SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ CBOE JOLLO अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं दक्षिणयोश्चतुर्थं अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं पश्चिमयोः षष्ठं अभ्यन्तरपश्चिमोत्तरयोः सप्तम, उत्तरयोरष्टमम्, 'लोगंतिय'त्ति लोकस्यान्ते - समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका वा देवाः तेषां विमानानि इति समासः, अत्र च अवकाशान्तरवर्त्तिष्वष्टसु अर्चिःप्रभृतिविमानेषु यत् कृष्णराजीमध्यभागवर्त्ति रिष्ठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयं, 'सारस्सय माइच्चाणं' ति सारस्वतादित्ययोः समुदितयोः सप्त देवशतानि परिच्छदः इत्यक्षरानुसारेणावगम्यते, एवमुत्तरत्रापि, 'अवसे साणं 'ति अव्यावाधाशेयरिष्ठानां, ' एवं नेयव्वं' ति पूर्वोक्तप्रश्नानुसारेण लोकान्तिक विमानवक्तव्यताजातं नेतव्यं, 'विमाणाण पट्टाणं 'ति तत्र विमानानां प्रतिष्ठानं दर्शितमेव, विमानानां पृथ्वीबाहल्यं, तच्च पञ्चविंशतियोजनशतानि, उच्चत्वं तु योजनसप्तशतानि संस्थानमेषां नानाविधमनावलिका प्रविष्टत्वात्, आवलिकाप्रविष्टानि हि वृत्तत्र्यत्रचतुरस्रभेदात् त्रिसंस्थानानि स्युः, 'बंभलोए 'त्ति ब्रह्मलोके या विमानानां देवानां च जीवाभिगमोक्ता वक्तव्यता सा तेषु ज्ञेया, सा चैवं लेशतः - 'लोयंतियविमाणा णं भंते ! कइवन्ना १, तिवन्ना, लोहिया हालिद्दा सुकिल्ला', एवं पभाए निच्चालोया गंधेणं इदुगंधा एवं इट्ठफासा एवं सव्वरयणामया, तेसु देवा समचउरंसा अल्लमहुगसमवण्णा पम्हलेसा । लोयंतियविमाणेसु णं भंते ! सव्वे पाणा ४ पुढवित्ताए देवत्ताए उबवण्णपुब्वा ?, हंते' त्यादि लिखितमेव, 'केवइयं ति छान्दसत्वात् कियत्या अबाधया - अन्तरेण लोकान्तः प्रज्ञप्तः ॥ षष्टशते पञ्चम उद्देशकः ॥ 'से णं भंते! तत्थगए' त्ति (सू. २४८) नरकावासप्राप्त एव 'आहारेज्ज' त्ति पुद्गलानादद्यात्, 'परिणामेज'ति तेषामेव खलरसविभागं कुर्यात्, 'सरीरं 'ति तैरेव शरीरं निष्पादयेत् 'अत्थेगइए' ति यस्तस्मिन्नेव समुद्घाते म्रियते, ततः प्रतिनिवर्त्तते, 9 ६ शतके ६ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy