाविरता एवोत्पद्यन्ते इति, उक्तार्थसङ्ग्रहगाथा-'पञ्चक्वाणं ति(* ४२)प्रत्याख्यानमिति, एतदर्थ एको दण्डकः, एवमन्ये त्रयः ॥ षष्ठशते चतुर्थ उद्देशकः ॥ - . HIROHIN INDI OHINDI CATIONamad INDIMANANDHAmAINIdun alnnaint aliyan Hair nippinionlinnn malinal institution an
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy