SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीभगः सितेतिशब्दतः कालः प्रतीयत इति द्वितीयस्यैव जघन्येतरभेदमाह - 'तत्थ णं जे साइए'ति 'अंतोमुहुत्तं 'ति आद्यज्ञानद्वलघुवृत्तौ यमाश्रित्योक्तं, तस्यैव जघन्यतोऽन्तर्मुहूर्तमात्रत्वात्, 'छावट्ठि सागरोवमाई'ति यदुक्तं तदाद्यज्ञानत्रयमाश्रित्य तस्यैवोत्कर्षेणेतावत्येव स्थितिः 'दो वारे विजयाइसु' इति वचनात्, 'नाणीआभिणिबोहिय'त्ति ज्ञान्याभिनिबोधिकज्ञा निश्रुतज्ञानिअवधिज्ञा| निमनः पर्यायज्ञानिकेवलज्ञ। निअज्ञानिमत्यज्ञा निश्रुताज्ञानिविभङ्गज्ञानिनां 'दसण्हं' ति दशानां भेदानां 'संचिण'ति अवस्थितिकालो यथा प्रज्ञापनाष्टादशपदे कायस्थितौ अभिहितस्तथा वाच्यः, तत्र ज्ञानिनां पूर्वमुक्तं एवावस्थितिकालः, यच्च प्रागुक्तस्य पुनर्भणनं तदेकप्रकरणपतितत्वात् इति ज्ञेयं, आद्यज्ञानद्वयस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टं तु साधिकानि ६६ सागराणि, अवधिज्ञानेऽप्येवं, नवरं जघन्यतो विशेषः, म चायं - ओहिनाणी जहण्णेणमेकं समयं कथं १, यदा विभंगज्ञानी सम्यक्त्वं प्रतिपद्यते तत्प्रथमसमय एव विभङ्गमवधिज्ञानं जातं, तत्क्षणमेव तदवधिज्ञानं प्रतिपतति तदा एकं समयमवधिरित्युक्तः, 'मणपजवणाणीणं भंते! पुच्छा जहण्णेणमेकं समयं उसेणं देगा पुण्वकोडी 'ति, कथं १, संयतस्याप्रमत्तताद्धायां वर्त्तमानस्य मनःपर्यायज्ञानमुत्पन्नं तत उत्पत्तिसमयसमनन्तरमेव विनष्टं इत्येकं समयं तथा चरणकाल उत्कृष्टो देशोना पूर्वकोटी तत्प्रतिपत्तिसमनन्तरमेव यदा मनःपर्यवज्ञानमुत्पन्नं आजन्म स्थितं तदा मनःपर्यायज्ञानस्योत्कर्षतो देशोना पूर्वकोटी स्यादिति, 'केवलनाणीणं पुच्छा, गोयमा ! साइए अपञ्जवसिए, अन्नाणी १ मइअ० २ सुयअण्णाणीणं ३ पुच्छा, गो० ! एए तिष्णिवि तिविहे पण्णत्ते, तंजहाअणांइए अपजवसिए १ अभव्यानां, अणाइए सपञ्जवसिए २ भव्यानां, साइए सपजबसिए ३ सम्यक्त्वभ्रष्टानां, 'तत्थ णं जे से | साइए सपञ्जवसिए से जहण्णेणमंतो मुहुत्तं सम्यक्त्वपतितस्य अन्तर्मुहूतोपरि सम्यक्त्वप्रतिपत्तौ, उक्को सेणमणतं कालं अनंता ओस ८ शतके २ उद्देशः ॥१२५॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy