________________
श्रीभग वती
१शत ५ उद्देशः
सूत्रम्
Jalalbum
vinomiasme mithanamitinrani Jindagimailtony MAMMOHAMPinterliamIITMritumellamal infeilaylitil MAD IN
उत्तरमशीतिभङ्गाः, ज्ञानद्वारे च बेइंदिया णं भंते! किं नाणी अन्नाणी, गो०! णाणीवि अन्नाणीवि, जइ नाणी दुनाणी-मइनाणी | सुयनाणी' शेषं तथैवाशीतिर्भङ्गाः। योगद्वारे-'बेइंदिया णं भंते ! किंमण वय कायजोगी?, गोणोमण, वय कायजोगीवि, एवं त्रीन्द्रियचतुरिन्द्रियसूत्राण्यपि। 'पचिंदिए' इत्यादि, 'जहिं सत्ताबीसं भंग'त्ति यत्र नारकाणां सप्तविंशतिर्भङ्गास्तत्र पञ्चेन्द्रियतिरश्चां अभङ्गक, तच्च जघन्यस्थित्यादिकं पूर्वदर्शितमेव, भङ्गकाभावश्च क्रोधाधुपयुक्तानां बहूनां भावाद्, एकदैव तेषु भावादिति सूत्राणीह नारकसूत्रवदध्येयानि, नवरं शरीरद्वारे अयं विशेषः, 'असंखिजेसु णं भंते ! पंचिंदियतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणिया णं केवइया सरीरा पं०?, गो०! चत्तारि, तं०-ओरालिए वेउब्बिए तेयए कम्मए' सर्वत्र चाभङ्गकं तेषां । |संहननद्वारे, 'पंचिंदियतिरिक्खजोणियाण किं संघयणा पं०१, गो० छ सं०' एवं संस्थाने छ संठाणा । लेश्याद्वारे 'छल्लेसा' मणुस्सावित्ति यथा नारका दशसु द्वारेषु अभिहिताः तथा मनुष्याः स्युः, 'जेहित्ति तत्र नारकाणां जघन्यस्थितौ एकादिसङ्ख्यातान्तसमयाधिकायां १ जघन्यावगाहनायां २ तस्यामेव सङ्ख्यातान्तप्रदेशाधिकायाम् ३ मिश्रे च ४ अशीतिभङ्गा उक्ताः, मनुष्या|णामप्येतेष्वशीतिभङ्गाः, तत्कारणं च तदल्पत्व मेव, नारकाणां मनुष्याणां च सर्वथा साम्यपरिहारायाह-'जेसु सत्तावीसन्ति | नारकाणां येषु सप्तविंशतिरुक्ता मनुष्याणां तेष्वभङ्गक, यतो नारकाणांबाहुल्येन क्रोधोदय एव स्यात् तेन तेषां सप्तविंशतिर्भङ्गा उक्त| स्थानेषु युज्यन्ते, मनुष्याणां तु प्रत्येकं क्रोधायुपयोगवतां बहूनां भावान्न कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गकाभावः, इहैव विशेषमाह-'नवरंति येषु स्थानकेषु नारकाणामशीतिः तेषु मनुष्याणामप्यशीतिः, तथा 'जेसु सत्तावीसा तेसु अभंगय नवरं मनुष्याणामिदमभ्याधिकं, यदुत-जघन्यस्थितौ तेषामशीतिः, नतु नारकाणां तत्र सप्तविंशतिरुक्तेति अभङ्गकं, तथा आहारकशरीर