SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीभग १ शतके उद्देशः वती सूत्रम् जीवैः सङ्ग्रहीतत्वात , अथ जीवप्रतिष्ठितास्तथा अजीवा जीवसङ्ग्रहीता इत्येतयोः को भेदः?, उच्यते, पूर्वस्मिन् वाक्ये आधाराधेय| भाव उक्तः, उत्तरे तु सङ्ग्राह्यसङ्ग्राहकभाव इति भेदः, यच्च यस्य सङ्ग्राह्यं तत्तस्याधेयमिति अर्थापत्तितः स्यात् , यथा अपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति ७, 'जीवा कम्म'त्ति जीवाः कर्मसङ्ग्रहीताः, संसारिजीवानामुदयप्राप्तकर्मवशवर्तित्वात् , ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादय इत्येवमत्राप्याधाराधेयता दृश्या ‘से जहानामए'त्ति, (सू० ५६) स यथानामकः कश्चित्पुरुषो बस्ति-दृति, 'आडोवेत्ति आटोपयेत् वायुना पूरयेत् , 'उप्पिं सियं ति उपरिसितं 'पिङ बन्धने' इति धातोः क्ते प्रत्यये चार्षत्वात् , सितं-बन्धं ग्रन्थिं बध्नाति-करोतीति ‘से आउयाए'त्ति सः अपकायः, तस्स वाउकायस्स'त्ति तस्य वायुकायस्य च'उप्पिंति उपरितले सर्वोपरि तिष्ठति, 'हन्ते'त्युत्तरं, यथा वायुराधारो जलस्य एवमाधाराधे| यभाव आकाशघनवातादीनामिति भावः, 'अथाह'ति अस्ताचं-अगाधमिति, अस्तायो वा निरस्ताधस्तलमिवेति, 'अत"ति तरीतु| मशक्यं 'अपोरिसंति न विद्यते पुरुषः प्रमाणमस्येति अपौरुषेयं 'पोग्गले'त्ति कर्मशरीरादिपुद्गलाः 'अण्णमण्णबद्धत्ति अन्योऽन्यं जीवाः पुद्गलानां पुद्गला जीवानां च सम्बद्धा इति, 'अण्णमण्णपुढ'त्ति पूर्व स्पर्शनामात्रेण अन्योऽन्यं स्पृष्टा|स्ततोऽन्योऽन्यं गाढतरसम्बद्धा इति 'अण्णमण्णमोगाढ'त्ति परस्परेण लोलीभावं गताः, स्नेहप्रतिबद्धा इति, अत्र रागादिरूपः | स्नेहः, अण्णमण्णघड'त्ति अन्योऽन्यं घटा-समुदायो येषां ते अन्योऽन्यघटाः तद्भावस्तत्ता तया अन्योऽन्यघटतया 'हरए'त्ति | हदो-नदः स्याद्-भवेत् , 'पुण्णे'त्ति पूर्णो-भृतः, 'पुण्णप्पमाणे त्ति पूर्णप्रमाणः, तथा(यद्वा)पूर्ण जलेनात्मनो मानं यस्येति पूर्णात्ममानः 'वोलहमाणे त्ति व्यपलोठ्यन् अतिजलभरणात् छद्यमानजल इति, वोसहत्ति जलप्राचुर्यादेव कसन्-स्फारीभवन
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy