SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ADO १२श० श्रीभग लघुवृत्ती दिकाः, क इत्याह-समयः, तथाहि-सूर्योदयमवधिकृत्य अहोरात्रारम्भकस्समयो गण्यते आवलिका मुहूर्तादयश्चेति, 'आदिचे'ति आदौ अहोरात्रादीनां भव आदित्यः, त्यश्वेहार्षत्वादिति ॥ 'पढमजोव्वणुट्ठाण'त्ति (मू.४५५) प्रथमयौवनोत्थाने-प्रथमयौवनोत्पत्ती यदलं तत्तिष्ठतीति स तथा 'अचिर'त्ति अचिरवृत्तविवाहकार्यः, वण्णओमहब्बल'त्ति महाबलोद्देशके वासवर्णको दृश्यः, अविरत्ताएति विप्रियकरणेऽप्यविरक्तया 'विउसमणकालसमयंसि' व्यवशमनं-पुंवेदविकारोपशमस्तस्य कालसमयस्तत्र स तथा तत्र, रतावसाने इत्यर्थः, 'एत्तोत्ति इतः प्रागुक्तस्वरूपेभ्यः ॥ द्वादशशते षष्ठः॥ । 'अयासयस्स'त्ति (सू. ४५६) षष्ठ्याश्चतुर्थत्वात् अजाशतायाःवाडगत्ताए'ति अजावाटकमित्यर्थः, नरगत्ताए'त्ति नरकावा| सपृथ्वीकायिकतयेत्यर्थः, असकृद्-अनेकशः 'अदुव'त्ति अथवा 'अणंतखुत्तोत्ति अनन्तकृत्व:-अनन्तवारान् ।। 'असंखिजे सु पुढविकाईत्ति (सू. ४५७) इह असङ्ख्यातेषु पृथ्वीकायिकावासेष्वेतावतैव सिद्धे यच्छतसहस्रग्रहणं तत्तेषामतिबहुत्वख्यापनार्थ, |'नो चेव णं देवित्ताए'त्ति ईशानान्तेष्वेव देवस्थानेषु देव्य उत्पद्यन्ते, सनत्कुमारादिषु पुनर्नेतिकृत्वा 'नो चेव णं देवित्ताए' इत्युक्तं, | 'नो चेव णं देवत्ताए वेति अनुत्तरविमानेषु अनन्तकृत्वो देवा नोत्पद्यन्ते, देव्यश्च सर्वथैव नेति, अरित्ताए'त्ति सामान्यतः शत्रुभावेन 'वेरियत्ताए'त्ति विशेषाच्छत्रुतया 'घायगत्ताए'त्ति मारकतया 'वहगत्ताए'त्ति वधकतया, ताडकतयेत्यर्थः, 'पचामित्तत्ताए'त्ति अमित्रसहायकतया 'दासत्ताए'त्ति गृहदासीपुत्रतया 'पेसत्ताए'त्ति प्रेष्यतया-आदेश्यतया 'भयगत्ताए'त्ति भृतक| तया-दुष्कालादौ पोषिततया 'भाइल्लगत्ताए'त्ति कृष्यादिलाभस्य भागग्राहकत्वेन 'भोगपुरिसत्ताए'त्ति भोगकारिनरतया अन्योपार्जिताथैः, 'सीस'त्ति शिक्षणीयतया 'वेसत्ताए'त्ति द्वेष्यतया ।। द्वादशशते सप्तमः ।। ANDHIMALAIMONIANDINIONLINDA DHANDARAMAIL
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy