SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ दृश्यते, 'अवियत्तिजंभग 'त्ति अव्यक्त्या - अन्नाद्यविभागेन सामान्येन जृम्भका ये ते तथा, क्वचित्तु 'अहिवइजं भग'त्ति दृश्यते, तत्र अधिपती - राजादिविषये जृम्भका ये ते तथा 'दी हवेयड्ढेसु' त्ति सर्वेषु, प्रतिक्षेत्रं तेषां भावात् सप्तत्यधिकशतसङ्ख्येषु दीर्घविजयार्द्धगिरिषु, दीर्घग्रहणं च वर्तुलविजयार्द्धव्यवच्छेदार्थ 'जमगपव्व एसु'त्ति देवकुरुषु शीतोदानद्या उभयपार्श्वतश्चित्रकूटवि चित्रकूटनामानौ पर्वतौ, उत्तरकुरुषु शीतानदीसम्बन्धिउभयपार्श्वतः यमकाख्यौ गिरी अतस्तेषु, 'कंचण पव्वएसु'त्ति उत्तरकुरुषु शीतानदीसम्बन्धिनां पञ्चानां नीलवदादिहदानां क्रमस्थितानां पूर्वापरतटयोर्दशदशकांचनकाख्या गिरयस्सन्ति ते च शतं भवन्ति, देवकुरुष्वप्येवं शीतोदानदीसत्कानां निषधहादीनां पञ्चानां महाहदानामिति, तदेवं द्वे शते, एवं धातकी खण्ड पूर्वार्द्धादिष्वप्यतस्तेष्विति । १४ शते अष्टमः ॥ 'भाविप्पत्ति (सू. ५३३) भावितात्मा - संयमक्रियावान् साधुः आत्मनः सम्बन्धिनी कर्मणो योग्या लेश्या कृष्णा दिका कर्म| लेश्या तां न जानाति विशेषतो न पश्यति च सामान्यतः, कृष्णादिलेश्यायाः कर्मद्रव्यश्लेषणस्य चातिसूक्ष्मत्वेन छद्मस्थज्ञानागोचरत्वात् 'तं पुण जीवं'ति यो जीवः कर्मलेश्यावान् तं पुनर्जीवं आत्मानं 'सरूवं'ति सरूपिणं सशरीरमित्यर्थ, अत एव सकर्मलेश्यं - कर्मलेश्यासहितं जानाति, शरीरस्य चक्षुर्ग्राह्यत्वात् जीवस्य च कथञ्चिच्छरीराव्यतिरेकादिति, 'सरू'त्ति सरूपिणो वर्णादिमन्तः 'सकम्म' त्ति पूर्ववत् पुद्गलाः स्कन्धरूपाः 'ओभासंति'त्ति प्रकाशन्ते, 'लेस्साओ'त्ति तेजांसि 'बहिया अभिनिस्सडाउ'त्ति बहिस्ताद् अभिनिसृता-निर्गताः, इह च यद्यपि चन्द्रादिविमानपुद्गला एव पृथ्वी कायिकत्वेन सचेतनत्वात् सकर्मलेश्यास्तथापि तन्निर्गतप्रकाशपुद्गलानां तद्धेतुकत्वेनोपचारात् सकर्मलेश्यत्वमवगन्तव्यमिति । 'अत्त'ति (सू. ५३४) आ - सम NOTHIN THEROHAND PHROOMNAND MAHADOHI CHOOT DOES CODE १४ श० ८-९ उ.
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy