SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ १ शतके सूत्रम् ३ज श्रीभग | गताः, कलुसिए-नैतदेवमिति मतिविपर्यासं गताः, जीवानां काङ्क्षामोहनीयवेदनमिदमवसेयं, से नूणं'ति, (सू०३१) तदेवं नूनं वती- | सत्य निःशङ्क यज्जिनः प्रवेदितं इति मनो धारयन् स्थिरीकुर्वन् प्रकुर्वन् 'चिट्ठत्ति चेष्टमानो विधेयतपोध्यानादिषु 'संवरे'त्ति | संवृण्वन् अन्यमतेभ्यो निवर्तयन् , सर्वत्र मनो योज्यं । 'अस्थित्तंति (सू०३२) अस्तित्वमङ्गुल्यादेरङ्गुल्यादिभावेन सत्वं, उक्तंचHI"सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च । अन्यथा सर्वभावानामेकत्वं संप्रसज्यते ॥१॥" यथा मृद्रव्यस्य पिण्डप्रकारेण सत्ता घट रूपतया सत्तायां 'नत्थितं नत्थित्ते'त्ति नास्तित्वमङ्गुल्यादेरङ्गुष्ठादिभावेनासत्त्वं, यथा मृदो नास्तित्वं तन्त्वादिरूपं मृन्नास्ति त्वरूपे पटे इति परिणमति तथा स्यात् , 'पओगस'त्ति सकारस्यागमिकत्वात् प्रयोगेण-जीवव्यापारेण 'वीसस'त्ति विश्रMसाशब्दोऽऽत्र स्वभावार्थो दृश्यः, पओगसावित्ति प्रयोगेणापि तदस्तित्वादि, यथा कुलालव्यापारात् मृत्पिण्डो घटतया परिण मति, अङ्गुलिऋजुता वा वक्रतयेति, वीससावित्ति यथा शुभ्राभ्रमशुभ्राभ्रतया इति नास्तित्वस्य नास्तित्वपरिणामे प्रयोगविश्रसयोरेवामून्युदाहरणानि, वस्त्वन्तरापेक्षया मृत्पिण्डादेरस्तित्वस्य नास्तित्वात् , 'जहा ते ते इति तव मतेन अस्तित्वं, शेषं तथैव, अस्थित्तं अत्थित्तेगमणिज्ज मिति अस्तित्वमस्तित्वेनैव गमनीयं,सद्वस्तु सत्त्वेनैव प्रज्ञापनीयमिति द्वावालापको, 'जहाते (सू०३४)ते-तव | भदन्त ! 'एत्थंति एतस्मिन् मयि सन्निहितस्खशिष्य गमनीयं, 'तहा ते इहं गमणिजति तथा तेनैव समतालक्षणप्रकारे णोपकारधिया वा 'इहंति इह अस्मिन् गृहिपाखण्डिकादौ जने गमनीयं, वस्तु प्रकाशनीयमिति प्रश्नः, उत्तरं व्यक्तं 'पमा जयपच्चयं जोगनिमत्तयति (सू०३५) पमायो य मुणिंदेहि, भणिओ अट्ठभेयओ । अन्नाणं संसओ चेव, मिच्छानाणं तहेव य ॥१॥ रागो दोसो मइन्भंसो, धम्ममि य अणायरो । जोगाणं दुप्पणीहाणं, अट्टहा वज्जियव्वओ ॥२॥" एवंविधप्रमादप्रत्ययं, योगो
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy