SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Ul२४ श० १२-१३ purigini ani sunamidinwuni mami ani १४-१५ १६ उद्दे. खाण स्थितिः, श्रीभगम संस्थाननिष्पादनादिति, "तिणि अण्णाणा भयणाए'त्ति ये असुरकुमाराः असंज्ञिभ्य आगत्योत्पद्यन्ते तेषामपर्याप्तकावस्थायां लघुवृत्ती विभङ्गस्याभावात शेषाणां तु तद्भावादज्ञानेषु भजनोक्ता, 'जहण्णेणं दसवास'त्ति तत्र १० वर्षसहस्राण्यसुरकुमारेष्वन्तर्मुहूर्त तु पृथ्वीकायिकेष्विति, इत्थमेव 'उक्कोसेणं ति एतावानेव चोत्कर्षतोऽप्यत्र संवेधकालः पृथ्वीत उद्वत्तस्यासुरकुमारेषूत्पादाभावादिति, 'मज्झिल्लएसु पच्छिल्लएसु'इत्यादि, अयं चेह स्थितिविशेषो-मध्यमेषु जघन्याऽसुराणां १० वर्षसहस्राणि स्थितिः, अन्त्यगमेषु च साधिकसागरोपममिति । ज्योतिष्कदण्डके-'तिणि नाणा तिणि अण्णाणा नियम'त्ति इहासंज्ञी नोत्पद्यते, संज्ञिनस्तूत्पत्तिसमय एव सम्यग्दृष्टेः ३ ज्ञानानि मत्यादीनि इतरस्य त्वज्ञानानि मत्यादीनि स्युः, अट्ठभाग'त्ति अष्टमो भागो अष्ट|भागः स एवावयवे समुदायोपचाराद् अष्टभागपल्योपमं, इदं च तारकदेवदेवीमाश्रित्योक्तं, 'उकोसेणं पलिओवमति इदं च | चन्द्रविमानदेवानाश्रित्योक्तमिति । एवं वैमानिकेभ्यस्तमुत्पादयन्नाह-'जई'त्यादि, एतच्च सर्व प्राग्वज्ज्ञेयमिति । २४ शते द्वादशः।। | (सू. ७०४) त्रयोदशे नास्ति लेख्यम् । चतुर्दशे तु लिख्यते 'देवेसुन उववजंति'त्ति (सू. ७०५) देवेभ्य उदत्तास्तेजका| येषु नोत्पद्यते। (सू . ७०६) एवं पञ्चदशेऽपि । अथ षोडशे लिख्यते-'जाहे वणस्सइकाइओत्ति (सू. ७०७) अनेन वनस्पतेरेवानन्तानां उत्तिरस्ति नान्यतरसात् इत्येवकरणादावेदितं, शेषाणां हि सर्वेषामप्यसङ्ख्यातत्वात् , तथाऽनन्तानामुत्पादो बनस्पतिष्वेव, कायान्तरस्यानन्तानामभाजनत्वादित्यावेदितं, इह च प्रथमद्वितीयचतुर्थपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पधन्त इत्युच्यते, तथा तेष्वेव प्रथमद्वितीयचतुर्थपञ्चमगमेषु अनुत्कृष्टस्थितित्वादेवोत्कर्षतो भवादेशेनानन्तानि भवग्रहणानि वाच्यानि, कालादेशेन चानन्तः कालः, शेषेषु तु पञ्चसु तृतीयषष्ठसप्तमादिषु ८ भवाः उत्कृष्टस्थितिभावात् 'ठिइं संवेहं च जाणेज'त्ति तत्र TopHWITHIHI NDIHIMI RHMAHOSHINDE H॥२६२॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy