SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ कस्यापि न सान्न तस्येति, एगाः , एकत्व श्रीभग लघुवृत्ती श० ४ उद्देशः जीवस्य दूरभव्यस्याभव्य वा ते स्युः, कस्यापि न सन्ति उद्धृत्य यो मानुषत्वमाप्य सिद्धिं यास्यति, सङ्ख्येयैर्वा भवैर्यास्यति यः। सिद्धिं तस्यापि परिवत्तों नास्त्यनन्तकालपूर्यमाणत्वात् तस्येति, एगचिय'त्ति एकचितिकाः-एकनारकाद्याश्रिताः 'सत्त'त्ति औदारिकादिसप्तविधपुद्गलविषयत्वात् सप्त दण्डकाः चतुर्विंशतिदण्डकाश्च स्युः, एकत्वपृथक्त्वंदण्डकानां चायं विशेषः-एकत्वदण्डकेषु पुरस्कृतपुद्गलपरावर्ताः कस्यापि न सन्त्यपि, बहुत्वदण्डकेषु तु ते सन्ति, जीवसामान्याश्रयणादिति, एगमेगस्से'त्यादि, 'नत्थि एकोऽवित्ति नारकत्वे वर्तमानस्यौदारिकपुद्गलग्रहणाभावादिति, 'एगमेगस्स णं नेरइयस्स असुरकुमारत्ते इत्यादि, इह च नैरयिकस्य वर्तमानकालीनस्य असुरकुमारत्वे अतीतानागतकालसम्बन्धिनि 'एगुत्तरिया जाव अनंतावे' त्यनेनेदं सूचितं-'कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि तस्स जहण्णेणं एको दो वा तिण्णि वा, उक्कोसेणं संखेजा वा असंखेजा वा अणंता वा, एवं जत्थ वेउव्वियसरीरं तत्थ एगुत्तरियाउ'त्ति यत्र वायुकाये मनुष्ये पञ्चेन्द्रियतिर्यक्षु व्यन्तरादिषु च वैक्रियशरीरं तत्रैको वेत्यादि वाच्यमित्यर्थः, 'जत्थ नत्थी'त्यादि यत्राप्यप्कायादौ नास्ति वैक्रियं तत्र यथा पृथ्वीकायिकत्वे तथा वाच्यं, न सन्ति बैंक्रियपुद्गलपरावर्त्ता इति वाच्यमित्यर्थः,'तेयापोग्गले'त्यादि, तैजसकार्मणपुद्गलपरावर्त्ता भविष्यति एकादयः सर्वेषु नारकादिषु जीवपदेषु पूर्ववद्वाच्याः, तैजसकार्मणयोस्सर्वेषु भावादिति, 'मणपोग्गल'त्ति मनःपुद्गलपरावर्ताः पञ्चेन्द्रियेष्वेव सन्ति, भविष्यन्तश्च ते एकोत्तरिकाः प्राग्वद्वाच्याः, 'विगलिदिएम नत्थि'त्ति विकलेंद्रियग्रहणेन चैकेन्द्रिया अपि ग्राह्याः, तेषामपीन्द्रियाणामसम्पूर्णत्वान्मनोवृत्तेरभावाद् , अतस्तेष्वपि मनःपुद्गलपरावर्त्ता न सन्ति, 'वयपुग्गलत्ति एवं चेवत्ति तैजसादिपरिवर्त्तवत् सर्वनारकादिजीवपदेषु वाच्याः, नवरमेकेन्द्रियेषु वचनाभावान्न सन्ति ते इति वाच्याः। 'नेरइयाण'मित्यादिना पृथक्त्वदण्डकानाह வியை மையமியாயாய யே பாபா பாபகார்யரிய மார்பக
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy