________________
श्रीभग० बघुत्तो
| ते च चेटकराजस्य साहाय्याय गणं कृतवन्त इति, 'उदाइ'त्ति उदायिनामानं 'पड़िकप्पेह' सन्नद्धं कुरुत, पञ्चप्पिणह' प्रत्य-18/ शतके |र्पयत, निवेदयत इत्यर्थः, 'हद्वतुट्ठचित्त'त्ति हृष्ट-विस्मितं तुष्टं-तोषवत् चित्तं-मनो यथा स्यात् , 'छेयारिउवएस'त्ति छेकोनिपुणो य आचार्यः-शिल्पोपदेशदाता तदुपदेशाद्या मतिकल्पना-विकल्पाकृतिभेदास्तैस्सुनिपुणः, एवं भीमं दुष्प्रवर्ष सङ्घामिक, रणे योग्यमित्यर्थः, 'अउज्झंति अयोध्यं 'कयबलि'त्ति कृतबलिकर्मा गृहदेवतानां, कयकोउय'त्ति कृतानि कौतुकमङ्गलान्येव दुःस्वमादिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चित्तानि तत्तथा, तत्र कौतुकानि मषीपुण्ड्रादीनि मङ्गलानि-सिद्धार्थकादीनि, 'सन्नद्ध'त्ति सनद्धः संनहनिकया, तथा बद्धः कसाबन्धनतो, वर्मितो वर्मतया कृतोऽङ्गे निवेशनात् कवचः-कंकटो येन स तथा, | ततः कर्मधारयः, 'उप्पीडिय'त्ति उत्पीडिता- गुणसारणेन दृढीकृता शरासनपट्टिका-धनुर्दण्डा येन स तथा, उत्पीडिता वा बाहौ बद्धा शरासनपट्टिका-बाहुपट्टो येन स तथा, पिणद्ध'त्ति पिनद्धं-परिहितं ग्रेवेयक-ग्रीवाऽऽभरणं येन स तथा,'चिंधपट्टो' योधचिह्नपट्टः 'गहियाउह'त्ति गृहीतानि आयुधानि-शस्त्राणि प्रहरणाय-परेषां प्रहारदानाय येन सः, अथवा आयुधानि-अक्षेप्यशस्त्राणि खगादीनि प्रहरणानि तु-क्षेप्यशस्त्राणि नाराचादीनि येन स तथा,'सकोरेंट'त्ति सह कोरण्टकाख्यैः कुसुमगुच्छैः-माल्यदाममिः-पुष्पमालाभिर्यत्तत्तथा तेन ध्रियमाणेन, मंगल'त्ति मङ्गलो-माङ्गल्यो जयशब्दः कृतो-जनैर्विहितः आलोके-दर्शने यस्य स तथा, 'हारोत्थय'त्ति हारावस्तृतेन-हारावच्छादनेन सुष्टु कृतरतिकं वक्षः-उरो यस्य स तथा, 'महयाभड'त्ति महाभटानां 'चडगर'त्ति देशीशब्देन विस्तारवत्सङ्घन परिवृत इत्यर्थः, 'ओयाए'त्ति उपयातः, उपागतः इत्यर्थः, 'अभिज'त्ति परशस्त्रा- H॥११॥ गम्यमिति कवचं 'वइर'त्ति वज्रसमं 'पराजिणित्तए' पराजयितुं, परानभिभवितुमित्यर्थः, 'हयमहिय'त्ति हताः-प्रहारदानतः
MIPARINISAR