SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १ शतके ७ उद्देशः EMAIDARIMIREMIRMIRE श्रीभगक्षाणां च बहूनां भावादाह-सव्वेऽविताव होज अविग्गहे'त्यादि विकल्पत्रयम् , 'जावेगिंदियबजेत्ति जीवानां निर्विशेषाणां वती- | एकेन्द्रियाणां चोक्तयुक्त्या विग्रहगतित्वे तत्प्रतिषेधे च बहुत्वमेवेति न झङ्गत्रयं, तदन्येषु तु त्रयमेव, 'तियभंगोत्ति त्रिकरूपो सूत्रम् II भङ्गस्त्रिकभङ्गो, भङ्गत्रयमित्यर्थः॥ गत्यधिकाराच्यवनसूत्रम् 'महडि'त्ति (सू. ६१) महर्द्धिको विमानपरिवाराद्यपेक्षया 'मह जुईत्ति महाद्युतिकः शरीराभरणाद्यपेक्षया 'महाणुभावेत्ति महानुभावो विशिष्टवैक्रियादिकरणाचिन्त्यसामर्थ्यः, 'अविउकंति व्युत्क्रान्तिः-उत्पत्तिस्तनिषेधादव्युत्क्रान्तिकं, अथवा व्यवक्रान्तिः-मरणं तन्निषेधादव्यवक्रान्तिकम् , तद् यथा स्यादेवं च च्यवमानो जीवन्नेव मृतिकाले इति, चयं-वपुः 'चयमाणेत्ति त्यजन् किञ्चित्कालं 'हिरि'त्ति हीप्रत्ययं-लज्जानिमित्तं, स हि च्यवनसमयेन प्रक्रान्त एव नरपरिभुज्यमानस्त्रीगर्भाशयरूपं उत्पत्तिस्थानं दृष्ट्वा जिहेति, हिया च नाहारयति, 'दुगुंछावत्तियंति जुगुप्साप्रत्ययं-कुत्सानिमित्तं शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात् , 'परीसह'त्ति परीषहशब्देन अरतिपरीषहो ग्राह्यः, तनिमित्तं, दृश्यतेऽरतिप्रत्ययाल्लोकेऽप्याहारे वैमुख्यं स्यादिति, 'अहेणं'त्ति अथ लज्जादिक्षणानन्तरं आहारयति, बुभुक्षावेदनीयस्य चिरं सोढुमशक्यत्वात् , 'आहारिज'त्ति क्रियाकालनिष्ठाकालयोरभेदाभिधानेन तदीयाहारस्याल्पतोक्ता, 'पहीणे'त्ति प्रक्षीणमायुः सात् , 'जत्थ'त्ति यत्र मनुजत्वादौ 'तमाउति तन्मनुजत्वाद्यायुःप्रतिसंवेदयति-अनुभवतीति, देवनारकायुनिषेधात्तिर्यग्मनुजायुयुग्मं गृह्यते 'गभं वकिमित्ति(सू. ६२ )गर्भ व्युत्क्रामन्-गर्भे उत्पद्यमानः 'दबिंदिय'त्ति निवृत्युपकरणलक्षणानि, तानि हि इन्द्रियपर्याप्तौ स्युरित्यनिन्द्रिय उच्यते, 'भाविंदिय'त्ति लब्ध्युपयोगलक्षणानि, तानि संसारिणां सर्वावस्थाभावीनीति, 'तप्पढमत्ति तस्य-गर्भव्युत्क्रमणस्य प्रथमता तत्प्रथमता तया, मातुरोजो-जनन्या आर्त्तवं शोणितमिति, पितुः शुक्रं,तदुभयं संश्लिष्टं ॥३४॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy