SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीभग- १शतके वतीसूत्रम् பாபு மடிப்பு பொடி ७3 खावयवेन सर्वतः-सर्वात्मना नारकावयक्तियोत्पद्यत इति, 'सब्वेणं देसंति सर्वेण-सर्वात्मना सर्वतो देशतो-नारकांशतया वा, 'सव्वेणं सव्वं ति सर्वेण सर्वात्मना सर्वतो नारकतयेति प्रश्नः,अत्रोत्तरं-न देशतयोत्पद्यते,यतो न परिणामिकारणावयवेन कार्याव| यवो निर्वय॑ते, तन्तुना पटाप्रतिबद्धपटप्रदेशवत् , यथा हि पटदेशभूतेन तन्तुना पटाप्रतिबद्धः पटदेशोन क्रियते तथा पूर्वावयविप्र| तिबद्धेन तद्देशेन उत्तरावयविदेशो न निवर्त्यत इति १, तथा न देशेन सर्वतया, अपरिपूर्णकारणत्वात् तन्तुना पट इवेति २, न सर्वेण देशतया, सम्पूर्णपरिणामिकारणत्वात् समग्रघटकारणैपटैकदेशवत् ३, सर्वेण सर्वतयोत्पद्यते, पूर्णकारणसमवायात् घटवदिति ४, आहारसूत्रेऽप्येवं चतुर्भङ्गी, 'सव्वेणं देसंति ३, उत्पत्यनन्तरसमयेषु सर्वात्मप्रदेशैराहारपुद्गलान् कांश्चिदादत्ते कांश्चिद्विमुञ्चति, | तप्ततापिकाघृततैलग्राहकविमोचकापूपवदिति देशमाहारयति, सर्वेण सर्वमिति ४, सर्वात्मप्रदेशैरुत्पत्तिसमये आहारपुद्गलानादत्त एव, प्रथमतस्तैलभृततप्ततापिकाप्रथमसमयपतितापूपवदिति, सर्वमाहारयति, यथा उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्यां उक्तः, अ(त)थोत्पादप्रतिपक्षत्वादुद्वर्तनादण्डकस्तदाहारदण्डकेन सह वाच्यः, नोद्वर्त्तना अनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डको चत(तत उ)द्वर्त्तनाऽऽहारदण्डको वाच्याविति,एवं ताक्दष्टाभिर्दण्डकैर्देशसर्वाभ्यां उत्पादादि चिन्तितम् ,अथाष्टाभिरेवाड़सर्वाभ्यामुत्पादादि चिन्त्यते, ।'णेरइएत्ति जहा पढमिल्लेणं ति, यथा देशेन तथाऽर्द्धनापि, ननु देशस्यार्द्धस्य च को विशेषः ?, उच्यते, देशस्त्रिभागादिरनेकधा अर्द्ध त्वेकधा एवेति॥ उत्पत्तिरुद्वर्त्तना च प्रायो गतिपूर्विका स्यात् इति गतिसूत्राणि 'विग्गहगईत्ति(सू० ६०) विग्रहो! ककं तत्प्रधाना गतिविग्रहगतिः तद्विपक्ष ऋजुगतिकः, तत्र जीवानां आनन्त्यात् प्रतिसमयं विग्रहगतिमतां तद्विपक्षणाणां च बहूनां भावाद् द्वयोरपि बहुत्वं, नारकाणामल्पत्वेन विग्रहगतिमतां कदाचिदसम्भवात् सम्भवेऽपि च एकादीनामपि तेषां भावात् तद्विप. ATMAmthimmalAMHITAmalththanimun RTICHRISTIPRITRImanantaligmunitutesunatelliduitml M IIRA T ARATom II- I
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy