SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती सद्भयो हितत्वात् अनुत्तरं-प्रधानं केवलं-अपूर्व 'जहाऽऽवस्सए'त्ति यथाऽऽवश्यके साधुप्रतिक्रमणसूत्रे 'पडिपुण्णं नेयाउयं संसुद्धं । ९ शतके सल्लगत्तणं'ति शल्यकर्त्तनमित्यादि, 'पडिसोय'त्ति प्रतिश्रोतोगमनतया 'गुरुयं लंबेयवं' गुरुकं शिलादिकं लम्बयितव्यंअवलम्बनीयं, रज्ज्वादिना धारणीयं, तद्वत् प्रवचनं गुरुकलम्बनवद् दुष्कर, असिधारकं व्रतं चरितव्यं, 'भुत्तए' भोक्तुं पायए पातुं । 'नालं'ति न समर्थः शीताद्यधिसोढे, क्वचित्प्राकृतत्वात् द्वितीयार्थे प्रथमाऽपि स्यात् , 'वाल'त्ति व्यालान्-श्वापदसर्पलक्षणान् | रोगाः-कुष्ठादयः आतङ्काः-शूलादयः, कीवाण'तिमन्दोयमानां कातराणां-चित्तावष्टम्भरहितानां कापुरुषाणां-वपुस्संयममन्दानां धीरस्य-साहसिकस्य निश्चितस्य-कर्त्तव्यमेवेदमितिकृतनिश्चयस्य व्यवसितस्य-उद्यमिनः 'एत्थं ति अत्र व्रते करणतया संयमानुष्ठानकरणेन ॥ 'आसियं' (सू. ३८४) आसिक्तं नीरेण सम्मार्जितं प्रमार्जिनकया उपलिप्तं गोमयादिना, 'कुत्तियावणाओ'त्ति | देवाधिष्ठितत्वेन स्वर्गमर्त्यपातालवस्तुरूपं कुत्रिक-विश्वत्रिकं तत्सम्भवि वस्त्वपि कुत्रिकं तस्यापणात् , हंसलक्षणेन-हंसचिह्वेन, सिन्दुवारो-वृक्षविशेषः, निर्गुण्डी इत्यन्ये, 'तिही 'त्ति मदनत्रयोदश्यादितिथिषु पर्वणीषु-कार्त्तिक्यादिषु 'जण्णेसु' नागपूजादिपु 'छणेसु' इन्द्रोत्सवादिषु 'उत्तरावक्कमणं'ति उत्तरस्यां दिश्यपक्रमणं-अवतरणं यस्मात् तदुत्तरापक्रमणं, उत्तराभिमुखमासीदिति 'सेयापीयएहिं' रूप्यमयैः सुवर्णमयैश्च, 'पम्हल'त्ति पक्ष्मवत्या सुकुमालया वा 'गंधकासाईए' गन्धवत्या कषायरक्तया शाटि|कयेत्यर्थः, 'नास'त्ति नासानिःश्वासवातवाह्य चक्षुहरं नेत्रानन्दकारित्वात् , हयलालायाः सकाशात् पेलवं-मृदु अतिरेकेण-आधि क्थेन यत्तत् 'कणग'त्ति कनकखचितमन्तयोः-अञ्चलयोः कर्म वानलक्षणं यस्य तत्तथा हारं अष्टादशसरिकं 'पिणद्धं ति पिनह्यतः, पितराविति, 'रयणसंकड'त्ति रत्नसङ्कटं च तत् उत्कटं-उत्कृष्टं च रनसङ्कटोत्कटं 'गंठिमति ग्रथितं मालादि वेष्टिमं वेष्टननि MilindPHINIDHAN indemi WindiHINIDHI India Aapli hiadihandi RICHI
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy