SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती विनयोपचारस्तत्र पण्डिता-विचक्षणा अतिविशारदा मञ्जुलं-मृदु मितं-परिमितं मधुरभणितं विहसितं विप्रेक्षितं गतिविलासः 'विढि- ९ शतके य'त्ति विशिष्टा स्थितिरेतेषु विशारदाः, पगम्भवय'त्ति प्रगल्भं समर्थ यद्वयो-यौवनं तस्य भावः सत्ता विद्यते यासां ताः, पाठा-||३३ उद्दे. न्तरे तु-'पगन्भुन्भवपभाविणीओ'त्ति प्रगर्भाः-प्रशस्यगर्भास्तेषां य उद्भवः-उत्पत्तिस्तत्र यः प्रभावः-सामर्थ्य स यासामस्ति । ताः, 'मणाणु'त्ति मनोऽनुकूलाच हृदयेनेप्सिताश्चैवंविधा अष्टौ तव गुणैर्वल्लभाः कन्याः 'विगय'त्ति विगतं व्यवच्छिन्नमतिक्षीणं | ! कुतूहलं यस्य सः 'अमणुण्ण'त्ति अमनोज्ञदूरूपपूतिकपुरीषेण पूर्णाः 'मयगंधु'त्ति मृतस्य गन्धो यस्य स मृतगन्धिः स चासावुच्छ्विासोऽशुभनिःश्वासश्च ताभ्यामुढेजनकराः, उद्वेगकारिण इत्यर्थः, 'लहूस'त्ति लघुकाः-लघुस्वभावाः 'कलमलाहिवास'त्ति कलमलस्य-वपुरशुभद्रव्यस्याधिवासेन-अवस्थानेन दुःखा-दुःखस्वरूपाः, 'परिकिलेस'त्ति परिक्लेशेन-मानसायासेन कृच्छ्रेणवपुरायासेन 'सज्झा' साध्याः, 'चुडलिव्य'त्ति प्रदीप्तपूलिकेव 'अमुच'नि अमुच्यमानाः, प्राकृतत्वादत्र प्रथमाबहुवचनलोपो दृश्यः, 'इमे य ते जाया ! अजय'त्ति इदं च तव पुत्र ! आर्यकः-पितामहः प्रार्यक:--पितृपितामहः पितृप्रार्यक:-पितुः प्रपितामहः तेभ्यः सकाशादागतं, अथवा आर्यकार्यकपितॄणां यः पर्ययः-क्रमस्तेनागतं,'संतसार'त्ति सद्-विद्यमानं सारं-प्रधानं वापतेयं-द्रव्यं 'अलाहि' अलं-पर्याप्तं स्यात् 'आसतमाओ कुलवंसाउ'त्ति आसप्तमात् कुलवंशात्-कुललक्षणे वंशे भवः कुलवंश्यस्तस्मात् , सप्तमं पुरुषं यावदित्यर्थः, 'दाइय'त्ति दायादाः पुत्रादयः, एतद् द्रव्यपारवश्यपतिपादनार्थ पर्यायान्तरेणाह-'अग्गि-| |सामण्णे'त्यादि, आघवेत्ति आख्यापनाभिः सामान्यवचोभिः 'पण्णवण'त्ति प्रज्ञापनाभिर्विशेषवचोभिः 'सण्णवण'त्ति संज्ञापनाभिस्सम्बोधनाभिः, विग्णवण'त्ति विज्ञप्तिकाभिः, आघवित्तए'त्ति आख्यातुं, एवमन्यान्यपि वाच्यानि पदानि, 'सच्चे'त्ति
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy