________________
श्रीभग० लघुवृत्तौ
VEDEJCDOCDL
| देवो भूत्वा १० वर्षसहस्रस्थितिषु व्यन्तरादिपूत्पद्य च्युत्वा शुभपृथ्व्यादौ गत्वाऽन्तर्मुहू स्थित्वा द्रव्यदेव एव जायते, एतच्च टीकाव्याख्यानम्, इह कश्चिदाह - ननु देवत्वाच्युतस्यानन्तरमेव भव्यद्रव्यदेवतयोत्पत्तिसम्भवाद् दशवर्षसहस्राण्येव जघन्यतस्तस्यान्तरं स्यादतः कथमन्तर्मुहूर्त्ताभ्यधिकानि तान्युक्तानीति १, अत्रोच्यते, सर्वजघन्यायुर्देवश्च्युतस्सन् शुभपृथ्व्यादिषूत्पद्यते इति टीकाकारमतं ज्ञेयं, अन्ये पुनराहुः - इह बद्धायुरेव भव्यदेवोऽभिप्रेतः तेन जघन्यस्थितिकाद्देवत्वाच्च्युत्वाऽन्तर्मुहूर्त्तस्थितिकभव्यद्रव्यदेवत्वेनोत्पन्नस्यान्तर्मुहूर्त्तस्योपरि देवायुषो बन्धनाद्यथोक्तमन्तरं स्यादिति, अथवा भव्यदेवस्य जन्मनोर्मरणयोर्वा अन्तरस्य ग्रहणाद् यथोक्तमन्तरमिति, 'साइरेगं सागरोवमं'ति, कथं ?, अपरित्यक्तसङ्गाचक्रवर्त्तिनो नरके पूत्पद्यन्ते, तासु च यथाखमुत्कृष्टस्थितयस्स्युः, ततश्च नरदेवो मृतः प्रथमपृथ्व्यामुत्पन्नस्तत्रोत्कृष्टस्थितिं सागरोपमप्रमाणामनुभूय नरदेवः पुनर्जात इत्येवं सागरोपमं, साति| रेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेर्वाचीनकालेन द्रष्टव्यं, उत्कृष्टतस्तु देशोनं पुद्गलपरावर्त्तार्द्ध, कथं ?, चक्रवर्त्तित्वं हि सम्यग्दष्टय एव कुर्वन्ति, तेषां च देशोनापार्द्ध पुद्गलपरावर्त्त एव संसारः स्यात्, तदन्त्यभवे च कश्चिन्नरदेवत्वं लभत इत्येवमिति । 'धम्म| देवस्स'त्ति, 'जहण्णेणं पलिओवमपुहुत्तं'ति, कथं ?, चारित्रवान् कश्चित् सौधर्मे पल्योपमपृथक्त्वायुष्केषुत्पद्यते ततश्युतो धर्म्मदेवत्वं लभते इत्येवमिति, यच्च मनुजत्वे उत्पन्नश्चारित्रं विनाऽऽस्ते तदधिकमपि सत् पल्योपमपृथक्त्वेऽन्तर्भावितमिति, 'भावदेवस्स'त्ति, 'जहणणेणं'ति, कथं ?, भावदेवध्युतः अन्तर्मुहूर्त्तमन्यत्र स्थित्वा पुनर्भावदेवो जात इत्येवं जघन्येनान्तर्मुहूर्त्त अन्तर| मिति । अथैषामल्पबहुत्वमाह - 'सव्वत्थोवा नरदेव'त्ति भरतैरवतेषु द्वादशानामेव तेषामुत्पत्तिः, विजयेषु वासुदेवसम्भवात् सर्वेष्वेकदाऽनुत्पत्तेरिति, 'देवाधिदेवा संखिज्ज'त्ति भरतादिषु प्रत्येकं तेषां चक्रवर्त्तिभ्यो द्विगुणतयोत्पत्तेः विजयेषु च वासुदेवो -
COLOCOCCOLTOCJOC
१२ श० १९ उद्देशः