________________
श्रीभग
लघुवृत्ती
प्रदेशैविंशत्यैव च नयमतेनैवाधस्तनपरितनैर्वा प्रदेशैः(पार्श्वयो)भ्यां स्पृश्यत इति, उत्कृष्टपदे तु विंशत्या निरुपचरितैरवगाह
१३ श०
४ उद्देशः प्रदेशैः एवमधस्तनै २० रुपरितनै २० पूर्वापरपार्श्वयोश्च विंशत्या विंशत्या, द्वाभ्यां च दक्षिणोत्तरपार्श्वस्थिताभ्यां स्पृष्टः, ततश्च || विंशतिरूपः सङ्ख्याताणुकः स्कन्धः पञ्चगुणया विंशत्या प्रदेशानां प्रदेशद्वयेन च स्पृष्ट इति, अत एवोक्तम्-'उकोसपदे णं तेणेव संखिज्जएणं पंचगुणेणं दुरूवाहिएणं'ति । 'असंखिजेति षट्स्त्री तथैव । 'अणंता भंतेति षट्स्त्री तथैव, नवरमिह यथा जघन्यपदे औपचारिका अवगाहप्रदेशा अधस्तना उपरितना वा तथोत्कृष्टप्रदेशेऽपि, न हि निरुपचरिता अनन्ता आकाशप्रदेशा अवगाहतस्सन्ति, लोकस्याप्यसङ्ख्यातप्रदेशात्मकत्वादिति, इह प्रकरणे इमे वृद्धोक्ते गाथे स्यातां-'धम्माइपएसेहि, दुप-| एसाई जहण्णयपयम्मि । दुगुणा दुरूवहिएणं तेणेव कहण्णु हु फुसेज्जा ? ॥१॥ एत्थ पुण जहण्णपयं लोगंते तत्थ लोगमालिहिउँ । फुसणा ठावेयव्या अहवा खंभाइकोडीए ॥२॥"त्ति । 'एगे भंते! अद्धासमए'त्ति इह वर्तमानसमयविशिष्टः समयक्षेत्रमध्यवर्ती परमाणुरद्धासमयो ग्राह्यः, अन्यथा तस्य धर्मास्तिकायादिप्रदेशैः सप्तभिः स्पर्शना न स्यात् , इह च जघन्यपदं नास्ति, नरक्षेत्रमध्यवत्तित्वादद्धासमयस्य जघन्यपदस्य च लोकान्त एव संभवादिति, तत्र सप्तभिरिति कथं ?, अद्धासमयविशिष्टपरमाणुद्रव्यमेकत्र धर्मास्तिकायप्रदेशेऽवगाढं, अन्ये च तस्य पसु दिविति सप्त, जीवास्तिकायप्रदेशैश्वानन्तैः, एकप्रदेशेऽपि तेषामनन्तत्वादेव, 'जाव | अद्धासमएहिंति इह यावत्करणादिदं दृश्यम्-'एकः अद्धासमयोऽनन्तैः पुद्गलास्तिकायप्रदेशैरद्धासमयैश्च स्पृष्टः, भावना चास्यैवंअद्धासमयविशिष्टमणुद्रव्यमद्धासमयः, स चैकः पुद्गलास्तिकायप्रदेशैरनन्तैः स्पृश्यते, अद्धासमयविशिष्टानामनन्तानामप्यणुद्रव्याणामद्धासमयत्वेन विवक्षितत्वात् , तेषां च तस्य स्थाने तत्पार्वतश्च सद्भावादिति । धर्मास्तिकायादीनां प्रदेशतः स्पर्शनोक्ता,
॥१९