SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीभग वती ६ उद्देशः सूत्रम् | वर्द्धमान इति,'समभरघडत्ति समभरश्चासौ घटश्चेति समासः, समभरघटः तद्भावस्तत्ता तया समभरघटतया समरभरघट इव सर्वथा १ शतके भृतघटाकारतयेति, अहेणं'ति अथार्थः, महंती 'सयासवं' सदा आश्रवति ईषत् क्षरति जलं यैस्ते आश्रवाः-सूक्ष्मरन्ध्राणि, सन्तो| विद्यमानाः सदा वा शतसङ्ख्या वा आश्रया यस्यां सा सदाश्रवा वा शताश्रवा वा, एवं शतच्छिद्रां, छिद्रं-महत्तरं रन्ध्र, ओगा हि'त्ति अवगाहयेत् , 'आसव'त्ति आश्रवद्वारैः छिद्रेरिति, 'आपूर'त्ति आपूर्यमाणा जलेनेति शेषः, 'वोसहमाणा' भृता | सती निमजति, 'समभरघड'त्ति हुदक्षिप्तसमभरघटवत , हृदस्याधस्त्योदकेन सह तिष्ठति, यथा नौश्च हुदोदकं अन्योऽन्यमवगाहते, एवं जीवपुद्गलयोर्भावना । 'सया समिय'ति (सू. ५७) सदा-सर्वदा 'समियं ति सपरिमाणं, अथवा सदा-सर्व तुषु समितमिति-रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयोः, तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमल्पत्वं वाऽवसेयमिति, यदाह-'पढमचरिमाउ सिसिरे०'इत्यादि, लेपितपात्रं बहिर्न स्थापयेत् , स्नेहरक्षणार्थायेति, सूक्ष्मः स्नेहकायः प्रपतति, ऊचं अधश्च तिर्यक् च, वैताढ्यादावधोलोकग्रामेषु तिर्यग्लोके, 'दीहकालं चिट्ठइत्ति तडागादिपूरणात् , विध्वंसमागच्छति अल्पत्वात् तस्येति, ॥ प्रथमशते षष्ठोद्देशकविवरणम् १-६॥ | अथ सप्तम आरभ्यते-'उववजमाणे'त्ति (सू. ५८) ननु उत्पद्यमान एव उत्पन्नः कथं नारक उच्यते ?, अनुत्पन्नत्वात् तिर्यगादिवदिति, अत्रोच्यते, उत्पद्यमान उत्पन्न एव, तदायुष्कोदयाद् ,अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्कोदयेऽपि यदि नारको नासौ | तदन्यः कोऽसाविति ?, किं देसेण ति देशेन देशेन च यदुत्पदनं प्रवृत्तं तद् देशेन देशं, तत्र जीवः किं देशेन-खकीयावयवेन देशेन-10॥३॥ नारकावयविनोऽशतयोत्पद्यते, अथवा देशेन देशमाश्रित्योत्पादयन् वे(यित्वे)ति, एवमन्यत्रापि, 'देसेणं सव्वं ति तत्र देशेन Muslimuslmamalintreplitimurumilitill illummarwadlamstinianter
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy