________________
श्रीभग
वती
शतके ३ उद्देशः
सत्रम
को नाम ?, उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकतः प्रदेशतश्चाननुभवनं, सर्वथैव विष्कम्भितोदयत्वमित्यर्थः, अयं चानादिमि-| थ्यादृष्टेरौपशमिकसम्यक्त्वलाभे उपशमश्रेणिगतस्य वा, 'अणुदिग्ण'ति, उदीर्णस्य स्ववश्यंवेदनादुपशमनामावः, उदीर्ण सद्वेद्यत इति वेदनासूत्र 'उदिषणं वेएई' अनुदीर्णस्य वेदनाभावात् , वेदितं सन्निर्जीयते इति निर्जरासूत्रं, तत्र 'उदयाणंतर'त्ति उदयेनानंतरसमये यत्पश्चात्कृतं-अतीतताङ्गमितं तन्निर्जरयति-प्रदेशतः शातयति, अत्र सङ्ग्रहगाथा-"तइएण उदीरेंति, उवसामिति य पुणोवि वीएणं । वेदेति निजरेंति य पढमचउत्थेहिं सव्वेहि ॥१॥" अथ कासामोहनीयवेदनादिनिर्जरांतसूत्रं२४ दण्डकेषु योज्यं, तच्चैवम्-'कहणं भंते ! णेरड्या णं कंखामोहणिजं कम्मं वेदेति ?, गो ! तेहिं तेहिं कारणेहिं० हंता! वेएंति', यावत्स्तनितकुमाराः, तेषु च यत्र २ जीवपदं आगतं तत्र २ नारकादिपदमध्येयमिति, पञ्चेन्द्रियाणामेव शङ्कितत्वादयः नैकेन्द्रियादीनामतस्तेषां तद्विशेपमाह-'णो तत्काइव'त्ति, तर्को-विमर्शः, स्त्रीत्वं प्राकृतत्वात् , सन्नाइ'त्ति संज्ञा अर्थावग्रहरूपं ज्ञानं, पन्ना इत्ति प्रज्ञा-अशेपविषयं ज्ञानं, 'मणे'त्ति मनः स्मृत्यादि विशेषमतिभेदरूपं, 'वायाईत्ति वाक्-वचनं, पृथ्वीकायवदप्कायादिचतुरिन्द्रियान्तसूत्राण्यध्येयानि, तिर्यपश्चेन्द्रियादीनि वैमानिकान्तसूत्राणि ओधिकजीवामिलापेनेवाध्येयानि । अथ श्रमणानाश्रित्य काङ्क्षामोह| नीयवेदनं प्रश्नयन्नाह-'अत्थि णं भंतेत्ति(सू०३८)निग्रन्थाः-साधवः, नाणंतरेहिन्ति एकस्मात् ज्ञानादन्यानि ज्ञानान्तराणि
तैस्तै नान्तरैः शङ्किताः, कथं ज्ञानविषयाशङ्का स्यात् ?, मनःपर्यायज्ञानविषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात् मनःप-11 । यज्ञानं पृथग् किमुक्तं ? इति ज्ञानतः शङ्का, अत्रोत्तरम्-मनःपर्यायज्ञानं मनोमात्रग्राहकमदर्शनपूर्वकञ्च, अवधिज्ञानं तु किञ्चिद्
मनोव्यतिरिक्तद्रव्यग्राहक किचिच्चोभयग्राहक दर्शनपूर्वकं च । 'दसणं ति सामान्यार्थावबोधो दर्शनं, तत्र यदि नामेन्द्रियानि