________________
शतके
श्रीभगवती- सूत्रम्
६ उद्देशः
वतां अशीतिः, आहारकवतां मनुष्याणामल्पत्वात् , नारकाणां तु तन्नास्त्येव, इत्येतदभ्यधिकं मनुष्याणामिति, इह च नारकसूत्राणां मनुष्यसूत्राणां च शरीरादिषु चतुर्ष ज्ञानद्वारे विशेषमाह-'असंखिज्जेसु णं भंते ! मणुस्सावासेसु कइसरीरा पन्नात्ता ?, गो० ! पंच, |तं०-उरा० उ० आहारए तेयए कम्मए, असंखिजेसुणं जाव ओरालियसरीरे वहमाणा भंते ! मणूसा कि कोहोवउत्ता? ४, गो०! कोहावउत्ता ४' एवं सर्वशरीरेषु, नवरमाहारकेष्वशीतिभङ्गानां वाच्या, एवं संहननद्वारेऽपि 'मणुस्सा णं भंते ! किंसंघयणा पं० १, गो! छ,' संस्थानद्वारे 'छसंठाणा' लेश्याद्वारे 'छल्लेसा' ज्ञानद्वारे 'नाणाणि पंच जाव केवलनाणं' एषु च केवलवर्जेषु अभङ्गक. केवले तु कषायोदय एव नास्ति इति । 'वाणमंतरे' त्यादि व्यन्तरादयो दशस्वपि स्थानेषु भवनपतिवद्वाच्याः, यत्र असुरादीनामशीतिभङ्गा यत्र च सप्तविंशतिस्तत्र व्यन्तरादीनामपि ते तथैव वाच्याः, भङ्गकास्तु लोभमादौ कृत्वा 'लोहोवउत्ता' इत्यध्येयाः, भवनपतिव्यन्तरज्योतिष्कादीनां विशेषमाह-'णवरं णाणत्तं जाणियव्वं जं जस्स'त्ति, यत् लेश्यादिगतं यस्य ज्योतिष्कादेस्तत् नानात्वं ज्ञातव्यं तस्येति, तत्र लेश्यायां ज्योतिष्काणामेका तेजोलेश्या, ज्ञाने च त्रीणि ज्ञानानि अज्ञानानि च त्रीणि, असंज्ञिनां तत्रोपपाताभावेन, असंज्युत्पादेन चापर्याप्तावस्थायामपि विभङ्गस्य सद्भावात् त्रीण्यज्ञानानि, तथा वैमानिकानां लेश्याद्वारे तेजोलेश्यादयस्तिस्रो लेश्या वाच्याः, ज्ञानद्वारे ज्ञानानि अज्ञानानि च त्रीणि, 'संखेजेसु णं भंते ! वेमाणियावाससयसहस्सेसु एगमेगंसि वेमाणियावासंसि केवइया ठिइठाणा पण्णत्ता ?' इत्यादि ॥ इति प्रथमशते पञ्चमोद्देशकविवरणम् ॥
अथ षष्ठो व्याख्यायते, 'जावंते' इत्यादिदर्शनायाह-'जावइयाओ'त्ति (५१ सू०) यत्परिमाणात् 'उवासंतराओ'त्ति अवकाशान्तरात् आकाशविशेषात् अवकाशरूपान्तरालाद्वा, यावत्याकाशे स्थित इति, 'उदयंतेत्ति उदयन्-उद्गच्छन् 'चक्खु
HAGRA anumanianRMIRMIT AHIRegimaintenamilymmendmmalliamonumanmonam
RAI ANIRAM ANHARI