SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ नायव्वो ||७|| कप्पसम्मत्तीइ तयं जिणकप्पं वा उविंति गच्छं वा । पडिवञ्जमाणगा पुण जिणस्सग से पवति ||८|| तित्थयरसमीवासेवगस्स पासेऽवि नेव अन्नस्स । एएसिं जं चरणं परिहार विमुद्धियं तं तु ||९||' अन्यैस्तु व्याख्यातम् - परिहारतो मासिक चतुलध्वादि तपश्चरति यः तस्य परिहारचरित्रलब्धिः स्यात् इदं च परिहारतपो यथा स्यात् तथोच्यते - "णवमस्स तइय वत्युं जहण उक्कोस ऊणगा दस उ । सुत्तत्थभिग्गहा पुण दव्बाइ तवो रयणमाई || १||" अयमर्थः - जघन्यतो यस्य नत्रमपूर्वतृतीयं वस्तु यावद्भवति, उत्कर्षतस्तु दश पूर्वाणि न्यूनानि सूत्रतोऽर्थतश्च स्युः, द्रव्यादयश्चाभिग्रहाः, रत्नावल्यादि तपः, तस्य परिहारतपो दीयते, तद्दाने च निरुपसर्गार्थं कायोत्सर्गो विधीयते, शुभे क्षणे तत्प्रतिपत्तिः, गुरुस्तं ब्रूते यथाऽहं तत्र वाचनाचार्यः अयं गीतार्थसाधुस्सहायस्ते, शेषसाधवोऽपि वाच्याः, यथा - 'एस तवं पडिवजह न कंचि आलवइ मा य आलवह । अत्तट्ठचिंतगस्सा वाघाओ मे ण कायन्वो' ॥१॥ तथा कथमहमिहालापादिरहितस्सन् तपः करिष्यामि एवं विभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितस्य तस्यैतत्कुर्यात् — किइकम्मं च पडिच्छर परिण्ण पडिपुच्छयपि सो देइ । सोवि य गुरुमुवचिट्ठइ, उदन्तमवि पुच्छिओ कहइ ॥ २ ॥ इह परिण्णा - परिज्ञा प्रत्याख्यानं, प्रतिपृच्छा त्वालापकः, यदा स ग्लानीभूत उत्थानादिकर्तुकामोऽस्मि (इति ब्रूते) ततोऽनुपरिहारिकस्तूष्णीक एव तदभिप्रेतं सर्वमपि कुर्यात्, आह च - " उट्ठेज निसीइजा भिक्खं हिंडेज भंडगं पेहे । कुवियपियबंधवस्त व करेइ इय| रोऽवि तुसिणीओ ॥ ३ ॥" तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन चतुर्थादिद्वादशान्तं प्रागुक्तमेवेति, उक्तः परिहारतपोविधिः। 'सुहुमसंपराय' न्ति संपरैति संसारमेभिरिति सम्परायाः, सूक्ष्मा - लोभांशावशेषरूपाः सम्पराया यत्र तत्सूक्ष्मसम्परायं, एतदपि द्विधा- विशुद्ध्यमानकं संक्लिश्यमानकं चेति, तत्र विशुद्धयंमानकं क्षपकोपशमश्रेणिमारूढस्य स्यात्, सङ्किलश्यमानकं तु उपशम ८ शतके २. उद्देश :
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy