________________
श्रीभग लघुवृत्तौ
andit andutwand
SEAR MITHIDA
N
मानसशक्तिशून्यः 'अपुरिसत्त'त्ति पुरुषकारः-पुरुषाभिमानः स एव कृतप्रयोजनः पराक्रमः,'अधारणिजति आत्मनोधरणं कर्तुमशक्यं इतिकृत्वा 'एगंतति एकान्तं-विजनं अन्तं-भूमिभागं, 'सीलाई ति फलानपेक्षाः क्रियाप्रवृत्तयः शुभाः 'वयाई अणुव्रतादीनि 'वेरमणाईति रागविरतयः गीत-गानं गन्धर्व मुरुजादिसहितं तल्लक्षणो निनादः, 'कालमासे'त्ति मरणमासे, कालदिने इति द्रष्टव्यं, (सू. ३०४) महाविदेहे सेत्स्यति ।। सप्तमशते नवमः॥
'एगयउत्ति (सू. ३०५) एकतस्समुपागतानां, स्थानान्तरेभ्य एकत्र मिलितानां, 'संनिवि'त्ति सनिविष्टानां उत्कटुकत्वात् 'सन्निस'त्ति सङ्गततया निषण्णानां, सुखासीनानामित्यर्थः, 'अस्थिकाए'त्ति प्रदेशराशीन् 'अजीवकाए'त्ति अजीवा--अचेतनाश्च ते कायाश्च-राशयः अजीवकायास्तान् अरूविकायं अमूर्तमिति भावः, 'जीवकार्य'ति जीवनं जीवो-ज्ञानाद्युपयोगस्तत्प्रधानः | कायो जीवकायस्तं, 'से कहमेय'ति अथ कथमेतद् अस्तिकायवस्तु मन्ये एवं-अमुना अवेतनादिविभागेन तेषां समुल्लाप इति | स्यात् 'अविपकड'त्ति इयं कथा अस्तिकायवक्तव्यतारूपा न विशेषेण प्रकटा प्रतीता-अविप्रकटा, अविउप्पकड'त्ति पाठान्तरे अविद्वत्प्रकृता-अविज्ञप्रस्तुता, अथवा न विशेषतः उत् प्राबल्यतश्च प्रकटा अव्युत्प्रकटा,'तं चेयस'त्ति तत् तस्मात् चेतसा-मनसा वेदसत्ति पाठान्तरे वेदसा-ज्ञानेन 'एयम8' अनुमस्तिकायस्वरूपमर्थ 'पचुविक्खहत्ति प्रत्युत्प्रेक्षध्वं, पर्यालोचयतेति, एयंसि 'ति एतस्मिन्-उक्तरूपेऽस्तिकाये 'चक्किय'त्ति शक्नुयात् कश्चित् , 'एयंसिति अयमस्य भावार्थ:-जीवसम्बन्धीनि पापकर्माणि अशुभविपाकदायीनि पुद्गलास्तिकाये न स्युः, अवेतनत्वेन अनुभववर्जितत्वात्तत्य, जीवास्तिकाये तानि तथा स्युरनुभवयुक्तत्वात् तस्पेति, 'अस्थि णं'ति (.३०६) अस्तीदं वस्तु 'जीवाण'ति जीवानां पापानि कर्माणि पापफलविपाकसंयुक्तानि 'कजंतित्ति
IRAIMINENAI
॥१
NAADIMIRE