________________
रणे. तच्चैवम्-'
पडिए
श्रीभग०४ वजिइत्ति प्रथमो दिव्यभवः, संज्ञिगर्भसङ्ख्या सूत्रोक्तैव, एवं त्रिषु मानसेषु संयथेषु आद्यसंयूथसहितेषु चत्वारि संयूथानित्रयश्च
P१५श० लघुवृत्तौ| | देवभवाः, तथा 'माणसोत्तरे नि महामानसे प्रागुक्तमहाकल्पप्रमितायुष्कवति, यच प्रागुक्तं चतुरशीतिमहाकल्पशतसहस्राणि क्षप
. . यित्वेति तत्प्रथममहामानसापेक्षयेति द्रष्टव्यं, अन्यथा त्रिषु महामानसेषु बहुतराणि तानि स्युरिति, एतेषु चोपरिमादिभेदेषु मान| सोत्तरेषु त्रीण्येव संथानि त्रयश्च देवभवाः: आदितस्तु सप्त संयूथानि षट् च देवभवाः, सप्तमदेवभवस्तु ब्रह्मलोके, सच संयुथं न स्यात् , सूत्रे संयूथत्वेनानभिहितत्वादिति । 'पाईणपडीणायए उदीणदाहिणवित्थिपणे ति इहायामविष्कम्भयोः स्थापनामात्रत्वमवगन्तव्यं, तस्य प्रतिपूर्णचन्द्रसंस्थानसंस्थितत्वेन तयोस्तुल्यत्वादिति, 'जहा ठाणपए'त्ति ब्रह्मलोकस्वरूपं तथा वाच्यं यथा स्थानपदे प्रज्ञापनाद्वितीयप्रकरणे, तच्चैवम्-'पडिपुन्नचंदसंठाणसंठिए अचिमालिभासरासिप्पभेइत्यादि, 'असोगवडिं|सए' यावत्करणात सत्तवण्णवडिसए चंपगवडिंसए चूयवडिंसए मज्झे य बंभलोयवडिंसए इत्यादि दृश्यं, सुकुमालगति सुकुमालकः 'भद्दलए'त्ति भद्रमूर्तिः, लकारककारी स्वार्थिकाविति, मिउकुंडल'त्ति मृदवः कुण्डलमिव-दर्भादिमण्डलकमिव कुश्चिताः केशा यस्य स तथा 'मट्ठगंडतल'त्ति मृष्टगण्डतले कर्णपीठके-कर्णाभरणे यस्य स तथा, देवकुमारसदृशः कुमारप्रवज्यायां सङ्ख्यानं बुद्धिं प्रतिलभे इति योगः, 'अविद्धकण्णए'त्ति कुश्रुतशलाकया अविद्धकर्णः, अव्युत्पन्नमतिरित्यर्थः, 'एणेजस्स'त्ति इहैणकादयः पञ्च नामतोऽभिहिताः द्वौ पुनरन्त्यौ पितृनामसहिताविति, अलं-अत्यर्थं स्थिरं विवक्षितकालं यावदवश्यंस्थायित्वात् ध्रुवं तद्गुणानां ध्रुवत्वात् 'धारणिज्जति धारयितुं योग्यं ॥ 'दरंति (सू. ५५१) शृगालादिकृतं भूविवरं, 'तिणसुएणं ति तृणशूकेन-तृणाग्रेण उपलम्भयसि-दर्शयसीत्यर्थः,'तं मा एवं ति गोशालकं इह कुर्विति शेषः, नार्हसि एवं कर्तुमिति शेषः, छाया
मज्झे य बंभलोयवाद
दिमण्डलकमिव
RAPARIRAL.