________________
श्रीभग
१३ श०
लघुवृत्तौ ।
द्वितीय इति चत्वारो, द्वौ चावगाढत्वादेव स्पृष्टावित्येवं षट् । 'बारसहिति, कथं ?, परमाणुद्वयेन द्वौ द्विप्रदेशावगाढत्वात स्पृष्टी, द्वौ चाधस्तनावुपरितनौ च द्वौ, पूर्वापरपार्श्वयोश्च द्वौ द्वौ, दक्षिणान्तपार्श्वयोश्चैकैक इति द्वादश १, एवमधर्मास्तिकायप्रदेशैरपि
४ उद्देशः २। 'बारसहिंति इह जघन्यपदं नास्ति, लोकान्तेऽप्याकाशप्रदेशानां विद्यमानत्वात् द्वादशमिरित्युक्तम् ३ । 'सेसं जहा धम्मत्थिकायस्स'त्ति अयमर्थः-'दो भंते ! पोग्गलत्थिकायपदेसा केवइएहिं जीपस्थिकायपदेसेहिं पुट्ठा?, गोयमा! अणंतेहिं ४, एवं पुद्गलास्तिकायप्रदेशैरपि ५, अद्धासमयैः स्यात्स्पृष्टौ स्थान, यदि स्पृष्टौ तदा नियमादनन्तैरिति ६ । 'तिणि भंते "त्ति 'अट्ठः हिंति, कथं ?, प्रागुक्तनयमतेन अवगाढप्रदेशस्त्रिधा, अधस्तनोऽपि त्रिधा, उपरितनोऽपि च त्रिधा, द्वौ पार्श्वत इत्यष्टौ । 'सत्तरसहिति प्राग्वद्भावनीयः, इह च सर्वत्र जघन्यपदे विवक्षितपरमाणुभ्यो द्विगुणा द्विरूपाधिकाश्च स्पर्शकप्रदेशाः स्युः, उत्कृष्टपदे तु उत्कृष्टपदापेक्षया विवक्षितपरमाणुभ्यः पञ्चगुणा द्विरूपाधिकाश्च ते स्युः, तत्र चैकाणोदिगुणत्वे द्वौ द्वयसहितत्वे च चत्वारो।
जघन्यपदे स्पर्शकाः प्रदेशाः स्युः, एवं व्यणुकत्र्यणुकादिष्वपि, | २ || ५||• A
स्थापना । 'सव्वत्थ उक्कोसपयं भाणियव्वं ति सर्वत्र
A एकप्रदेशिकाद्यनन्तप्रदेशिकान्ते सूत्रगणे उत्कृष्टपदमेव, न
जघन्यकमित्यर्थः, आकाशस्य सर्वत्र विद्यमानत्वादिति,'तेणे| १२ | १७ | २२, २७ | ३२ | ३७
३७ | ४२ | ४७ ५२
| वत्ति यत्सख्येयकमयः स्कन्धः तेनैव प्रदेशसङ्ख्येयकेन द्विगुणेन द्विरूपाधिकेन स्पृष्टः, इह भावना-विंशति पदेशिकः स्कन्धो लोकान्ते एकप्रदेशे स्थितः, स च नयमतेन विंशत्याऽवगाढ
२२
Dom