________________
श्रीभग
१३ श० ४ उद्देशः
लघुवृत्ती
अथ द्रव्यतस्तामाह-'नत्थि एगेणवित्ति सकलस्य धर्मास्तिकायद्रव्यस्य प्रश्नितत्वात् तद्व्यतिरिक्तस्य धर्मास्तिकायप्रदेशस्यामावादुक्तं-'नास्ति' न विद्यतेऽयं पक्षः, यदुत एकेनापि धर्मास्तिकायप्रदेशेनासौ धर्मास्तिकायः स्पृष्ट इति, तथा धर्मास्तिकायोऽधर्मास्तिकायप्रदेशैरसङ्ख्येयैः स्पृष्टः, धर्मास्तिकायप्रदेशानन्तरस्पर्शन एव व्यवस्थितत्वात् अधर्मास्तिकायसम्बन्धिनामसङ्ख्यातानामपि प्रदेशानामिति, आकाशास्तिकायप्रदेशैरसङ्ख्यैरपि, असङ्ख्येयप्रदेशस्वरूपलोकाकाशप्रमाणत्वाद्धर्मास्तिकायस्य,जीवपुद्गलप्रदेशैस्तु धर्मास्तिकायो नान्ते स्पृष्टः, तद्व्याप्त्या धर्मास्तिकायस्यावस्थितत्वात् , तेषां चानन्तत्वाद् , अद्धासमयैः पुनरसौ स्पृष्टश्चास्पृष्टश्च, तत्र यः स्पृष्टः सोऽनन्तैरिति ६ । एवमधर्मास्तिकायस्य ६ सूत्राणि वाच्यानि, केवलं यत्र धर्मास्तिकायप्रदेशादिस्तत्प्रदेशैरेव चिन्त्यते | तत्स्वस्थानमितरच्च परस्थानं, तत्र स्वस्थाने 'नत्थि एगेणवि पुढे'ति निर्वचनं वाच्यं, परस्थाने च धर्मास्तिकायादित्रयसूत्रेषु ३ अस
ङ्ख्येयैः स्पृष्ट इति वाच्यं, असङ्ख्यातप्रदेशत्वाद्धर्माधर्मास्तिकाययोः, तत्संस्पृष्टाकाशस्य च, जीवादित्रयसूत्रेषु चानन्तैः प्रदेशैः स्पृष्ट | इति वाच्यं, अनन्तप्रदेशत्वात्तेषामिति, 'एवं एएणं गमेणं'ति, इहाकाशसूत्रेऽयं विशेषो द्रष्टव्यः-आकाशास्तिकायो धर्मास्तिकाया| दिप्रदेशैः स्पृष्टश्चास्पृष्टश्च, तत्र यः स्पृष्टः सोऽसङ्ख्येयैर्धर्माधर्मास्तिकाययोः प्रदेशैःजीवास्तिकायादीनां त्वनंतैरिति, 'जाव अद्धासमओ'त्ति अद्धासमयसूत्रं यावत् सूत्राणि वाच्यानि इत्यर्थः, 'जाव केवइएहिंति इत्यादौ यावत्करणादद्धासमयसूत्रे आद्य पदपञ्चकं सूचितं, षष्ठं तु लिखितमेवास्ति, तत्र तु 'नथि एक्केणवित्ति निरुपचरितस्याद्धासमयस्यैव भावात् , अतीतानागतसमययोश्च विनष्टानुत्पन्नत्वेनासत्त्वात् न समयान्तरेण स्पृष्टताऽस्तीति । अथावगाहद्वारम्-तत्र 'जत्थ णं'ति (सू. ४८२) यत्र प्रदेशे एको धर्मास्तिकायस्य प्रदेशोऽवगाढस्तत्रान्यस्तत्प्रदेशो नास्तीतिकृत्वाऽऽह-'नत्थि एकोऽवित्ति, धर्मास्तिकायप्रदेशस्थानेऽधर्मा
HILIMiminuildinmeniwhmanilalinmunityimomilam niluwan.mumtumenmaying DHINDIHATHOHANIAAIDIETIDINAMASTRITIOn emitmanimumaisalmn india