________________
श्रीभग० | लघुवृत्तौ
SWACHI WANDE
OGBOLDOG HOLLOLS00:00HOO
तभेदत्वे १२ असङ्ख्यात भेदकरणे त्वेक एव विकल्पः, 'असंखेज्जा परमाणुपोग्गलाः भवंति 'त्ति अनन्तप्रदेशिकस्य तु द्विधात्वे १३ त्रिधात्वे २५ चतुर्द्धाव ३७ पंचधात्वे ४९ पद्विधात्वे ६१ सप्तधात्वे ७३ अष्टधात्वे ८५ नवधात्वे ९७ दर्शधात्वे १०९ सङ्ख्यातत्वे १३ असंख्यातत्वे १२ अनन्तभेदकरणे त्वेक एव, तमेवाह - 'अनंतहा कज्जमाणे' त्यादि 'दो भंते! परमाणुपोग्गला | साहणंती' त्यादिना पुद्गलानां प्राक्संहननमुक्तं 'से भिमाणे दुहा कजई' त्यादिना च तेषां भेद उक्तः, अथ तावेवाश्रित्याह'एएसि णमित्यादि (सू. ४४५) एतेषां - अनन्तरोक्तस्वरूपाणां परमाणुपुद्गलानां परमाणूनामित्यर्थः, 'साहणणाभेदाणुवा एणं'ति 'साहणण' ति प्राकृतत्वात् सङ्घातो भेदश्व-वियोजनं तयोरनुपातो - योगः संहनन भेदानुपातस्तेन, सर्वपुद्गलद्रव्यैस्सह पर - माणूनां संयोगेन वियोगेन चेत्यर्थः, 'अनंताणंत'त्ति अनन्तेन गुणिता अनन्ताः अनन्तानन्ताः, एकोऽपि हि परमाणुद्वेणुकादिभिरनन्ताणुकान्तैर्द्रव्यैस्सह संयुज्यमानः अनन्तान् परिवर्त्तान् लभते, प्रतिद्रव्यं परिवर्त्तभावात् अनन्तत्वाच्च परमाणूनां प्रतिपरमाणु च अनन्तत्वात् परिवर्त्तानां परमाणुपुद्गल परिवर्तानामनन्तानन्तत्वं द्रष्टव्यमिति । 'पुग्गल परियह' त्ति पुद्गलैः- पुद्गलद्रव्यैस्सह परिवर्त्ताः - परमाणूनां मीलनानि पुद्गलपरिवर्त्ताः समनुगन्तव्याः - ज्ञेयाः स्युरितिहेतोराख्याता भगवद्भिरिति गम्यते, मकारश्च प्राकृतत्वात् अलाक्षणिकः । अथ पुद्गलपरावर्त्तभेदानाह- 'ओरालिय'त्ति औदारिकवपुषि वर्त्तमानेन जीवेन यदौदारिकवपुर्योग्यद्रव्याणामौदारिकशरीरतया सामस्त्येन ग्रहणमसावौदारिकपुद्गलपरावर्त्तः, एवमन्येऽपि, 'नेरइयाणं' ति नारकजीवानामनादिसंसारे संसरतां सप्तविधः पुद्गलपरावर्त्तः प्रज्ञप्तः, 'एगमेगस्स' ति अतीता अनन्ताः अनादित्वादतीत कालस्य जीवस्यानादित्वाच्च अपरापरपुद्गलग्रहणस्वरूपत्वादिति, 'पुरेक्खड 'त्ति पुरस्कृता - भविष्यन्तः 'कस्सइ अत्थि कस्सइ नत्थि' त्ति कस्यापि
OCIOLOGICDCJOCOL:10CJ0
१२ श०
३ उद्देशः
१८० ।।