SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ।१ शतके श्रीभगबतीसूत्रम् ३ उद्देशः ॥प्रथमशते द्वितीयोद्देशकविवरणम् ॥.१-२ ।। | यदुक्तं 'कंखपओसेत्ति एतद्दर्शयन्नाह-कंखामोहणि.' (मू०२८) काङ्क्षामोहनीयं-मिथ्यात्वमोहनीयं कृतं-क्रियानिष्पाद्य| मिति प्रश्नः, इह चतुर्भङ्गी दृष्टा, से भंते'त्ति तस्य कर्मणो हे भदन्त ! किमिति प्रश्ने, देसेणं ति देशेन जीवस्यांशेन देशः-काड्क्षामोहनीयकर्मणोऽशः कृतः १ भङ्गः, देशेन-जीवांशेन सर्व काङ्क्षामोहनीयं कृतं २ भङ्गः, सर्वेण-सर्वात्मना देशः काङ्क्षामोहनीयस्य कृतः ३ भङ्गः, सर्वेण सर्व कर्म कृतं ४ भङ्गः, अत्रोत्तरम्-"सब्वेणं सव्वे कडेत्ति, यत्किञ्चित्काङ्क्षामोहनीयं तत् सर्वात्मना सर्वजीवप्रदेशांशैः कृतं, नदेशेनेति । तक्रिया च त्रिकालविषया, तां दर्शयन्नाह-"करिसु' (सू०२९) अतीतकाले कृत| वन्तः?, हंता ! अकार्षः, 'काति' सम्प्रति कुर्वन्ति, करिस्संति' करिष्यन्ति च॥ कृतस्य कर्मणश्चयादयः स्युस्तान् दर्शयन्नाह'कडचिय'त्ति गाठा, 'आदितिए'त्ति आदित्रिके कृतचितोपचितलक्षणे च, 'उभय'त्ति सामान्यक्रियया कालत्रिकक्रियाभेदाच्च चतुर्भेदाः, तिभेया पच्छिम'त्ति पश्चिमा उदीरितवेदितनिर्जीर्णा मोह पुद्गलास्त्रिभेदाः, सामान्यक्रियाविरहात , तिन्नित्ति त्रयस्त्रिविधा इति, नन्वाद्ये सूत्रत्रये कृतचितोपचितान्युक्तानि उत्तरे तु कस्मान्नोदीरितवेदितनिर्जीर्णानीति, उच्यते, कृतं चितमुपचितं च कर्म चिरमप्यवतिष्ठते इति करणादीनां त्रिकालक्रियामात्रातिरिक्तं चिरावस्थानलक्षणं कृतत्वाद्याश्रित्य कृतादीन्युक्तानि, उदीरणादीनां तु न चिरावस्थानमस्तीति त्रिकालवर्त्तिना क्रियामात्रेणैव तान्यभिहितानिइति उदीरितादीनां तात्कालत्वातत्रिकालविषयतैवास्ति, 'तेहिंति (सू०३०) तैस्तैः शङ्कादिहेतुमिः, किमित्याह-शङ्किता जिनोक्तपदार्थान् प्रति सर्वतो देशतोवा सञ्जातसंशयाः, काचिन्ताःसञ्जातान्यान्यदर्शनग्रहाः, विचिकित्सिताः-सञ्जातफलशङ्काः, भेदसमापन्नाः शैवं जैनं वा शासन प्रशस्तं इति च मतेद्वैधीभावं மயாக பாவமாமாயோயாயாயார்யார் பாப்பராயப்பர்ாபர்ய பாப்பா ॥१९॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy