SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ BOLDOG 'बिसरीरेसु 'त्ति (सू. ४५८ ) द्वे शरीरे येषां ते द्विशरीराः तेषु ये हि नागवपुस्त्यक्त्वा मनुष्यशरीरमवाप्य सेत्स्यन्ति ते द्विशरीरा इति, 'नागेसु'त्ति सर्वेषु हस्तिषु वा 'तत्थ'त्ति यत्र क्षेत्रे जातः, 'अच्चिय'त्ति चन्दनादिना वन्दितः स्तुत्या पूजितः पुष्पादिना सत्कारितो बस्त्रादिना सन्मानितो भोजनप्रतिपत्तिभिः, 'दिव्वे'त्ति दिव्यः - प्रधानः 'सच्चे' त्ति सत्यः स्वमादिप्रकारेण तदुपदिष्टस्यावितथत्वात्, 'सञ्चोवाए'त्ति सत्यावपातः, सफलसेव इत्यर्थः, 'सन्निहिय'ति सन्निहितं- आसन्नवति प्रातिहार्यं - पूर्वसङ्गतिकादिदेवताकृतं प्रतिहारकर्म्म यस्य स तथा, 'लाउल्लोइयमहिए'ति लाइयंति-छगणादिना पृथ्व्याः संमृष्टीकरणं, 'उल्लोइयं ति खटिकादिना धवलनं मित्तीनां एतद्द्वयसहितो यस्स तथा । 'गोलाङ्गूलवस हे 'ति (सू. ४५९) गोलाङ्गलानां वत्सतराणां मध्ये महान् स एव विदग्धो, विदग्धपर्यायत्वाद्वृषभशब्दस्य एवं कुर्कुटवृषभोऽपि, एवं मण्डूकवृषभोऽपीति, 'निस्सील 'ति समाधानरहिताः, 'निव्वय'त्ति अणुत्रतरहिताः, 'निग्गुण'त्ति निर्गुणाः क्षमादिभिर्वा रहिताः 'नेरइयत्ताए उववज्जेज्जा' इति प्रश्नः, इह च 'उववजेज' इत्येतदुत्तरं, तस्य चासम्भवमाशङ्कमानस्तत्परिहारमाह-'समणे' त्यादि, असम्भवश्चैवं यत्र समये गोलाङ्गूलादयो न तत्र समये नारकास्ते अतः कथं नारकतयोत्पद्यन्ते इति वक्तव्यं स्यात् ?, अत्रोच्यते श्रमणो भगवान् वीरो न तु जमाल्यादिः, एवं वक्ति, यदुत उत्पद्यमानमुत्पन्नमिति वक्तव्यं स्यात्, क्रियाकाल निष्ठाकालयोरभेदात्, अतस्ते गोलाङ्गुलप्रभृतयो नारकतयोत्पत्तुकामा नारका एवेति कृत्वा सुष्टुच्यते 'नेरइयत्ताए उववजेज' त्ति, 'उस्सप्पिणि उद्देसए' ति सप्तमशतस्य षष्ठ इति । द्वादशशतेऽष्टमः ॥ (सू. ४६०) दीव्यन्ति-क्रीडां कुर्वन्ति दीव्यन्ते स्तूयन्ते वा आराध्यतयेति देवाः, 'भवियदव्वदेव' त्ति द्रव्यभूता देवा द्रव्यदेवाः भूतभावत्वाद्भाविभावत्वाद्वाऽप्राधान्यादेवगुणशून्यत्वात् द्रव्यदेवाः, यथा साध्वाभासा द्रव्यसाधवः, भूतंभावपक्षे तु भूतस्य देवत्व @CHOCOXCDCPOCHOCH १२ श० १८ उद्देशः ॥१८६॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy