________________
११२
श० -
श्रीभग० लघुवृत्ती
Midlmani indiaND MINSOMNION DAHIONagi imagehis india wide
अधर्माख्यायिनः, अथवा न धर्मात् ख्यातिर्येषां ते अधर्मख्यातयः, 'अहम्मप्पत्ति न धर्म प्रलोकयन्तीति अधर्मप्रलोकिनः, 'अहम्मपलज्ज'त्ति न घमें प्ररज्यन्ते-आसजंति ये ते अधर्मप्ररजनाः, अधमें सक्ता इत्यर्थः,'अहम्मसमुदायार'त्ति अधम्में समुद् सप्रमादो वाऽऽचारो येषां ते तथा, अधम्म वा समुदाचारः-समाचारो येषां ते अधर्मसमुदाचाराः 'अहम्मेणं चेव वित्ति'न्ति | अधर्मेण-श्रुतचारित्राभावरूपेण वृत्ति-आजीविकां कल्पयन्तः, कुर्वाणा इत्यर्थः, एवं बलियत्तं, एवं दुबलियत्तंपि' बलिकत्वं
दुर्बलिकत्वं च विभाव्यते ॥ दक्षत्वं च तेषां साधु येन इन्द्रियवशास्स्युरिति इन्द्रियवशानां यत् स्यात्तदाह-'सोइंदियवसट्टे'त्ति | श्रोत्रेन्द्रियवशेन ऋतः-पीडितः श्रोत्रेन्द्रियवशं वा ऋतो-गतः श्रोत्रेन्द्रियवशातः । द्वादशशते द्वितीयः॥
"किंनामा किंगोय'त्ति (सू. ४४२) तत्र नाम यादृच्छिकमभिधानं गोत्रं चान्वर्थिकमिति, यथा 'जीवाभिगमे'त्ति तच्चेदम्| दोचा णं भंते ! पुढवी किनामा किंगोया पन्नत्ता ?, गोयमा! वंसानामेणं सकरप्पभा गोत्तेणमित्यर्थः॥ द्वादशशते तृतीयः।। ____ 'एगओ'त्ति (सू. ४४४) एकत्वतः, एकतयेत्यर्थः, 'साहण्णंति' संहन्यन्ते, संहतौ स्यातामित्यर्थः, द्विप्रदेशिकस्कन्धस्य | भेदे एको विकल्पः, त्रिप्रदेशिकस्य द्वौ, चतुष्कप्रदेशिकस्य चत्वारः, पञ्चप्रदेशिकस्य षद् , पदप्रदेशिकस्य दश, सप्तप्रदेशिकस्य चतुर्दश, अष्टप्रदेशिकस्य २१ नवप्रदेशिकस्य २८ दशप्रदेशिकस्य ४० सङ्ख्यातप्रदेशिकविकल्पा द्विधाभेदे ११ त्रिधाभेदे २१ चतुर्दाभेदे ३१ पंचधाभेदे ४१ षोढात्वे ५१ सप्तधात्वे ६१ अष्टधात्वे ७१ नवधात्वे ८१ दशधात्वे ९१ सङ्ख्यातभेदे त्वेक एव विकल्पः, तमेवाह-संखेजहा कन्जमाणे संखेजा परमाणुपोग्गला भवंति'त्ति, असङ्ख्यातप्रदेशिकस्य तु द्विधाभावे १२ त्रिधात्वे २३ चतुर्द्धात्वे ३४ पंचधात्वे ४५ पोढात्वे ५६ सप्तधात्वे ६७ अष्टधात्वे ७८ नवधात्वे ८९ दशभेदत्वे १०० सङ्ख्या
marium uismmmwwwimmission maithulomamroPom