SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ult शतके र उद्देशः श्रीभग असङ्ख्यातस्यासङ्ख्यात भेदत्वात् अनन्तस्य अनन्तभेदत्वाच्चानन्ता विशेषाः स्युरिति, अथवा तज्ज्ञेयस्यानन्तत्वात् प्रतिज्ञेयं च तस्य लघुवृत्तौ । | मिद्यमानत्वात् , अथ चैतत् ज्ञानमविभागपरिच्छेदैर्बुद्ध्या परिच्छिद्यमानमनन्तखण्डं स्यादित्येवमनन्ता इति, तथा ये पदार्थान्तरप र्यायाः ते तस्य परपर्यायाः, तेच स्वपर्यायेभ्योऽनन्तगुणाः, परेषामनन्तगुणत्वादिति, ननु यदि ते परपर्यायास्तदा तस्येति न व्यपदेष्टुं युक्तं, परसम्बन्धित्वात् , अथ तस्य ते तदा न परपर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वादिति, अत्रोच्यते-यस्मात् तत्रासम्बद्धास्ते तस्मादेषां परपर्यायव्यपदेशः, यस्माच्च ते(त्यागेन)परिच्छिद्यमानत्वेन च तस्मिन्नुपयुज्यन्ते तस्मात्तस्य पर्यवा इति व्यपदिश्यन्ते, यथा असम्बद्धमपि धनं स्वधनं इति, उपयुज्यमानत्वात् , आह च-'जइ ते परपजाया न तस्म ? अह तस्स न परपजाया । आचार्यः प्राहजं तम्मि असंबद्धा तो परपजायववदेसो ॥१॥ चायसपज्जायविसेसणाइणा तस्स जमुवजुऑति । सधणमिवासंबद्धं हवंति ते पजवा तस्स ॥२॥" 'केवइया णं सुयनाणपजव'त्ति, 'एवं चेव' श्रुतज्ञानपर्यायाः प्रज्ञप्ताः, ते तथैव द्विधा, तत्र स्वपर्याया ये श्रुतज्ञानस्य स्वगताक्षरश्रुतादयों भेदास्तेऽप्यनन्ताः, क्षयोपशमवैचित्र्यस्य पदार्थानां चानन्त्याभ्यां श्रुतानुमारिणां वोधानामनन्तत्वा| दिति, अविभागपरिच्छेदानंत्याच्च, परपर्यायास्त्वनन्ताः सर्वभावानां प्रतीता एव, अथवा श्रुतग्रन्थानुसारिज्ञानं श्रुतज्ञानं; श्रुतग्रन्थश्चाक्षरात्मकः अक्षराणि चाकारादीनि तेषामेकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदान सानुनासिकनिरनुनासिकमेदादल्पप्रयत्नमहाप्रयत्नभेदात् संयुक्तासंयुक्तद्रथादिसंयोगभेदादभिधेयानन्त्याच्च भिद्यमानमनन्तभेदं स्यात् , ते च तस्य स्वपर्यायाः, परपर्यायाश्चानन्ता एव, एवमनन्तपर्यायं तत् , आह च-'एक्केकमक्खरं पुण सपरपजायभेयओ भिन्नं । तं सव्वदव्वपज्जायरासिमाणं मुणेयव्वं ॥१॥ जे लहइ केवलो से सवण्णसहिओ य पजवेऽगारो । ते तस्स सपज्जाया सेसा परपजवा तस्स ॥२॥"त्ति, एव ॥१२६॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy