SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीभग० के MAHAmeanimal मथिता-माननिर्मथनतः प्रवरखीरा पातिताश्च येषां ते तथा,'निवडिय'त्ति निपतिता, चिह्नध्वजाः पताकाश्च तदन्या येषां ते तथा, लघुवृत्तौ । 'किच्छत्ति कृच्छ्रेण-कष्टेन गतप्राणाः तान् 'पडिसेहित्थ'त्ति प्रतिषेधितवान् , युद्धान्निवर्तितवानित्यर्थः, रहमुसल' यत्र रथो|| ९ उद्देशः मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् स रथमुशलः 'उवट्ठियं उपस्थितं, प्राप्तमित्यर्थः,'मग्गउ'त्ति पृष्ठतः, आयसं'ति | अयस्संबन्धिनं लोहमयं 'कढिण'त्ति कठिनं-वंशमयं तापसभाजनविशेषं तत्प्रतिरूपकं-सदृशं 'अणासए'त्ति अश्वरहितः असारथिकः अनारोधको-योधवर्जितः 'महया' महाजनक्षयं जनवधं जनव्यथां वा जनप्रमद-चूर्णनं 'जणसंवहिन्ति जनसंवर्ग इव| संहार इव कल्पः-सदृग् अतस्तं ।। 'पुब्वसंगइए'त्ति (सू. ३०२) कार्तिकश्रेष्ठिभवे शक्रस्य कूणिकजीवो मित्रमभवत् , 'परियायसंगइए'त्ति पूरणतापसभवे चमरस्यासौ तापसपर्यायवर्ती मित्रमासीत् , 'दलइत्यत्ति दत्तवान् ।। अणिक्खित्तेणं ति(सू.३०३) अनिक्षिप्तेन, अखण्डितेनेत्यर्थः, 'आणत्त'त्ति आज्ञप्ते सति 'जुतामेव'त्ति युक्त मेव रथसामय्येति, 'सरिसए'त्ति सदृशः, 'सरित्तए' सदृशत्वक् 'सरिव्वए'त्ति सदृग्वयाः, 'सरिसभंड'त्ति सदृशी भाण्डमात्रा-प्रहरणकोशादिरूपा उपकरणं-कङ्कटादिकं यस्य स तथा, 'पडिरहंति रथं प्रति, 'आसुरुते'त्ति आशु-शीघ्रं रुतः-कोपोदयात् विमूढः 'रूप लुप् विमोहने' इति धातोः, जाव'त्ति यावत्करणादिदं दृश्यम्-'रुटे कुविए चंडकिए त्ति चाण्डक्यः-प्रकटितरौद्ररूपः 'मिसिमिसे'त्ति क्रोधाग्निना दीप्यमान इव 'ठाणं'तिपादन्यासविशेषलक्षणं'ठाइ'त्ति कुर्यात् ,'आयय'त्ति आयतः आकृष्टः सामान्येन कर्णायतं-आकर्णकृष्टं आयतकर्णायतस्तं 'एगाहचंति एका हत्या हननं प्रहारो यत्र तदेकाहत्यं 'कूडाहचंति कूटे इव तथाविधपाषाणसम्पुटादौ |आहत्या-आहननं यत्र तत् कूटाहत्यं 'अथामा अस्थामा सामान्येन शक्तिरहितः 'अबले'. वपुश्शक्तिविकलः 'अवीरिए'त्ति SamudalkineKOTA
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy