________________
श्रीभगवती
सूत्रम्
DOCTO
अस्माकं मते सामायिकं, यदाह - 'जीवो गुणपडिवण्णो नयस्स दव्वट्ठियस्स सामइयं 'ति, सामायिकार्थोऽपि जीव एव, कम्र्मानुपादानादीनां जीवगुणत्वात्, जीवाव्यतिरिक्तत्वात् तद्गुणानां, एवं प्रत्याख्यानाद्यवगन्तव्यं । 'जइ भे' त्ति यदि भवतां हे आर्याः सामायिकमात्मा तदा 'अवहट्ट' त्ति अपहृत्य - त्यक्त्वा क्रोधादीन् किमर्थं गर्हध्वं 'निंदामि गरिहामी 'ति वचनात्, अत्रोत्तरं —संयमार्थं 'गरहा संजमे' त्ति अवद्ये गर्हिते संयमः स्यात्, अवद्यानुमतिव्यवच्छेदनात्, 'गरहाविय'त्ति गव, 'सव्वं दोसं 'ति रागादिकं दोषं पूर्वकृतं पापं द्वेषं वा प्रविनयति-क्षपयति, 'सव्ववालियं ति बाल्यं बालतां मिथ्यात्वं वा अविरतिं च 'परिण्णायत्ति परिज्ञाय ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्यायेति, 'एवं खु'त्ति एवमेव 'णे' न्यस्माकं 'आया संजमे' त्ति आत्मा संयमे 'उवहिए' त्ति उपहितो- न्यस्तः स्यात्, 'उवचिए' त्ति उपचितः पुष्टः, 'उवडिए' त्ति उपस्थितो भवति, अत्यन्तावस्थायी स्यात्, 'पुच्वि' ति पूर्व 'अदिट्ठाणं'ति कथं अदृष्टानामित्यादिना सर्वत्र सम्बन्धः, 'अणभिगमेणं' विस्तरवोधाभावेन 'असुयाणं 'ति अश्रुतानां अन्यतः, 'अमुयाणं' ति अस्मृतानां दर्शनाकर्णनाभावेन, 'अव्वोकडाणं 'ति अव्याकृतानां, गुरुभिरनाख्यातानां, 'अच्वोच्छिन्नाणं' ति विपक्षादव्यवच्छेदितानां, 'अणिज्जूढाणं' ति महाग्रन्थात् सङ्क्षेपनिमित्तं गुरुभिरनुद्धतानां 'अणुवधारियाणं' ति अनुपधारितानां अनवधारितानां वा 'नो सद्दहिए'त्ति न श्रद्धितः 'नो पत्तिए'त्ति न प्रीतःप्रीतिविपयीकृतः, न रोचितः, अप्रत्ययतो वा न चिकीर्षितः, 'लद्धावलद्धि'त्ति लब्धं - लाभो अलब्धं - अलाभो लब्धावलब्धिः 'गामकंदय'त्ति ग्रामो - इन्द्रियसमूहस्तस्य कण्टका इव कण्टका - बाधकाः शत्रवो वा ग्रामकण्टकाः ।। कालास्यवैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति 'सेस्सि त्ति (सू. ७८) श्रीदेवताश्रितसौवर्णपदृविभूषितशिरोवेष्टनयुक्तपौरलोकनायकस्य, तनुकस्य -
TO DO CHI CHODANE
१ शतके
९ उद्देशः