SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ डीओ निज रिस्संति ?, गोयमा ! चउहिं ठाणेहिं, तंत्र - कोहेणं माणेणं मायाए लोभेणं' ति इह नारकादीनामष्टापि कर्माण्युदये वर्त्तन्ते, उदयवर्त्तिनां तेषां अवश्यं निर्जरणमस्ति, कषायोदयवर्तिनच ते, ततथ कपायोदये कर्म्म नर्जराभावात् क्रोधादिभिर्वैमानिकानामष्टकर्मप्रकृतिनिर्जरणमुच्यते ॥ प्रागुक्तचतुः कषायाश्चतुःसङ्ख्यात्वात् कृतयुग्मलक्षणसङ्ख्या विशेषत्राच्याः स्युरित्यतो युग्मस्वरूपमाह - 'चत्तारि जुम्म' त्ति इह गणितपरिभाषया समो राशिर्युग्ममुच्यते विषमस्तु ओज इति, तत्र यद्यपि द्वौ राशी युग्मशब्दवाच्यौ द्वौ ओजः शब्दवाच्यौ च भवतः, तथापि इह युग्मशब्देन राशयो विवक्षिताः, अतश्चत्वारि युग्मानि राशय इत्यर्थः, तत्र 'कडजुम्मे' त्ति कृतं सिद्धं पूर्णं ततः परस्य राशिसंज्ञान्तरस्याभावेन न त्र्योजःप्रभृतिवदपूर्णं यत् युग्मं 'तेओए'त्ति त्रिभिरादित एव कृतयुग्माद्वोपरिवर्त्तिभिरोजो - विषमराशिरूयोज इति, 'दावरजुम्मे' ति द्वाभ्यामादित एव कृतयुग्माद्वोपरिवर्त्तिभ्यां यदपरं युग्मं कृतयुग्मादन्यत् द्वापरयुग्मं, 'कलिओए'ति कलिना - एकेनादित एव कृतयुग्माद्वोपरिवर्तिना ओजो - विषमराशिः कल्योज इति । 'जे णं रासी'त्यादि, यो राशिचतुष्केणापहारेणापहियमाणञ्चतुष्पर्यवसितः स्यात् स कृतयुग्ममित्युच्यते, यत्र राशौ चतूरूपत्वेन चतुष्कापहारो नास्ति सोऽपि चतुष्पर्यवसितत्वसद्भावात् कृतयुग्ममेव, एवमुत्तरपदेष्वपि, जहण्णपदे कडजुम्मे' ति अत्यन्तस्तोकत्वे कृतयुग्माः - कृतयुग्मसंज्ञिताः 'उक्कोस पर 'त्ति सर्वोत्कृष्टतायां त्र्योजः संज्ञिताः, मध्यमपदे चतुर्विधा अपि, एतदाज्ञाप्रामाण्यादवगन्तव्यं । 'वणस्सइकाइया णं' ति वनस्पतिकायिका जघन्यपदे उत्कृष्टपदे यापदाः, जघन्यपदस्योत्कृष्टपदस्य च तेषामभावात् तथाहि - जघन्यपदमुत्कृष्टपदं च तदुच्यते यन्नियतरूपं तच्च यथा नारकादीनां कालान्तरेणापि न तथा वनस्पतिकायिकानां नियतरूपं लभ्यते, परंपरया सिद्धिगमनेन तद्राशेरनन्तत्वापरित्यागेऽप्यनियतरूपत्वादिति । 'सिद्धा जहा वणस्सइकाइय'त्ति जघन्यपदे उत्कृष्टपदे PANA DOG WAS DHAMMA HOON MANANDHANA BED, FROM AND OTHER WHOOPHE KAPDE १८. श० ४ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy