SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ CJCJ06JÓL/ श्रीभग० . ष्पन्नं लम्बूसकादि पूरिमं पुष्पगृहादि सङ्घातिमं तु मिथोनाल सङ्घातनेन सङ्घात्य अलङ्कृतो वस्त्रादिना अत एव विभूषितः - शोभितः लघुवृत्तौ 'केसालंकारेणं' ति चतुरङ्गुलावशेषकेशसद्भावात् केशालङ्कारः अथवा केशानामलङ्कारः पुष्पादि 'संगय'त्ति सङ्गतेषु हसितादिषु कुशला सुन्दरस्तना 'सकोरिंट' त्ति कोरण्टकपुष्पयुक्तानि माल्यदामानि - पुष्पमाला यत्र तत्तथा, 'तवणिज्जुज्जल' त्ति तपनीयस्य उज्ज्वलौ दण्डौ ययोस्ते तथा, अत्र कनकतपनीययोः को विशेषः ?, उच्यते, कनकं पीतं तपनीयं रक्तमिति, 'चिल्लियाओ' ति दीप्यमाने अङ्को - रत्नविशेषः 'अमयमहिय'त्ति अमृतस्य मथितस्य सतो यः फेनपुञ्जस्तत्सदृशे, 'मत्तगय'त्ति गज महामुखाकृतिसमानं, 'एगाभरणवसण' त्ति एक:- एकसदृश आभरणवस्त्रलक्षणो गृहीतो निर्योगः - परिकरो यैस्ते, 'अट्ठट्ठ'ति अष्टावष्टाविति वीप्सायां द्विचं, अन्ये त्वाहुः - अष्टसङ्ख्यानि अष्टमङ्गलसंज्ञानि, 'आलोय' प्रकाशं दृष्टिगोचरं वा, उग्रा आदिदेवेनारक्षिकत्वे नियुक्ताः तद्वंश्याश्च, भोगास्तेनैव गुरुत्वेनैव व्यवहृताः, 'महापुरिस'त्ति वागुरा - मृगबन्धनवागुरेव वागुरा सर्वतः परिवृतत्वात्, महापुरुषवागुरापरिक्षिप्ता ये ते, नागा - हस्तिनः 'रहसंगेल्लि'त्ति रथसमुदायः, 'अब्भुग्गय'त्ति अभ्युद्गतः - सम्मुखमुत्पाटितो भृङ्गारो यस्य स तथा, 'पवीइय'त्ति प्रवाजिता श्वेतचमखालानां व्यञ्जनिका यं प्रति, 'कामेहिं जाए'त्ति कामेषु - शब्दादिषु जातः, 'भोगेहिं' ति भोगा- गन्धरसस्पर्शास्तैिस्संवृद्धो-वृद्धिप्राप्तः, 'काम'त्ति कामरतेन कामरजसा वा 'नाइ'ति ज्ञातीया निजका मातुलादयः खजनाः- पितृव्यादयः सम्बन्धिनः- श्वशुरादयः परिजनो-दासादिः नो आद्रियते तत्रार्थे नादरवान् । (सू. ३८४ ) अरसैः हिंग्वादिभिरसंस्कृतैः विरसैः- विगतरसैः पुराणत्वात् अन्तैः सर्वधान्यान्तवर्त्तिभिः प्रान्तैः - भुक्तावशेषैः कालातिक्रान्तैः - बुभुक्षाकालाप्राप्तैः प्रमाणातिक्रान्तैः - बुभुक्षापिपासामात्रानुचितैः रोगो-व्याधिः आतङ्कः- कृच्छ्रजीवितव्यकारी उज्ज्वलो ऽतिगाढत्वात् COLONC ९ शतके ३३ उद्दे. |॥१६३॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy