________________
Jull
श्रीभग लघुवृत्ता
|प्पिणिउस्सप्पिणीओ कालओ, खेत्तओ अवडपोग्गलपरियट्ट देसूर्ण, सम्यक्त्वभ्रष्टस्य वनस्पत्यादिष्वनन्ता उत्सर्पिणीरतिवाह्य पुनः८ शतके प्राप्तसम्यग्दर्शनस्येति, विभङ्गणाणीणं भंते ! पुच्छा, गो० ! जह० एकं समय, उत्पत्तिसमयानन्तरमेव प्रतिपाते, 'उक्कोसेणं तेत्तीसं २ उद्देशः सागरोवमाई देसूणपुवकोडीअम्भहियाई, देशोनां पूर्वकोटिं विभङ्गवत्तया मनुष्येषु जीवित्वा अप्रतिष्ठानादावुत्पन्नस्येति । अन्तरद्वारे ज्ञानानामज्ञानानामन्तरं सर्व यथा जीवाभिगमे, तच्चैवं-'आभिणिबोहियनाणिस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ?, | गो! जहण्णेणं अंतोमु० उक्कोसेणं अणतं कालं जाव अबडुपुग्गलपरियट्टू देणं, सुयनाणि ओहिनाणि मणपञ्जवनाणि एवं चेव, | केवलनाणिस्स पुच्छा, गो! नत्थि अंतरं, मइअन्नाणि सुयअन्नाणि पुच्छा, जहण्णेणं अंतो मु० उको छासहिसागराई साइरेगाई, विभंगनाणिस्स पुच्छा, गो० जह• अंतोमु० उको० वणफइकालो'त्ति । अल्पबहुत्वद्वारे 'अप्पाबहुगामि तिण्णि'त्ति अल्पबहु| त्वानि त्रीणि ज्ञानिनां १ मिथोऽज्ञानिनां च २ ज्ञान्यज्ञानिनां ३ च यथा अल्पबहुत्ववक्तव्यतायां प्रज्ञापनोक्तायां त्रीण्युक्तानि तथा |वाच्यानीति, तानि चैवं-एएसिणं भंते ! जीवाणं आभिणिबोहियणाणिणं० कयरे कयरेहिंतो अप्पा वा ४१, गो०! सव्वत्थोवा | जीवा मणपजवनाणी, ओहिनाणी असंखिजगुणा, आभिणिबोहियनाणी सुयनाणी दोवि तुल्ला विसेसा०, केवलनाणी अणंतगुणा, | इत्येको भेदः, शेषौ द्वौ भेदादित्यत्र ग्रन्थगौरवभयान्न तावुच्यते। अथ पर्यायद्वारे 'केवड्या आभिणिबोहिय'त्ति, आभिनिबोधिकज्ञानस्य पर्यवा-विशेषधर्माः, ते च द्विधा-स्वपरपर्यायभेदात् , तत्र येऽवग्रहादयो मतिविशेषाः क्षयोपशमवैचिच्यात् ते खप| र्यायाः तेऽनन्ताः,कथं ?, एकस्मादवग्रहादेरन्यः अवग्रहादिरनन्तभागवृद्ध्या विशुद्धः अन्यस्त्वसङ्येयभागवृद्ध्या अपरस्सङ्ख्येयभागवृद्ध्या अन्यतरस्सङ्ख्येयगुणवृद्ध्या तदन्योऽसङ्ख्येयगुणवृद्ध्या अपरस्त्वनन्तगुणवृद्ध्येति, एवं च सङ्ख्यातस्य सङ्ख्यातभेदत्वात्