SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ owne श्रीभग गुणविराधनेति, सौधर्मोत्पादश्चमूलगुणविराधनायां स्यात् , यदि पुनर्विराधनामात्रमपि सौधर्मोत्पत्तिकारणं स्यात् तदा बकुशादीनावती-IMमपि उत्तरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्तिः स्यात् ?, कथञ्चिद्विराधकत्वात् तेषां, तेनोत्तरगुणविराधनाया ईशानोत्पादो युक्त || १ शतके सूत्रम् एव, असन्नीणं जहन्नेणं भवणवासिसु, उक्कोसेणं वाणमंतरेसु'त्ति, इह यद्यपि 'चमरबलि सारमहिय'मित्यादिवचनाद- २ उद्देशः सुरादयो महर्द्धिकाः, पलिओवममुक्कोसं वंतरियाण'ति वचनाच व्यन्तरा अल्पार्द्धकाः, तथाऽप्यत एव वचनादवसीयते-सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतिदेवाः । असंज्ञी देवेषूत्पद्यत इत्युक्तं, स चायुषा इति तदायुनिरूपयन्नाह-'कइविहे गं'ति, असपिण'त्ति (सू०२७) असंज्ञी सन् यत् परभवप्रायोग्य कर्म बध्नाति तदसंघ्यायुः, नेरइयअसणियाउए'त्ति नैरयिकप्रायोग्यमसंस्यायु रयिकासंघ्यायुः, एवमन्यान्यपि । एतच्चासंघ्यायुः सम्बन्धमात्रेणापि स्यात, यथा भिक्षोः पात्रमिति, 'दसवास'त्ति १० | वर्षसहस्राणि, रत्नप्रभाप्रथमप्रतरमाश्रित्य, 'उकोसेणं पालिओवमस्स असंखिजइभागं'ति, रत्नप्रभा ४ प्रस्तटे मध्यस्थितिकं नारकमाश्रित्य, कथं ?, यतः-प्रथमप्रस्तटे १० वर्षसहस्रा जघन्या, उत्कृष्टा तु नवतिसहस्राणि, २ प्र०१० लक्षाणि जघन्या | उ० ९० लक्षाणि स्थितिः, एषैव ३ प्र. जघन्या उ० पूर्वकोटी, एषैव ४ प्र० जघ. इतरा तु सागरोपमस्य १० भागः, एवं पल्योपमासङ्ख्येयभागो मध्यमा स्थितिरत्र स्यात्, 'तिरिक्खजोणि त्ति तिर्यसूत्रे यदुक्तं 'पलिओवमस्स'त्ति तन्मिथुन कतिरश्चोऽधिकृत्येति, 'मणुस्साउए'त्ति जघन्या अन्तर्मुहूर्त, उत्कर्षतः पल्योपमासङ्ख्येयभागो मिथुनकनरानाश्रित्य, देवा जहा णेर यथा असंज्ञिविषयं नारकायुः तच्च प्रतीतमेवं देव विषयं, तदपि भवनपतिव्यन्तरानाश्रित्यावसेयं, 'एयस्स णं भंते। | इत्यादिना यदसंघ्यायुषोऽल्पबहुत्वमुक्तं तदस्य असङ्ख्यातायुषः असङ्ख्यातभेदत्वात् इस्वदीर्घत्वमाश्रित्य ज्ञेयमिति ॥ பாதிய பாதுப்ப பயமாயமையால் மாNDE: NIDDய கால வர்
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy