________________
श्रीभगम'अहेणं'ति अथैनं तमस्कायममिसमागच्छेत्-प्रविशेत , भयात् 'सीहन्ति कायगतिवेगेन 'तुरियत्ति मनोगतेरतिवेगेन खिप्पा-10 शतके लघुवृत्तौ मेव'त्ति क्षिप्रमेव 'वीईव'त्ति व्यतिबजेदिति, 'तम त्ति तमः अन्धकाररूपत्वात् १ तमस्कायो वा २ अन्धकाररात्रिरूपत्वात् ५ उद्देश:
अन्धकारं ३ महान्धकारं ४ लोकान्धकारं ५ लोकमध्ये तादृगन्धकारस्यान्यस्यासम्भवात् , लोकतमिरं वा ६ देवान्धकारं ७ देवानामपि तत्रोद्योताभावेन तमोरूपत्वात् , एवं देवतमिश्रं वा ८, देवारण्यं ९ बलवदेवभयानश्यतां देवानां तथाविधारण्यमिव शरणभूतत्वात् , देवव्यूहः १० देवानां दुर्भेदत्वात् व्यूह इव देवव्यूहः, 'देवफलिहे'त्ति देवपरिघः, देवानां भीत्युत्पादकत्वेन गमनविधातहेतुत्वात् ११ 'देवपलिक्खोभेत्ति देवप्रतिक्षोभहेतुत्वात् १२ 'अरुणोदए'त्ति अरुणोदक इति वा समुद्रः, १३, अरुणोदकाब्धिजलविकारत्वादिति, 'तमुकाए'त्ति बादरवायुवनस्पतयस्त्रसाश्च तत्रोत्पद्यन्ते, अपकाये तदुत्पत्तिसम्भवात् , न वितरे, अस्थानत्वात् , अत उक्तं-'नो चेव ण'मित्यादि ॥ अथ कृष्णराजिप्रकरणम्-'कण्हराईओ'त्ति (सू. २४१) कृष्णवर्णपुद्गलरेखाः 'अक्खाडग'त्ति इहाखाटकः-प्रेक्षास्थाने आसनविशेषलक्षणस्तत्संस्थिताः, स्थापना चेयम्| 'नो असुरोत्ति असुरनागकुमाराणां तत्र गमनासम्भवादिति, कण्हराई'त्ति प्राग्वत् १'मेघराईत्ति कालमेघरेखातुल्यत्वात् २ 'मघा इत्ति तमिश्रतया षष्ठनरकपृथ्वीतुल्यत्वात् ३'माघवई'त्ति तथैव सप्तमपृथ्वीतुल्यत्वान् ४'वायफलिह'त्ति बातो-वात्या तद्व्यतिमिश्रत्वात् ,परिघश्च दुर्लयत्वात् वातपरिघः ५,'बायपलिक्खोभेति वातोऽत्र वात्या तद्वयतिमिश्रत्वात् परिक्षोभश्च परिक्षोभहेतुत्वा ।
॥९४॥ द्वातपरिक्षोभ इति ६,शेषे नाम्नी प्राग्व्याख्याते स्त:,'अट्ठसु'त्ति द्वयोरन्तरं अवकाशान्तरं,तत्राभ्यन्तरोत्तरपूर्वयोरेकं पूर्वयोद्वितीयं