________________
श्रीभग० लघुवृत्तौ
ततो नरकावासात् समुद्घाताद्वा, इहमागच्छति खशरीरे, 'केवइयं गच्छेज'ति कियद्दूरं गच्छेत् ?, गमनमाश्रित्य, 'पाउणेज्ज' ति कियद्दूरं प्राप्नुयात्, अवस्थानमाश्रित्य, 'अंगुलस्स' त्ति इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्गुले, इह यावत्करणादिदं दृश्यं 'विहत्थि वा स्यणिं वा कुच्छि वा धणुं वा कोसं वा जोयणं वा जोयणसयं वा जोयणसहस्सं वा जोयणसयसहस्तं वा लोगंत 'गच्छेज्ज'त्ति अत्र गत्वेति शेषः, ततश्चायमर्थः - उत्पादस्थानानुसारेणाङ्गुला सख्येयभागमात्रादिके क्षेत्रे समुद्घाततो गत्वा, कथमित्याह - 'एगपदेसियं सेटिं मोत्तूण' त्ति यद्यप्यसङ्ख्ये य प्रदेशावगाहस्वभावो जीवस्तथापि नैकप्रदेशश्रेणीवर्यसङ्ख्येयप्रदेशावगाहनेन गच्छति, तथाभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति ।। षष्ठशते षष्ठ उद्देशकः ॥
'साली'ति कलमादीनां 'वीहीणं' ति सामान्यतः 'जवजवाणं 'ति यव विशेषाणां 'कोट्ठाउत्ताणं' ति कोष्ठे-कुशूले आगुप्तानि - तत्क्षेपणेन संरक्षितानि कोष्ठागुप्तानि तेषां 'पल्लाउत्ताणं 'ति इह पल्यो - वंशादिमयो धान्य स्थानं 'मंचा उत्ताणं मालाउत्ताणं' ति मञ्चमालयोर्भेदः 'अकुड्डो होइ मंचो, मालो य घरोवरिं होई' त्ति, 'ओलित्ताणं'ति द्वारदेशे गोमयादिनाऽवलिप्तानां 'लित्ताणं' ति गोमयादिनैव लिप्तानां 'पिहियाणं' स्थगितानां तथाविधाच्छादनेन 'मुद्दियाणं'ति मृत्तिकादिमुद्रावतां 'लंबियाणं'ति रेखादिकृतलाञ्छनानां, 'जोणि'त्ति अङ्कुरोत्पत्तिहेतुः, 'तेण परं' ततः परं, 'कल'त्ति कलायाः, वृत्तचनका इत्यन्ये, 'मसूर'ति देशविशेषसस्यम्, 'निष्फाव' त्ति वल्लाः 'कुलत्थ'त्ति चवलकाकाराश्चिप्पिटकाः स्युः 'आलिसंदग'त्ति चवलप्रकाराः, चवलका इत्यन्ये, 'सयीण'त्ति तुवराः 'पलिमंधग'त्ति वृत्तचनकाः, कालचनका इत्यन्ये, 'अयसि 'त्ति अतसी भङ्गी 'कुसुंभ' ति लटा'वरग' ति वरहो' रालग' त्ति कङ्गविशेषः, 'कोदूसग' त्ति कोद्रवविशेषः 'सण' त्ति त्वक्प्रधाननालो धान्यविशेषः 'सरिसव' त्ति सिद्धार्थकाः
१६ शतके ७ उद्देशः
॥९५॥