________________
२४
श्रीभग
चेव'त्ति या रत्नप्रभायामुत्पित्सोस्तस्यैव मध्यमेऽपि गमत्रये एपेव लब्धिः, विशेषस्त्वयम्-'नवरं' नव च नानात्वानि जघन्यस्थिलघुवृत्तौ । तिकत्वात् स्युः, तानि चावगाहना १ लेश्या २ दृष्टि ३ अज्ञान ४ योग ५ समुद्घात ६ स्थित्य ७ध्यवसान ८ अनुबन्धाख्यानि
९। अथ नरेभ्यस्तमुत्पादयन्नाह-एवं जहे'त्यादि (सू. ७०३) यथा ह्यसंज्ञिपञ्चेन्द्रियतिरश्चो जघन्यस्थितिकस्य त्रयो गमाः तथैव तस्यापि त्रय औधिका गमाः स्युः, अजघन्योत्कृष्टस्थितिकत्वात् सम्मूर्छिमनराणां न शेषगमषटसम्भवः । अथ संज्ञिनरमाश्रित्याह'जहेव रयणप्पभाए'त्ति संज्ञिनरस्यैवेति प्रक्रमः 'नवरं ति रत्नप्रभायामुस्पित्सोहिं नरस्यावगाहना जघन्येनाङ्गुलपृथक्त्वमुक्तं इह त्वङ्गलासङ्ख्येयभागः, स्थितिश्च जघन्येन मासपृथक्त्वं प्रोक्तं इह त्वन्तर्मुहूर्त्तमिति, संवेधस्तु नवखपि गमेषु यथा पृथ्वीकायेत्प
द्यमानस्य संज्ञिपञ्चन्द्रियतिरश्च उक्तः तथैवेह वाच्यः, संज्ञिनो नरस्य तिरश्चश्च पृथ्वीकायित्पित्सोर्जघन्यस्थितेरन्तर्मुहर्तमानत्वादुमोत्कृष्टायास्तु पूर्वकोटीमानत्वादिति, 'मज्झिल्ले'त्यादि जघन्यस्थितिसत्कगमत्रये लब्धिस्तथेह वाच्या, यथा तत्रैव गमत्रये संज्ञिप
|ञ्चन्द्रियतिरश्च उक्ता, सा च तत्सूत्रादेवात्र ज्ञेया, पच्छिल्ले'त्ति औधिकगमेषु हि अङ्गुलासङ्ख्येयभागरूपाप्यवगाहना अन्तर्मुहूर्तरू| पापि स्थितिरुक्ता सा चेह न वाच्या, अत एवाह-'नवरंति ओगाहण'त्ति अथ देवेभ्यस्तमुत्पादयन्नाह-'छण्हं संघयणाणं असंघयणी' इह यावत्करणादिदं दृश्यं 'णेवऽट्ठी णेव छिरा णेव ण्हारू णेवच्छिमं (छण्हं संघयणाणं अ) संघयणी, जे पोग्गला इट्ठा कंता पिया मणुण्णा मणामा ते तेसिं संघायत्ताएकत्ति तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं'ति उत्पादकालेऽनाभोगतः कर्मपारतन्त्रथादलासख्येयभागमात्राऽवगाहना स्यात् , उत्तरवैक्रिया तु जघन्या अङ्गुलस्य सङ्ख्येयभागमाना स्याद् , आभोगजनितत्वात् तस्याः न तथाविधा सूक्ष्मता स्यात् यादृशी भवधारणीयाया इति, 'तत्थ णं जा सा उत्तरवेउव्विय'त्ति यथा खेच्छावशेन
காயா ரெகாமியாபா
பாமாயையையாரமாயமாயையான மேயாதியாபாரிய தியா'