SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ शतके भवन्तीत्यर्थः, 'थालीपाग'त्ति स्थाल्यां-उखायां पाको यस्य तत् स्थालीपाकशुद्धं, भक्तदोषवर्जितं, 'अट्ठारसवंजण'त्ति व्यञ्जHalनानि-शालनकानि तैराकुलं-व्याप्तम् , अष्टादश भेदाश्चैते--"सूओ १ दणो २ जवणं ३, तिण्णि य मंसाई ६ गोरसो ७ जूसोचा भक्खा ९ गुललावणिया १०, मूलफला ११ हरियगं १२ डागो १३ ॥१॥ होइ रसालू य १४ तहा पाणं १५ पाणीय १६ । पाणगं चेव १७। अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥२॥" मांसत्रयं जलचरादि, जूषो-मुद्गतन्दुलजीरककटुभाण्डादिरसं, भक्ष्याणि-खण्डखाद्यादीनि, गुललावणिया-गुलपपेटिका गुलधानिका वा,मूलफलान्येकमेव पदं, हरितकं जीरकादेः, डागो वा मूलकादिभजिका रसालू-मज्जिका, तल्लक्षणं चेदम्-"दोघयपला महु पलं दहियस्सद्धाढयं मिरियवा(मा)सो । दस खंडगु: डपलाई एस रसालू निवइजोगो ॥१॥" पानं-सुरादि, पानीयं जलादि पानकं-द्राक्षापानकादि शाकः-तक्रसिद्ध इति, आपातःतत्प्रथमतया संसर्गः, भद्दए'त्ति मधुरत्वान्मनोज्ञः, 'महस्सवए'त्ति षष्ठशततृतीयोदेशको महाश्रवको यथा तथेहाप्यध्येयं 'परि णमन्ति परिणमत्-परिणामान्तरं गच्छत् प्राणातिपातादि कार्ये कारणोपचारात् प्राणातिपातहेतुकं कर्म,'दुरूवत्ताए' दुरूपताह हेतुतया परिणमति, दुरूपतां कुर्यादित्यर्थः, 'ओसहमिस्संति महातिक्तकटुघृतादिपक्कमौषधं,'नो भद्दए'त्ति इन्द्रियप्रतिकूल त्वात् , 'से'त्ति (सू. ३०७) द्वौ नरौ समारभेते, उपद्रवयत इत्यर्थः, 'अप्पतरागं तेउकार्य'ति तत्रोज्ज्वलने बहुतरतेजसामु|त्पादेऽपि अल्पतराणां विनाशोऽप्यस्ति, तथैव दर्शनात् , 'महावेयण'त्ति महती वेदना जीवानां यमात् स महावेदनतराक इति, 'अचित्ताविपत्ति (सू. ३०९) सचेतना अग्निकायादयः तावदवभासन्त एवेत्यपिशब्दार्थः 'ओभासंति' अवभासते प्रकाशकाः स्युः, 'उज्जोवेंति' वस्तूद्योतयन्ति, 'तावन्ति' तापं कुर्युः 'पभासंति' तथाविधवस्तुदाहकत्वेन प्रभासते, दूरं निपतति-दूरेदरे
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy