SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ DOFDOC FOEVÓCI con trai đam mới của một tam विपुलो वपुर्व्यापकत्वात् प्रगाढः - प्रकर्षवृत्तिः, चण्डो- रौद्रः 'दुक्खे' त्ति दुःखहेतुः दुर्गो-विषमः 'दुरहिया से' दुरधिसाः दाहो व्युत्क्रान्तः - उत्पन्नो यस्य स दाहव्युत्क्रान्तः 'सिज्जासंथारं 'ति शय्यायै - शयनाय संस्तारकः 'कडे ? किजइ'त्ति कृतो वा १ क्रियते ? । 'छउ मत्थावक्कमणेणं' ति (सू. ३८६) छद्मस्थानां सतामपक्रमणं - गुरुकुलान्निर्गमनं छद्मस्थापक्रमणं तेन, 'आवरिज्जइ'त्ति ईषद् व्रियते ' निवारिज्जइ' त्ति नितरां वार्यते, प्रतिहन्यत इत्यर्थः, 'ण कया'त्ति न कदाचिन्नासीदनादित्वात्, न कदाचिद् न भवति, सदैव भावात्, न कदाचिन्न भविष्यति, अपर्यवसितत्वात्, किं तर्हि ?, 'भुवि 'न्ति ततश्चायं त्रिकालभावित्वेन ध्रुवो मेर्वादिवत्, अशाश्वतो लोकः प्रदेशापेक्षयाऽनित्यः, अवस्थितो द्रव्यापेक्षया, नि (त्यानि ) त्यः तदुभयापेक्षया, एकार्था वैते शब्दाः ॥ ' आयाए 'ति (सू० ३८७ आत्मना 'असम्भावु'ति असद्भावानां वितथार्थानां उद्भावना असद्भावोद्भावनास्ताभिः 'भिच्छत्ताभिनिवे'त्ति मिथ्यात्वाद् येऽभिनिवेशा- आग्रहास्ते तथा तैः 'बुग्गा हे' त्ति व्युद्ग्राहयन, विरुद्वग्रहवन्तं कुवन्नित्यर्थः । 'के सु कम्मादाणे' त्ति (सू.३८८) केषु कर्मसु सत्सु 'अजस त्ति सर्वदिग्गामि यशस्तद्विपक्षमयशः, अवर्णः - अप्रसिद्धि मात्रं अकित्ती - एक दिगामिनी कीर्त्तिस्तद्विपक्षा अकीर्त्तिः 'उवसंतजीवि 'त्ति उपशान्तोऽन्तर्वृच्या जीवतीत्येवंशील उपशान्तजीवी, एवं प्रशान्तजीवी, नवरं प्रशान्तो बहिर्वृच्या, 'विवित्तजीवित्ति विविक्तः ख्यादिसंसक्तवसत्यादिवर्जनतः । अथ श्रीवीरेण सर्वज्ञत्वादमुं तद्व्यतिकरं जानतापि किमित्यसौ प्रत्राजितः १, उच्यते, अवश्यंभाविभावानां महानुभावैरपि प्रायो लङ्घयितुमशक्यत्वाद् इत्थमेव वा गुणविशेषदर्शनात्, भगवतोऽर्हन्तो न निष्प्रयोजनं क्रियासु प्रवर्त्तन्त इति ॥ नवमशते ३३ उद्देशः ॥ 'नो पुरिसं 'ति ( पू. २९०) पुरुषव्यतिरिक्तं जीवांतरं हंति 'हणमाणे'त्ति नन् 'अणेगति अनेकान् यूकामत्कुणकृम्यादीन् Coin INR 3000 ९ शतके ३३ उद्दे.
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy