________________
श्रीभग
लघुवृत्ती
३-४ उ.
தாடிய பாடதமிழில் பாடிய
பாமா iminishIWASIMPARinfini anidhyarthimanishti IIAN
ilTun inity ItemIMARIATE
|गेण द्रव्याणां बन्धनम् 'वीससाबंधेत्ति विश्रसा-खभावतः, 'सादीयवीसस'त्ति अभ्रादीनां, अणादीति धर्मास्तिकायाध
र्मास्तिकायादीनां, सिढिलित्ति तृणपूलकादीनां धणियत्ति रथचक्रादीनामिति । एयणेऽवि नाणतंति (सू. ६२२) एजने-कंपने यदंशादिषु तदपि नानात्वं-भेदः अनेजनावस्थापेक्षया, यावत्करणात् वेयणेऽवि णाणत्तमित्यादि द्रष्टव्यं, व्येजने इति, अयम| भिप्रायो-यथा बाणस्योर्ध्व क्षिप्तस्यैजनादिकं नानात्वमस्त्येव एवं कर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीव्रमन्दपरिणामभेदात् तदनुरूपकार्यकारित्वरूपं नानात्वमवसेयं ॥ 'सेयकालंसित्ति (सू. ६२३) एष्यत्काले, ग्रहणानन्तरमित्यर्थः, 'असंखिज्जति गृहीतपुद्गलानामसङ्ख्येयभागमाहारीकुर्वन्ति, गृहीतानामेवानन्तभागं निजरयन्ति, तत उक्तं जिनैः।।१८ शते तृतीयः।। .. 'असरीरपडिबद्धे'त्ति (सू. ६२४) त्यक्तसर्वशरीरो जीवः 'बायरबोंदिधरा कलेवर'त्ति स्थूराकारधराणि, न सूक्ष्माणि, कले|वरा-निर्जीवदेहाः, 'एएणं'ति एतानि प्राणातिपातादीनि सामान्येन द्विविधानि, न प्रत्येकं, तत्र पृथ्वीकायादयो जीवद्रव्याणि, प्राणातिपातादयो न जीवद्रव्याणि, किन्तु तद्धाः , अजीवद्रव्याणि धर्मास्तिकायादयः, तान्यजीवद्रव्याणि जीवपरिभोग्यत्वायागच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः, तत्र प्राणातिपातादीन् यदा कुर्यात् तदा तान् सेवते प्रवृत्तिरूपत्वात् तेषामित्येवं तत्परिभोगः, पृथिव्यादीनां तु परिभोगो गमनशोचनादिभिः प्रतीत एव, प्राणातिपातविरमगादीनां परिभोगो नास्ति, प्राणातिपातविरतिरूपत्वेन जीवस्वरूपत्वात् तेषां, धर्मास्तिकायादीनां चतुर्णाममूर्तत्वेन परमाणोः सूक्ष्मत्वेन शैलेशीप्रतिपन्नानगारस्य च प्रेषणाद्यविषयत्वेनानुपयोगित्वान्न परिभोगः॥'कसायपदं निरवसेसं'त्ति(सू . ६२५)प्रज्ञापनापदं-चतुर्दशपदं, तवेदम्-कोहकसाए माणकसाए मायकसाए लोभकसाए इत्यादि, निजरिस्संति लोभेणं'ति अस्यैवं सम्बन्धः-'वेमाणिया णं भंते ! कइहिं ठाणेहिं अट्ठ कम्मपग
॥२३९।।