________________
सूत्रम्
श्रीभगमन प्रभृतिव्यापारस्ते निमित्तं हेतुर्यत्र तत्तथा बध्नाति, 'पमाए'त्ति प्रमादः कस्मात् प्रवहति-प्रवर्तते इति किंप्रवहः, पाठान्तरेण | 12 शतके वती
किंप्रभवः, योगप्रभवः मनोवचःकाययोगप्रभवः, स किंप्रभवो ?, वीर्यप्रभवः, वीर्य द्विधा-सकरणमकरणं वा, तत्र अलेश्यकेव- ils उद्देशः लिनो यत्केवलज्ञानं तदकरणं, तदिह नाधिक्रियते, यस्तु मनःप्रभृतिसाध्यः सलेश्यो जीवप्रदेशपरिस्पंदात्मको व्यापारः स सकरणं वीर्य, किंप्रभवं ?, शरीरप्रभवं, शरीरं किंग्रभवं ? 'एवं सतित्ति एवं जीवस्य काङ्क्षामोहनीयकर्मवन्धत्वे सति, 'अस्थिति | अस्ति-विद्यते, न तु नास्ति, यथा गोशालकमते नास्ति जीवानां उत्थानादि, पुरुषार्थासाधकत्वात् , नियतित एव पुरुषार्थसिद्धः,
यदाह-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणांशुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं | भवति नो भाविनोऽस्ति नाशः॥१॥" एवमप्रामाणिकाया नियतेरभ्युपगमः कृतः स्यात् , तेन 'उहाणे'त्ति उत्थानं-ऊर्वीभवनं 'कम्मे त्ति कर्म-उत्क्षेपणावक्षेपणादि, 'बले'त्ति बलं-शारीरः प्राणः 'वीरिए'त्ति वीर्य उत्साहः 'पुरिस'त्ति पुरुषकारपराक्रमः | पौरुषाभिमानः ॥'अप्पणा चेव'त्ति (सू० ३६) आत्मनैव-स्वयमेव जीवः, उदीरयति, करणविशेषेणाकृष्य भविष्यत्काले वेद्यं
क्षपणायोदयावलिकायां प्रवेशयति, तथैव गर्हते अतीतकर्म, संवृणोति वार्त्तमानिकं कर्म, 'तं तं भंते!" अत्र प्रश्नाः ४, तत्रो. त्तरम्-नोदीर्ण, तदुदीरणाऽभवनात्, नानुदीर्णं, कथं ?, चिरेण भविष्यदुदीरण अभविष्यदुदीरणं च कर्म नोदीरयति, उदीरणाभविकं उदीरणायोग्यता प्राप्तत्वात् अनुदीर्ण शीघ्रभविष्यदुदीरणं कर्मोदीरयति, उदयेनानन्तरसमये पश्चात्कृतं-अतीतता नीतं यत्त। दपि नोदीरयति । इत्थं काङ्क्षामोहनीयस्योदीरणोक्ता, तस्यैवोपशमनमाह-'अप्पणा चेव उवसामेइ'त्ति, उपशमनं मोहनीयस्यैव, यदाह-"मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं । उदयक्खयपरिणामा, अट्ठण्हवि होंति कम्माणं ॥१॥" उपशमः