SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती १६-१७ ANDHINIDHI OHINIMOMummigrmmscompMMINDIN | स्थितिजघन्या उत्कृष्टा च सर्वेष्वपि गमेषु प्रतीतैव, संवेधस्तु तृतीयसप्तमयोजघन्येन दश वर्षसहस्राण्यन्तर्मुहाधिकानि उत्कर्षतो २४ श० ऽष्टसु भवग्रहणेषु दशसहस्याः प्रत्येकं भावादशीतिवर्षसहस्राणि, षष्ठाष्टमयोस्तु जघन्येन १० वर्षसहस्राण्यन्तर्मुहूर्ताधिकानि, उत्कृ|ष्टतस्तु ४४ वर्षसहस्राण्यन्तर्मुहूर्तचतुष्टयाधिकानि, नवमे तु जघन्यतः२० वर्षसहस्राण्युत्कर्षतस्त्वशीतिरिति ।।२४ शते पोडशः॥10१८ उद्दे. | अथ द्वीन्द्रियस्य २४ दण्डकोत्पादरूपः सप्तदश आरभ्यते-'सच्चेव पुढविकाइयस्स'त्ति (सू . ७०८) या पृथ्वीकायिकस्य पृथ्वीकायिकेत्पित्सोलब्धिः प्रागुक्ता द्वीन्द्रियत्वेऽपि सैवेत्यर्थः। 'तेसु चेव चउसुत्ति तेष्वेव चतुर्पु गमेषु प्रथमद्वितीयचतुर्थपञ्चमसंज्ञेषु, सेसेसु पंचसुति शेषेषु पञ्चसु तृतीयषष्ठसप्तमाष्टमनवमगमेषु 'एवं'ति यथा पृथ्वीकायिकेन सह द्वीन्द्रियस्य संवेध उक्तः एवमपतेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियैः सह संवेधो वाच्यः, तदेवाह-चतुर्पु प्रागुक्तेषु गमेषूत्कर्षतो भवादेशेन सङ्ख्येया भवाः, पञ्चसु तृतीयादिषु ८ भवाः, कालादेशेन च या यस्य स्थितिस्तत्संयोजनेन संवेधो वाच्यः। पञ्चेन्द्रियतिर्यग्रैस्सह द्वीन्द्रियस्य तथैव सर्वगमेषु ८ भवा वाच्याः ॥२४ शते सप्तदशः॥ 'ठिई संवेहंति (सू.७०९) स्थिति त्रीन्द्रियेवृत्पित्सूनां पृथिव्यादीनामायुः संवेधं च त्रीन्द्रियोत्पित्सुपृथिव्यादीनां त्रीन्द्रियाणां च स्थितेः प्रयोगं जानीयात् , तदेव क्वचिद्दर्शयति-'तेउकाइएसुति तेजस्कायिकैः सार्द्ध त्रीन्द्रियाणां स्थितिसंवेधस्तृतीयगमे प्रतीतः, उत्कर्षेण द्वे अष्टोत्तरे रात्रिंदिवशते, कथं ?, औधिकस्य तैजस्कायिकस्य चतुषु भवेत्कर्षेण व्यहोरात्रमानत्वात् ४ भव(चतुष्क)स्य द्वादशाहोरात्राणि, उत्कृष्टस्थितिश्च त्रीन्द्रियस्योत्कर्षतः चतुषु भवेषु ४९ दिनमानत्वेन ४ भव(चतुष्क)स्य शतं षण्णवत्यधिकं स्यात् , राशिद्वयमीलने चाष्टोत्तरे द्वे रात्रिंदिवशते स्यातामिति । 'बेइंदिरहिंति 'अडयालीसं'ति द्वीन्द्रियस्योत्कर्षतो DiminimiprilCHIRISONamom anHIONAL HprmwwmININDIAnmom SIDHAKIKArth its fine
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy